Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयबोधिनी टीका द्वि. पद २ सू.२६ ईशानादिदेव स्थानानि ९०३ पृच्छति-हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे सनत्कुमारदेवानाम् ‘पजत्तापज्जत्ताण' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानि-स्थित्यपेक्षया स्वस्थानानि. प्रज्ञतानि-प्ररूपितानि सन्ति ? तदेव स्फुटयितुं प्रकारान्तरेण पृच्छति -'कहि णं भंते ! सर्णकुमारा देवा परिवसंति' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे. सनत्कुमाराः देवाः परिवसन्ति ? भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'सोहम्मस्स कप्पस्स' सौधर्मस्य कल्पस्य 'उप्पि' उपरि-ऊर्ध्वप्रदेशे 'सपक्विं' सपक्षम्-समानाः पक्षाः पूर्वपश्चिमदक्षिणोत्तरात्मकाः पार्था यस्मिन् दूरोल्पतने तत् सपक्षम् 'सपडिदिसिं' सप्रतिदिक्-समानाः प्रतिदिशः-विदिशो यत्र दूरोत्पतने तत् सप्रतिदिक्, 'बहूई जोयणाई 'बहूनि योजनानि' बहूइं जोयणसयाई बहूनि योजनशतानि, 'बहूई जोयणसहस्साई बहूनि योजनसहस्राणि 'बहूई जोयणसयसहस्साई' बहूनि योजनशतसहस्राणि 'बहुगाओ जोयणकोडीओ' बहुकाः योजनकोटीः 'बहुगाओ जोयणकोडाकोडीओ' बहुकाः योजनकोटिकोटीः 'उडूं दूरं उप्पइत्ता' ऊर्ध्वम् उपरिभागे, दूरम्, उत्प्रेत्यउद्गत्य 'एत्थणं' अत्र खलु-उपर्युक्त स्थले, 'सणकुमारे णामं कप्पे पण्णते' सनत्कुमारो नाम कल्पः प्रज्ञप्तः स कीदृशः इत्याह-'पाईणपडीणायए' प्राचीन लोकपालों का, आठ परिवार सहित अग्रहिषियों का, तीन परिषदों का, सात अनीकों का, सात अनीकाधिपतियों का, चार अस्सी हजार अर्थात् तीन लाख वीस हजार आत्मरक्षक देवों का तथा अन्य बहुसंख्यक ईशानकल्प निवासी वैमानिक देवों और देवियों का अधिपतित्व, अग्रेसरत्व, स्वामित्व, भर्तृत्व, महत्तरकत्व तथा आज्ञाप्रधान सेनापतित्व करता हुआ एवं उनका पालन करता हुआ, नाटक, गीत तथा कुशल वादकों द्वारा वादित वीणा, तल, ताल, त्रुटित, मृदंग आदि वाद्यों की निरन्तर होने वाली मधुर ध्वनि के साथ दिव्य भोगों को भोगता हुआ रहता है। ____ अब पर्याप्त-अपर्याप्त सनत्कुमार देवों के स्थान आदि की प्ररूपणा की जाती हैપરિવાર સહિત અગ્રમહિષિના. ત્રણ પરિષદના સાત અનીકના, સાત અનીકાધિપતિના, ચાર એંસી હજાર અર્થાત્ ત્રણ લાખ વીસહજાર આત્મરક્ષક દેના તથા અન્ય બહુસંખ્યક ઇશાન ૯૫ નિવાસી માનિક દેવો અને દેવિયેના અધિપતિત્વ, અગ્રેસરત્વ, સ્વામિત્વ, ભતૃત્વ, તથા આજ્ઞા પ્રધાન સેનાપતિત્વ કરતા થકા તેમજ તેમનું પાલન કરતા રહિને, નાટક; ગીત તથા કુશલ વાદકો દ્વારા વાદિત વીણા તલ; તાલ; ત્રુટિત; મૃદંગ આદિ વાદ્યોના નિરન્તર થનારા મધુર અવનિની સાથે દિવ્ય ભેગેને ભેગવતા રહે છે.
શ્રી પ્રજ્ઞાપના સૂત્ર : ૧