Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२७२
प्रज्ञापनासूत्रे 'जे यावन्ना तहप्पगारा' ये चाप्यन्ये, तथा प्रकाराः-एवंविधाः सन्ति, तेऽपि सर्वे पर्वकमध्ये अवसेयाः, प्रकृतमुपसंहरन्नाह-'सेत्त पव्वगा' ते एते-पूर्वोक्ताः द्वाविंशति भेदाः पर्वकाः प्रज्ञप्ताः,
मूलम्-से किं तं तणा? तणा अणेगविहा पण्णत्ता, तं जहासेंडिय मंतिय होत्तिय, दम्भ कुसे पठवए य पोडइला। अज्जुर्ण असाढए रोहियंसे सुय पेय खीर भुसे ॥२४॥ एरंडे कुरुविंदे, करकर मैंने तहा विमंगू य। महुरतणं छरय सिप्पिये, बोद्धव्वे सुकैलितणे य ॥२५॥ जे यावन्ने तहप्पगारा।से तं तणा।।
छाया-अथ कानि तानि तृणानि ? तृणानि अनेकविधानि प्रज्ञतानि तद्यथा'साण्डिकं १ मान्त्रिकं २ होत्रिकं ३ दर्मः ४ कुशः ५ पर्वकश्च ६ पोटलिका ७ । अर्जुनकं८ आषाढकं रोहितांशं १० शुक ११ वेद १२ क्षीर १३ भुसानि १४ । २४। एरण्डं १५ कुरुविन्दं १६ करकरं १७ मुटूठं १८ तथा विभङ्गुश्च १९। -यह वाईस प्रकार के पर्वकों की प्ररूपणा हुई ॥२६॥
शब्दार्थ-(से किं तं तणा?) तृण कितने प्रकार के होते हैं ? (अणेगविहा) अनेक प्रकार के (पण्णत्ता) कहे हैं (तं जहा) वे इस प्रकार हैं(सेंडिय) सेण्डिक, (मंतिय) मांत्रिक, (होत्तिय) होत्रिक, (दम्भ) दर्भ, (कुसे) कुश, (पव्वए य) और पर्वक, (पोडइला) पोटलिका (अज्जुण) अर्जुनक (आसाढए) आषाढक (रोहियंस) रोहितांश (सुययेय) शुकवेद (खीरभुसा) क्षीरभुसा, (एरंड) एरण्ड, (कुरुविंदे) कुरुबिंद, (करकर) करकर (मुडे) मुट्ठ
અના સિવાયના આવી જાતના બીજાં જે હોય તે બધાનીજ પર્વમાં ગણતરી કરી લેવી જોઈએ.
હવે આરંભેલાને ઉપસંહાર કરે છે. આ બાવીસ જાતના પર્વની પ્રરૂપણ થઈ
शा-(से कि तं तणा ?) तृy eat ४२न डाय छ ? (तणा) तृष्ण (अणेगविहा) भने २ना (पण्णत्ता) ४ छ (तं जहा) ते॥ २॥ ४ारे छे (सेडिय) से ४ि (मंतिय) भत्रि (होत्तिय) ४ (दब्भ) ४ (कुसे) श (पव्वए य) भने ५४ (पोडइला) प४ि (अज्जुण) मन (आसाढए) आषाढ (रोहियंस) २॥डितांश (सुयधेय) शुश्वे४ (खीर उरालि) क्षी२७२।लि (एरंड) स। (कुरुबि दे) दृषि (करकर) ४२४२ (मुट्ठ) भुटू (तहा) तथा (विभंगूय) भने विY (महुर तण) भ७२ तृप (छुरय) छु२४ (सिप्पिय) शिE५४ (शुक्तिक)
શ્રી પ્રજ્ઞાપના સૂત્ર : ૧