Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६०८
प्रज्ञापनास्त्रे स्थले सामान्यपञ्चन्द्रियाणाम् ‘पज्जत्तापज्जत्तगाणं -पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता'-स्थानानि-स्वस्थानानि प्रज्ञप्तानि?-प्ररूपितानि ? भगवान् उत्तरयति 'गोयमा !' हे गौतम ! 'उड्कलोयस्स तदेकदेसभाए' ऊर्ध्वलोकस्य तदेकदेशभागेमन्दरादिकूपादिषु 'अहोलोयस्स तदेकदेसभाए' अधोलोकस्य तदेकदेशभागे-अधोलोकस्थग्रामकूपतडागादिषु तिरियलोए तिर्यग्लोके 'अगडेसु' अवटेषु-कूपेषु 'तलाए सु-तडागेषु नदीसु'-नदीषु-गङ्गायमुना सिन्धुप्रभृतिषु दहेसु'-द्रहे पु-हूदेषु-पद्महूदादिषु 'वावीसु'-वापीषु-चतुरस्रखातरूपासु 'पुक्खविणीसु'-पुष्करिणीषु-वृत्ताकार खातभूमिषु 'दीहियासु-दीर्षिकामु-पूर्वोपदर्शित रूपासु 'गुंजालियासु'-गुजालिकासु-लघुदीधिकासु, 'सरेमु'-सरः सु ‘सरपंतियासु'-सरःपङ्क्तिकासु'सर सरपंतियासु'-सरःसरःपक्तिकासु-पूर्वोपदर्शितासु 'विले सु-विलेषु 'बिलपंतियासु'-बिलपङ्क्तिकासु-पूर्वोपदर्शितस्वरूपासु 'उज्झरेसु'-उज्झरेषु-गिर्यग्भसां प्रस्रवेषु 'निज्झरेसु'-निर्झरेषु-गिर्यम्भसां सदावस्थायिप्रस्रवेषु 'चिल्ललेसु' चिल्लरेषु-अखातस्तोक जलाश्रयेषु भूमिभागेषु गिरिभागेषु वा, 'पल्ललेसु'-पल्ललेषु-अखातलघुसरःसु 'यप्पिणेमु'-वप्रेषु-क्षेत्रेषु केदारेषु 'दीवेसु'-द्वीपेषु 'समु. देसु'-किमधिकेन ? 'सव्वेसु चेव जलासएमु'-सर्वेषु चैव जलाश्रयेषु 'जलढाणेसु' -जलस्थानेषु 'एत्थ णं'-अत्र खलु-उपर्युक्तस्थलेषु 'पंचिंदियाणं- पञ्चन्द्रिया
गौतम स्वामी अब पंचेन्द्रियों के स्थानों के विषय में प्रश्न करते हैं हे-भगवन् ! सामान्य पंचेन्द्रिय पर्याप्त और अपर्याप्त जीवों के स्थान कहां हैं ? भगवान् ने उत्तर दिया-गौतम ! ऊर्ध्व लोक के अन्दर उसके एक भाग में अर्थात् मन्दर पर्वत आदि के कूप आदि में, अधोलोक के एक भाग में अर्थात् अधोलौकिक ग्राम, कूप, तालाब आदि में, तिर्छ लोक में कूप, तालाब, नदी, द्रह, वापी, पुष्करिणी, दीपिका, गुंजालिका, सर, सरपंक्ति, सर-सरपंक्ति, बिल, बिलपंक्ति, उज्झर, निर्झर, चिल्लर, पोखर, वप्र, द्वीप और समुद्र आदि स्थानों में, अधिक क्या कहा जाय, सभी जलाशयों और सभी जलस्थानों में सामान्य पंचे
શ્રી ગૌતમસ્વામી હવે પંચેન્દ્રિયેના સ્થાનની બાબતમાં પ્રશ્ન કરે છેહે ભગવન! સામાન્ય પંચેન્દ્રિય પર્યાપ્ત અને અપર્યાપ્ત જીના સ્થાન કયાં છે?
શ્રી ભગવાન ઉત્તર આપ્ય-ગૌતમ ! ઉર્વલકની અંદર તેના એક ભાગમાં અર્થાત મંદર પર્વત આદિના ફૂપ આદિમાં અધલેકના એક ભાગમાં અર્થાત્ અલૌકિક ગ્રામ, કૂપ તલાવ આદિમાં, તિર્યા લેકમાં, કૂપ, તલાવ, નદી, ઘરા વાવ, પુષ્કરિણિ, દીકિ, શું જાલિકા, સર, સરપંકિત, સર સર પંકિત, બિલ બિલપંકિત, ઉજઝર, નિઝર ચિલ્લર, વ. દ્વીપ, અને સમુદ્ર આદિ સ્થાનમાં
શ્રી પ્રજ્ઞાપના સૂત્ર : ૧