Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
Catalog link: https://jainqq.org/explore/009538/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये तारीख अने तवारीख - संकलनः पू. पं. श्री पधसेनविजयगणि म. पूज्यपाद आचार्य भगवंत श्रीमद् विजयभुवनभानुसूरीश्वरजी महाराजानुं जीवन एटले एक महान ग्रंथ ए महान जीवनग्रंथनी संक्षिप्त विषयसूचि नाम जन्मदिवस जन्मस्थळ माताजी पिताजी भाईओ बहेनो संसारीनाम व्यावहारिक अभ्यास : पूज्यपाद गच्छाधिपति आचार्यदेव श्रीमद् विजय भुवनभानुसूरीश्वरजी महाराजा : चैत्र वद 6, संवत 1967 तारीख 19-4-1911 : अमदावाद : भूरीबहेन : चीमनभाई : शांतिभाई, पोपटभाई (पद्मविजयजी), चतुरभाई, जयंतीभाई (तरुणविजयजी) : शारदाबहेन, वसुबहेन, बबीबहेन (हंसकीर्तिश्रीजी) : कांतिलाल : gavarmenTa DIplomeITa ekAunTanTa (G.D.A. - C.A. samakakSa) pAsa InsTiTayuTa opha benkarsa (IglenDa) सपुरस्कार पास ईन्स्टिटयुट ओफ ईकोर्पोरेटेड सेक्रेटरीझ (ईग्लेन्ड) सपुरस्कार पास : सेन्ट्रल बएण्न्क ओफ ईन्डिया, अमदावाद शाखामां सर्विस : वि. सं. 1990, आसो वद-6 (उंमर वर्ष 23) ': पोष सुद-12 संवत 1991 ता. 16-12-1935, चाणस्मा : महा सुद 10, संवत 1991 चाणस्मा : सकलारामरहस्यवेदी सुविशाल गच्छाधिपति प.पू. A. के. श्रीमद् विजय दानसूरीश्वरजी महाराज : सिद्धान्त महोदधि सुविशाल गच्छाधिपति प.पू. A. के. श्रीमद् विजय प्रेमसूरीश्वरजी महाराज (त्यारे उपाध्याय) : संवत 2012, फागण सुद 11, ता. 22-2-1956, पूना संसारमां व्यवसाय चतुर्थव्रत स्वीकार दीक्षा वडी दीक्षा दादागुरुदेवश्री गुरुदेव श्री गणिपद Page #2 -------------------------------------------------------------------------- ________________ 3 पंन्यासपद आचार्यपद गच्छाधिपतिपद 100 ओळीनी पूर्णाहुति 108 ओळीनी पूर्णाहुति प्रथम शिष्य प्रथम आचार्य शिष्य अंतिम शिष्य कुल संयम पर्याय आचार्यपद पर्याय कुल आयुष्य प्रथम चातुर्मास अंतिम चातुर्मास कुल चातुर्मास गच्छमां आचार्य गच्छमां उपाध्याय गच्छमां पंन्यास गच्छमां गणि स्व-हस्ते दीक्षा प्रदान स्व-हस्ते पद-प्रदान स्वहस्ते अंजनशलाका स्वहस्ते प्रतिष्ठा स्वनिश्रामां उपधान प्रसिद्ध विशेषणो सुप्रसिद्ध विशिष्ट गुणो : संवत 2015, वैशाख सुद-6, ता. 2-5-1960, सुरेन्द्रनगर : संवत 2029, मागसर सुद-2, ता. 7-12-1972, अमदावाद. : संवत 2046, पोष सुद 12, ता. 8-1-1990, ईरोड : संवत 20269, आसो सुद-15, ता. 14-10-1970, कलकत्ता कुल शिष्य प्रशिष्य आज्ञावर्ती परिवार : गृहस्थ पर्याय : संवत 2035, फागण वद-13, ता. 25-3-1979, मुंबई : पू. मुनिराजश्री पद्मविजय म. : पू. A. विजयगुणानंदसूरि म. - पू. मुनिराज श्री कुलभानुविजय म. 435 (विद्यमान) श्रमणो H 23 वर्ष भुवनभानवीयमहाकाव्ये : पट वर्ष : 20वर्ष : 92 वर्ष : पाटण : सुरत : 58 : 14 : 1 : 14 : - 3 400 थी वधु : 30 थी वधारे महात्माओने : 12 थी वधारे : 20थी वधारे स्थानोमां (जयपुर, कलकत्ता,कानपुर,भद्रावती, कर्णाटक,ईरोड, मद्रास, शीर्ती वगेरे...) : 20 थी वधारे स्थानोमां : वर्धमान तपोनिधि, न्यायविशारद, वैराग्यरसमहोदधि, संघहितचिंतक, अनेकांतदेशनादक्ष, प्रवचनप्रवीण, सुविशालगच्छाधिपति गुरुपारतंत्र्य, विनय, तप, संयमशुद्धि, त्याग, तितिक्षा, क्षमा, ज्ञान, वैराग्य, प्रभुभक्ति, शुद्ध क्रिया, अप्रमत्तता, ब्रह्मचर्य, शास्रनिष्ठा, संघवात्सल्य, श्रमणघडतर, निर्थामणा-कौशल्य आदि. Page #3 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये_ प्रथम पुस्तक कुल गुजराती पुस्तको कुल हिन्दी पुस्तको मराठी पुस्तक अंग्रेजी पुस्तक कृपा, प्रेरणा अने मार्गदर्शनथी संपादन, संशोधन, अनुवाद अने नवसर्जन पामेला संस्कृत-प्राकृत ग्रन्थो दिव्यदर्शन प्रारंभ तीर्थंकर दिव्यदर्शन प्रारंभ वहेती ज्ञानगंगा भाषाज्ञान अध्ययनोपयोगी सर्जन अत्यंत लोकप्रिय बनेलुं श्रेष्ठतम साहित्य कलात्मक सर्जन जैन संघने श्रेष्ठ भेट सरळ ओळखाण विहारभूमि अने चातुर्मास प्रथम शिबिर : पळमां पापने पेले पार. : 82 : 27 : 1 : 4 : 50 थी वधु : वि. सं. 2008, भादरवा सुद 1, ता. 21-8-52, गुरुवार : वि.सं. 2044, भादरवा सुद 5. : दिव्यदर्शन साप्ताहिक (गुजराती), तीर्थंकर दिव्यदर्शन पाक्षिक (हिन्दी) : संस्कृत, प्राकृत, गुजराती, हिन्दी, अंग्रेजी, मराठी. : प्राकृत नियमावली, संस्कृत नियमावली, न्यायभूमिका, प्रकरण दोहन, तत्त्वार्थ उषा वि....... : परमतेज, उच्च प्रकाशनना पंथे, योगदष्टि समुच्चयना व्याख्यानो, ध्यान अने जीवन, अमीचंदनी अमीद्रष्टि, सीताजीना पगले पगले, प्रतिक्रमण सूत्र चित्र आल्बम, जैन धर्मनो सरळ परिचय ईत्यादि. जैन चित्रावली, महावीर चरित्र, प्रतिक्रमण सूत्र चित्र आल्बम, गुजरातीहिन्दी बालपोथी, महापुरुषोना जीवन-चारित्रना 12 अने 18 फोटाना बे सेट, हेमचन्द्रसूरि जीवन-चित्रोनो सेट, ब्राह्मणवाडामां भगवान महावीर चित्र गेलेरी, पिंडवाडामां श्रीप्रेमसूरिजी म.सा. नां जीवन-चित्रो. : प्रभावक संयमी श्रमणो, प्रतिक्रमण सूत्र चित्र आल्बम, शिबिर आयोजन, संघ एकता निर्माण, विशाळ सात्त्विक साहित्यनो खजानो, महान जीवन आलंबन. : नीची द्दष्टि, निस्पृहता, निर्दोष गोचरी, चांदनीमां पण लेखन, अष्टापदजीनी पूजा, अद्भुत प्रतिक्रमण, नित्य वाचना, व्याख्यानमां नीतरतो वैराग्य, शिबिर-प्रेरक, सादगी ईत्यादि. : गुजरात-23 चातुर्मास, राजस्थान-7 चातुर्मास, महाराष्ट्र-22 चातुर्मास, उत्तरप्रदेश- 1 चातुर्मास, बंगाळ-1 चातुर्मास, बिहार, मध्यप्रदेश, कर्णाटक2 चातुर्मास, तामिलनाडु- 2 चातुर्मास, : नासिक संवत 2010, जेठ मास, I.sa. 1954 मे मास Page #4 -------------------------------------------------------------------------- ________________ अंतिम शिबिर अतिप्रिय बाबतो आनंदना विषयो आक्रोशना विषयो दुःखद अप्रिय बाबतो ज्ञानोपासना दर्शनोपासना चारित्रोपासना तपसाधना वीर्याचार-पालन काळधर्म दिवस कालधर्म समय काळधर्म स्थळ अग्निसंस्कार स्थळ उत्तराधिकारी पट्ट प्रभावक भुवनभानवीयमहाकाव्ये : सुरत-संवत 2048 चातुर्मासमां रविवारीय शिबिर. : श्रमण-घडतर, शास्त्रस्वाध्यायघोष, साधु-वाचना, सूक्ष्म जयणा, पर गुण प्रशंसा, अनेकांत-स्याद्वाद, युवानोनुं सांस्कारिक धडतर : संयम जीवननी प्राप्ति, संघ एकता निर्माण, कतलखानाने ताळा लगाववा, गुरुसेवा, देवद्रव्यादिनी शुद्धि, मुमुक्षुनो संयमस्वीकार, तत्त्व-बोध, स्तवनादिना रहस्यार्थनी प्राप्ति ईत्यादि : जिनालय आदिमां वाळाकुंची वगेरेथी आशातना, साधु द्वारा प्रमार्जनादिमां प्रमाद, सिद्धान्त-अपलाप, बालदीक्षा प्रतिबंध वि.... : गुरुदेवनो वियोग, संघमां विखवाद, संयमी गुणियल साधुओनो काळधर्म. : संस्कृत, प्राकृत, व्याकरणग्रन्थो,काव्यग्रन्थो, न्यायादि षग्दर्शनना ग्रंथो, 45 आगमो, योगग्रंथो, अध्यात्म ग्रन्थो, वैराग्य ग्रंथो, चरित्र ग्रन्थो, उपदेश ग्रन्थो, आचार ग्रन्थो, कर्म साहित्य, मंत्रशास्त्रो, शिल्पशास्त्रो, आदि सेंकडो ग्रन्थोनुं सांगोपांग अध्ययन तथा अध्यापन, वाचना, व्याख्यान, लेखन ईत्यादि..... : भावनिर्भर प्रभुभक्ति, जिनाज्ञानो अविहड राग अने अद्भुत पालन, अंजनशलाका - प्रतिष्ठाओ, अष्टापदादि महापूजाओमां भक्ति झरणा, निःशंकता, उपबृहणा, आदि आचारोनुं सुंदर पालन : प्रमार्जनाआदिना सूक्ष्म उपयोगपूर्वकनुं सुविशुद्ध संयम, निर्दोष आहारचर्या, अष्टप्रवचनमातानुं अद्भुत पालन, महाव्रतोनी अडगता ईत्यादि. : वर्धमान तपनी 108 ओळी, प्रसंगे, छठ्ठ, उपवास आदिनी अनेकानेक तपश्चर्याओ. : अल्पनिद्रा, अनन्य अप्रमत्तभाव, दिवसमां 18-18 कलाकनी साधना प्रवृत्ति, मांदगीमां पण विधिपूर्वक ऊभा ऊभा प्रतिक्रमणादि क्रियाओ. : संवत 2049, चैत्र वद-13, ता. 19-4-1993 : बपोरे 1-30 कलाके : अमदावाद : अमदावाद - पंकज सोसायटी, भट्टा पासे, पालडी. : सिद्धान्त दिवाकर पू. A.de. श्रीमद्विजयजयघोषसूरीश्वरजी म.सा. Page #5 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये_ रावणारिहं गुरुचरियं - पूज्जायरिय सिरि जयघोषसूरिणो अपारसंसारपारावारपारगमणे जाणवत्तकप्पसिरिवद्धमाणपहुतित्थे छसयरितमाए पट्टपरंपराए महागुणनिहिणो । महकप्परुक्खोवमा संपत्तणेगगुणगणा तारयगणपरिवुडसारयससिव्व अणेगसीसगणपरियरिआ आयरिया सिरिपेम्मसूरिनामा महीयलं प्वित्तीक्रीअ। तस्स णं सासणपभावणाइगुणगणालंकियसीसगणमज्झे पाउब्भूआ विसेसपहावगा आयरियसिरिभुवणभाणुसूरिपाया । एत्थ णं आलिहिज्जइ संखेवेण ताण सवणारिहं चरितं । अहमदाबादनयरे पाविउण जम्मं तेविसैवासा तेहिं गिहासमे निग्गमिया । तत्थ गिहवासकाले वि ते परमविनयवंता धम्मरुइणो देवपूयाजिणवयणसवणाइधम्मकिच्चपरायणा । धम्मगुरूणमुवासगा आसि । ववहारियनाणगहणे अग्गिमा आसि । उक्किट्टं ववहारब्भास-जणियपयं पाविउण वि संसारनिव्विण्णे एगुणनवइउत्तरएगुणविससयतमे विक्कमरायस्स वासे सिरिपेम्मसूरिस्स हत्थेणं संजमं गहिउण उग्गतवच्चरणेणं वद्धमाणायंबिलतवस्स अठुत्तरसयं ओलीआणं आराहीअ । अप्पाहारेण परिमियदव्वेहिं निद्दोसमाहुयरीवित्तिए य ताण तवो अईव दिप्पमाणो जाओ । तयणु वि अगप्पयारो तवो तेहिं निरंतरं सेविओ आसि । गुणेसु पहाणो य चाओ वि अईव पवरो, आहारविहिए लवणिम-मिट्ठ-वातामाइसुक्कफलाणं चाओ जाजीवं अकासि । नाणब्भासो ताण लोईओव्व लोगुत्तरो वि पवरो आसि । नाय-वागरण-पयरण- आगमग्गंथेसु पन्नापहाणेण गुरुगमेण परिस्समेण परिणयं । तयणु वेरग्गपबलत्तणेण अविहडसासणरागेण सत्थनिपुणमईणा अणेगंतसिद्धंतआलंबणेण य सव्वं नाणं भावणानाणमैयं संपन्नं । जेण जिणसासणसद्धाकारिणी - महाविरागजणणी-संसारनिव्वेयणी-चायतवकिरियाणुट्ठाणेसु सद्धावीरियोल्लासं जणेमाणी अपुव्वआणंदकारिणी देसणा तेसिं विक्खाया। तेहिं विरइया उवएसपमुहा गंथा वि परमसंवेगजणगा अणेगविहसंकाउम्मूलणे गयवरकप्पा सम्मग्गपयासणे सूरसन्निहा जिणागमबहुमाणभरियहिययनिज्झरणभूया जीवाणं कलिकाले जिणागमुव्व संतावहरणा अंतरमलपक्खालया मोहतिण्हानासगा पसिद्धिमुवगया । तेहिं लिहियमणेगगंथाण विवरणमवि अणेगहा संसयुच्छेयगं करितव्वपयासगं भूमियाभेएण मग्गपयासगं च वट्टति । ते य पूज्जा पवयणकरणे अईवदक्खा, जेण सोयाराण सहामज्झे पए पए वेरग्गभावणा पाउब्भूआ मोक्खरुई य तक्कारणरुवा । दाणाइधम्मरुइरुवो संवेगो वि सुट्ठ वियसिअ । अविय, संसारे तक्कारणरुवेसु पणिंदियाण विसयेसु, तक्कारणेसु इट्ठानिट्ठवत्थुसु कसायनोकसायजणियभावेसु तदुप्पाययवत्थुत्थोमेसु जो चित्तस्स निव्वेयभावो पसरीअ तप्पभावा हिं गया वि सोयारा न गिहकज्जेसु रई लहीअ, आवणं गएसु वि न ताण विसेसेण तत्थ पावमई पभूआ, अओ चेव जिणाययण उवस्सयाइधम्मट्ठाणेसु आणंदो सुत्थया विस्संभो Page #6 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये य पाउब्भूओ। विवेगो सुट्ठ फुरिओ जेण निन्दा-इस्साइदोसा संसारिजीवोवरि वि न कयाई कया, किं पुण धम्मकम्मनिरएसु सम्मग्गट्ठिएसु चउव्विहसंघेसु ! नियौवयारिबंधु व्व अईवनेहो हिययगओ धम्मोवरि पावाण तिव्वयरो पच्छायावो य आसी जेण सहामझे वि अंसुधारा सोयाराणं निज्झरिया बहुवेलं । पईवाओ पईवो पयासइ एवं जे जे उवैसंति तं तं खओवसमभावेण लळूण ताण गुणाण माहप्पं जाणिअ अणुहविय परुवेइ अओ अईव विस्संभयारी होत्था। ___जिणभत्ती वि तेसिं परा आसि अओ देवदरिसणकाले महापुरिसविरइयथोत्ते स्तवनापरनामे सुपरिचिंतनपुव्वगं तयत्थउब्बोहणपुव्वगं महुरगंभीरस्सरेण अन्नकज्जे अणुस्सुया निच्चिता य हौण भावनिब्भरेण गाइंसुं । जा य सरपद्धती संपईकाले लोयदिट्ठिए सिंगारपरा सा तेसिं पासे कयावि न सुया जओ ते सयमेव तासु वेरग्गपरा होत्था। नाणादेसेसु अणेगतित्थजत्ताए अणेगाणि थोत्ताणि भावनिब्भरेण पढिंसु । जा जा जत्ता कया ताए सुमिरणमपि पुणो पुणो अकासि । ___ संजमविसये वि ते अणेगकज्जभारसंजुआ वि भासाए सावज्जं न होज्ज त्ति उवओगपरतया सया वागरिंसु । भिक्खाए अणेगसाहुसंकुलत्तणेण विहाराइप्पसंगे पज्जतं निदोसभिक्खाए अलब्भमाणाए अन्नेसिं बालवुड्डाइणं संकप्पभिक्खं सदोसभिक्खं वा असक्कपरिहारेण अणुजाणंता वि सयं अप्प-रुक्ख-निद्दोसभिक्खाए निव्वाहं करिंसु । इरियाइसमिईणं पालणा वि तेसिं संजमविसये जागरीयभावं पयासिअ । ताण पत्तेयं पवित्तिसु वियारणासु वयणेसु य असंजमदोसनियट्टणस्स आराहणाए य उज्जमसंपन्नभावस्स सावेक्खत्तणं लक्खिज्जंतं आसि । __ अप्पमत्तपरता य ताण निद्दावत्थासु वि पमज्जणाइहिं सुदिट्ठा । निद्दा वि अप्पा अघोरा य न पहराइदीहकालिआ । सययं सासणरक्खाभावणाइकज्जपरा ते निसासु वि निसायरसोम्मपयासे गंथलेहणतप्परा, सत्थेसु पसंसिज्जमाणाणं रत्तिसुं वि सज्झायं कुणमाणाण पुव्वमहापुरिसाण चरियमणुकरेमाणा इमे पच्चक्खमणुभूया अम्हेहिण्। ते पुज्जा सड्डदोसयसीसपसीसाण अहिवइणो अन्नेसिं च बहूणं भावओ गुरुतया मन्नमाणाणं साहु-साहुणीसावय-सावियाणं बहुमाणठाणं आसि। ते य महप्पाणो, सव्वेसि पिहु पिहु विय रयणत्तयचिंतणयारी सारणावारणाइहिं निच्चं भावं वडता आयारेसु य पवट्टेमाणा अप्पमायं पहाणीकारेंता नियदोसं गवेसावंता संवेगभावं जणयंता अनुकूलभावरुवसंसारभावं पइ निव्वेयभावं जणेमाणा तह तह जीवाणुरुवं कज्जाकज्जपन्नवेंता सुहुमदीहदिट्ठिणो आसि । जह निस्सट्ठियाणं आराहणचिंतगा तह पत्तेगजीवाणं वि आराह्न्नाचिण्त्गा। ताण संजमभाववुड्डिक्खयं जाणमाणा तओ हाणिकज्जाओ नियट्टावेइ सम्मैंसणाइवुड्डिहेउसु पवट्ठावेइत्ति किमच्छेरमेत्थ । ___ चउब्विहसंघस्स मग्गाणुसारिपवत्तणेण उम्मगाओ निवत्तणेण कलिकालपभावाओ जायमाणकलिकलंकाओ नियत्तिउण परोप्परवच्छल्लपेम्मबंधणबद्धं काउण जिणागमज्झयणाज्झावयण-जिणाणापालणाचारसंपन्नया-संपायणेण Page #7 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये > दढयरं अणुरागं जणयंता निम्मलयरसम्मदंसणसंपायणेण सम्मं चरित्तं नाणं च कालाणुरूवं सत्तिअणुरूवं पावेउण आराहगं कुव्वंता अपुव्वं पुण्णं उवज्जिउण सिरिसंघरक्खाकारगा स्ण्जाया। चित्तकम्मनिउणेहिंतो महापुरिसाण जीवणचरित्ताणि परुविउण तयणंतरं मणहर-महापुरिसचरियसंगयचित्तकम्माइं न्निप्फाइयान्नि। सिलापट्टे य उक्कारेविउण उत्तमरंगसुवण्णरेहाइणा पसाहियाणि सुन्दाराणि दरिसणीयाणि चित्तकम्माणि अज्जवि बंभणवाडयतित्थे चिट्ठति । बारसाणं अट्ठारसण्ह विविहवण्णमणोहराणं चित्तकम्माणं दोण्णि संपुडाई विवरणसनाहाइ निप्फाइउण मुद्दणकलाए प्यासियाइण्। तहेव निम्मावियाई तेहिं धंधुक्कौरे कलिकालसव्वण्णुआयरियसिरिहेमचन्दसूरिवराण जीवणकवणनिरूवियाइं सुण्द्र्चित्ताई। तहा सव्वाई आवस्सगसुत्थनिरुवगाई सुन्दरचित्ताइं च चित्तगराण समक्खं पुणो पुणो महापुरिसचरियपबंधपरुवणेण इंगियागाराइभावप्पदंसणेण आवस्सगसुत्ताणमत्थनिदरिसणेण पयडीकयाई । अन्नं च, वट्टमाणे काले कलियुगप्पहावाओ मुम्बाउरीयराजकीयविहाणसहामज्झे बालदिक्खाए पडिबंधकरणत्थं जया विहिविरयणे वियारणा समुप्पत्थिया तया तेहिं अणेगसो पभूयायासेणं जहोचियं पबलविरोहं उट्ठाविउण धम्मियजणेहिंतो सम्मं मग्गं निरुविउण निप्पलीकयाई तेसिं विहिविरयणजत्ताणि । सया ते पुज्जा नियंतियपुरिसं व संघकज्जचिंतगा समुदायकज्जचिंतगा य आसि । पडिक्कमणं उभयकालं अप्पमत्तयानिब्भरं अत्थवियारणापूव्वं विक्खेवपरिहारेण मुद्दाजुत्तं करीअ । साहूण उभयसंज्झं वंदणावसरे वायणं दिता, तंमि काले सारणाइणा आराहणोवायपेरणाए अणेगविहाणुवेक्खासंपत्तरहस्स्सपयासणं निच्चमेव करिंसु । सिक्खाययणावरनामगेसु सिबिरेसु गिम्हकाले एगविसदिणं जाव बहुजुवाणगणचरित्ताइं निम्मलीकयाणि पाउब्भूया य तेसु अणेगजीवाण पुट्विं धम्मपरंमुहाणं संजमाभिमुहा दिट्ठी । केई सव्वविरै-देसविरै-सम्मदंसणमग्गाणुसारियं च ल्हीअ। अओ चेव तेसिं संनिज्झेण अन्नेहिं वि अणेगेहिं देसणादक्खत्तणं पत्तं । एवं ते पुज्जा अप्परिद्धिण सहायगा जाया। पवयणकुसला तवसंजमकज्जेसु निच्चुज्जुआ अंतकाले वि विमुक्कान्नकज्जचिंतापवंचा समाहिजुआ नमुक्कारमंतपढणसरणलग्गा चरमौच्छासं जाव उवउत्ता कालं करिअ देवलोयं पत्ता । ते पुज्जा बीयैसाणदेवलोए सागरोवमदुगाउआ सामाणियदेवसमाणा पाउब्भुअत्ति सुमिणे पयासियमम्ह तेहिं चेव । संयमत्थीण आराहणापराण सहायसहावाओ अहुणावि ताण संसरणपराण आराहणे सहायगा भवंति । तेसिं नामेणं चेव आवत्तिओ विलयं जंति, किमुअ दंसणेणं त्ति। __ अओ संघे समुदाये अम्हाणं च रयणत्तयरक्खगा वड्डावगा भवन्तु ते पुज्जत्ति पत्थेमो । / भदं hou । / Page #8 -------------------------------------------------------------------------- ________________ 12. भुवनभानवीयमहाकाव्ये तुम्ह पसाया लद्धं वत्थं तुम्हाण अप्पयंतस्स । मज्झं खु बालचरियं खमंतु पुज्जा खमासमणा ॥ हृदयना धबकारे धबकारे अरिहन्तनुं रटण करनारा वैराग्यदेशनादक्ष, वात्सल्यना महासागर, गीतार्थता-गामभीर्य-सरळता-निस्पृहता-क्षमा आदि अनेक गुणोना स्वामि, परम श्रुतसमुद्धारक, सूरि प्रेमना कृपापात्र, प्रस्तुत प्रबन्धना प्रेरक-संशोधक-मार्गदर्शक, भीमभवोदधितारक, अनंतोपकारी गुरुदेव आचार्यदेव श्रीमद्विजय हेमचन्द्रसूरीश्वरजीना पदपद्ममां सादर समर्पण.... गुरुमैया ! जाणुं छुं के आ समर्पण ए मारुं मिथ्याभिमान ज छे. बिचारुं चातकनुं बच्चुं.. जीवनदाता एवा जलधरनो प्रत्युपकार शुं करी शके ? बस... कृतज्ञतानी उर्मिओथी छलकता अश्रुओने तारे चरणे धरी धन्यता अनुभवुं छुं... .....शिशु कल्याणबोधि Page #9 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये के महादाथालंदार न्यार्याविशारद वर्षार्ताइ पूज्यश्रीनां चरित्र साथे आ लखवानी शुं जरूर हती? आवो प्रश्न थवो सहज छे, आनी जवाब पूर्वे वार्तिक एटले शुं ? समजी लईए. मूळ प्रबन्धमां उक्त, अनुक्त अने दुरुक्त अर्थोनुं चिंतना करे तेने वार्तिक कहेवाय छे. (3wAnukurukyArthIntAkTAri तु वर्तम- मधान256), आने टीका न कहेवाय. ज्यां मूळ प्रबन्धनी निरन्तर व्याख्या करी होय तेने टीका कहेवाय. (टीवा निरन्तराव्योमि. 266) अनुवाद अने टिप्पणोनी हाजरीमां टीकानी जरूर न हती. हवे आपणे मूळ वात पर आवीए. वाज्ञिकनी व्याख्या परथी ज तेनी जरूर समजाय छे. छतां नीचेना मुद्दाओथी ते वधु स्पष्ट थशे. (1) घणी विगतो संबद्ध अने आवश्यक होवा छतां तेनो महाकाव्योमां समावेश उचित नथी. दा.त. पूज्यश्रीए प्रारंभेल शिबिरनी विगत साथे ते सर्व शिबिरोना स्थळो अने समयनी विगत पूज्यश्रीए लखेल शताधिक ग्रंथोनी vigata vagere vagere.... A बधी विगतोथी फ्लतः पूज्यश्रीनी ज अस्मिता वधे छे, ते समजाय एवी वात छे. (2) पूज्यश्रीनी प्रवृत्तिओनुं औचित्य शास्त्र अने युक्तिओनां बळे अहीं सिद्ध करायुं छे. दा.त. गुरुमां परमात्मबुद्धि, गुरु परनो राग, विविध रागमां अजितशान्तिस्तवन, पूजादिना राग, सर्वनयसमदर्शिता, अपकारी पर पण करुणा, उसूत्रप्रतिकार, संयमनी सूक्ष्मातिसूक्ष्म काळजी, शिष्यसारणा, vagere vagere..... je वांचीने विज्ञपुरुषोने पूज्यश्री पर बहुमान भाव उछळ्या वगर नहीं रहे. (3) शरीरने "गधेडु" कहीने अकल्पनीय अप्रमत्त साधना करनारा, सुंवाळापणाना तद्दन विरोधि एवा पूज्यश्रीने सामे भोगवंचितनो आक्षेप करता चार्वाकवादनुं निराकरण, - अन्तिम दिन अने अन्तिम क्षण सुधी अनुपम चारित्र साधना करनारा पूज्यश्रीनी प्रवृत्तिने अनर्थक-अनुपादेय कहेता, 12 वर्ष पछी दीक्षा छोडीने य मुक्ति मळे एम माननारा शैव दर्शननुं निराकरण, समग्र महाकाव्यने अनर्थक कहेता वेदान्तवाद अने शून्यवादनुं निराकरण विगेरेमां पण प्रसंगोपात आ वार्तिके चंचुपात कर्यो छे. पूज्यश्रीना पराक्रमोनुं युक्तत्व तो एनाथी सिद्ध थाय ज छे. उपरांत न्यायविशारद पूज्यश्रीने एक अनोखी अंजलि पण अपिर्त थाय छे. तवृत्तिनुं अनुसरण ते तबहुमानस्वरूप छे एम योगशतक-पंचवस्तुकादि शास्त्रो द्वारा जणावायुं छे. पूज्यश्री जेटलुं UMDANA बधा न खेडी शके. पण आना द्वारा तेनो रसास्वाद जरूर माणी शके. अने तेथी शक्तिसंपन्न जीवोनी रुचि वधे अने अन्य न्यायविशारदो जन्मे ते य अशक्य नथी. (4) तो क्यांक प्रसंगसंगतिथी सूरिप्रेम, पं. पद्मविजयजीनी वातो, पूज्यश्रीए करावेल पं. पद्मविजयजीनी निर्धामणा, पिंडवाडा वीरविक्रमप्रासाद प्रतिष्ठा वगेरेनुं पण वर्णन करेल छे. हा, उपस्थितनी उपेक्षा उचित नथी. उपस्थितोपेक्षानर्दुत्वम् । ग . कष्टथी कही शकाय एवा. Page #10 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये (5) महाकाव्यमां प्रयुक्त प्रयोगोनी साधुता सिद्ध करवामां पण तेनो उपयोग छे. दा.त. सापेक्षा समास, के जेना विषे घणीवार व्याकरणवेत्ताओने य भ्रम होय छे. तेनी साधुता अहीं व्युत्पत्तिवाद, उत्तराध्ययनबृहदवृत्ति अने पातंजल महाभाष्यथी सिद्ध करी छे. तेवा शिष्टप्रयोग दर्शन माटे रघुवंश, उत्तराध्ययनना उदाहरण आप्या che. to क्यांक क्यांक काव्यानुशासन, काव्यालंकारसूत्र, वाभट्टालंकार विगेरे वडे काव्यदोषोना उद्धरणो कर्या छे. अने क्यांक क्यांक महाकाव्यनी स्याद्वादवाणीने पकारता एकान्तवादनो अनेकान्तजयपताकादिचळ्यो. द्वारा पराजय karyo che... vagere..... are भाई ! पूज्यश्रीना गुण गावाने बदले आ बधुं शुं लईने बेठां ? आवुं नहीं कहेतां, कारण के ज्यां सुधी प्रयोगोनी साधुता निश्चित नथी, त्यां सुधी महाकाव्य पण ते प्रयोजन सिद्ध करवा समर्थ नथी. कारण के अव्युत्पन्नप्रयोग करनार अशिष्ट अने अनाप्त पूरवार थाय छे अने अविश्वसनीय बने छे. कह्युं छे ने के- "पुरुषवश्वासे संत वनविश्वास:/' परिणामे आ प्रबन्ध अनादरणीय अने हास्यास्पद बनी जाय. हा, मुग्धजनो संस्कृतकाव्य जोईने अहो अहो जरूर करे, पण तेनी किंमत नथी. अने फ्लतः पूज्यश्रीनुं ज अपमूल्यांकन थाय. माटे अहीं पण परंपराए पूज्यश्रीनुं गौरव वधारवामां ज वार्तिक उपयोगी छे. अहीं विषयांतरनी शंकाने कोई स्थान नथी. माटे ज पू. महोपाध्यायजीए पण तत्त्वार्थविवरण विगेरे ग्रन्थोमां "सचनशुद्ध विगेरेनी सिद्धि माटे विस्तृत वाद खेड्यो छे. वळी ज्यां सुधी एकाद पद माटे पण असाधुता के अनौचित्यना विकल्पने अवकाश छे त्यां सुधी तेनी सुंदरता-उपादेयतादि सांशयिक छे. माटे तेवा विकल्पोनुं समाधाननिराकरणादि अनिवार्य छे. तेथी ज महोपाध्यायजीए कह्युं छे के- "वातां वनति सन्ननस्थितिर्नाक्षता नियतं वत्तोषुइ' (दा. . rU2-17) उक्त मुद्दाओथी आ वातिर्कनी अगत्यता अने आवश्यकता सुज्ञेय छे. हवे एक छेल्लो प्रश्न संभवित छे, "महाकाव्यनी जेम वार्नाइकनो पण अनुवाद केम न कर्यो?' तेनुं कारण आ वार्तिक प्रायः न्यायशैलीमां छे, न्यायवेत्ताओने mATe to sugama ja che, ane jeo न्याय नथी भण्या तेमना माटे गुरुगमथी आ समजवुं वधु उचित रहेशे. प्राचीन न्याय शैलीमां रचायेल बहुवर्ण पदोनुं संक्षिप्त-विवरण असंबद्ध बनी जाय जेम के तत्त्वायो I' पदनुं भाषांतर अने विस्तृत (के सामान्य पण) विवरणथी ग्रन्थगौरव थई जाय, मुख्यता महाकाव्यनी छे. माटे ते गौरव उचित नथी. प्रारंभिक न्याय-अध्येताओ जो स्वयं तेनुं पठन करवा प्रयत्न करशे तो जेटला जेटला अंशे अवगम थशे, तेटला तेटला अंशे तेमने न्यायप्रज्ञाविकासनो लाभ निश्चित छे. आ लाभ भाषांतर वांची जवाथी नहीं मळे. (महाकाव्यनुं भाषांतर तो आबालवृद्ध सर्वना अनुग्रह माटे छे. बाकी कव्याभ्यासुओए तो प्रयत्न करीने मूळनुं ज पठन करवुं श्रेयस्कर छे.) हा, आ वार्तिकना पठनथी सन्मतितर्क, हरिभद्रसूरि म.ना ग्रन्थो विगेरेना वांचनमां जरूर पीठबळ मळशे. विद्वानवाचको आ वात सारी रीते समजी शकशे. आ प्रबन्धना वांचन द्वारा सहुने गुरुबहुमाननी वृद्धि थाय ए अभिलाषा. Page #11 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये न्यायविशारद-विशदता * कार्यार्थिना प्रतिबन्धकापगमे तु यतितव्यम्, कारणदोषोद्भावनवैयर्थ्यादिति न्यायमुद्रा ॥ पृ.19 ॥ हितोपाये प्रयत्नतः प्रवृत्तौ हि मुमुक्षुत्वसिद्धिरिति । / पृ.23 ॥ चारित्रार्थी गुरुं न मुञ्चेत्, अन्यथा तत्त्वाऽयोगात्, कारणत्यागस्य परमार्थतः कार्यत्यागरूपत्वात् ॥ पृ.27॥ तद्विषयबहुमानभाव एव तत्प्रसादः ॥ पृ.27 / / गुरुबहुमानविरहिण उत्कृष्टोपकारकृत्त्वेन परमबहुमानविषयेऽपि मध्यस्थस्य विरुद्धस्य वा कुतश्चरणपरिणामादियोगः? निर्हेतुकत्वप्रसङ्गात् ॥ पृ.27 / / मुमुक्षूणामन्यत्र मोक्षमाशंसाविरहः, तत्त्वादेव । / पृ.29 / / * भावरजोहरणमेव (कर्मरजोऽपनयनात्) तत्त्वतो रजोहरणम्, इतरत्तु सम्मार्जनी, तुल्यकार्यत्वात्, तथालोकव्यपदेशदर्शनात्, अयं जनोऽहमेवेतिवत् । / पृ.44 ॥ स्वाभिप्रायेण शुभयोगस्याऽप्याज्ञानिरपेक्षत्वेनाऽफलत्वमित्याशयः । / पृ.47 / / ___ तत्त्वदृष्टेस्तु तात्त्विकसुख एवाऽऽग्रहः, अनुन्मत्तवत् ॥ पृ.48 ॥ मरणादिदुःखभीतस्य न किञ्चिदपि दुष्करम्, तथात्वादेव, तैलपात्रधरवत् ॥ पृ.50 ॥ गुरौ छद्मस्थत्वदर्शनं तु छद्मदर्शनपूर्वकत्वात् शिष्याऽनय, अनन्तसंसारहेतुभावात्, तत्तत्पूर्वकता तु विशेषणग्रहणमन्तरेण विशिष्टबुद्ध्यनुदयात् । / पृ.52 ॥ भावानुष्ठानमन्तरेण मुक्तयनुपपत्तेः, ततो नियतोपपत्तेश्च, न ह्युपाय उपेयव्यभिचारी, तत्त्वानुपपत्तेरित्यालोचनीयं पटुप्रतिभया ॥ पृ.102 ॥ परिणामविशुद्धेश्च प्रायः प्रवृत्त्यनुपातित्वात् ॥ पृ.114 ॥ अविज्ञातेऽर्थे तद्वति तत्प्रयुक्तभावाभिव्यक्तिविरहात् । / पृ.117 ॥ * बालजीवानां निरपेक्षधर्माऽसम्भवात्, तन्निषेधे सर्वथा तदुच्छेदापत्तेः, न हि प्रभूताऽभ्यासमन्तरेण निरपेक्षधर्मसिद्धिः प्रायेण, शुद्धाभ्यासस्याऽपि प्रभूतजन्मसाधनालभ्यवात् । / पृ.129॥ Page #12 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये न्यायविशारद विषयानुक्रमः विषयः पृष्ठ 74 Fror-39M 81 83 86 वार्त्तिकारम्भप्रयोजनम् भगवत्सामर्थ्यम् स्तुतिरहस्यम् गुरुगुणवर्णनाऽसम्भवता चारित्रनिर्वचनम् प्रस्तुतमहाकाव्यनैरर्थ्यम्-पूर्वपक्षः तत्साफल्यं, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च - उत्तरपक्षः गुरुकल्पतरूपमा तत्त्वार्थमीमांसा स्वजनप्रच्छन्नप्रव्रज्यौचित्यम् पात्रताऽऽवश्यकता भवनिर्वेदप्रकर्षः दीक्षाद्युत्सवसाम्प्रतता द्रव्येतररजोहरणनिश्चयः संयमस्थानस्पर्शः दीक्षितनामस्थापनम्, आज्ञायोगः समर्पणम् गुरौ भगवबुद्धिः गुरोः भयम् गुर्वाज्ञाऽविचार्यता गुरुसेवा प्रेमर्षिनिःस्पृहता गुरुविनयः = ज्ञानम् तर्कशास्त्राभ्यासः शास्त्राऽविरुद्धतर्कः हृदयस्तैमित्यम् प्रणिधानः विषयः देशनाफलं वैराग्यम् गुरुप्रसादाऽऽपादनम् सूर्यचन्द्रद्वयोपमा समता तपःप्रभावः क्षमापना उत्सर्गादिमर्मज्ञता परमप्रतिष्ठा पण्डितमरणसतत्त्वम् श्रीपद्ममहर्षिपरमाऽऽराधना धर्मशिबिरः वैयावृत्योल्लासः कर्मशास्त्रनवसर्जनम् द्विधा जगत् - मोहवशं गुरुवशम् मधुररागः कोकिलकण्ठः अमृतानुष्ठानम् विघ्नविघातः निशीथाऽऽराधना शताधिकशास्त्रसर्जनम् सम्यक्त्वसर्वस्वम् शिष्यहितम्, तृतीयभवसिद्धिः सूक्ष्मसंयमः, सर्वनयसमदर्शिता कषायविरहः अष्टविधप्रभावकतायोगः सदालम्बनदानम् जीवनमन्त्रः-देहदुक्खं महाफलम्-चार्वाकनिरासः शास्त्रोक्तसूरिसंवादः कृपा कृतापकारेऽपि 100 104 106 51 52 108 112 54 57 125 127 128 130 64 143 145 Page #13 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये विषयः विषयः 148 152 154 भुवनभानु-भक्तामरम् 175 सापेक्षसमासः काव्यमुद्रा 189 श्रीपूज्यमोक्षपुरसार्थपतितासुरक्षा 194 याज्ञिकमतहोमः 203 पुरुषोत्तमौपम्यम् 205 प्रतिक्षणमक्षणिकाराधना 207 अद्वैतमीमांसा-प्रस्तुतनैरर्थ्यनिरासः 208 उत्सूत्रप्रतिकारः 209 उन्मार्गतमौन्मूलने न्यायभुवनभानुभानवः । 213 जीवदयाविरोधिविरोधः श्रीगुरुकर्तृता-साङ्ख्यसङ्ख्यासमीक्षा स्वप्नद्रव्यप्रस्तावे - शून्यवादविवादः भानुबन्धः वार्द्धक्ये नवयौवनम् अविरामसाधना-शैवदर्शनाशिवम् दिव्यलोकेऽल्पविरामः त्रिभुवनभद्रभावना गुरुविरहविलापः नयननीरनिवेदनम् 158 159 160 168 172 Page #14 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये_ ज्ञानामृत ननम्... | n सानुवाद. O सिद्धान्तमहोधि महाकाव्यम् भुवनभानवीयम् महाकाव्यम् सानुवाद. प.पू.वैराग्यदेशनादक्ष A.hemacandrasUrIzvaraziSya पं. कल्याणबोधिविजयजी गणिवर्य - परिवेषक - समतासागर महाकाव्यम् - सानुवाद. छे परमप्रतिष्ठा काव्यम् सानुवाद. छे जीरावलीयम् काव्यम् - सानुवाद. (श्री जीरावला महातीर्थ 'atha'thI आज तक.) जीरावला जुहारीए गीत गुंजन. प्रेममंदिरम् - कल्याणमंदिरपाठपूर्ति स्तोत्र सानुवाद. छंदोलंकार्रानरूपणम् वि बनवानो शोर्टकट - पोकेट डायरी. - elicious elux ish cha तत्त्वोनिषद् श्रीसिद्धसेर्वादवाकरसूरिकृत षष्ठी द्वात्रिंशिका पर संस्कृत-हिंदी टीका. श्रीसिद्धसेदिवाकरसूरिकृत अष्टमी द्वीशकानी वृत्ति . वादोनिष . शिक्षोनिष श्रीसद्धसेदिवाकरसूरिकृत अष्टादशी द्वात्रिंशिकानी वृत्ति सानुवाद. छे स्तवोनिषद् - श्रीसिद्धसेऽदवाकरसूरि तथा कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यकृत stutionA rahasya - सानुवाद. छे सत्त्वोनिषद् योगसार चतुर्थप्रकाशवृत्ति सानुवाद (मात्र संयमी भगवंतो माटे) छे धर्मौनषद् - वेद थी मांडीने बाईबल सुधीना करोडो धर्मशास्त्रोना रहस्य. (जाहेर प्रवचन आदि माटे अति उपयोगी) शमोनिषद् - बीजुं नाम सप्तक प्रकरण - सानुवाद लोकोर्पनषद् सानुवाद. श्री हरिभद्रसूरिष्कृत लोकतईनर्णय ग्रंथ पर वृत्ति सानुवाद श्री भुवतभानुसूरि - जन्मशताब्दी सर्जनयात्रा... 17 Page #15 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये भुवनभानवीयम्.... एक विहंगावलोकन - आचार्य श्री हेमचन्द्रसूरीश्वरजी परमर्षि श्री भुवनभानुसूरीश्वरजी महाराजानुं प्रकृष्ट जीवन सदीओ सुधी अनेक साधकोना जीवनमां अजवाळा पाथरतुं रहे ते माटे आ महाकाव्यनुं सर्जन थयुं छे. गुजराती ग्रंथनी भाषा मात्र 100-200 वर्षमां ज दुर्बोध बनी जाय छे. ज्यारे व्याकरणबद्ध संस्कृत भाषा हजारो वर्षो सुधी उपयोगी बनी शके छे. वळी, संस्कृत भाषानी मजा kaMIka ora ja che. e to तेना जाणकारो ज माणी शके. आ महाकाव्यना सर्गोने "भानु (किरण) एवुं नाम अपायुं छे. अनेक भानुओमां विविध छंदोमां 108108 श्लोको द्वारा ए भुवनभानुना अनेक किरणोनुं हृदयंगम निरुपण करायुं छे. अर्थचमत्कृति, छंदमाधुर्य, लाटानुप्रास, वर्षावृत्ति, पदावृत्ति, अर्थालंकार, सुभाषितो वगेरेथी आ महाकाव्य रोमांचक बन्युं छे. गुरुतत्त्वनी शुं गरिमा छे? ए प्रथमभानुमां रसाळ रीते वर्णवी छे. चरित्रना लोकेशनमां तीर्थोनुं जे वर्णन छे ए भविष्यमां अनेक प्रश्नोना उकेलोनो आधार बनी शके छे. जे काम शिलालेखोथी नथी थई शक्युं, ते काम आवा काव्योना वर्णनोथी ईतिहासकारो करी शक्या che ane kare che. हीरसौभाग्यम् जेवा काव्योमां य आवा वर्णनो छे. पूज्यश्रीनी केटलीक अप्रसिद्ध बाल्यकाळनी विगतो वांचीने तेमना भक्तोने आनंद थशे. पूज्यश्रीना संयममनोरथोनुं वर्णन मुमुक्षुओ अने संयमीओने भावोल्लास करावनारुं छे. दीक्षा अने तेनी सफळतानी गंभीर विचारणा पूज्य हरिभद्रसूरिजी आदिना दृष्टिकोणथी वणी लेवाई छे. अने पूज्यश्रीमां तेनो साक्षात्कार करायो छे. सर्वसाधनाना पायाभूत शिष्यत्वना विकास माटे पूज्यश्रीना समर्पण, विनय, सेवा, गुरुकृपाप्राप्तिना आलेखनो सफळ दीवादांडीनी गरज सारे छे. अने पूज्यश्रीना जीवननी उत्कृष्टताना अवष्य हेतु तरफ अंगुलिनिर्देश करी जाय छे. अद्भुत ज्ञान, प्रकृष्ट पुरुषार्थ, समुदाय सर्जन, शिबिर शुभारंभ, बालदीक्षारक्षा, वर्धमान तप सिद्धि वगेरेना सीलसीलाबंध रसप्रद प्रसंगोए पुण्यपुरुष पर आफरीन करी दईने तेमना गुणोनी स्पृहा जगाडे छे. पूज्यश्रीना अनुज प्रथम शिष्य पं. पद्मविजयजी नी अद्भुत पराक्रमगाथाने अतिसंक्षेपमां छतां य महत्त्वनी विगतो साथे वणी लेवाई छे. पंचाचार पालनमां प्रत्येक किरणो साधकोने साधनानी दृढता अर्पण करे छे. पूज्यश्रीमां परिपूर्ण 36 गुणोनुं वर्णन वांची आ काळमां य भाव आचार्यनी प्राप्ति थई ए संवेदना अपूर्व आह्वाद आपे छे. पंचम भानु छे भुवनभानुभक्तामर अर्थात् भक्तामर पादपूर्ति काव्य. जेमां भक्तामर स्तोत्रनी दरेक Page #16 -------------------------------------------------------------------------- ________________ 98 भुवनभानवीयमहाकाव्ये गाथानी चोथी कडी लईने पूज्यश्रीना गुणवैभवनुं संगीत गाती नवी त्रण कडीओ साथे तेने जोडी दीधी छे. पादपूर्तिकाव्यनुं औचित्य न्यायविशारदवार्तिकमां स्पष्ट कर्युं छे. भक्तामरना लगभग 25 जेटला अन्य एक पादपूर्तिकाव्यो पण छे. परिशिष्टमां तेमनो परिचय आप्यो छे. भुवनभानुभक्तामर रसज्ञ वाचकोने अविरत आनंददायी बनशे. चित्रालंकार भानुबंध अने विरोधालंकारकुलकनी मजा तो अनुभवथी ज गम्य बनशे. उसूत्रप्रतिकार, प्रवचनप्रभावना, अविराम साधना, घडपणमां य नवयुवाननी स्तुति, साधनानो उल्लास अने अद्भुत अंतिमाराधना साथे समाधिमरण साथे आ युगपुरुषनी मुक्तियात्रा अल्पविराम पामे छे. पूर्णविरामसमीपता हृदयमां स्कुरायमान थया विना रहेती नथी. अश्रुओनुं निवेदन खरेखर अश्रुओ पडावी दे तेवुं छे. प्रशस्ति अंते आलेखायेल भवभावना ग्रंथनो श्लोक मननीय छे. संस्कृतिनुं ज्ञान जेमने नथी तेमना माटे आ महाकाव्यनो अनुवाद पण आप्यो छे. पूज्यश्रीना गुणोनुं संगीत रेलावता सुंदर गुजराती ग्रंथो छे. पण जन्मथी मांडीने स्वर्गवास सुधीनुं क्रमशः आलेखन करतो एवो आ एक ज ग्रंथ छे. "भुवनभानुना अजवाळा' - आ ग्रंथमां गुणोना क्रमथी पूजयश्रीना चरित्रनुं आलेखन थयुं छे. एनो आधार राखीने अने "सात्त्विकतानो तेजसितारो आ पुस्तकनो पण उपयोग करीने क्रमबद्ध जीवनचरित्रनी संकलना करीने आ सर्जन करवामां आव्युं छे. विषयविवेकना अवलोकनथी आनो स्पष्ट ख्याल आवशे. "भुवनभानुना अजवाळा' ना संपादको तथा विविध प्रसंगोना सर्व लेखकोना अमे आभारी छीए. संशोधन ए कदाच रचनाथी य वधु महत्त्व धरावे छे. आ प्रबंधनुं संशोधन करवा द्वारा अमने उपकृत करनारा छे - आचार्यदेव श्रीमद्विजय जयघोषसूरिजी, आचार्यदेव श्रीमद्विजय जयसुंदरसूरिजी, आचार्यदेव श्रीमद्विजय अभयशेखरसूरिजी, पंन्यासप्रवर श्रीपद्रसेनविजयजी, पंन्यासप्रवर श्रीभुवनसुंदरविजयजी, मुनिराजश्री भव्यसुंदरविजयजी, पंडितवर्यश्री चन्द्रकान्तभाई संघवी. में पण आ प्रबंधनुं संशोधन करेल छे. श्री पार्थ कोम्युटर्स - विमलभाईनो सहकार पण स्मरणीय छे. कळिकाळनी अंधारी राते उगेल भुवनभानु सदाय माटे समग्र सृष्टिना अंधाराने उलेचीने अजवाळा प्रसरावतो रहे.. ए अभिलाषाथी थयेल आ सर्जन सार्थक थाय ए ज शुभेच्छा. श्री पावापुरी तीर्थधाम, - श्री प्रेम-भुवनभानु-पधविनेय राजस्थान. आचार्य हेमचन्द्रसूरि ज्ञानपंचमी Page #17 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये अवनभानवीय विषयांववक: पृष्ठम् विषयः पृष्ठम् विषयः पृष्ठम् विषयः 143 146 61 67 148 168 177 92 194 195 मङ्गलम् गुरुगरिमा चरित्रप्रारम्भः तीर्थवर्णनम् गुरुजन्मभूमिः गुरुजन्म बाल्यकालः लौकिकसिद्ध्यः सद्गुरुयोगः व्रताभिलाषः निष्क्रान्तिनिश्चयः गृहनिर्गमः प्रव्रज्याप्रार्थनम् सद्गुरुसम्मतिः महाभिनिष्क्रमणम् समर्पणम् गुरुकृपाप्राप्तिः 100 विनयः न्यायाध्ययनम् महाज्ञानम प्रव्रज्याप्रदानम् पद्मर्षिपराक्रमः धर्मशिबिरः बालदीक्षारक्षा गुरुभक्तिः परमप्रतिक्रमणम् वर्द्धमानतपःसिद्धिः सूरिपदप्राप्तिः ज्ञानाचारः दर्शनाचारः चारित्राचारः तपआचारः वीर्याचारः षट्त्रिंशद्गुणसम्पत् आचाराङ्गसंवादः गुणसागरता भुवनभानुभक्तामरम् उत्सूत्रप्रतिकारः सच्चित्रनिर्मापणम् प्रवचनप्रभावना भानुबन्धः विरोधालङ्कारकुलकम् भुवनभानु-संसारदावा0 प्रान्तेऽपि पराक्रमः समाधिमरणम् भव्यस्मशानयात्रा अग्निसंस्कारः भक्तविलापः दिव्यप्रभावः प्रशस्तिः परिशिष्टम् 103 35 104 37 200 203 207 209 212 213 217 218 106 111 120 125 129 41 भुवनभानवीये भानुनवकम् । | पद्यसङ्ख्या 108 108 108 108 44 108 छन्दः छन्द :साम्यम् उपजाति संसारदावा अनुष्टुप् दर्शनं देवदेवस्य वसन्ततिलका - भक्तामर/भावावनामसुर0 वसन्ततिलका । भक्तामर/भावावनामसुर0 वसन्ततिलका भक्तामर/भावावनामसुर0 अनुष्टुप् नमोस्तु वर्धमानाय विविधानि संसारदावावत् वियोगिनी सहसा विदधीत न क्रियाम् विविधानि स्नातस्याप्रमुखवत् । | 54 Page #18 -------------------------------------------------------------------------- ________________ 16 // 1-76 // // 1-82 // / / 1-107 // / / 2-11 // // 2-48 // // 2-49 // // 2-50 // // 2-53 // 112-4811 // 2-57 // // 2-58 // 113-4811 // 2-60 // // 2-61 // // 2-65 // // 2-66 // // 3-3 // // 3-6 // // 3-34 // // 3-59 // // 6-11 // // 6-27 // // 6-49 // // 6-78 // 112-211 भुवनभानवीये सुभाषित सरिता सदोचिताचारधना हि धन्याः । ह्यगण्यकारुण्यधरा महान्तः । सद्भावना भावविनाशिनीति, किं दुष्करं भव्यविभावनस्य ? (भावः कुलीनानां गुर्वाज्ञा हि बलीयसी । * चित्ते वाचि क्रियायां च साधूनां गुर्वधीनता । कुलीनानां मान्यं हि गुरुशासनम् । गुर्वाज्ञाकरणं सर्वगुणेभ्योऽप्यतिरिच्यते । कृतं तत्सुकृतेनापि, गुर्वाज्ञा यत्र लङ्घ्यते । विनीतानामलङ्घ्या हि, मर्यादा स्वामिदर्शिता । जेता जगत्त्रयस्यापि, गुरौ भवेच्छिशोरिव । शूरैरपि वर्तितव्यं, गुरौ हि सभयैरिव । प्रभवन्त्यल्पसंसारे, जीवे हि सद्गुरोर्गिरः । गुरुकृपां विना तु स्यात्, कलाऽपि भवकारणम् । योगसर्वस्वमेवैतद्, गुणगौरवमेव च । विबुद्धिरपि वर्तेत, विबुद्धिवद् गुरौ सदा । / गुर्वाज्ञा हि कुलीनानां, विचारमपि नार्हति । गुरूपदेशः साक्ष्येव प्रायेण लघुकर्मणाम् । चारित्रमेव जिनशासनजीवनं यत् । अवन्ध्यमेव सद्ब्रह्मचर्यपरिचिन्तितम् । सार्वेऽपि नास्ति करुणेह यतो विधातुः । ह्यत्यन्तदुर्लभतमः सुजनस्य योगः । विपरीता मतिः किन्तु, भवेद्दैवे पराङ्मुखे । विज्ञा विस्मरन्ति विधिं न हि । निर्ममा न हि लिप्यन्ते कस्याऽप्यैहिकचिन्तया । भुवनभानवीयमहाकाव्ये पुण्यः पुण्यनुरागमः । न हि मोक्षमहो ! विनाऽस्ति हा ! -'च्यवनं क्वापि भवे भवस्पृशाम् । *. इतः कानिचित् सुभाषितानि त्रिषष्टि0 चरित्रत उद्धृतानीति ध्येयम् । = संसारः ) Page #19 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये महाकाव्यम्' ए चद्विचित्... - पंक्तिवर्य श्री चन्द्रकान्तभाई संघवी ज चन्द्रनी चांदनी त्वचाने शीतलतादान करे छे. ईक्षखंईश्करस जिहने मधुरता दान करे छे. मृगमद नासिकाने सुगंधदान करे छे. | विविध सुन्दरवर्णो (कलर) नेत्रने रुप दान करे छे. सुन्दर कथाओ कर्णने लीनतानुं दान करे छे. ज्यारे महापुरूषोना जीवन-गुण -साधना अने सिद्धिथी भरपूर काव्यो के महाकाव्यो चित्तने-चैतन्यने प्रसन्नतानुं अदभुत दान करे छे. पात्रो भजवता पेलां जे लखाय ते नाटक अने जीवन जीव्या (पात्र भजव्या) पछी जे लखाय ते चरित्र.. अर्थात् नाटक पहेला लखाय पछी भजवाय. चरित्र प्रथम भजवाय अने पछी आलेखाय.. - एक अदभुत साधकनुं आवा प्रकारनुं चरित्र महाकाव्यरूपे आव्युं छे.. ते चरित्रना मूलनायक छे प्रेम-वात्सल्यना महासागरसम प्रेमसूरिजी दादा... विविध छंदोथी छन्न, पद्योथी संपन्न तथा तरंगोथी तरलित महाकाव्य एटले सिद्धांतमहोदधि: महाकाव्यम्... जेमां श्री प्रेमसूरिदादानुं नथ थी रूति सुधीनुं जीवन झळहळी रहेल छे. पूज्यश्रीए स्वजीवनमां जे अपूर्व संयमसाधना, ज्ञानोपासना, जिनशासन प्रभावना, सर्वविरति धर्मनो घंटनाद कर्यो अने झंझावाती व्याधिनी सामे पण गिरिवत अडोल रहीने महान निर्जराना साधक बनी आसन्न मोक्षगामी थया. ते सघळा य भावोनुं सुंदर वर्णन पद्यना माध्यमथी काव्यकारे करेल छे. आमळमांथी जेम आम्ररस झरे तेम श्लोकोना पधोमांथी सुमधुर काव्यरस-गुणरस झरी रहेल छे. अनेकानेक छंदोथी भरपूर आ महाकाव्य साधक आत्माओने प्रेरणास्रोत समान बनी रहेशे. - वर्तमानकाले संस्कृतना अभ्यासकोने संस्कृत भाषाना पुष्टिकरण माटे, भाषाने प्रौढ अने रसाळा बनाववा आवा अदभुत काव्यो अतिसहायक बने तेम छे. संस्कृतनी बे बुकना अभ्यास पछी ईतरदर्शनना काव्यो वांचवानी जे प्रथा छे. ते काव्योने बदले जैनदर्शनना आचार तथा संयम संपन्न महात्माओना वैराग्यरससभर काव्यो वांचवानुं शरू थाय तो आत्मिकलाभ अनेकगणो थई शके. संयममां स्थिरता पामी शकाय. काव्यमां श्री प्रेमसूरिदादानी जीवनशैली तपोधर्मनी विशिष्ट आराधना, सहवर्ति-आराधक आत्माओनी योग अने क्षेमनी अदभुत कला, श्रीसंघहितनी चिन्ता, ईत्यादि अनेकविध जीवनोपयोगीआत्मोपयोगी पासाओनुं अदभुत दर्शन तथा स्व-जीवनमां केवी रीते ते भावोनुं अवतरण कराववुं तेनी द्रष्टि प्राप्त थाय छे. काव्यकारश्रीए समतासागर महाकाव्य (श्री पद्मवि.म.नुं चरित्र) (2) परमप्रतिष्ठा खंड काव्यम् (जेमां श्री प्रेमसूरिदादाए करावेल पिवाडा नगरनी अदभुत प्रतिष्ठानुं रोचक वर्णन छे.) (3) सिद्धांतमहोदधि: महाकाव्यम् (श्री प्रेमसूरिदादानुं मनोहर जीवनचरित्र) नी अदभुत कृति रचीने विद्याव्यासंग आत्माओने माटे पाथेयतुल्य 3/3 महाकाव्यो जिनशासनना नभोमंडलमां तारकवत तरता मूकेल che. Page #20 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये न्यायविशारद pU.A.devazrI भुवनभानुसूरि महाराजाना जीवन उपर प्रकाश पाथरतु न्यायविशारद नामना स्वोपज्ञवार्तिकथी सुशोभित संघहित नामनी टिप्पनथी समलंकृत अने भक्तामर स्तोत्रनी प्रत्येक गाथानी चतुर्थ पंक्तियुत भुवनभानुभक्तामरथी मंति एवुं आ "भुवनभानवीय महाकाव्यम" ज्ञानप्रेमी आत्माओना करकमलमां शोभायमान छे. प्रस्तुत-चारेय काव्य सान्त-निहाळवानो, विचारवानो तथा संशोधन करवानो अणमोल लाभचान्स पू.उपकारी गुरुदेवश्री हेमचंद्रसूरि महाराजा तथा कल्याणबंधु पं.श्री कल्याणबोधि वि.म. साहेबे मने आपीने खूब खूब उपकार करेल छे. मांदगीना समयमां आ काव्य वांचनोए अतिसमाधि प्रदान करीने दुर्गानथी बचावेल छे, आ स्वानुभव छे. प्रान्त जिज्ञासुवर्ग-A महाकाव्योने चित्तन-मननपूर्वक वांची, भाषाज्ञान तथा छंदोनुं ज्ञान मेळवे, तथा स्वजीवनने गुणगरिमाथी सत्यम-शिव-सुन्दरम् बनावे ए ज मंगल अभिलाषा सह विराम पामुं छुं. जिनाज्ञा विरुद्ध कांई पण लखाण थयुं होय तो क्षतिः सन्तव्या... सं.2064, मागसर सुद-1, पावापुरी तीर्थे उपधान-मालारोपण शुभदिन. लि. प्रा.श्री चन्द्रकान्त एस. संघवी (1) सिद्धहेम ज्ञानपीठ, पाटण (2) वाडीजिन विद्यापीठ, पाटण (3) श्रीनीतिसूरिजी जैन संस्कृत पाठशाळा, पाटण. उत्फुल्लगल्लैरालापाः, चित्ते तुर्मुथ्वः युवम् I जानाति हि पुनः सम्यक्, विव ववे. श्रीम् । Page #21 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये * प्रकाशकीय * कळिकाळनी अंधारी राते उगेल एक भुवनभानु.... क्यां क्षेत्रने एणे नथी अजवाळ्युं ए ज प्रश्न छे. आ अजवाळा सेंकडो-हजारो वर्ष सुधी अमर थई जाय ए माटे व्याकरणबद्ध संस्कृत भाषामां तेमनुं अवतरण करवुं अनिवार्य हतुं. आ स्वप्न आजे साकार थई रह्युं छे ए पण मात्र गद्य संस्कृत नहीं पण मधुर महाकाव्यरूपे. पांच वर्ष पूर्वे आ रचना थई, आजे मुद्रणनी तैयारीओ चाली रही छे ए ज गाळामां आ अणमोल महाकाव्यनी श्रीसंघने भेट देनारा पूज्यश्रीनी आचार्यपदवीनो अवसर आव्यो. पूज्य गच्छाधिपतिश्रीनी आज्ञाथी उंझा मुकामे - मागसर सुद 3 (2065)ना दिवसे वैराग्यदेशना दक्ष आचार्यदेव श्रीमद्विजय हेमचन्द्रसूरीश्वरजीना वरदहस्त महोत्सव साथे पूज्यश्रीनी आचार्यपदवी संपन्न थई. (महाकाव्यनी रचना तो पांच वर्ष पूर्वे थई होवाथी पंन्यास तरीके उल्लेख कर्यो छे.) आ अवसरे अमारा आनंदनी कोई अवधि नथी. नूतन आचार्यदेव श्रीमद्विजय कल्याणबोधिसूरीश्वरजी म.sA.e खरेखर स्वर्गस्थ गुरुदेवश्री प्रत्येना कृतज्ञतानी उमिओनी एवी अदभुत अभिव्यक्ति करी छे, जे मात्र समुदायने ज नहीं, मात्र श्रीसंघने ज नहीं परंतु समग्र विश्वने प्रेरणापियूषनुं पान करावती रहेशे. प्रकाशनना पुण्य अवसरे अमे अत्यंत धन्यता अनुभवीए छीए - श्री दिव्य दर्शन ट्रस्ट वती, कुमारपाळ वि. शाह Page #22 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये 5 545248 55 ... जाने यथाऽस्मद्विधविप्रलापः क्षेपः स्तवो वेति विचार्न्नीय्म्। भक्त्या स्तवन्त्रस्तु तथापि विद्वन् ! क्षमावकाशानुपपादयिष्ये ॥ 2-2 ॥ ( श्री सिद्धसेन दिवाकरसूरिजी परमात्मानी स्तुति करतां पूर्वे कहे छे के, "हुं बराबर समजुं छुं, के अमारा जेवानो आ लवारो निंदा छे के स्तवना ए पण विचारणीय छे. छतां पण है विद्वान ! हुं मारा भक्तिभावथी आपनी स्तुतिनो बालिश यत्न करवा स्वतंत्र छुं. आथी मारा आ अपराधने क्षमाने पात्र ठेरवी शकीश." अबजो-अबजोपतिने माटे कोई kahe "are, enI pAse to hajAro rUpiyA che', to e enI निंदा ज कहेवाय ने ? पण मारे तो एनाथी य मोटी आपत्ति छे. सिद्धसेनसूरिजी अने परमात्मा वच्चे जे अंतर हशे, एनाथी य वधु अंतर मने मारा अने पूज्यश्री वच्चे लागे छे. आ महाकाव्य वास्तवमां मारो लवारो ज छे. पूज्यश्रीना निरुपम गुणोने मापवानुं मारुं दुःसाहस ज छे. अने सिद्धसेनसूरिजीना कह्या मुजब आ निंदा छे के गुणानुवाद ए पण विचारणीय ज छे. आवी मुश्केलीमां मुकायेला मारा, मनने तेओश्री ज समाधान आपी दे छे... भक्तिभावथी करेल आ अपराध अवश्य क्षमाने पात्र छे. पूज्यश्रीना गुणोने पामवानी वात तो दूर रही. तेमना गुणोने जाणवानुं य सौभाग्य दुर्लभ छे. छतां य गुणानुरागथी करेल आ प्रयत्नथी ए दिशामां यत्किंचित पण प्रगति थाय, तो बेडो पार थई जाय. Page #23 -------------------------------------------------------------------------- ________________ अथ भुवनभानवीयम् महाकाव्यम् ॥ प्रथमो भानुः॥ ॥ प्रथम भानु ॥ (उपजाति) (श्री ऋषभदेव पक्ष) ब्राह्मीपिता पातु तुषारधातु बाह्मीना पिता, हिम जेवी शुभ धातुना धारक, स्तमाकृशानुर्भुवनैकभानुः । पापनो नाश करवामां अग्नि समान, त्रण भुवनमां सन्न्यायदो न्यायविशारदोऽपि अनन्य सूर्य समान, राज्यादि नीतिओना स वर्द्धमानः सततं तपोभिः । / 1 / / विशारद, सन्नीतिना दातार, तपोगुणथी सतत वर्धमान एवा श्री आदिनाथ तमारुं रक्षण करो. (मा. भुवनमानुसूरि पक्ष) (शताधिक ग्रंथो वगेरेना सर्जक होवाथी) सरस्वतीना पिता, (प्रशांत होवाथी) हिम जेवी प्रकृतिना धारक, न्याय-विशारद, सस्यायना दाता, वर्धमान तपोनिधि एवा श्री भुवनभानुसूरिजी तमारुं रक्षण इरो. ॥1॥ सुवर्णवर्णा कमनीयकान्तिः जाणे अभिनव एवी एवी जेमना देहनी सुवर्ण कायस्य यस्याऽभिनवा विभाति । जेवा वर्णनी सुंदर कांति शोभी रही छे तेवा श्री दद्यात् स शान्ति-र्मदमोहवान्तिं शांतिनाथ मदमोहना वमनने अने दुष्कर्मोना तापना दुष्कर्मधर्मप्रसरोपशान्तिम् । / 2 / / प्रसारनी उपशांतिने आपो. IIT. -सङ्घहितम्1. ब्राह्मी = ऋषभदेवपुत्री सरस्वती वा 2. तुषारः = 126. धातुः = रुधिरादि: स्वभावो वा। 'धातुः पञ्चसु लोहेषु, शरीरस्य रसादिषु । पृथिव्यादिचतुष्के च, स्वभावे प्रकृतावपि । / ' इत्युक्तेः । 3. पाय 4. 'उग्गओ विमलो भाणु सव्वण्णु जिणभक्खरो0' इत्यागमवचनात् । तथा चाह श्रीनन्दीसूत्रवृत्तिमङ्गले श्रीहरिभद्रसूरिः - जयति भुवनैकभानुः सर्वत्राविहतकेवलालोकः । नित्योदितः स्थिरस्तापवर्जितो वर्धमानजिनः । / 5. यथा 'णवहेम' - नवाभ्यामिव हेममयाभ्यामिति जम्बूद्वीपप्रज्ञप्तिवृत्तिः । 6. गरमी ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ भुवनभानुसूरीशं, नत्वा न्यायविशारदम् । तद्वृत्ते वार्तिकं त्वेतत्, कुर्वे न्यायविशारदम् । / ननु नारब्धव्यमिदं वार्त्तिकम्, आनर्थक्यात्, पिष्टपेषणवत् । न च विषमपदार्थोक्तेस्तत्सार्थक्यमिति वाच्यम् टिप्पनकैरन्यथासिद्धत्वात्, न च कृत्स्नार्थकथनेन तत् स्यादिति वाच्यम्, गुर्जरानुवादेनाऽन्यथासिद्धत्वादिति चेत् ? न, उक्तानुक्तदुरुक्तार्थचिन्ताकृत्त्वेन तत्सार्थक्यात्, तदन्यथासिद्ध्यसिद्धेः । तथा च तल्लक्षणं 'उक्तानुक्तदुरुक्तार्थचिन्ताकारि तु वार्तिकम् । / 256 / / इत्यभिधानचिन्तामणाविति । वार्त्तिकप्रयोजनम Page #24 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये मङ्गलम् राजीमतीकेकिनवाम्बुवाहो श्रीपांचजन्य शंखनुं प्रतिपूरण करनारा, राजीमति नवाम्बुवाहधुतिनेमिनाथः । रूपी मोर माटे नूतन मेघ समान, नूतन मेघ श्रीपाञ्चजन्यप्रतिपूरणोऽस्तु जेवी कांतिना धारक श्री नेमिनाथ तमारा अभिस्म्पूर्न्नो वो ह्यभिवाञ्छितानाम् । / 3 ॥ वांछितौना सभ्य पूरनारा थामओ. ॥3॥ भोगीन्द्रभोगाहितभव्यभोगो धरणेन्द्रनी फणाथी जेओ भव्य शोभाथी शोभी hya'STAGgayogAGgabhRdekayogaH / रह्या छे. योगना आठ अंगना शरीरने धारण करतो स मेघमालिस्मयमेघवायुः सो मे योग (Mixure) अन्यो होय तेवा, भेधश्रीपार्थसार्वो ह्यवतात् शुभंयु: / / 4 / / मालिना मानने वीखेरवामां वायु समान, शुभ-संयुक्त एवा सर्वज्ञ श्री पार्श्वनाथ तमारुं रक्षण करो. IIII नीहारहाराभयशा जगत्यां तमै Snow White यशना धारस्, महेव __प्रवालजालप्रभदृक् च कामे । सामे प्रवाल-रत्नना समूह जेवी लाल आंख करनारा, पीतोत्पलौघच्छविरस्तु वीरः पीत कमळोना समूह जेवी कांतिना धारक, कृतकृत्य शुभ्राभ्ररुग्ध्यानकृते कृतार्थः । / 5 / / एवा प्रभु श्रीवीर तमारा उवळ वादळनी कांति जेवा (शुक्ल) ध्यान माटे थाओ. पि -सङ्घहितम्1. सिति2. इएल्, 3. शोभा 4. शुभसंयुत wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww (3) प्र्तिपूर्न्नेति। प्रति- आभिमुख्येन पूरणमित्यर्थः । तथोक्तं श्रीकल्पसूत्रवृत्ती- निर्मूल्यालानमूलं, व्रजति गजगणः, खण्डयन वेश्ममालां धावन्त्युत्तोट्य बन्धान, सपदि हरिहया, मन्दुरायाः प्र्न्न्स्स्त्ताः। शब्दा-द्वैतेन सर्वं बधिरितमभव-त्तत्पुरं व्यग्रमुग्रं, श्रीनेमिर्वक्त्रपद्मप्रकटितपवनैः, पूरिते पाञ्चजन्ये । / तथोक्तं भवभावनाप्रकरणेअह फुकिऊण आऊरियम्मि संखंमि जिणवरिंदेणं । सो को वि हु निग्घोसो समुट्ठिओ जेण महीवलयं । / सगिरिकुलं ससमुदं सगामनयरं sbhvnnvnnsNddN। taha कंपिअं असेसं पडंति जह पव्वयग्गाहे । / तह संखुभिओ lavaNoahI'vi दूरुल्ल्स्ण्त्क्ल्लोलो। बोलेइ व जह भुवणं गसइ व्व नहंगणमसेसं । / विवरीअं सरिआओ वहति पविसंति नहं व पायाले। पायालं वा गयणे वट्टै व जुगस्स प्रिव्त्तो॥ भवणुज्जाणसमेआ गौर्पायार्तोर्न्नोवेआ। सयहा पुरी न फुट्टै सा देवविणिम्मिआ जेन्न्॥ तहवि महाभवणंतरविअंभिणा तेण sNkhsddenn। महमत्तकामिणी इव संचलिआ सव्वठाणेसु । / उद्दाम वरतुरया भमंति तुटुंतसंकला क्रिन्नो। भीओ जायववग्गो मुच्छाविअलो जणो जाओ॥ फुट्ट व धरावीढं आउहसालाए रक्खगा पुरिसा। अन्ने अ जणा जीअं किच्छेण धरंति स्ण्खुभिआ॥ 5- 3098-3105 / / (5) कृतार्थेति ननु व्याहतमेतत्- अमुकप्रयोजने कृतार्थोऽस्त्विति, परस्परविरुद्धार्थत्वात्, यदि कृतार्थः, किं प्रयोजनं भगवत्सामर्थ्यम् Page #25 -------------------------------------------------------------------------- ________________ प्रथमो भानुः श्रीगौतमस्वामि-सुधर्मदेवजम्बूप्रभु-श्रीप्रभवप्रमुख्याः । सुरीशपूजापदसूरिचन्द्रा, भवन्तु ते श्रीगुरवः प्रसन्नाः । / 6 / / श्रीदानसूरीशविनेयरत्नो, जैनेन्द्रपट्टाभ्रमहाभ्ररत्नः । गीतार्थसार्थाधिपतिः पुनातु, श्रीप्रेमसूरिः सततं कृपालुः । / 7 / / कृपैकसारं वरसाम्यसारं, गुणैकसारं परमन्त्रसारम् । श्वासेऽस्तु यन्नाम विवाञ्छितं मे, भानुः स दद्यादभिवाञ्छितं मे । / 8 / / मङ्गलम् श्री गौतमस्वामि, सुधर्मास्वामि, जंबूवामि, प्रभवस्वामि ईत्यादि (05 पट्टधरो) देवोनी य पूजाना स्थान एवा सूरिदेवो... श्रीगुरुदेवो प्रसन्न थाओओ. ॥ 7 ॥ श्री दानसूरीश्वरजीना शिष्यरत्न जिनशासननी पाटरूपी गगनमां महासूर्य समान, गीतार्थोना समूहना महाअधिपति, परमकृपाळु श्री प्रेमसूरिजी तमने सतत पावन रो. ॥ 7 ॥ 3 पाना, उत्तम समताना, गुलशोना, उत्तम मंत्रना सारभूत एवुं जेमनुं नाम मारा श्वासे श्वासे रहो एवी मारी अत्यंत वांछना छे तेवा श्री भुवनभानुसूरिजी मारा अभिवांछितने आपनारा थाओ. ता - सङ्घहितम् - 1. सुरी (देवी) + ईशः * सारः = श्रेष्ठः, वित्तं वा 'सारं श्रेष्ठे बले वित्ते केशे जलचरे स्थिरे' इत्युक्तेः । न्यायविशारदम् कुर्यात्? यदि च करोति, कथं कृतार्थः ? तृप्तभोक्तृवदिति चेन्न, साक्षात्करणाभावेऽपि मण्यादिकृतानुग्रहदर्शनात्तद्वा कर्तृव्यपदेशो न न युक्तः । तथोक्तं योगशतके ऽगुरुदेवयाहि जायै अणुग्गहो अहिगयस्स तो सिद्धी । एसो य तन्निमित्तो तहायभावाओ विण्णेओ । / जह चेव मंतरयणाइएहिं विहिसेवगस्स भव्वस्स । उवगाराभावम्मि वि तेसिं होइ त्ति तह एसो । / 62 / 63 / / प्रत्युत कृतार्थत्वेनैव गुणप्रकृष्टोऽयं प्रयोजनसिद्धावलं भवति, यथोक्तं षोडशकप्रकरणे - 'कृतकृत्यत्वादेव तत्पूजा फलवती गुणोत्कर्षा' दिति । / 9-15 / / उक्तं च मेघदूते ऽकेषां न स्यादभिमतफला प्रार्थना ह्युत्तमेषु । ' इति, न ह्यर्हन्निवान्य उत्तमोऽस्तीति । एवं चाकर्ताऽप्ययं तद्विध्याऽऽराधनात् फलप्रदो भवत्येव, तथादर्शनात्, मण्यादिवदिति । ननु विप्रकृष्टत्वारूपित्वाभ्यामशक्यैवाऽस्याऽऽराधनेति चेन्न, आराधना तु तदाज्ञापालनात् । तथोक्तं धर्मबिन्दौऽतदाज्ञाराधनाच्च तद्भक्तिरेव' / / 6-44 / / इति । तथा योगसारे ऽकृतकृत्योऽयमाराध्यः स्यादाऽऽज्ञापालनात् पुनः । / 1 - 21 / / इत्यन्यत्र विस्तरः । एतेनान्ते विशेषणं न्यस्यताऽपि फलतः स्वप्रयोजनसिद्धिसंशयमपनयता समाप्तपुनरात्तत्त्वदोषः परिहृतः, अनुप्रासगुणप्राबल्याच्च, तत्प्रयुक्तानन्दस्यापि काव्यहेतुत्वात्, तथा चानुशासनम् 'काव्यमानन्दाय यशस' इत्यादि काव्यानुशासने । / 1-3 / / भगवत्सामर्थ्यम् Page #26 -------------------------------------------------------------------------- ________________ 4 साम्यैकसिन्धुर्गुरुभानुबन्धुः प्रेमेशितुर्दक्षिणहस्तकल्पः । पंन्यासपद्मो गणिराड् ददातु क्षमातिशायी क्षमया क्षमां वः । / 9 / / वैराग्यवार्धिर्वरवत्सलर्षिः परार्थकार्यप्रवरो विनाऽर्थम् । मङ्गलम् (वसन्ततिलका) वाग्मीकृताऽपटुमतिः श्रुतदेवता स्ताद्, विद्याविनायककुकर्मविनायिका वाक् । श्री हेमचन्द्र इति मन्त्रमतोऽथवा कि वैराग्यना महासागर, उत्तम वत्सल योगी, स्वार्थ विना परार्थकार्यमां कुशळ, श्री सीमन्दरजिनना चरणकमळमां भ्रमर समा, गुरुदेव श्री हेमचंद्र सीमन्धरांड्रिकमलालिकल्पः सूरिः श्रिये स्याद् गुरुहेमचन्द्रः ॥10॥ सूरि ( ज्ञानाहि ) लक्ष्मी माटे थाओओ. ॥ 10 ॥ भुवनभानवीयमहाकाव्ये मन्येन नाम शरणेन तु कार्यमस्ति ? / / 11 / / समतासागर, पू. भुवनभानुसूरिजीना लघुबंधु, सूरि प्रेमना जमणा हाथ समान, क्षमा वडे पृथ्वीथी पण चढियाता पंन्यासप्रवरश्री पद्मविजयजी गणि-वर्य तमने क्षमागुण आपनारा थाओ. ईईईआ मूर्खने य वाचस्पति बनावी देनार श्रुतदेवता श्रीसरस्वती अमारा विधामां विघ्नभूत कुकर्म (ज्ञानावरणीय) ने हूर डरनारी थाओओ. अथवा तो 'श्री हेमचन्द्र' से (गुरुनामैप) अमोघ मंत्रना धारक एवा मने बीजुं शरण गोतवानुं शुं प्रयोजन जरूर छे ? (अर्थात् नथी ज. गुरुनामरूप मंत्र 4 अभे शरा छे.) ॥ 11 ॥ - सङ्घहितम् 1. पृथ्वीथी यहियाता 2 स्वार्थ बिना 3. सरस्वती हेवी न्यायविशारदम् (10) विनाऽर्थमिति । ननु व्याजस्तुतिरियम्, अर्थापत्तेर्गुरोर्मन्दादपि हीनतरत्वाभिधानात्, मन्दस्याऽपि निष्प्रयोजनमप्रवृत्तेः । तदुक्तं - 'प्रयोजनमनुद्दिश्य, न मन्दोऽपि प्रवर्तत'- इतीति चेन्न, अभिप्रायाऽपरिज्ञानात्, स्वसम्बन्ध्यैहिकप्रयोजनमत्रार्थपदेनाऽभिप्रेतम्, गुरौ तस्यैवाभावात्, तदन्यत् प्रतीत्य त्वस्य सप्रयोजनत्वात् । प्रत्युत लोकोपकारचतुरस्याऽस्य परार्थपरायणतया स्व-परपरमानुग्रहप्रदर्शनाल्लावण्यादिवर्णनापेक्षया मुख्यधर्मेण स्तुतत्वाच्चित्तप्रसादमापाद्य चरितार्थं मङ्गलम्, अन्यथा तद्विरहात्, प्र्त्य्पायाच्च्। तदुक्तमध्यात्मसारे- 'पुरादिवर्णनाद्राजा, स्तुतः स्यादुपचारत: / तत्त्वतो shaurygaambhiiry-धैर्यादिगुन्न्व्र्न्न्नात्॥ मुख्योपचारधर्माणा-मविभागेन या स्तुतिः । न सा चित्तप्रसादाय, कवित्वं कुकवेरिव । / अन्यथाऽभिनिवेशेन, प्रत्युता- नर्थकारिणी । सुतीक्ष्णखड्गधारेव, प्रमादेन करे धृता । / 126 - 127 / / इत्यलं पल्लवितेन । / 128 / / (11) किमन्येनेत्यादि । अथैवं श्रुतदेवताऽऽशातनम्, ततश्चानर्थः । मैवम्, विधेयस्तुत्यर्थत्वादस्य । युक्तं चैतत्, सर्वश्रुताधारत्वाद् गुरोः । तथा चाऽऽह वाचकमुख्य: - 'गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद् गुर्वाराधनपरेण हितकाङ्क्षिणा भाव्य्म्|||| इति प्रशमरतिप्रकरणे, तथाऽऽहुः श्रुतकेवलिश्रीभद्रबाहुस्वामिनः - 'तम्हा जिणपन्नत्ते अणंतगमपज्जवेहिं स्ण्जुत्ते। अज्झाए जहाजोगं गुरूपसाया अहिज्झिज्जा । / 551 / / ' इत्युत्तराध्ययननिर्युक्तौ । स्तुतिरहस्यम् Page #27 -------------------------------------------------------------------------- ________________ प्रथमो भानुः ( उपजाति) अत्तुं जवान् लोहमयान् समिष्टे मेरोस्तुलां तोलयितुं तुलायाम् । सरित्पतिं द्राक् तरितुं भुजाभ्यां कदाचिदत्तुं प्रभवेद् भवेऽस्मिन् लौहान् जवान् तोलविधौ च मेरोः । तथाऽब्धिरत्नं तरितुं कदाचित् सुदुस्तरः किन्तु गुरोर्गुणौघः । / 13 / / को हैं तादृग् ? ननु ने सोऽस्ति । / 12 / / मङ्गलम् अनल्पमानेन न मानगम्यं गम्यं गिरा तद् गरिमाग्रिमं न । चिन्त्यं न चिन्ताऽविषयं यतोऽस्ति - 5 अमाप छे तेथी प्रमाणने अगम्य छे. गरिमामां अग्रिम छे माटे वाणीथी य गम्य नथी. अचिंत्य होवाथी चिंतननो विषय नथी... अरे ! तर्डनो य विषय नथी तो पछी लखवानी तो वात ज सइ 2l? 119811 - सङ्घहितम् 1. वचन 2. भावाभा 3 ना ( पुरुषः ) + इह 4. न+इह 5 तथा = भुजाभ्याम् 6. विवक्षाविषयीकृतं बुद्धिस्थं श्रीगुरुवृत्तमिति तत्पदार्थः । न्यायविशारदम् अत्र शिष्यहिताख्या वृत्तिः - 'गुरुप्रसादादिति चाऽभिधानमध्ययनार्थिनाऽवश्यं गुरवः प्रसादनीयाः, तदधीनत्वात्तस्येति ख्यापनार्थ' मिति । नाऽत्र शिष्टप्रयुक्तत्वाऽभावोऽपि, 'मातर्भारति सन्निधेहि हृदि मे, येनेयमाप्तस्तुते -निर्मातुं विवृतिं प्रसिद्ध्यति ज्वादार्म्भ्स्म्भाव्ना। यद्वा विस्मृतमोष्ठयोः स्फुरति यत्, सारस्वतः शाश्वतो, मन्त्रः श्रीउदयप्रभेति रचनारम्यो ममाहर्निशम् । / 4 / इति स्याद्वादमञ्जरी कारोक्तेः । तर्कैरतकर्यं क्व च लेखवार्ता ? / / 14 ॥ शुं दुनियामां कोई एवो मनुष्य छे ? के जे लोढाना जव चावी शके ?... मेरु पर्वतना वजनने त्राजवामां तोली शके ? के बे हाथ मात्रथी क्षणवारमां दरियाने तरी जाय ? खरेखर अहीं नयी 4. ॥ 12 ॥ कदाच कोऽक लोढाना जव चावी जाय, मेरु पर्वतनुं य वजन करी नाखे के स्वयंभूरमणने य बे हाथथी तरी जाय. पण गुरुगुणोनो समूह तो अत्यंत दुस्तर छे- तेनो पार पाभवो मुश्डेल छे. ॥ 13 ॥ (12) ननु लोहमयजवादनादौ देवा ईश्वरा एवेत्यारेकायामाह को ना मनुष्य इति । तथाऽपि तथाविधसहायमन्त्रादिप्रभा-वान्विते व्यभिचार इति चेन्न, 'इह' पदेन दूरोत्सारितत्वात्, अत्र तथाविधनुरभावात् । (13) कदाचिदत्तुमित्यादि । ननु च पूर्वमभावमुपदर्श्य पश्चात्तत्सम्भावनं व्याहतमित्याशङ्कायामाह ' भवेऽस्मिन्निति, संसारे तु तथाविधनृसम्भवात् । यद्वा कथञ्चिदसम्भवसम्भवेऽपि प्रकृतसुदुष्करताख्यापनं गुरुगुणगौरववर्णनदुःशक्यताज्ञापकत्वेन शिष्यबहुमानोल्लासार्थमदुष्टम् । न च तद्दुःशक्यतासिद्धेति वाच्यम्, तत्र शक्राणामप्यशक्तत्वात्, तथोक्तं गुरुतत्त्वविनिश्चये ऽसक्का वि णेव सक्का, गुरुगुणकीत्तणं करेउ जे । भत्ती पेल्लियाण वि अन्नेसिं तत्थ का सत्ती ? ' / / 10 / / इति । वक्ष्यते चाऽत्र 'वाग्मी न वक्तुं विभुरस्ति वृत्त मिति भुवनभानवीये । / 1-41 / / गुरुगुणवर्णनाऽसम्भवता Page #28 -------------------------------------------------------------------------- ________________ गुरुगरिमा भुवनभानवीयमहाकाव्ये जगद्गुरोः सद्गुणसागरस्य, स्वाध्यायसद्ध्यानमहार्णवस्य । चारित्ररिक्ताघचयस्य शस्यसमर्पणस्याऽप्रतिमस्य विश्धे । / 15 / / गुरु...सगुणसागर...स्वाध्याय मने शुभ ध्यानना महासागर...चारित्रथी जेमणे पापोना (अशुभ कर्मोना) संचयने खाली कर्यो छे तेवा...प्रशस्य समाचार...समय विश्वमा मेले मेवा...॥15॥ वरिष्ठविद्याप्रकृतिप्रकर्षे वरिष्ठ विधा...प्रकृष्ट प्रकृति अने अन" एवी मितेतरैश्च स्तिमितोपचारैः । भावभीनी सेवाथी जेओ गुरुकृपाना निधान कुनाभिभूतस्य गुरोः कृपाया, थया द्ल् द्वा...मत्यंत मप्रमत्त...महान महाऽप्रमत्तस्य महाकलस्य । / 16 / / दामोना स्पामि... ॥1॥ -सङ्घहितम् 1. शंसु स्तुतौ (पा.धा.728), नातोऽपप्रयोगशङ्का । 2. भावोथी भीनी सेवाथी wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww (15) चारित्र्रिक्ताघेत्यादि। तथोक्तमुत्तराध्ययनेषु- 'एवं चयरित्तिकरणं चरित्तं होइ आहियं । / 28-23 / / इति । नन्वेवं सर्वदुःखिनामनुष्ठानं चारित्रं प्राप्नोति, तन्निरुक्तयनतिक्रमादिति चेन्न, भूयस्त्वं प्रतीत्य तदभावात्, सामायिकादावेव भावात्, धनवानितिवत्, न हि काकिणीमात्रेण ध्न्वान्नुच्य्ते। ____ अन्यथा तु सर्वसंसारियोगानां चारित्रत्वाप्तिः सर्वेषु तन्निरुक्तिभावात्, सर्वेषु प्रतिसमयमुदयावलिकाप्राप्तकर्मदलिकनिर्जरणस्यावश्यंभावात्, तदुक्तं - 'देशमोचना तु प्रायश: सर्वेषामेवासुमतां प्रतिक्षणमुपजायत' इति सूत्रकृताङ्गवृत्तौ ॥पृ.236॥ स्यादेतत्, मा भूत् सर्वयोगानां चारित्रत्वं, निर्जराभूयस्त्वाभावात्, येषां त्वेतदस्ति नारकादियोगानं तेषां तु चारित्रमनाहतमिति चेन्न, वस्तुस्थित्यपरिज्ञानात्, तेष्वकामनिर्जरान्वितयोगेषु निर्जराभूयस्त्वेऽप्याश्रवस्तु भूयिष्ठः, अकामत्वादेव, अतिसङ्क्लिष्टत्वाच्च । ततश्च परमार्थतो निर्जराऽभाव एव्। शतं विमुच्य कोटिं गृह्णतो हान्य्भाव्व्त्। तदुक्तं- 'असंजए अविरए बहु बंधै निज्जरै थोवंति ध्र्म्स्न्ग्ग्र्ह्न्न्याम्। स्यादेतत्, अपुनर्बन्धकादेर्भूयोनिर्जरावद्विशुद्धानुष्ठानं तु चारित्रं भविष्यतीति चेन्न, सामायिकाद्यपेक्षया तत्राऽप्यत्यल्पनिर्जराभावात्, धर्मपृच्छोत्पन्नसञ्ज्ञादीनामुत्तरोत्तराऽसङ्ख्येयगुणनिर्जराश्रुतेः, तदुक्तमध्यात्मसारे- 'अत एव जनो पृच्छोत्पन्नसंज्ञः पिपृच्छिषुः । साधुपा जिगमिषु- धर्मं पृच्छन् क्रियास्थित्ः॥ प्रतिपित्सुः सृजन् पूर्वं प्रतिपन्नश्च दर्शनम् । श्राद्धो यतिश्च trividho'nntaaNshksspkstthaa|| दृङमोहक्षपको मोहशमकः शान्तमोहकः । क्षपकः क्षीणमोहश्च जिनो योगी च केवली । / यथाक्रमममी प्रोक्ता अस्न्ग्ख्य्गुन्न्निर्ज्राः। इति । / 2 / 8-11 / / नयापेक्षया तु तस्यापि चारित्रत्वमदुष्टम्, तन्निरुक्तियोगादिति । न च रूढे यौगानुपयोगः, नियतनयमर्यादितत्वे दोषविरहात्, जम्बूद्वीपप्रज्ञप्तिवृत्तौ । / 385 / / दिक्कुमारीपरिकराधिकार इत्थमेव वानमन्तरपदेन भवनपतिग्रहणदर्शनादित्यलं प्रसङ्गेन । / चारित्रनिर्वचनम् Page #29 -------------------------------------------------------------------------- ________________ प्रथमो भानुः - गुरुगरिमा । विरागरागस्य tRAdviSo'syA विरागना रागी... वृष्याना द्वेषी.. नि:स्पृहताना 'स्पृहास्पृहालोः करुणारुणाक्ष्णः । / स्पृही...RelthI रा लालाश वाली नाना धारस्... सन्तोषतोषस्य रुषारुषश्चा संतोषमा तोप (mAnaME) पामनार... ओध पर डोध 'सम्मोहमोहस्य mRdoma'dozca । / 17 / / 5रनार.. असंमोहमा मोह(ममता) 52नार.. भूथी च मृदु एवा..I17ल्ल् क्षमाक्षमस्यामितभानुभानोः, अमातृमातुहिते हितस्य । मत्या मरुत्स्वामिगुरोर्गुरोश्च, सत्पक्षपक्षस्य च शस्तशास्तेः । / 18 / / पृथ्वी समा सहनशील... अगणित किरणोधारी सूर्य समान... अमायामां भाया (प्रेम) रनार... दुश्मनमां य मित्र समान, अने बुद्धिथी ईन्द्रना गुरु बृहस्पतिना य गुरु समान... सत्यना पक्षपाती... प्रशस्त शासनना 52नारा..॥18॥ वात्सल्यवाराऽमृतरुग्रुचोऽस्य, वात्सल्यना धोधथी चंद्र जेवी कांति वाळा... जाणे मातुस्त्वहो ! पातुरसाधुसाधोः । के भाता 4 पालनहार... हुईनो भाटे य सान.. गभीररत्नाभगभीरधीर स्वयंभूरमण समुद्र जेवी गंभीर अने धीर महिना मतेः पतेर्मुक्तिवरीवरस्य । / 19 / / स्वामि.. मुक्ति3पीन्या विषेवर समान...॥1॥ -सङ्घहितम् 1. लोन 2. ध 3. रुष्- (षष्ठीमा) धवाला (जनी6i) 4. पंयमी 5. षष्ठी 6. सभाया = सरता 7. भायाधार 8. शत्रु 9. मरुत् = व 10. सुंदर शस्ता शास्तिर्यस्य सः, तस्य त्था। 11. वार् = पाएइन् (तृतीया) 12. वृणोतीति व्रा। *. अन्यत्र शिष्टप्रयुक्तं करुणारुणाक्षत्वं क्वचित् प्रत्यक्षगोचरमित्यदोषः । ~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (17) विरागरागस्येत्यादि । अथ नारब्धव्योऽयं प्रबन्धः, प्रयोजनाभावात्, जलताडनवत् । असिद्धोऽयं हेतुरिति चेत् ? न, विकल्पानुपपत्तेः, तथा चाऽयं प्रबन्धः किं गुरुभक्त्यर्थः पाण्डित्यप्रदर्शनार्थो जनबोधार्थो वा ? नाऽऽद्यः, विकल्पानुपपत्तेः, तथा च सोऽपि किं गुरुप्रसादार्थः, कृतज्ञतया, महाजनासेवितत्वाद् वा ? किं चाऽतः ? सर्वथाऽपि दोषः, तथा च गुरुप्रसादोऽपि किं स्वार्थाय परार्थाय वा ? स्वार्थोऽपि किमैहिक आमुष्मिको वा ? ऐहिकोऽपि किं वस्त्राप्तिरूपः, पात्राप्तिरूपः, आहाराप्ति रूपः, यशआप्तिरूपः, शिष्याप्तिरूपः धर्माप्तिरूपः, उत्तमार्थाप्तिरूपो वा ? नाद्यः, यतः सोऽपि किं विभूषार्थो लज्जार्थः शीतादेस्त्वक्त्राणार्थो जीवदयार्थो वा ? नाद्यः, विप्रतिषेधात् तथा चागमः - 'विभूसं परिवज्जेज्जा सरीरपरिमंडणं । बंभचेररओ भिक्खू सिंगारत्थं न धारे|' - त्ति उत्तराध्ययनेषु । / 16-9 / / तथा - 'नगिणस्स वा वि मुण्डस्स0 ति - दशवैकालिके । / 6-64, 65, 66 / / न च तथाऽप्यस्तु विभूषा, इष्टत्वात्, इतरेष्टवदिति वाच्यम्, तादृशस्याज्ञानिरपेक्षस्य स्वैरस्य प्रत्यपायाभीरोर्यतिधर्मेऽनधिकारात्, तस्य तत्त्वतोऽयतित्वात् तथा च पारमर्षम् - 'नो विभूसावट्टिए हवै से णिग्गंथेऽत्ति उत्तराध्ययनेषु । / 16-9 / / ततश्च तस्य वादाविषयत्वम् । अथ लज्जार्थः, तथा चागम:- 'तस्स णं भिक्खुणो एवं भवै [प्रस्तुतमहाकाव्यनरर्थ्यम् - पूर्वपक्षः ) Page #30 -------------------------------------------------------------------------- ________________ 8 न्यायाब्धिपारङ्गतधीधनस्य, श्रीवर्द्धमानाख्यतपोनिधेश्च । श्रीसङ्घशस्तैकमनोरथस्य, कन्दर्पदर्पारिमहारथस्य । / 20 / / इलोदितादित्यसधर्मणोऽस्य, सुद्योतिताशेषहरिद्ंगणस्य । प्रत्येकदेशस्य सुसाधनायाः, प्रकाशकस्य स्वविभाभरेण । / 21 / / सत्संयमस्थानगतौ रतस्य, समुत्सुकस्याऽपि महोदेये च । प्रशस्यमोक्षाध्वमहाध्वगस्य, स्यदप्रकर्षातिसमीरणस्य । / 22 / / भुवनभानवीयमहाकाव्ये न्यायसागरनो पार पामेली मतिना स्वामि, श्री वर्धमान तपोनिधि, श्रीसंघना कल्याणनी अनन्य झंखना करनारा.. कामदेव ने अहंकार रूपी शत्रुओ भाटे महा लडवीर योद्धा समान ॥ 20 ॥ गुरुगरिमा पृथ्वी पर ऊगेला सूर्य समान.. समग्र दिशाओमां उधोत करनारा.. साधनाना प्रत्येक खंडने पोतानी प्रमाथी प्रकाशित 62नारा... ॥ 21 ॥ विशुद्धतर संचमस्थानोमां गति विषे रमण करनारा, मोक्ष विषे अत्यंत उत्सुक एवा, प्रशस्य एवा मोक्षमार्गना महा मुसाफर समा.. प्रकृष्ट वेगथी वायुथी य चढियाता एवा.. II2aa - सङ्घहितम् 1. हिशा 2. छलांग 3. मोक्ष विषे 4. वेग, प्रराथी जा वेग मोक्षमार्गमां समवो. 5. पवन न्यायविशारदम् हिरिपडिच्छायणं ca'haM नो संचाएमि अहिआसित्तए, एवं से कप्पेइ कडिबंधणं धारित्तए' इति आचाराङ्गे । / 1-8-225 / / तथा - 'जंपि वत्थं व पायं वा कंबलं पायपुच्छणं । तं पि संजमलज्जट्ठा धारंति परिहरंति य'- त्ति दशवैकालिके । / 6-19 / / इति चेत्, सत्यम्, गुरुप्रसादस्त्वस्मिन्नन्यथासिद्ध:, तदन्तरेणाऽपि तत्सिद्धेः, रासभमन्तरेण घटसिद्धिवत् । अथ शीतादेस्त्वक्त्राणार्थः, न, प्रतिषेधात्, सोऽपि परीषहसहनविधानात्, तदपि मार्गाच्यवननिर्जरार्थम् । उक्तं च - 'मार्गाऽच्यवननिर्जरार्थं परिषोढव्या परीषहा' इति तत्त्वार्थाधिगमसूत्रे । / 9-8 / / युक्तं चैतत्, तथैव जन्ममरणमुक्त्याप्तेः, तदुक्तम् 'अभिभूय काएण परीसहाई समुद्धरे जाइपहाओ अप्पयं दशवैकालिके । / 10-14 / / नन्वपवादाध्वना तदनुज्ञानं भविष्यतीति चेत् ? न, परीषहाऽसहने कायरताऽभिधानात्, सङ्ग्रामशिरसि हस्तिरत्नमिव तत्सहनोपदेशाच्च । तदुक्तम् 'परीसहा दुव्विसया अणेगे सीयंति जत्थ बहुकायरा नरा । से तत्थ पत्ते न वहिज्ज भिक्खू संगामसीसे इव नागराया' त्ति उत्तराध्ययनेषु । / 21-17 / / नन्वभिप्रायाऽपरिज्ञानविजृम्भितमिदम्, शीतादेस्त्वक्त्राणार्थवस्त्रपरिग्रहे दोषविरहात्, क्षुत्पीडायां भक्तपरिग्रहवत् । अन्यथा तु पिण्डेषणादिविधानं न घटाकोटिमाटीकेत । क्षुत्पीडितस्य सदोषभक्तवर्जनमेव तत्परीषहजयः आगमोक्तविधिना च निर्दोषभिक्षाग्रहणे दोषाभाव:, तस्य रत्नत्रयकारणत्वेन मुक्तः परम्पराकारणरूपत्वात्, निर्दोषतद्ग्रहणस्य विहितत्वात्, तदाह श्रुतकेवली भगवान् श्रीभद्रबाहुस्वामी - 'निव्वाणं खलु कज्जं नाणाइ तिगं च कारणं तस्स । निव्वाणकारणाणं च कारणं होइ आहारो । / जह कारणं तु तंतू पडस्स तेसिं च होंति पम्हाइ । नाणाइतिगस्सेवं आहारो मोक्खनेमस्स । / ' त्ति पिण्डनिर्युक्तौ । / 69, 70 / / तदेतत् वस्त्रपरिग्रहेऽपि तुल्यमिति चेत् ? सत्यम्, प्रस्तुतमहाकाव्यनैरर्थ्यम् - पूर्वपक्ष: Page #31 -------------------------------------------------------------------------- ________________ प्रथमो भानुः गुरुगरिमा नैयायिकानां प्रतिभापराणां अध्यापने व्याकरणे वराणाम् । सिद्धान्तभाषोपनिषद्धनानां, कलाविदां च प्रथमत्वभाजः । / 23 / / नैयायिको, प्रकृष्ण बुद्धिशाळीओ, अध्यापनव्याकरणमां कुशळो, शास्त्रवचनोना रहस्यना वेत्ताओ अने कळाज्ञाताओना प्रथम स्थाने निराभान... ॥2॥ प्राप्तप्रकर्षाशयशायिनश्च, प्राप्तप्रकर्षाचरणस्य चाऽपि । प्राप्तप्रकर्षाद्भुतवाग्विभूतेः, प्रकर्षतां सर्वगुणेष्वितस्य । / 24 / / प्रकृष्ट परिणति, प्रकृष्ट आचरण, प्रकृष्ट एवी अभुत वाणी वैभवना स्वामि, सर्व गुणोमां प्रताने पामनारा..॥24॥ निर्लेपतान्यक्कृतपद्मपत्र निर्लेपताथी पुष्करपलाशनी निर्लेपताने चा निर्लेपतस्येभपराक्रमस्य । तिरस्कृत नारा... स्ति समान पराभी... शार्दूलशौण्डीर्यसुशालिनोऽस्य, सिंह समा निर्भय... शरद ऋतुना नीर जेवी घनात्ययाम्भाप्रभशुद्धबुद्धेः ॥ 25 ॥ निर्मळ बुद्धिना स्वामि... I5l -सङ्घहितम्1. उत्तम 2. शाख 3. प्राप्तप्रकर्षश्चासावाशयश्चेति पूर्वपदविग्रहः । 4. प्राप्तप्रकर्षमाचरणं यस्य सः, तस्य तथा 5. हाथी 6. za26 ऋतु ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ नवरमन्यथासिद्धिः, पूर्ववत् । अथ जीवदयार्थः, न, विरुद्धत्वात्, तत्क्षालनेऽसङ्ख्यजलजीवविराधनात्, धारणादावपि सहजाऽऽगन्तुकजन्तुपीडाद्यापत्तेः । ननु निर्दोषजलाद् यतनया तत्करणात् प्रतिलेखनादिना च दोषाभाव इति चेत् ? भवतु, तथाऽप्यन्यथासिद्धिः पूर्ववत् । ___ अथ पात्राप्तिरूप: ? न, विकल्पानुपपत्तेः, तथा च किमर्थं पात्रधारणम् ? रसगृद्धेः, जीवदयार्थम्, वैयावृत्त्यार्थं मूर्छार्थं वा? नाद्यः, विप्र्तिस्सिद्ध्त्वात्। तदुक्तम्, 'अलोलभिक्खू न रसेसु गिद्धे - त्ति दशवैकालिके । / 10-17 / / तथा - 'न रसट्टाए भुजिज्जा जवणट्ठाए महामुणी' - त्ति उत्तराध्ययनेषु । / 35-17 / / अत एवोक्तं चारित्रमनोरथमालायाम् - 'रागद्दोसविउत्तो, संजोयणविरहिओ कया क्ज्जे। पन्नगबिलोवमाए, भुंजिस्सं सम्ममुवउत्तो ?' इति । / 17 / / एवं च का रसास्वादनवार्ताऽपि ? नन् तथाऽकृतरसनानिग्रहस्य तदर्थं भविष्यतीति चेत ? न, तस्यावश्यकत्वात, अन्यथा मुक्त्य्सिद्धेः। तदुक्तं - 'अनिग्गहप्पा य रसेसु गिद्धे, न मूलओ छिंदै बंधणं से' - त्ति उत्तराध्ययनेषु । / 20-39 / / ननु मा भून्मुक्तिः, रसेष्वेव मे निर्वृतिरिति चेत ? एतादृशाभिप्रायिणो श्रामण्ये-'नधिकारो वादाविषयत्वं च, पूर्ववत । अथ जीवदयार्थम, न, विकल्पानुपपत्तेः, तदपि किं करपात्रलब्धिसद्भावेऽन्यथा वा? किं चात: ? सद्भावे चेत्, गतं पात्रार्थेन, तदभावेऽपि तद्भावात् । अथाऽन्यथा, तादृशलब्ध्यभावेऽन्तरेण पात्रं जीवविराधनासम्भ-वादिति चेत् ? सत्यं, किन्तु वज्रलेपायमानाऽन्यथासिद्धि:, पूर्ववत, गुरुप्रसादमन्तरेणाऽपि पात्राप्त्य्सिद्ध्य्सिद्धेः। अथाऽऽहाराप्तिरूपः, सोऽपि न, विकल्पानुपपत्तेः, तथाहि किमर्थमाहार ? प्रस्तुतमहाकाव्यनरर्थ्यम् - पूर्वपक्षः ) Page #32 -------------------------------------------------------------------------- ________________ गुरुगरिमा भुवनभानवीयमहाकाव्ये जैनेन्द्रधर्मैकधुराधरस्य, वृषोद्धकल्पस्य च कल्पनायाः । / अगोचरस्यामलगोचरस्य, मरुत्संजातेः प्रतिबन्धबन्धे । / 26 / / जिनशासननी धुराने वहन करनार उत्तम वृषभ समा, कल्पनाना अगोचर एवा, जेमनी गोचरी निर्दोष हती तेवा. प्रतिबंधरूपी बंधन माटे वायु समान (अगोचर) परब्रा प्रत्यध्वभारण्डपतत्त्रिणोऽस्य, __ प्रमार्जनायोगसुयोगिनश्च । सुनम्रकम्राक्षवतो विहारे, यतीशितुः संयमशेखरस्य । / 27 / / प्रत्येक समये लाड पक्षी पा (मप्रमत्त), प्रमार्जना योगना महायोगी, चालती वखते नमेली सुंदर आंखोना धारक, यतिओना स्वामि, संयमरूपी आभूषणना धारक... ITI अपीनकीनस्य च पीनवीर्य सूकलकडी काया ने तगडा आत्मवीर्यना धारक. वतः सतः सज्जनतल्लजस्य । सन्त... सन शिरोमालि... कृश शरीरी..गौतम अगौतमस्याऽपि च गौतमाभ स्वामी समी भक्ति धरनारा अल्प-तुच्छ भोजन भक्तेरभक्तस्य गुरौ लघोश्च । / 28 / / मरना, गुरु साथै लधुताथी रहेनारा.. ॥28॥ -सङ्घहितम् - 1. उत्तम वृषभ 2. निषि भिक्षा धारी 3. सहश 4. 50 5. पक्षी 6. सुंर 7. मांग 8. भांश 9. श्रेष्ठ सपन 10. गौतम = यरणी, मत्पना मर्थे नम्, अगौतम = पृशांग ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ गृद्धेः, वेदनोपशमार्थं, वैयावृत्या), ईर्यार्थं, संयमार्थं प्राण-वृत्त्यर्थं, धर्मचिन्तार्थं, यत्किञ्चिदन्यार्थं वा ? नाद्यः प्रत्युक्तत्वात् । अथ वेदनोपशमार्थं, तदपि न, kssutpriisshshnaabhidhaanvaiyrthyaaNptteH| ननूक्तमपि विस्मरणशीलेन भवता विस्मृतं, सूपपादितं प्राग विधिनाऽऽहारग्रहणे परीषहसहनाऽभावाऽभावत्वमिति चेत् ? भवतु, अन्यथासिद्धिस्तु तथाऽप्यस्खलितप्रसरा, पूर्ववत् । अथ वैयावृत्त्यार्थं, तदपि न विकल्पानुपपत्तेः, तदपि किं यशसे, प्रत्युपकारेच्छया तद्विषयरागात्, गुर्वादिभयात्, पुण्यबन्धार्थं, जिनोक्तत्वात्, कर्मनिर्जराय, मुक्त्यर्थं वा ? किं चात: ? सर्वथाऽपि दोस्स्ः। तथाहि, नाद्यः, तदर्थमाचारमात्रस्य निषिद्धत्वात्, तथा चाऽऽर्षम्- 'नो कित्तिवण्णसद्दसिलोगट्ठयाए आयारमहिट्ठिज्जा' - त्ति दशवैकालिके । / 9-4 / / न द्वितीयः, विकल्पानुपपत्तेः, तथाहि प्रत्युपकारोऽपि किमैहिक आमुष्मिको वा ? ऐहिक चेत्, न, तत्स्पृहाकृतस्य विषानुष्ठानत्वेन vyNcaat। अथाऽऽमुष्मिकः, सोऽपि किं देवत्वादिदानरूपो मुक्तिप्रदानरूपो वा ? नाद्यः तत्स्पृहाया अपि गरानुष्ठानत्वेन हेयत्वात, वैयावृत्यविषयसाधोस्तादृशप्रत्युपकारकरणे सामर्थ्याऽभावाच्च, कर्माधीनत्वात् । अथ मुक्तिप्रदानरूपः, सोऽपि न, निराकरिष्यमाणत्वात् । अथ तृतीयः, रागविषयीभूतस्य साधोयावृत्त्यस्य सुवचःस्त्वादिति चेत् ? न, तस्य स्वरागमात्रनिबन्धनत्वेन तपोभेदरूपवैयावृत्त्याघटनात्, तत्फलाभावात्, निर्जराया असम्भवात्, तस्या एव तपःफलत्वात् तदुक्तं - 'तपसा निर्जरा च' - इति तत्त्वार्थाधिग 3 / / अथ मा भूत्तपः, सेवा तु भवति, तत्रैवास्मत्परितोष इति चेत् ? न, प्रयोजनाभावात्, रत्नत्रयबहिर्भूतत्वात्, तत्र साधोरधिकारविरहात् । नाऽपि तुर्यः, फलाभावात्, पूर्ववत् । नाऽपि पञ्चमः, पुण्यबन्धेच्छाया अपि वस्तुतो विषयाभिलाषरूपेण प्रस्तुतमहाकाव्यनैरर्थ्यम् - पूर्वपक्षः । Page #33 -------------------------------------------------------------------------- ________________ 11 प्रथमो भानुः - गुरुगरिमा । पूर्णे परित्राणगणेऽप्यगण्य समग्र रोमराजीमां धर्म माटे अगम्य एवा महा महामहोत्साहधरस्य धर्मे । महा उत्साहने धारण करनारा.. जिनागमने ज जिनागमं जीवनमेव मन्य अपन भाननारा... मभिमाननो इद् 52नारा.. मानस्य मानान्तकृतो गुरोश्च । / 29 / / सर्वज्ञशिष्ट्यानधरस्य तस्य, जिनाज्ञारूपी श्वासने धारण करनारा.. कान्ता दृष्टि कान्ताक्षकान्ताऽतिपराङ्मुखस्य । / (981 योगदृष्टि) ना धारस् येल् सीतई-सीथी आजीवनं पूज्यपदाम्बुजेऽहो !, पराक्षुख बुद्धिवाळा, आजीवन गुरुकुलवासी.. संवासिनो वासनिराशबुद्धेः । / 30 / / पाश्रया (PROJECT) भाटे निःस्पृहपु3ष... ॥30॥ ॥2 ॥ असारसंसारसुसारशीले, असार संसारना च उत्तम सार समाना तच्चित्तलेश्यस्य च तन्मयस्य । चारित्रमां तच्चित्त, तल्लेश्य अने तन्मय बनी अल्पाहृतेश्चाल्पशयस्य तस्य, जनारा. अल्प आहार ने अल्प निद्रा लईने अनल्पकार्यरतस्य चापि । / 31 / / अनल्प कार्यमां रत बनी जनारा..ल्लल्ल् -सङ्घहितम्1. रोम समूहमा 2. आज्ञा 3. श्वास 4. बान्ता हुष्टि (छठी योगहष्टि) धरावनार 5. पाश्रय-स्थान भाटे निरीह 6. निस्पृह 7. सत्य आहारवाला 8. अल्पं शेते इत्यल्पशयः ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ हेयत्वात, सुवर्णनिगडोपमत्वेन पुण्यबन्धस्यानभिलषणीयत्वाच्च । नाऽपि षष्ठः, जिनोक्तानुष्ठानबाहुल्यादेकस्मिन्नाग्रहस्यौचित्यविरहात, अथ कालप्राप्तस्योपेक्षानहत्वाद् द्रव्यादिकं विचार्य प्रवृत्तेरेवोचितत्वेन तद्विरहासिद्धिरिति चेत् ?, अस्तु सा, अन्यथासिद्धिस्तु तथाऽपि त्यागाऽरसा, स्तीव्त्। नाऽपि सप्तमः, कर्मनिर्जराऽसिद्धेः, वैयावृत्यनिबन्धन-चक्रवर्त्यादिभोग्यपुण्यबन्धश्रवणात् । bhrtckrivt। mA भूनिर्जरा, सोऽस्त्विति चेत् ? न, प्रकृतत्यागात्, तत्प्रतिषेधस्योक्तत्वाच्च । ___नाऽप्यष्टमः, तत्सम्भवासम्भवात्, पुण्यबन्धस्योक्तत्वात्, तस्य च मुक्तिविरोधित्वात् । अथेर्यार्थम्, न, विकल्पानुपपत्तेः, तथा साऽपि किं रत्नत्रयान्यार्था तदर्था वा ? अन्यार्था चेत् ? न, तत्प्रतिषेधात्, तदनधिकारात् । तदर्था चेत् ? साऽपि किमाहारमन्तरेण तदनुपपत्तेरन्यथा वा ? नाद्यः, तद्विनाऽपीत्वरानशने तद्दर्शनात् । नाऽपि द्वितीयः, प्र्योज्ञ्विर्हात्। अथ संयमार्थं, न, विकल्पानुपपत्तेः, आहारमन्तरेणेत्यादि तदेवाऽऽवर्तते, तद्विनाऽपि tddrshnaat। अथ प्राणवृत्त्यर्थम्, न, साधोर्जीवितमरणयोः समभावाभिधानात्, अन्यथा सामायिकसिद्ध्यसिद्धेस्साधुत्वमेव न स्यात् । अथ धर्मचिन्तार्थं, न, तद्विनाऽपि तद्दर्शनात्, तद्भावेऽप्यदर्शनात् सर्वा-नुभवसिद्धमेतत् । अथ यत्किञ्चिदन्यार्थम्, तदपि न, साधोर्न्धिकारात्। अथ यशआप्तिरूपः, न उक्तोत्तरत्वात्, विकल्पानुपपत्तेश्च, तथाहि यशोऽपि किं परेषां प्रमोदभावनासिद्ध्यर्थं स्वश्लाघासिद्ध्यर्थं वा, नाऽद्यः व्यभिचारात्, ईर्ष्यामात्सर्योत्पादके विरुद्धत्वाच्च, नाऽपि द्वितीयः, हेयत्वात् मानोदयरूपत्वात्, तद्बन्धहेतुत्वाच्च- 'जे वेएइ ते बंधै'- त्ति वचनात् । अथ शिष्याप्तिरूपः, न, विकल्पानुपपत्तेः, तथाहि साऽपि किं सहायार्थं, परिकरार्थं, स्वाराधनार्थं, प्रस्तुतमहाकाव्यनैरर्थ्यम् - पूर्वपक्षः ) Page #34 -------------------------------------------------------------------------- ________________ 12 परप्रवृत्तौ बधिरान्धमूक कल्पस्य कल्पामरकीर्त्यनाम्नः । मुमुक्षुवाचंयमशिल्पिनश्च, सूरीशमन्त्रातुलसाधकस्य । / 32 / / सम्मोहहालाहलजाङ्गुलीवाङ् मौलेस्तथा मौलिकचिन्तकस्य । जैवातृकार्चिश्चयलेखकस्य, सहे सहस्याऽपि महानिशायाम् । / 33 / / गुणानुरागैकगरिष्ठबुद्धे र्निर्यामणाकार्यविपश्चितोऽस्य । ग्लानादिपर्येषणतत्परस्य, गुरुगरिमा भुवनभानवीयमहाकाव्ये परप्रवृत्ति (पुद्गलादि के परदोषादि) माटे मूक, अंध ने बधिर बनी जनारा.. वैमानिक देवोने य कीर्तनीय एवा नामना धारक..मुमुक्षु अने साधुओना अजोड शिल्पी... सूरिमंत्रना अभेड साधष्... ॥ 32 ॥ परस्य पङ्क्तेः परिशीलनेऽपि । / 34 / / संमोह रूपी विषने हरनारी जांगुली मंत्र समान वालीना धार... भौलिक चिंत... भागसर महिनानी कडकडती ठंडीमां य मध्यरात्रिए पण यांधनीभां लेजन डार्थ डरनारा... सहनशील ॥ 33 ॥ गुणानुसारथी निर्यामला घ्क्ष... स्तवननी) पंडितना परिशीलनभां प्रहृष्ट... ॥ 34 ॥ गरिष्ठ बुद्धिना धार... ग्लानसेवा तत्पर, ( शास्त्रनी -सङ्घहितम् 1. श्रमण 2. यंद्र 3 डिरए 4 भागसर महिनामा 5. अर्धरात्र ( अर्धरात्रो महानिशा - हैम) न्यायविशारदम् तदाराधनार्थं, परम्परार्थं वा ? किं चातः ? सर्वथा 'प्यनुपपत्त्यनुपात:, तथाहि नाद्यः, सहायेच्छाप्रतिषेधात् । तथा च पारमर्षं "कप्पं न इच्छिज्ज सहायलिच्छु'- त्ति उत्तराध्ययनेषु । / कल्पपदमत्र वैयावृत्त्यादिसमर्थशिष्यपरमिति शिष्यहिताख्या वृत्तिः । नाऽपि द्वितीयः, ऋद्धिगौरवरूपत्वेन तदिच्छाया त्याज्यत्वात् । नाऽपि तृतीयः, तत्रानुपयोगात्, स्वायत्तत्वात्, आत्म्प्रिन्नाम्रूप्त्वात्। नाऽपि तुरीयः, तत्र स्वानुपयोगात्, स्वभावप्रवृत्तत्वात् कण्टकतैक्ष्ण्यवत्, तथोक्तं- 'कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं न कामचारोऽस्ति कुतः प्रयत्नः ? / / ' इति । तथा 'स्वभावतः प्रवृत्तानां, निवृत्तानां स्व्भाव्त्ः। नाऽहं कर्तेति भावानां यः पश्यति स पश्यती' - ति । गतं तर्हि जगत्प्रसिद्धहेतुफलभावेनेति चेत् ? को वा किमाह ? गतमेव, प्रमाणसिद्धस्य निराकरणे ब्रह्मणोऽप्यशक्तत्वात् प्रमाणस्य च प्रदर्शितत्वात् । नाऽपि पञ्चमः, विकल्पानुपपत्तेः, तथाहि साऽपि किं स्वीया जिनशासनीया वा ? नाद्यः, तदिच्छाया ममत्वरूपत्वेन मोहसाम्राज्यानतिक्रमात्, तदुक्तम्- 'अहं ममेति मन्त्रोऽयं, मोहस्य जगदान्ध्यकृ' दिति ज्ञानसारे । / 4 - 1 / / नाऽपि द्वितीयः, स्वभाववादेनोक्तोत्तरत्वादिति । अथ धर्मार्थम्, सोऽपि किं श्रुतरूपश्चारित्ररूपो वा ? यद्वा दान-शील तपो - भावरूपो वा ? श्रुतधर्मार्थं चेत्, तदपि न, विकल्पानुपपत्तेः, तथाहि श्रुतमपि किं पाण्डित्यप्रदर्शनार्थम्, लब्ध्यर्थम्, कालनिगमनाय, देशनार्थम्, विरत्यर्थम्, संवेगार्थं वा ? नाद्यः, तस्य दुष्टत्वेन हेयत्वात्, न द्वितीयः, यतः साऽपि किमात्मोत्कर्षार्था जगत्त्राणार्था दुष्टनिग्रहार्था प्रवचनार्था क्रीडार्था वा ? नाद्यः, प्रतिषेधात्, तदुक्तं- 'जे न वंदे न से कुप्पे, वंदिओ न समुक्कसे' -त्ति दशवैकालिके । / 5-2-30 ॥ न द्वितीयः, साधोरनधिकारात् । नाऽपि तृतीयः, तत एव । नाऽपि चतुर्थः, व्यभिचारात्, लब्धिसद्भावे त्न्निय्माभावात्। अथाऽर्थसंशयस्य प्रवृत्तिहेतुत्वेनादोषः, अन्यथा सर्वत्रानाश्वासप्रसङ्ग इति चेत् ? सत्यम्, अन्यथासिद्धिर्नवरमनुपातिनी । नाऽपि पञ्चमः, साधोरनधिकारात्, रत्नत्रयबहिर्भूतत्वात् । नन्वसिद्धोऽयं हेतुः, रत्नत्रयबहिर्भूतत्वेऽपि तत्साधनेषु तदधिकारश्रवणादिति प्रस्तुतमहाकाव्यनैरर्थ्यम् पूर्वपक्ष: - Page #35 -------------------------------------------------------------------------- ________________ प्रथमो भानुः - गुरुगरिमा । युवाविबोधैकबुधैकयज्ञो युवाविबोधरूपी विद्वान योग्य यज्ञ द्वारा पकारकर्तुः शिबिराधकर्तुः । 64512 रनारा.. शिमिरना आधसल्.. शतोत्तरग्रन्थसुसर्जकस्य, शताधिक ग्रंथोना सुंदर सर्जक... दिव्यदर्शन थी दृग्दायिनो दिव्यकदर्शनेन । / 35 / / / (हिव्य) दृष्टि मापनारा.. ॥34ल्ल् प्रमादपङ्काम्बुविशोषभानोः, प्रमादरूपी पंकजळना शोषण माटे भान घूकायितापन्निकुरम्बभानोः । समान.. आपत्तिओ रूपी घुवडोने दूर करवामां आराधनोर्जस्वलतादभानोः, भानु समान... आराधना माटे ऊर्जा आपनारा मोहान्ध्यकृद्ध्वान्तभिदेकभानोः । / 36 / / भानु समान... मोहनी संधताने 62ना अंधकारने हणवामां भानु समान.. II3घा (सूर्य साथै संगति) भव्याब्जषण्डाद्भुतबोधभानो भव्यजीवोरूपी कमळवनने अद्भुत बोध करनारा रुष्णांशुदत्तासमशैत्यभानोः । भानु समा.. Brel रिपोथी य (वरसा पडे) मनुअन्तोऽखरस्येक्षणतिग्मभानो पम ठंडक आपनार भानु समा. स्वयं शीत छतांय रस्तोदयाऽनन्यसधर्मभानोः । / 37 ॥ जोवाथी उग्र देखाता भानु समान. अस्त ने उदय (यस्ल्-उसल्) भां समता धरनार लानु समा. ॥37 -- सङ्घहितम्1. मतुल्य 2. डोमा 3. र्शन-हेजावमा 4. समवृत्ति ~~~~~ न्यायविशारदम ~~~~~~~ चेत् ? न, अभिप्रायापरिज्ञानात्, अत्र तत्साधनानामपि तदन्तर्भावात्, कारणे कार्योपचारात्, घृतमायुरितिवत् । ननु तत एव क्रीडाया अपि तदन्तर्भावोऽस्त्विति चेत ? न, त्त्साध्न्त्वासिद्धेः। अथ कपिलकेवलिक्रीडायां तत्सिद्धिः, पञ्चशतचौररत्नत्रय साधनत्वसिद्धेरिति चेत् ? शोभनम्, किन्तु न नः कार्पण्यमन्यथासिद्धिदाने । नाऽपि तृतीयः, कालनिगमनार्थमन्ययोगसौलभ्यात्, तदर्थं तालुकण्ठादिशोषनिबन्धने श्रुतार्जनश्रमे वैदग्ध्यविरहात् । नाऽपि चतुर्थः, तद्विनाऽपि देशनादर्शनात् । अथ पञ्चमोऽस्तु, ज्ञानस्य फलं विरतिरिति वचनादिति चेत् ? न, विकल्पानुपपत्ते, तथाहि साऽपि देशतः सर्वतो वा, नाद्यः, साधोरप्रार्थ्यत्वात् । नाऽपि द्वितीयः, प्राप्तयत्नाभावात्, आरूद्धारोह्न्नाभाव्व्त्। अथ षष्ठो भविष्यति, श्रुतार्जने sNvegprbhvshrvnnaat| taduktaM'sajjhAe वट्टमाणो खणे खणे जणइ वेरग्गं' ति- उपदेशमालायाम् । / 338 / / इति, तदपि न, व्यभिचारात्, मदजनके विरुद्धत्वाच्च । ननु व्यभिचारादिविषयं श्रुतमेव न भवति, तत्फलाभावात, अर्थक्रियाकारि सत्' इति वचनात, न हि कारणं कार्यव्यभिचारि, तद्भावानुपपत्तेरिति चेत् ? मा भूद् व्यभिचारादि, माभूच्च संवेगप्रयोजनत्वविरहः श्रुताप्ती, अन्यथासिद्धिस्त्वनाहता स्यात्, गुरुं विना पुस्तकादेरपि त्द्भावात्। अथ चारित्रधर्मार्थं तदपि न प्राप्तप्रयत्नाभावात्, उक्तवत् । दानाद्यर्थमिति चेत् ? अन्य्थासिद्धिः। अथोत्तमार्थम्, तदपि न, प्राय: मरणसमये गुरुसानिध्याभावात्, प्रायस्तस्य व्योज्येस्स्त्थ्त्वात्। ततश्च तत उत्तमार्थलिप्सा खपुष्पात् सुरभिलिप्सां स्प्र्द्ध्ते। नन्वेवं प्रकृतसंन्यासः, गुरुप्रसादविकल्पाधिकारात्, तत्र गुरुसानिध्यानुपयोगादिति चेत् ? न, आशयापरिज्ञानात्, सति प्रस्तुतमहाकाव्यनरर्थ्यम् - पूर्वपक्षः Page #36 -------------------------------------------------------------------------- ________________ 14 सङ्घर्षनभ्राडविगोपभानोः, संसारतापापहचित्रभानोः । नक्तंदिनं दत्तमरीचिभानोः, हृद्गर्भगेहेतविरोकभानोः । / 38 / / महाऽद्भुतानन्तगुणोत्रभानोः, सद्दर्शनालोकसुदीप्रभानोः । महातपोभिः परमोग्रभानोः, सन्न्यायपद्मैकविकासभानोः । / 39 / / तन्त्रेण रोचिःपरिवेषभानोः, श्रीप्रेमसूर्यश्मनशालिभानोः । रेवन्ततेजोजयघोषभानोः, गुरुगरिमा सृष्ट्यैकजीवातृसुभानुभानोः । / 40 / / भुवनभानवीयमहाकाव्ये (सूर्य साथै विरोध) संघर्षरूपी वादळोथी ढंकाई न जनार (अपराजित) भानु समा... संसारना तापने दूर करनारा अद्भुत किरणोवाळा.. दिवस अने रात प्रकाश रेलावता एवा... हृदयरूपी भोंयरामां य अजवाळा पाथरनार सेवा लानु समान ॥ 38 ॥ विशाळ शिष्यमंडळ वडे आभामंडळने पामनारा भानु, सूरि प्रेम रूपी सारथिने प्राप्त करनार भानु रेवन्तसमा पुत्र (उत्तराधिकारी) A. जयघोषसूरिजी ने प्राप्त करनार भानु.. समग्र सृष्टिने जीवाडनार सुंदर झिरवाजा भानु... ॥ 40 ॥ - सङ्घहितम् - 1. नभ्राट्-वाह 2. डिरए 3. उम्र:- रिए 4. सूर्यनी आसपास हेजातुं वर्तुज 5. सूर्यनो सारथि 6. सूर्यनो पुत्र महाअद्भुत एवा अनन्त गुणो रूपी किरणोना धारक भानु समा. सम्यग्दर्शनना प्रकाशथी देदीप्यमान भानु समा. महा तपतेज ना स्वामि... सभ्यायरूपी कमळने विकासनारा सूर्य समान ॥ ल्ल् न्यायविशारदम् हि धर्मिणि dhrmaashcintynte| किं चात: ? / मुग्धोऽसि, तद्विरहे तत्प्रसादरूपस्तद्धर्म एव कुत इति । अथाऽऽमुष्मिकः, सोऽपि देवत्वादि-विषयोऽपवर्गविषयो वा ? किं चातः ? उभयथाऽप्यघटनात्, तथाहि, नाद्यः, गरानुष्ठानत्वेन तत्प्रतिषेधात् । taduktaM'divyabhogA-भिलाषेण कालान्तरपरिक्षयात् । स्वादृष्टफलसम्पूर्त्ते गरानुष्ठानमुच्यत इति अध्यात्मसारे । / 10-6 / / नाऽपि द्वितीयः, साधोस्सर्वत्र निःस्पृहत्वोक्तेः । तथोक्तं- 'मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तम' इति । अथ परार्थाय 'अन्योपकारकरणं धर्माय महीयसे च भवतीति । अधिगतपरमार्थानामविवादो वादिनामत्र । / ' इत्युक्तेरिति चेत् ? सोऽपि न, विकल्पानुपपत्ते:, तथाहि सोऽपि किं प्रत्युपकाराशंसयाऽनाशंसया तद्विषयानुग्रहाय वा ? किं चातः ? त्रिधा-'प्यनुपपत्तिः, तथाहि नाद्यः, विहितोत्तरत्वात् । नाऽपि द्वितीयः, विकल्पानुपपत्ते:, तथाहि साऽपि चैकविषया सर्वविषया वा ? एकविषया चेत्, स विषयो ऐहिक आमुष्मिको वेति तदेवाऽऽवर्तते । अथ सर्वविषया, न, प्रयोजनविरहात्, तत्र च मन्दस्याऽप्यप्रवृत्तेः । तदुक्तं- 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तत' प्रस्तुतमहाकाव्यनैरर्थ्यम् पूर्वपक्ष: - Page #37 -------------------------------------------------------------------------- ________________ प्रथमो भानुः ( षड्विंशत्या कलापकम् ) लोकोपकारव्यसनस्य तस्य, चञ्चच्चमत्कारकरैर्गुणैस्तु, पूज्यातिपूज्यं महनीयमुख्यम् । वाग्मी न वक्तुं विभुरस्ति वृत्तं, को वावदूकोऽस्मि वराककाकः ? / / 41 / / जोलवामां ईशज हतो ? ॥41॥ गुस्तथापि मुखरीकृतोऽस्मि । बालोऽपि बाह्वोः प्रसरेण किं न, गुरुरिमा विस्तीर्णतां वारिनिधेर्व्यनक्ति ? / / 42 ॥ घनाघनं प्राप्य यथा मयूरो, वनप्रियः प्राप्य यथाऽऽम्रलुम्बीम् । guNA~stathA''krAntadharAbhrarandhrAn, लोकोपकारना व्यसनी एवा ते गुरूदेवनुं पूज्योने य पूज्य, अर्चनानुं परम पात्र एवुं चरित्र कहेवा माटे वाचस्पति पण समर्थ नथी तो हुं तो साव रांक कागडा जेवो.. कर्यो मोटो दृष्ट्वा मदात्मा कुरुते न मौनम् । / 43 / / 15 छतां य अत्यंत चमत्कृति करनारा एवा गुरुना गुणो मने वाचाळ बनावे छे. हा ! बाळक (शक्ति न होवा छतां) पण हाथ फेलावीने शुं समुद्रना विस्तारने हर्शवितो नयी ? ॥ 42 ॥ मोरलाने मळी जाय मेघ... कोयलने मळी जाय आंबानी म्होर.. बस ते ज रीते आकाश ने पृथ्वीना अंतरने भरी देनारा गुरुना गुणोने जोईने मारो आत्मा मौन घरी राहतो नयी ॥ 43 ॥ - सङ्घहितम् 1. जोलवामां डुशण 2. डोयल * तस्येति बुद्धिस्थस्य, तदेव सर्वत्र विशेष्यम्, आद्यस्थं जगद्गुरोरिति पदं वा, अकाण्डे साक्षान्नामग्रहेऽनौचित्यात् । न्यायविशारदम् इति । अथ तद्विषयानुग्रहाय सोऽपि न, व्यभिचारात्, नियमाभावात्, अपात्रे विरुद्धत्वाच्च । तथोक्तं- 'पयःपानं भुजङ्गानां, केवलं विषवर्धन 'मिति । एवं च गतं गुरुप्रसादार्थात्मकविकल्पेन । अथ कृतज्ञतया, न, विकल्पानुपपत्ते:, तथाहि साऽपि किं प्रत्युपकारार्थमन्यथा वा ? नाद्यः, अशक्यत्वात्, इहलोकेऽमुत्र च गुरोः सुदुष्करप्रतिकारत्वात्, यथोक्तं- 'दुष्प्रतिकारौ मातापितरौ स्वामिर्गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहाऽमुत्र च सुदुष्कर- प्रतिकार' इति प्रशमरतौ । / 71 / / अथाऽन्यथा, तदपि न, कृतज्ञतावैकल्यात्, तद्भावानुपपत्तेः । - अथ महाजना'' सेवितत्वात् न, विकल्पानुपपत्ते:, तथाहि को महाजनोऽत्राऽभिप्रेतः ? लौकिकोऽन्यो वा ? आद्येऽपि जनकादी राजादि कुलिङ्गिप्रभृतिर्वा ? नाद्य, तदासेवितत्वेऽपि गुरुभक्तेर्महाकाव्यप्रबन्धारम्भस्य ttkRtsyaa'drshnaat| नाऽपि द्वितीयः, तत एव । नाऽपि तृतीयः, तत एव तद्दर्शनेऽपि तदनुसरणे साधोरौचित्यविरहात् । अथ लोकोत्तरः, न, गणधरादिकृतस्य गुरुभक्त्यर्थप्रबन्धस्याऽदर्शनात् । इत्थं च गतं गुरुभक्त्यर्थरूपविकल्पेन । अथ पाण्डित्यप्रदर्शनार्थः, न दत्तोत्तरत्वात् । किञ्च मानोदयरूपत्वात् तदर्थस्य तन्निष्फलीकरण एव मुमुक्षुत्वसिद्धि:, अन्यथा तदयोगात्, तन्निष्फलीकरणं च प्रबन्धानारम्भादेवेति विरुद्धोऽयं विकल्पः । अथ जनबोधार्थः, न, स्वभाववादनिहतत्वात् । किञ्च कस्यातो बोध इत्यपि चिन्त्यम्, पाठकदौर्लभ्यात्, जनानां बाहुल्येन ऋद्ध्यादिगौरवमग्नत्वात्, तेषु तत्त्वशुश्रूषाया दुर्घटत्वात्, तथोक्तम् - 'प्रायशो जगति जनता मिथो विवदते ऋद्धिरससातगुरुगौरवार्त्ते' - ति शान्तसुधारसे । / 12-7 / / - (प्रस्तुतमहाकाव्यनैरर्थ्यम् - पूर्वपक्ष: Page #38 -------------------------------------------------------------------------- ________________ 16 चरित्रप्रारम्भः भुवनभानवीयमहाकाव्ये एकाग्रचित्तं शृणुताद्भुतं तद्, उत्तमना गुण गावतां.. गुण आवे निज गुरोश्चरित्रं सुरवन्धवन्द्यम् । अंग." माटे हवे एकाग्र थईने देवोना वंदनीयो तत्कीर्तितं सद्गुणकीर्तनं हि, ने य वंदनीय dj guruhevarnu yaritra सानो ..॥44॥ वरेण्यवाऽस्ति गुणाप्तये तु । / 44 / / द्वीपेऽत्र जम्बो भरते च याम्ये, आ ज जंबूद्वीप अने दक्षिण भरतक्षेत्रमां विभ्राजते भारतनिर्वृतोऽयम् । भारत देश शोभी रह्यो छे के जेने 24 तीर्थकरोए अर्थायनार्हद्भगवद्भिरुच्चैः, पोताना कल्याणको अने विचरण द्वारा पावन पूतः स्वकल्याणकपादचारैः । / 45 ॥ बनाव्यो छे. I4पी सम्मेतशैलः शिवशैलकल्पः, मोक्ष (पर चढवा) माटे (सोपानभूत पर्वत) खौष्ठार्हतां मुक्त्युप्याण्म्धाम्। समान समेतशिखर पर्वत छे.. के जे 20 तीर्थकरोना श्रीपार्थनार्थामृतमन्दिरेण, मुक्तिस्त्री साथेना विवाहनी भूमि छे. ते श्री पार्श्वनाथ शृङ्गोपशृङ्गश्च विभाति यत्र । / 46 / / भगवानना जलमंदिरथी अने अनेक शिखरोथी ज्यां (भारतमा) शोली रखो छ. ॥4॥ -सङ्घहितम् 1. क्षिएओ 2. देश 3. योवीश 4. 20 5. विवाह 6. अमृतम् - पाएन् * उत्तरपदप्रधानत्वाद्विशेषणत्वेऽप्यस्य समासस्य विशेष्यलिङ्गाप्रयोगः । ~~~~~~rnmommmmmmmmmmmmmmwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww ततश्चासिद्ध्यसिद्धेः सिद्धं प्रयोजनाभावत्वम्, ततश्च नारब्धव्योऽय प्रबन्धः इति स्थितम् । (मालिनी) निपुणमिह विचिन्त्यं, मद्विकल्पैकजालं, विरतिरतिरथाऽस्मिन्, तेन कार्या प्रबन्धे । गुण इह खलु कस्स्यान्, नीरघाते बुधानां, गगनहननयत्नेऽप्यन्तरेण प्रयासम् । / 1 / / / / पूर्वपक्षः स्माप्त्ः॥ / / अथोत्त्र्प्क्स्स्ः॥ अत्रोच्य्ते। (मालिनी) प्रतिहरिमिव विष्णु-नन् विकल्पैकजालं, शृणुत नुतवितण्डा-वादनादान्तकं मे। शिवनगरसुखाप्ति-र्यत्प्रभावान्नियोगात्, कथयत किमसाध्यं, तस्य विश्वेऽपि विश्वे ? प्रयोजनाऽभावासिद्धेस्साध्याऽसिद्धिः । ननूक्त एव तदभाव इति चेत् ? उक्तो न तु सूक्तः । यत्तावद्विकल्पानुपपत्तेरित्याधुक्तम्, तत्र पाण्डित्यप्रदर्शनार्थविकल्पस्त्वनभ्युपगतोपालम्भः, आद्यान्त्यौ तु ग्र्हीस्स्य्ते। गुरुभक्तिरपि तत्प्रसादार्थादित्रितयविधये, त्रिधाऽप्युप्प्त्तेः। प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः ) Page #39 -------------------------------------------------------------------------- ________________ प्रथमो भानुः इक्ष्वाकुवंशाब्धिनिशेश्वराणां, निध्यंर्ककल्याणकपावनाऽस्ति । पुरी ह्ययोध्या मदमोहयोधसंहारकारस्मृतिदायिनीह । / 47 / / पुरे तथा क्षत्रियकुण्डनाम्नि, रम्याद्रिशृङ्गे रमणीयमस्ति । श्रीवर्द्धमानाख्यजिनेश्वरस्य, ह्यलौकिकाकारसुकग्रबिम्बम् । / 48 / / पावापुरी वीरविमुक्तिधाम, अम्भोजशोभोदजिनालयाऽस्ति । अद्याऽपि वीरस्मृतिदायिनी या, तत्पादपद्मेक्षणतः जनानाम् । / 49 / / 1. 1924 हिर तीर्थवर्णनम् 17 - ईक्ष्वाकु वंशरूपी समुद्रने विषे चंद्र समान तीर्थंकरोना 19 कल्याणकोथी पावन.. मदमोहरूपी योद्धाओनो संहार करनाराओनी स्मृति करावनारी अयोध्या नगरी यहीं छे. ॥ 47 ॥ तथा क्षत्रियकुंड नगरमां रमणीय पर्वतना शिखरे श्रीवीरप्रभुनी अलौकिक मुद्राधारी सुंदर प्रतिमा जिरारे छे. ॥ 48 ॥ प्रभु वीरनी निर्वाणभूमि पावापुरी कमळोनी शोभावाळा जलमंदिरथी शोभी रही छे. के जे प्रभु वीरना चरणकमळना दर्शनथी आजे य लोकोने प्रभुनी स्मृति आपे छे. जिल्ला - सङ्घहितम् न्यायविशारदम् तत्र गुरुप्रसादोऽपि स्वार्थ- परार्थ - रुपोभयकृते । स्वार्थेऽप्यैहिकामुष्मिको भयप्रयोजनतः, तत्रैहिके वस्त्र-पात्रा-'ऽहार-यशःशिष्याऽऽप्तिविकल्पास्त्वनभ्युपगम्यन्ते । तदाशंसया गुरुप्रसादार्थाऽभावात् । तथाऽपि तत्रोक्तकुतर्कनिरासस्तु क्रियते । या तावद्वस्त्रपात्राप्तौ गुरुप्रसादान्यथासिद्धिरुक्ता, साऽयुक्ता, साधोर्गुर्वनधीनवस्त्वभावात्, गुर्वदत्तविधानाऽन्यथानुपपत्तेः । तदुक्तम् 'सामी-जीवादत्तं titthayara'dattaM तहेव य गुरूहिं । एवमदत्तं चौहा पण्णत्तं वीयराएहिं - ति । पाक्षिकातिचारसूत्रे । तत्राऽपि 'परो बलीय' इति न्यायेन गुरूणां सर्वोपर्याधिपत्यं सिद्धम् आस्तां तावद्वस्तुमात्रं, योगमात्रेऽपि गुरुपृच्छां विना साधोरनधिकारः, उक्तं च- 'साहूण जओ कप्पो मोत्तुण आणपाणमाइणं । कप्पइ न किंचि काउं घित्तुं वा गुरुअपुच्छाए'- त्ति पञ्चवस्तुके । / 216 / / वस्तुतस्तु- आनप्राणग्रहणादावप्यन्तरेण पृच्छामनधिकारः नवरं प्रत्येकपृच्छाया अशक्यत्वेन बहुवेलया पृच्छ्यते । तथोक्तं धर्माचार्यबहुमानकुलके - 'कंडवणनिट्ठीवणुस्सास- पामोक्खमैलहुयं कज्जं । बहुवेलाए पुच्छिय अन्नं पुच्छिज्ज पत्तेयं' त्ति॥16॥ प्रतीतमेतत् तदधीनवस्तुनि तदनुज्ञावश्यकत्वम्, नवरं तदर्थतत्प्रसादनं मुमुक्षूणां न भवति । गुरवोऽपि संविज्ञत्वादुदारत्वाच्च तद्दाने न किञ्चिदपेक्षन्ते, 'मया दत्त' - मेतावान्नभिप्रायोऽपि तेषां न भवति तेऽपि तद् स्वगुरुसत्कं मन्यन्ते । तदुच्यते क्षामणासूत्रे - 'तुब्भ णं संतियं अहाकप्पं वा, वत्थं वा पडिग्गहं vA0 तुब्भेण चिअत्तेण दिन्नं मए अविणएण पडिच्छियं तस्स मिच्छामि दुक्कडम् (अत्र गुरूक्ति:-) आयरियसंतियं' ति । / 3 / / ननु किमर्थमेतदतिपारतन्त्र्यमिति चेत् ? मुक्त्यर्थमिति गृहाण । तदन्तरेण तदसिद्धेः । अत्र बहु वक्तव्यं, तत्तु नोच्यते, ग्रन्थगौरवभयात्, अग्रे वक्ष्यमाणत्वाच्च । प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः Page #40 -------------------------------------------------------------------------- ________________ 18 तीर्थवर्णनम भुवनभानवीयमहाकाव्ये तथा आ भारतदेशमां जाणे मुक्तिरूपी स्त्रीना मेरा भाटे 4 नेओ पलो रेषा मंडपो रय्या होय तेवा तीर्थकरोना कल्याणकोथी पावन एवा अन्यतीर्थो पण शोभी रह्या छे. पण तीर्थेशकल्याणकपावनानि, ह्यन्यानि तीर्थाणि विभान्ति चाऽत्र । विमुक्तिरामाघटनार्थमेव, कृतान्यदैत्यालयमण्डपानि । / 5 / / महामहासार्वगृहैः सुपुण्या, पदे पदे केतनकुम्भकान्तैः । विभाति बाढं मरुदेशभूमिः, भवाब्धिमज्जज्जनयानपात्रा । / 1 / / डगले ने पगले ज्यां धजाओ अने कळशोथी शोभता महा महा जिनालयो वडे जेणे संसारसागरमां डुबता लोकोने माटे जाणे वहाणोने धारण कर्या छे. तेवी मरुदेश (राजस्थान) नी पावन भूमि शोभी रही छे. पण धन्यातिधन्यो धरणाभिधः स, लक्ष्मीना सव्ययमां कुशळ एवा श्राद्ध धरणशा श्राद्धः श्रियां सद्व्ययपण्डितश्च । धन्यातिधन्य छे, के जेना कारणे देवविमाननुं तिरस्कृतामर्त्यविमानमानं, मान उतारी नाखनार राणकपुरनुं जिनालय शोभी येनास्ति राणक्पुरचैत्यमत्र । / 52 ॥ रह्युं छे. IfparA -सङ्घहितम्1.हवलो ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ यच्चाहाराप्तिविकल्पे वेदनादिषट्कनिरसनं कृतं, तत्त्वागमयुक्त्यनुभवलोकनिराकृतम् । तथा चागमः - 'तैयाए पोरिसीए भत्तं पाणं ग्वेसे। छण्णमन्नयरायमि कारणमि स्मुत्त्त्थिए॥ वेयण वेयावच्चे इरियट्ठाए य स्ण्ज्म्त्त्त्थाए। तह पाणवत्तियाए छटुं पुण धम्मचिन्ताए' - त्ति उत्तराध्ययनेषु । / 26-32/33 / / युक्तं चैतत्, क्षुत्प्रपीडितस्य योगसमाधेर्दोर्लभ्यात्, दुर्ध्यानसम्भवात्, तदुक्तं लौकिकैरपि - 'सर्वारम्भा तन्दुलप्रस्थमूला' इति। वैयावृत्यार्थविकल्पेषु चाद्यपञ्चकं त्वनभ्युपगतम, भविष्यति । तत्र जिनाज्ञा- 'कुज्जा भिक्खु गिलाणस्स, अगिलाए समाहिए' - त्ति। सूत्र्कृतान्ग्गे॥1।3।3॥सू.20 / / अत एवोक्तं नियमकुलके- 'वेयावच्चं किंचि, गिलाणवुड्डाइणं कुब्वे' इति । / 10 / / उचिताचारावश्यकत्वं तु drshitmev। युक्तं चैतत्, अन्यथाऽन्यनिरपेक्षयोगानां योगत्वमेव दुर्वचम्, तद्भावानुपपत्तेः, तन्निरुक्त्यतिक्रमात्, मोक्स्स्योज्ञाऽभावात्। तथोक्तं - - 'मोक्षेण योजनाद योग' - इति ज्ञ्यान्सारे॥27-1॥ सर्वत्राऽन्यथासिद्धिनिरसनं तु पूर्व्व्द्नुस्न्धेय्म्। वैयावृत्यस्याभ्यन्तरतपोरूपत्वात ततः कर्मनिर्जरा सिद्धा। तदुक्तं 'अथ तपसो निर्जरा फलं दृष्ट' - मिति प्रशमरतौ । / 73 / / विशिष्टपुण्यबन्धस्तु न निषिध्यते, वैयावृत्यफलत्वेन yaavttiirthkrnaamkrmbndhshruteH| तदुक्तं- 'वेयावच्चेण तित्थयरनामगोत्तं कम्मं निबंधै'- त्ति उत्तराध्ययनेषु । / 29-4 / / नवरं तदर्थतदभावः, तदभिलाषस्याऽपि निदानरूपत्वात्, तथाहि- यथाऽयं भुवनाद्भुतभूतिभाजनं भुवनैकप्रभुः प्रभूतभक्तिभर-निर्भरामरनिकरनिषेव्यमाण-चरणो bhagavA~stIrthakaro वर्तते, तथाऽहमप्यमुतस्तपःप्रभृतितोऽनुष्ठानाद् भूयासमिति', निरभिष्वङ्गचेतोवृत्तेस्तु नैष दोषः, तथाहि- 'धर्मादेशोऽनेकसत्त्वहितो निरूपमसुखसञ्जनकोऽचिन्त्यचिन्तामणिकल्पो भगवान, तथाऽहमपि स्या'-मिति, तस्य निदानत्वविरहात, त्न्निरुक्त्य्क्रान्तेः। तथा च नितरां दायते - लूयते धर्मकल्पतरुः प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः Page #41 -------------------------------------------------------------------------- ________________ प्रथमो भानुः नाणा दियाणा ननु नान्दिया च, श्रीजीवितस्वाम्यवतंसहृद्याः । श्रीदेलवाडाचलतीर्थमुख्य साक्षात् जाणे वीरप्रभुना दर्शनथी जेमना वडे कळिकाळना मानवो कृतार्थ बने छे तेवा श्री जीवितस्वामिरूपी भूषणथी शोभायमान नाणा, दीयाणा साक्षाच्च वीरप्रभुदर्शनेन, याभ्यः कृतार्थाः कलिकालमर्त्याः । / 53 / / जने नान्हिया .. ( मरुभूमिमां शोली रह्या छे) ॥ 3 ॥ तीर्थानि भावाब्धितरण्डकानि । विड्रीणविश्वत्रयविभ्रमाणि, पुण्यान्यगण्यानि चकासतीह । / 54 / / तीर्थवर्णनम् पुण्यातिपुण्यं जिनधर्मधाम, विलोक्यतां गुर्जरदेशरत्नम् । श्रीशम्भुशास्तेर्वरराजधानीं, जगद्गुरोर्जन्मपवित्रधात्रीम् । / 55 / / 19 जाणे संसाररूपी सागरमां नौका समान होय तेवा, जिनालयोथी त्रणे विश्वनी शोभाने शरमावनारा एवा श्री देलवाडा, अचलगढ वगेरे अनेक पावन महातीर्थो अहीं शोभी रह्या छे. II54] पवित्रोथी य पवित्र... भिनधर्मना धाम सभा... उत्तम एवा गुर्जर देशने जोई लो.. जाणे जिनशासननी राजधानी न होय एवी आ भूमि(चरित्रनायक) जगद्गुरुना जन्मथी पावन थयेली छे. II55 - सङ्घहितम् 1. सुंहर 2. संसार सागर 'भवो भावश्च संसारः, संसरणं च संसृति-रित्युक्तेर्भावः = संसारः 3. शोभा 4. निशासन न्यायविशारदम् ऋद्ध्याद्याशंसापरशुनाऽनेनेति निदानम्, अत्र च तदभावः । तदुक्तं दशाश्रुतस्कन्धादौ 'एत्तो य दसाईसु तित्थयरंमि वि नियान्न्प्द्दिसेहो। जुत्तो भवपडिबद्ध साभिस्संगं तयं जेणं । / जं पुण निरभिस्संगं धम्माएसो अणेगसत्तहिओ । निरुवमहसंज औव्वचिन्तामणिकप्पो । / ' इत्यादि ललितविस्तरावृत्तौ । वस्तुतस्तु 'औदारिकभावप्रकारत्वावच्छिन्नतीर्थकर भवनेच्छाया एव निदानत्व'- मिति विशदं कूपदृष्टान्तविशदीकरणे । - कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । वैयावृत्यस्य मुक्त्यर्थत्वविकल्पे विरोधोद्भावनं दुष्टं, विरोधायोगात्, पुण्यानुबन्धिपुण्यस्य मुक्त्युपबृंहकत्वात्, भरतादिपुण्यवत् । परम्पराकारणनिषेधे तु न किमप्यनुष्ठानं तत्कारणं स्यादन्तरेण शैलेषीकरणचरमसमयस्थितेः, तन्मात्रस्यानन्तरतत्कारणत्वादित्यालोचनीयं सूक्ष्मेक्षिकया । ईर्या-संयम-धर्मचिन्तानामाहारमन्तरेणाऽयोगोऽपि न न सिद्ध:, इत्वरानशनेऽपि तद्दर्शनस्य पूर्वाऽऽहारनिबन्धनत्वात्, धृतिसंहननहीनानां तद्भावे विराधनाऽसंयमदुर्ध्यानोपलब्धेः, सर्वानुभवसिद्धमेतत् । एतेन प्र्योज्ञ्विर्ह्त्व्म्पास्त्म्। तद्भावेऽपि तदभावस्तु प्रतिबन्धकयोगात्, मणियोगाद्वह्निभावेऽप्युष्णताऽभाववत्, नैतावता तत्कारणत्वक्षतिः, तद्वत्, कार्यार्थिना प्रतिबन्धकाप तु यतितव्यम्, कारणदोषोद्भावनवैयर्थ्यादिति न्यायमुद्रा । प्राणवृत्त्यर्थविकल्पे जीवितमरणसाम्याभिधानं तु जिनशासनोपनिषदज्ञानचेष्टितम्, तदर्थाऽऽहारग्रहणस्य साम्याऽविरोधात्, केवलिनि तत्सहभावदर्शनात्, अकाले भक्तपरिज्ञादेर्निषिद्धत्वात्, तथा चार्ष - 'निप्फाइया य सीसा.' इत्यादि संवेगरङ्गशालायाम् तथोक्तं भक्तपरिज्ञाप्रकीर्णके- 'निच्छियमरणावत्थो' इत्यादि । / 14 / / उक्तं च पिण्डनिर्युक्तौ- 'पच्छा पच्छिमकालंमि' त्ति । / 665 / / प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः Page #42 -------------------------------------------------------------------------- ________________ 20 तीर्थवर्णनम् भुवनभानवीयमहाकाव्ये महाविदेहात्तु यतो महान्तम्, अपेक्षाए महाविदेह क्षेत्रथी य गुर्जरदेशने मन्ये नयाद् गुर्जरदेशमेव । जेनाथी महान मानी शकाय ते... विषभर्या आ शत्रुञ्जयाद्रि-जयति क्षितौ स, काळमां अमृत कुंड समो श्री शत्रुंजय पर्वत अहीं हालाहलाध्वैकसुधाहृदश्च । / 56 / / जय पामे छे. पडदा अहो ! महोमालि यथाशुमाली, सूर्य जेवा तेजथी शोभतुं.. प्रगट प्रभावथी स्फुटप्रभावास्तपराभवं च । पराभवोनो नाश करनारुं.. संसारसागरमां उत्तम विभाति शर्केश्वरपार्श्वनाथ चानपात्र समान श्रीशंखेश्वरपार्श्वनाथतीर्थ अहीं तीर्थं भवाब्धौ वरयानपात्रम् । / 57 / / शोभी रह्युं che. paoll निःश्रेणिकल्पे शिवदर्शनाय, जाणे मोक्षना दर्शन करवा माटेनी निसरणी ना ____ उत्तुङ्गशृङ्गे गिरनारतीर्थे । होय तेवा ऊंचा शिखरवाळा गिरनार तीर्थे विराजते नेमिजिनस्य बिम्ब, नूतनजलधर समान कान्तिवाळुं श्री नेमिनाथनुं प्रत्यग्रपर्जन्यसमप्रभं तत् । / 58 ॥ बिंब शोभी रह्युं छे. pa8 -सङ्घहितम् 1. तेल्युत 2. नूतन 3. vAEM ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ अत्र वृत्ति:- 'एतेन शिष्यनिष्पादनाद्यभावे प्रथम द्वितीये वा वयसि संलेखनामन्तरेण वा शरीरपरित्यागार्थमनश्नन तत्प्रत्याख्यानकरणे jinaajnyaabhnggmupdrshytiiti| युक्तं चैतत्, यावद्गुणमाराधनाप्रकर्षकरणस्यैव जन्मफलत्वाद्, गुणाभाव एव तद्विधानोक्तेः । तदुक्तं प्रथमागे - 'जस्स णं भिक्खुणो एवं भवै से गिलामि खलु अहं इमम्मि समए.' इत्यादि । / 1-8-228 / / एवं प्राणवृत्तिनैवाऽऽराधनाप्रकर्षणोत्तरोत्तरसाम्यप्रकर्षः सिध्य्तीति। एतेन सामायिकसिद्ध्यसिद्धिः प्र्त्युक्ता। यत्किञ्चिदन्यार्थप्रतिषेधस्तु तथैव, त्थाऽऽग्मात्। तथोक्तं, 'णिग्गंथो धीमंतो, णिग्गंथी वि न करेज्ज छहिं चेव । ठाणेहिं उ इमेहि अणैक्कमणाइ से होइ' त्ति उत्तराध्ययनेषु । / 26-34 / / अधुना शिष्याप्तिरूपविकल्पोक्तस्वभाववादो निराक्रिय्ते। तथा ह्यसन्नयं स्वभाववादैकान्तः, कण्टकतैक्ष्ण्यादेरपि निर्हेतुकत्वासिद्धेः, अध्यक्षानुपलम्भाभ्यामन्वयव्यतिरेकतो बीजादिकं तत्कारणत्वेन निश्चितमेव । यस्य हि यस्मिन् सत्येव भावः, यस्य च विकाराद् यस्य विकारः, तत् तस्य कार्न्न्मुच्य्ते। उत्सूनादिविशिष्टावस्थाप्राप्तं च बीजं कण्टकादितैक्षण्यादेरन्वयव्यतिरेकवत अध्यक्षानुपलम्भाभ्यां कारणतया nishcitmev। यच्च जगत्प्रसिद्धहेतुफलभावेन गतमेवेत्याधुक्तं, तत्र हेत्वभावः कुतः ? अनुपलब्धेरिति चेत् ? साऽपि किंस्वरूपा ? स्वोपलम्भनिवृत्तिरूपा सर्वपुरुषोपलम्भनिवृत्तिस्वरूपा वा ? न तावदाद्यः पक्षः, खलबिलाद्यन्तर्गतस्य बीजादे: स्वोपलम्भनिवृत्तावपि स्त्ताऽनिवृत्तेर्हेतोर्नैकान्तिक्त्वात्। अथ द्वितीयः, सोऽपि न, हेतोरसिद्धेः, न हि 'मयूरचन्द्रकादे: सर्वपुरुषैरदृष्टं कारणं नोपलभ्यते' इत्यर्वाग्दृशा निश्चेतुं shkym। किञ्च निर्हेतुका भावा' इति हि भवन्मतम् । तत्र हेतुरुपादीयते न वा ? यदि प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्ष: Page #43 -------------------------------------------------------------------------- ________________ 9 प्रथमो भानुः - तीर्थवर्णनम् । कुमारपालाभिधभूमिपाल कुमारपाल भूपाल निर्मित.. अत्यंत फरकती विनिर्मितं चाजितनाथतीर्थम् । धजा वाळुं.. अत्यंत उग्स् एवुं.. श्री अजितनाथ दोधूर्यमानध्वजधारितार भगवाननुं तीर्थ तारंगाजी शोभी रह्युं छे. पला गाख्यं तथोत्तुङ्गतमं समस्ति । / 59 / / पवित्रतीर्थाकुलतापवित्रे, पवित्र तीर्थोथी अत्यंत व्यास होवाथी पवित्र, ह्यहन्मये गुर्जरनिर्वृतेऽस्मिन् । अरिहंतमय, गुजरात देशमां अत्यंत शोभतुं सुराजमानं नगरं तथाऽस्ति, जेनोथी व्याप्त एवुं रमणीय एवुं राजपुर जैनै तं राजपुरं सुरम्यम् । / 6 / / ( नगर-अमावा) छ. ॥Foll wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww कालुष्यशून्ये ननु कालुशीपा अहीं (काळुपुर रोड पर) कालुष्यशून्य एवी टके विभाति प्रकटप्रभावम् । काळुशीपोळमां प्रगट प्रभाववाळुं, धरती पर रहेला श्रीसम्भवस्वामिजिनेवरस्य, देवलोक समान श्री संभवनाथ भगवाननुं जिनालयं भूस्थसुरालयं यत् । / 61 ॥ लिनालय छे. ॥1॥ -सङ्घहितम्1. मत्यंत 25ती न, तदा न स्वपक्षसिद्धिः प्रमाणमन्तरेण त्द्योगात्। अथ हेतुरुपादीयते तदा स्वाभ्युपगमविरोधः, प्रमाणजन्यतया स्वपक्षसिद्धेरभ्युपगमात् । तदुक्तं- 'न हेतुरस्तीति वदन् सहेतुकं, ननु प्रतिज्ञां स्वयमेव बाध्ते। अथापि हेतुप्रणयालसो भवेत्, प्रतिज्ञया केवलयाऽस्य किं भवेत् । / ' इत्यादि स्पष्टं सन्मतितर्कप्रकरणवृत्तौ तत्त्वबोध-विधायिन्याम् । / 3-53 / / तथोक्तं तत्त्वसङग्रहे- 'तदपेक्षा तथावृत्तिरपेक्षा कार्य्तोच्य्ते। प्रत्यक्षा च तथावृत्तिः सिद्धास्तेनेह हेतवः । / 117 / / ' इति। किञ्चायं स्वभावः किं व्यापी प्रतिवस्तु परिसमाप्तो वा ? व्यापित्वे त्यक्तस्वपरविशेषण: स्यात् । प्रतिवस्तुत्वे किं तेन कल्पितेनाभिन्नफलेन लोकवादात् । प्रत्येकमात्रवृत्ति च वस्तु घटायेव घटादीतीतरेतराभावात् परस्परमस्वभवनपरिग्रहात् कुतः क्व चासौ स्वभावः स्यात् ? इति दर्शितं द्वादशारनयचक्रे । / द्वितीयो विधिविध्य्र्ः॥ धर्मार्थाख्यो विकल्पस्त्वभ्युपगम्यते । सोऽपि श्रुतचारित्रोभयार्थम्, यद्वा दानादिचतुष्टयार्थमिति । तत्र श्रुतप्रयोजने paannddityprdrshn-ल्ब्धि-काल्निग्म्नाख्य्त्रिक्म्न्भ्युप्ग्तोपाल्म्भ्ः। शेषत्रयं तु मन्यामहे । जगदुपकारेच्छाकृतदेशनाभिलाषस्यादुष्टत्वात्, प्रशस्तात्मपरिणामरूपत्वात्, इतरतद्वत् । युक्तं चैतत्, परोपकाररूपत्वादस्याः, तस्य च त्रैलोक्यसारभूतत्वात्, पुरुषार्थचिह्नरूपत्वाच्च । तथोक्तं - 'जीवलोकसारं पौरुषचिह्नमेत' - दिति ललितविस्तरायाम् । / प्रणिधानसूत्रव्याख्या । / तथा चोत्कृष्टोपकाररूपत्वाद्देशनाया तत्परोपकारत्वं नाऽसिद्धम् । तदुक्तं - 'नोपकारो जगत्यस्मिन् तादृशो विद्यते क्वचित्, यादृशी दुःखविच्छेदात् देहिनां धर्मदेशना' / / 12 / / इति ध्र्म्बिन्दुप्र्क्र्न्ने। यशःप्रभृत्यर्थं तु साऽपि नाभ्युपगम्यते । ननु बोधाभावे परार्थव्यभिचारः, ततश्च व्यर्थत्वमिति चेत् ? न, तद्व्यभिचारेऽपि व्यर्थत्वविरहात्, शुद्धचेतसो वक्तुर्विधिदेशनया फलभावात् । तथोक्तं- 'अबोधेऽपि फलं प्रोक्तं श्रोतृणां मुनि-सत्तमैः । कथकस्य विधानेन नियमाच्छुद्धचेतसः । / 11 / / '- इति ध्र्म्बिन्दुप्र्क्र्न्ने। तथोक्तं तत्त्वार्थभाष्ये प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः Page #44 -------------------------------------------------------------------------- ________________ गुरुजन्मभूमिः भुवनभानवीयमहाकाव्ये चिन्तामणेः पार्थप्रभोश्च चैत्यं, आ ज काळुशी पोळमां श्री चिंतामणि पार्श्वनाथ अन्यत्तथात्राजितनाथचैत्यम् । अने श्री अजितनाथनुं पण चैत्य छे आम त्रण एवं त्रिभिश्चात्र जिनालयैस्सा, त्रण जिनालयोथी शोभाथी अत्यंत रम्य एवी ते धरा रमारम्यतमा चकास्ति । / 62 / / भूमि शोभी रही छे. जो श्रीसम्भवस्वामिजिनालयस्य, श्री संभवनाथ जिनालय पासे परमहंतपार्थेऽस्ति गेहं परमाहतस्य । / प्रभुभक्तितत्पर एवा चीमनलाल भगतनुं घर श्रीचीमनाख्यस्य भगत्सुनाम्नः, छ. ॥53॥ प्रभोः सपर्यापरमानसस्य । / 63 / / श्रीश्राद्धसूत्रं पठतोऽस्य नेत्रे, वंदित्त सूत्र बोलता तेमनी आंखोने अश्रुओना नेत्रोदपूरैः प्रकृते सुपूर्णे । पूरो संपूर्ण करी देतां, तेओ खूब उल्लासथी सं भारती जैनमुखाब्जयोनि, हंमेशा श्रीजिनोक्त वाणीनुं श्रवण करतां. l4ल्ल् शुश्राव सोल्लासमनाः सदाऽपि । / 64 / / -सङ्घहितम् 1. अनन्तरषष्ठ्या व्याहतमिति चेत् ? न, वाक्यान्तरत्वात् । wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww 'न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । अवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति । / 29 / / ' इति । ननु भवतु देशनासाधुत्वम्, तदर्थं श्रुतं त्वन्यथासिद्धः, विनादर्शनादित्युक्तमिति चेत् ? न, तत्रोक्तफलाभावात्, क्वचित् श्रोतृबोधभावेऽपि वक्तुस्त्वेकान्ताहितात्, जिनशासनोल्लङ्घनात्, अगीतार्थदेशनानिषेधात्, प्रकल्पसाधोरेव तदनुज्ञानात् । तथोक्तं - 'पकप्पजइणा कहेयव्यो' - त्ति बृह्त्क्ल्प्भास्स्ये॥गा.1135 / / तथोक्तं ब्रह्मसिद्धान्तसमुच्चये- 'सत्सूरेरित्थमेवेह श्रोतव्या धर्मदेशने'-ति । / 136 / / तथाहि जिनशासनेऽगीतार्थस्य वचनमात्रस्यापि प्रतिषेधः, किं पुनर्देशनायाः ? तथोक्तं - 'सावज्जाणवज्जाणं, वयणाणं जो ण याणइ विसेस्ण्। वोत्तुंपि तस्स न खमं, किमंग पुण देसणं काउण्॥ इति महानिशीथसूत्रे । / 3123 / / ___ युक्तं चैतद्, द्रव्याद्यनभिज्ञस्य यथाकथञ्चिद् दिशतः उत्सूत्रप्ररूपणादिना स्व्प्र्भ्व्निब्न्ध्न्त्वात्। आदिनाऽस्थानदेशनापरिग्रहः, तथाहि सत्प्ररूपणाऽपि बालादिपर्षदनपेक्षाऽसत्प्ररूपणा भ्व्ति। तथोक्तं - 'यद्भासितं मुनीन्द्रैः पापं खलु देशना परस्थाने । उन्मार्गनयनमेतद् भवगहने दारूणविपाक' - मिति । / 1-14 / / हितमपि वायोरौषधमहितं तच्छ्लेष्मणो यथाऽत्यन्तम् । सद्धर्मदेश-नौषधमेवं बालाद्यपेक्षमिति । / 1-15 / / ssoddshkprkrnne| तद्दोषपरिहारे तदसामर्थ्यात्, जात्यन्धस्य पथदर्शनासामर्थ्यवत् । ननु गुणोऽस्तु मा वाऽस्तु, देशनाप्रयुक्तयश:सत्कारादिष्वस्मत्तुष्टिर्भवति, ततो मा भूच्छ्रुतम्, देशनां तु कुर्मः, को दोष इति चेत् ? हितत्यागाख्य इति गृहाण, दारुणविपाकादेर्दर्शितत्वात् । किञ्च किं विनश्चरेषु सत्कारादिषु रञ्जनेन ? कोऽत्र कस्य ध्रुवो भक्तादि: ? अत एवोक्तमाचारे - 'भेउरेसु न रज्जिज्जा' इति । / 1-8-8 / / 23 / / तदुक्तं परैरपि - 'अनित्या सर्वसंस्कारा अध्रुवा क्षणभङ्गुराः । अतश्च परमार्थज्ञो वर्जयेत् संवृत्तेः पदम् । / ' इति नैरात्म्यपरिपृच्छासूत्रे । / ततश्चातिक्रम्य लोकेषणां चिन्तनीयं निपुणमात्महितम्, विभावनीयं हारिभद्रमिदं वचनं - 'न हि वचनोक्तमेव प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः Page #45 -------------------------------------------------------------------------- ________________ प्रथमो भानुः गुरुजन्म भूरीति चासीत् सुसर्मिणी च, तेमना अनुरूप एवा सुधर्मपत्नी भूरिबेना तस्यानुरूपा वररत्नकुक्षिः । रत्नकुक्षिकाता हतां के जेमना संतानो क्रमशः आचार्यपंन्याससुसाधुसाध्व्यः, आचार्य, पंन्यास, साधु अने साध्वीपदने पाम्या. __ यस्या अपत्यानि बभूवुरुच्चैः । / 65 ॥ ॥Full द्वितीयपुत्रस्य चरित्रमस्याः, तेमना द्वितीय पुत्रनुं विश्वहितकर एवी प्रारभ्यते विश्वजनीनकीर्ति । कीर्तिवाळुं एवुं आ चरित्र शरू कराय छे.. 82 व्यशीतिसङ्ख्याब्दमिता कथेयं, वर्षनी आ कथा काळराजानी डायरीमां सुवर्णाक्षरे स्वर्णाक्षरेणास्तिं च कालपत्रे । / 66 / / सजायेदी छ. ॥5॥ कुलाचलारिग्रहभास्कराब्दे, संवत 1967. चैत्र वद 6 नो पुनित दिवस मधावशुक्लेऽह्नि च षष्ठके च । हतो. शनि, राहु अने चंद्र अग्नितत्त्व राशिमां राश्यग्नितत्त्वे शनिराहुचन्द्रे, हतां. ने अग्नितत्त्वमय सूर्य पण अग्नितत्त्व तथाग्नितत्त्वात्मविभाकरेऽपि । / 67 ॥ राशिमा हतो. ॥Full -सवहितम्1. स्थिता लिखिता वेति shessH। 2. उभयत्र सति स्प्त्मी। ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ पन्थानमुल्लघ्यापरो हिताऽऽप्त्युपाय' - इति। यतितव्यं ca tatra prytntH| एवं हि मुमुक्षुत्वसिद्धिरिति । वस्तुतस्त्वनधिकारादेव तादृशस्य देशनाप्रतिषेधः, तत्सम्यक्करणाभावात् । तथोक्तं- 'अनधिकारिणः सर्वत्रैव कृत्ये सम्यक्करणाभावा'- दिति ललितविस्तरायाम् तथा - 'अनधिकारिणश्च सर्वत्र कार्ये प्रतिषिद्धत्वादिति धर्मबिन्दुवृत्तौ । / 4-13 / / श्रुतस्य देशनाप्रयोजनं तु गौणम्, मुख्यं तु वक्ष्यमाणमित्यपि ध्येय्म्। तथा विरत्यर्थं श्रुतम् । ननूक्त एव प्राप्तयत्नाभाव इति चेत् ? सत्यमुक्तोऽसमीक्ष्य तुक्तः, कात्न्येन प्राप्त्त्वारिद्धेः। तथाहि विरतिरिति संयमरूपात्मपरिणामः, श्रूयन्ते च तस्याऽसङ्ख्यलोकाकाशप्रदेशप्रमाणानि स्थानानानि । तत्रोत्तरोत्तरोच्चतरसंयमस्थानप्राप्त्यसिद्धेः तदसिद्धिः । तत्सिद्धौ तु श्रुतार्जनयत्नाभावः, यथाख्यातसंयमे तदभावात्, ननु तत्राऽप्युच्चतरसंयमस्थानाप्त्यै तद्यत्नाभावाद्व्यभिचार इति चेत् ? अनुपासितगुरोर्वच इदम्, सिद्धान्ताऽपरिज्ञानात्, तत्र त्वेकस्यैव संयमस्थानस्योक्तत्वात तदाह पञ्चनिन्थिकार:- 'णिग्गंथसिणायाणं तुल्लं इक्कं च स्ण्ज्म्त्थान्न्ण्'॥40॥ एवमेव तत्कायसिद्धिरिति ध्येयम्, उत्त्र्स्थानाऽभावात्। तथा संवेगार्थं श्रुतम् । तदुक्तं - 'जह जह सुअमोगाहै ऐपसररससंजुत्तं । तह तह पल्हाइ मुणी नव नव sNvegsbbhaavN'ti||560|| प्न्य्च्व्स्तुके। ननूक्ता श्रुते गुरुप्रसादान्यथासिद्धिः, तदभावेऽपि पुस्तकादेस्तद्भावादिति चेत् ? तदेतत् महामोहविलसितम्, विपर्ययबोधात्, सर्वशास्त्रारम्भाणां गुर्वायत्तत्वात्, तदाह वाचकमुख्य - 'गुर्वायत्ता यस्मात् शास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद् गुर्वाराधनपरेण हितकाङ्क्षिणा भाव्य' - मिति । / 69 / / prshmrtau| अत एवोक्तं वैराग्यरतौ - 'प्राप्य श्रीगुरुपादपङ्कजकृपां मूर्योऽपि सूरिभवेदिति । / 1-276 / / प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्ष: Page #46 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये गुरुजन्म नवोदयं कान्तिकुमारभानु, नूतनोदय पामनारा एवा कांतिकुमाररूपी भानुने द्रष्टुं समौत्सुक्यभृतेषु दिक्षु । जोवा माटे दिशाओ जाणे अत्यंत उत्सुक थयेली स्वस्पर्टिनिध्यानकृते कृतान्त हती. "अमारो य प्रतिस्पर्धि? चालो जोईए तो. पित्रब्जयोः कौतुकिनोः सतोश्च । / 68 ॥ ." यंद्र मने सूर्यने मेल् मापुं तु यतुं 6. ॥sell शकुन्तिवारैः कलरावरम्या, कुर्वत्सु धात्री मुदितेषु वित्सु । सुगन्धिमन्दानिलसञ्चरेषु, चैकातपत्रे च मुदां प्रकर्षे । / 69 / / पंखीओना समूहो जाणे आनंदथी मधुर कलरव थी पृथ्वीने रम्य करी रह्या हता. लोको आनंदित हता. सुगंधी वायु मंद मंद वाई रह्यो हतो ने जाणे एकछत्री आनंदनो प्रकर्ष छवाई गयो हतो.. त्यारे.. IIFell मन्दाकिनी श्वेतसरोजरत्नं, गंगा नदी जेम श्वेतकमळने जन्म आपे, यथा यथैन्द्रीककुंबुष्णशोचिम् । पूर्व दिशा जेम सूर्यने जन्म आपे, सच्चन्दनं सा मलयाद्रिभूमिः, मलयनी भूमि जेम सुंदर चंदनने जन्म आपे, प्रसूनमेवं कलकेतकी च । / 7 / / सुंदर केतकी जेम पुष्पने जन्म आपे.. ईओओलि -सङ्घहितम् - *र्शन 1. यमपिता = सूर्यः 2. यंद्र 3. पक्षीमो 4. सुंदर 5. सवाल 6. मनुष्य (विट्) 7. ॥ 8. पूर्व 9. हिशा 10. रिश ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~ ____ तथोक्तं पञ्चाशके - 'गुरुभक्तेः श्रुतज्ञानं भवेत्कल्पतरूपमं, लोकद्वितयभाविन्यस्ततः स्युः सर्वसम्पद' - इति। युक्तं चैतत्, उदकपयोमृतकल्पानां श्रुतचिन्ताभावनाज्ञानानामुक्तत्वात्, तत्र गुरुभक्त्यादिविधानेन श्रुतज्ञानस्य शेषद्वयनिबन्धनत्वात्, तयोश्च स्र्व्स्म्प्द्व्य्भिचारित्वात्। तदुक्तम् - 'श्रुतमयमात्रापोहाच्चिन्तामयभावनामये भ्व्त्ः। ज्ञाने परे यथार्ह गुरुभ्क्तिविधान्स्ल्लिगे॥' ____ उदकपयोमृतकल्पं पुंसां सज्ज्ञानमेवमाख्यातम् । विधियत्नवत्तु गुरुभिर्विषयतृडपहारि नियमेन । / इति षोडशकप्रकरणे । / 10-12/13 / / अत एवोक्तं परैरपि - 'उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तच्च drshinH॥' इति गीतायाम्॥ 4-34 / / शास्त्रज्ञस्याऽपि स्वमत्या ब्रह्मज्ञानान्वेषणस्य प्रतिषेधोऽप्यत एव सङ्गच्छते, तदुक्तं - 'शास्त्रज्ञोऽपि स्वातन्त्र्येण ब्रह्मज्ञानान्वेषणं न कुर्यादिति मुण्डकोपनिषत् - shaangkrbhaassye| ___ननु श्रुतज्ञानेनैवास्माकं समीहितसिद्धिः, किमितराभ्यामिति चेत् ? न तदसिद्धेः, चिन्ताज्ञानमन्तरेण तद्वैयर्थ्यात्, तथोक्तं 'वृथा श्रुतमचिन्तित मिति। तथा भावनाज्ञानस्यैव तत्त्वतो ज्ञानत्वेन हिताहितप्रवृत्तिनिवृत्तिमूलत्वात्, तदृष्टस्य च प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः Page #47 -------------------------------------------------------------------------- ________________ प्रथमो भानुः - गुरुजन्म । यथेन्द्रकान्ता जयदत्तमेव, ईन्द्राणीए जेम जयदत्तने जन्म आप्यो, श्रीपाहिणी चाङ्गकुमारचन्द्रम् । पाहियी भ यांगभार (i.sa. हेभयंद्रा-यार्थ)नाथी यथा हीरकुमारमारम्, ने जन्म आप्यो, नाथीए जेम हीरकुमार रूपथी श्रीप्रेमचन्द्रं च यथैव ककुः । / 71 / / कामदेव (जेवा सुरूप)ने जन्म ने आप्यो, कंकुबाए जेम श्रीप्रेमचंदने जन्म आप्यो.. ईओटी तथैव साऽसूत मृगाक्षमौलिं, भानुप्रकाशैः समकान्तिजातम् । बस... ते ज रीते भूरिबाए पण मृग जेवी नितान्तकान्तं सुमनोऽभिरामं आंखोवाळा.. सूर्य जेवी कांतिवाळा.. अत्यन्त वरेण्यवर्यं तु सुपुत्ररत्नम् । / 72 / / सुंधर... सुमनोभिराम... तिमोभा य उत्तम मेवा ॥ षड्भिः कलापकम् ॥ पुत्ररत्नने 10म आप्यो.. ॥2॥ तस्य त्रियामापतिकान्तिकान्तः, चंद्रनी कान्ति जेवी कांति वाळा.. पूनमना चंद्र जेवा मुखवाळा सुकोमळ शरीरी एवा तेना राकेन्दुवक्त्रस्य मृदोस्तथाङ्गे । निभालनेन स्वजनाः प्रसेदु दर्शनथी स्वजनो प्रसन्न थया. हा.. समग्र विश्वने श्चित्रं किमत्र क्षितिनन्दकेऽस्मिन् ? / / 73 / / आनंद पमाडनार माटे आटलामां शुं आश्चर्य हतुं? ॥ 7 ॥ -सङ्घहितम्1. ऊन्द्राणी 2. छन्द्रनो पुत्र (नेतरशासप्रसिद्ध) तथोक्तमन्तकृद्दशायां- 'नलकूबरसमाणाऽत्ति, अत्राहुर्वृत्तिकारा: - 'इदं च लोकरुढ्या व्याख्यातं यतो देवानां पुत्रा न सन्ती' - ति । / 3-36 / / 3. सुंदर 4. यंद्र 5. शन ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ श्रुतज्ञानाऽज्ञातत्वेना-'न्यथासिद्धिविरहात् । गुरुभक्तयादेरेव तत्सिद्धिरित्यन्यत्र विस्त्र्ः। अत एवोक्तमध्यात्मगीतायां- 'गुरुगमं विना ज्ञानं कदाऽपि नैव जायत' इति । / 141 / / गुर्वादिविनयरहितस्य तु पुस्तकादिप्राप्तं ज्ञानमेव न भवति, तस्य विप्र्य्य्त्वेनोक्त्त्वात्। तथोक्तं - 'गुर्वादिविनयरहितस्य तु मिथ्याबोधतो वचनात् । दीप इव मण्डलगतो बोधः स विपर्ययः पापः' / / 11-12 / / - इति ssoddshke। ननु गुर्वभावेऽपि बोधसिद्धिः, तथादर्शनात्, प्रत्येकबुद्धवदिति चेत् ? न, तदभावदर्शनेऽपि भावतस्तद्भावादभावासिद्धिः, मानाभावान्नैवमिति चेत्? न, कार्योपलब्धेरनुमानप्रमाणभावात्, कार्यकारणभावस्य drshittvaat। इत्थ्म्न्य्थासिद्धिराह्ता। ननु श्रुतार्थोऽपि चाशंसारूपत्वेन प्रतिबन्धत्वाद्वयः, सर्वत्र साधोरप्रतिबन्धश्रवणादिति चेत् ? न, यतो सोऽनाशंसाभावबीजम्, मुक्तिहेतुत्वात्। मोक्षप्रतिबन्धेनाऽप्रतिबन्ध एष प्रतिबन्धः, अनीदृशफलालम्बनो ह्यर्थो प्रतिबन्धः, परमपुरुषार्थलाभोपघातित्वात, यथोदितश्रतधर्मतो मोक्षः, सिद्धत्वेन । नेह फले व्यभिचार इति स्पष्टं ल्लित्विस्त्रायाम्। श्रुतप्रयोजने दिग्दर्शनमेतत्, तत्प्रयोजनान्यन्यान्यपि स्वाध्यायफलश्रुत्या द्र्स्स्त्त्व्यानि। तथोक्तम् - 'सज्झायं सेवंतो, पंचिंदियसंवुडो तिगुत्तो y। होइ एगग्गमणो, विणएण समाहिओ साहू । / प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्ष: Page #48 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये बाल्यकालः निष्पत्तिमाप्तं च गुणैर्गरिष्ठे स्वजनोए तेनुं गरिष्ठ गुणो वडे निष्पत्ति पामेलुं स्तन्नाम कान्तिः स्वजनैः कृतञ्च । मेग् सिति' नाम राण्यु. स्लेओ सयुं तुं ? है अज्ञासिषुः के भुवनैकभानु आ कांति भुवनभानु बनीने त्रण लोकोने पोतानी भर्ता स कान्त्या निजया त्रिलोकीम्?॥74॥ सितिथी मरी देश. ॥4॥ गुणैश्च देहेन कलाभिरुच्चै ना.. भात्र वय 1 वधती नही .. हेह, गुणो रवर्धतासौ वयसा च सार्धम् । ने कलाओ पण कूदके ने भूसके वधता हती. नैसर्गिकं तद्गुणगौरवं तु, जाणे जन्मो-जनमनो अभ्यास न होय तेवुं तेनुं भवान्तराभ्यस्तमिवाशु चाऽभूत् । / 75 ॥ स्पालावि गुणगौरव तुं. 75ल्ल् सर्वज्ञसाध्वद्भुतसेवना च, प्रभुभक्ति, मुनिभक्ति, माता-पितानी सेवा ने पित्रोः परीष्टिश्च जनोपकारः । एल्सिउसृ... हुजीमोनी धन्य मनूंपा.. परेपर, दयार्द्रता दुःखधरेषु धन्या, हंमेशा उचित आचारधारी जीवो धन्य छे. लोल् सदोचिताचारधना हि धन्याः । / 76 / / -सङ्घहितम्1. सेवा 2. तस्याभूदिति shessH। ~~~~~~~~~~~~~~~iowwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwwr नाणेण सव्वभावा नज्जइ सुहुमबायरा लोए। नाणी चरित्तजुत्तो भावेण संवरो होइ । / नाणाणत्ती य पुणो, दंसणतवनियमसंजमे त्थिच्चा। विहरै विसुज्झमाणो जावज्जीवं पि निक्क्ण्पो॥ बारसविहंमि वि तवे सब्भिंतरबाहिरे कुसलदिटे । नवि अत्थि नवि होइ, सज्झायसमं तवोकम्मं । / एत्तो च्चिय उक्कोसा, विन्नेआ निज्जरावि निअमेन्न्ण्। तिगरणसुद्धिपवित्तिउ हंदि तह नाणभावाओ । / जं अन्नाणी कम्म खवेइ बहुयाइ वास्कोद्दीहिण्। तं नाणी तिहिं गुत्तो खवेइ उसासमित्तेण । / आयपरसमुत्तारो आणावच्छल दीव्न्नाभ्त्ति। होइ परदेसियत्तं अवोच्छित्ती ya titthss॥ etto तित्थयरत्तं सव्वन्नुत्तं च जायै कमेण । इअ परमं मुक्खंगं सज्झाओ तेण विन्नेओ॥ इति पञ्चवस्तुके । / 558-566 / / तथा - समुद्दगंभीरसमा दुरासया अचक्किया केणै दुप्फ्ण्स्या। सुअस्स पुण्णा विउलस्स ताइणो खवित्तु कम्मं गइमुत्तमं गयं । / तम्हा सुयमहिडिज्जा उत्तमट्टगवेसए jeNa'ppANaM परं चेव सिद्धिं संपाउणेज्जासि -त्ति उत्तराध्ययनेषु । / 12-31/32 / / तथोक्तं चन्द्रवेध्यकप्रकीर्णके - 'नायाणं दोसाणं विवज्जणा सेवणा गुणाणं c। धम्मस्स साहणाई दुन्निवि किर नान्न्सिद्धाई॥71॥ इति। ___ तथा चारित्रा) गुरुप्रसादनम्, तदर्थतद्भक्तिश्च, तत्कारणभावात्, इतरतद्वत् । ननु सिद्धस्याऽसाध्यत्वादुक्त एव तत्प्रयोजनविरह इति चेत् ? तदिदं प्रज्ञाविरहचेष्टितम्, तद्गुणधारणाऽदर्शनात्, विरति-विकल्पेऽस्य प्रत्युक्तत्वात् । प्रस्तुतमहाकाव्यसाफल्यम, श्रामण्ये सर्वथा गर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः Page #49 -------------------------------------------------------------------------- ________________ प्रथमो भानु बाल्यकालः मनीषिर्मन्दाक्षनिमित्तमेष, बुद्धिशाळीओ य शरमाई जाय, बृहस्पति च __ मूकीकृतद्वादर्शरुग् बभूव । मूक थई जाय एवा, उत्तम एवा आ कांतिए सर्वातिशायिप्रतिभाभरेण, पोतानी बुद्धिथी विश्वमां कोने विस्मय पमाड्या __ न विस्मयं कस्य चकार विश्वे ? / / 77 ॥ न ता ? ॥7॥ वस्त्रस्य भूषा रुचिता न तस्मै, बाळपणथी ज तेमने वस्त्रनी विभूषा पसंद ना _वस्त्रान्तराधो मलिनाम्बराय । हती. कोटनी नीचे मेलुं खमीश पहेरता ने कहेता चख्यौ जनोऽन्तर्न हि पश्यतीति, के अंदर कोण जोवानुं छे ? खरेखर, खूब प्रौढ सुप्रौढबालाय नमोऽस्तु तस्मै । / 78 ॥ मेवा त ङीन्ने नमार.. ॥8॥ -सङ्घहितम्1. ङ्र्न् 2. वायस्पति (बृहस्पति) ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ किञ्च क्लिष्टकर्मोदयवशेन प्रतिपातसम्भवादनागतकालेऽपि तदर्थित्वमविरुद्धम, सम्भवत्येवं भावातिशयेन रक्षणम् । न चाप्राप्तप्राप्तावेवेह प्रयोजनम्, प्राप्तभ्रष्टस्याऽपि प्रयत्नप्राप्यत्वादिति चिन्तितं चैत्यवन्दनसूत्रवृत्तौ ल्लित्विस्त्रायाम्। एवं च चारित्रिणोऽपि तत्प्रयोजनं तदर्थं च गुरुप्रसादनं सिद्धम् । युक्तं चैतत् तत एव caaritrshrddhaasthairyyogaat| तथोक्तं पञ्चवस्तुकवृत्तौ - 'गुरुभक्तिबहुमानत एव चारित्रे श्रद्धा स्थैर्यं च भवति, नाऽन्यथा' इति । / 15 / / अत: सुस्वामिनमिवेभ्यश्चारित्रधनार्थी गुरुं न मुञ्चेत्, अन्यथा त्त्त्वायोगात्। कारणत्यागस्य परमार्थतः कार्य्त्याग्रूप्त्वात्। उक्तं च - 'गुरुगुणजुत्तं तु गुरुं इब्भो सुसामियं व ण मुएज्जा। चरणधणफलनिमित्तं पैदिण गुण भावजोएण' - त्ति । / 689 / / प्न्य्च्व्स्तुके। तथोत्तमार्थं गुरुप्रसादनम्, न चोत्तमार्थित्वं साधोरसिद्धम्, तद्विना देशोनपूर्वकोटिकालीनचरणतप:श्रुतपाठादेविफलत्वात्, अन्न्त्स्ण्सारान्य्थानुप्प्त्तेः। उक्तं च - 'सुचिरं पि तवं चरियं, चिन्नं चरणं सुअं च बहु पढियं । अंते विराहइत्ता, अणंतसंसारिणो भ्न्निया॥480॥' - त्ति पुस्स्प्मालायाम्। ननु भवतूत्तमाआर्थित्वम्, तदर्थगुरुप्रसादनं तु मा भूत्, सति हि धर्मिणीत्यादिना तन्निराकरणादिति चेत् ? न, अभिप्राया-'परिज्ञानात्, तद्विषयबहुमानभावस्यैव तत्प्रसादत्वेनाऽभिप्रेतत्वात्, साक्षात्तदयोगेऽपि तत्प्रसादसम्भवात्, तस्य शिष्यधर्मत्वात्, त्द्भावेऽभावाऽयोगात्। एषैव गुरुप्रसादनिरुक्तिः सर्वत्र दृष्टव्या । अन्यथा तु गुरुप्रसादनं तदप्रसादाक्षेपकं भवेत्, तथालोकप्रसिद्धत्वात्, अप्रसन्नं प्रति प्रसादनयत्नदर्शनात्, अन्यथा तदयोगात्, भाव्यप्रसादविनिवृत्त्यर्थं वा, तदभावेऽतूभयथाऽप्यनुपपत्तिरिति । ___ आवश्यकश्च तदर्थं गुरुप्रसादः, तद्वत एव तत्साधनात्, तस्यैव चारित्रपरिणामयुक्तत्वेन जीवितमरणयोरपि माध्यस्थ्येन सर्वत्राऽप्रतिबद्धत्वेन तदाराधकत्वात्, अन्य्थाऽयोगात्। तथोक्तं - 'सव्वत्थाऽपडिबद्धो मज्झत्थो जीविए य मरणे y। चरणपरिणामजुत्तो जो सो आराहगो भ्न्निओ॥1617॥ - त्ति प्न्य्च्व्स्तुके। __ युक्तं चैतत्, गुरुबहुमानविरहिण उत्कृष्टोपकारकृत्त्वेन परमबहुमानविषयेऽपि मध्यस्थस्य विरुद्धस्य वातिसङ्क्लिष्टचेतोवृत्तेः कुतश्चरणपरिणामादियोग: ?, निर्हेतुकत्वप्रसङ्गात्, ततश्च नित्य्स्त्त्वाऽस्त्त्वाऽऽप्त्तिः। तथोक्तं प्रमाणवार्तिके - नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः । / 3-245 / / इति । प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः Page #50 -------------------------------------------------------------------------- ________________ 28 भुवनभानवीयमहाकाव्ये बाल्यकालः विद्या कला च प्रतिभा परा च, तथाऽपि नाऽभूदभिमानमाली । प्रसङ्गसङ्गात् प्रकटो गुणोऽभूद्, गुणाढ्यनृणां धुरिताधरस्य । / 79 / / / विधा-कला-प्रतिभा बधुं ज प्रकृष्ट.. छतां चा अभिमाननो छांटो पण नही. गुणाढ्योमां प्रथम एवा तेमना गुण प्रसंगना संगे प्रगट थतां.. IIII स्वस्रा प्रमादात् सलिलस्य कुम्भे, स्नानस्य गन्धी गुटिका पपात । ज्ञातं च पानेऽग्रजकान्तिनाऽपि, सङ्गानुरूपो भवतीह रङ्गः । / 80 ॥ नानी बहेनथी भूलथी पाणीना माटलामां न्हावानो साबु पडी गयो. संग तेवो रंग.. पाणीमां तेनी सुवास पकडाई गई ने मोटाभाई कांतिए पाणी पीत a mein eiig. ॥coll भीतां स तां सस्मितमेवमाह, बेन तो गभराई गई. पण तेमणे तो हसीने "त्वदीयदोषो न मनागपीह । कह्युं के "ते कांई भूल नथी करी. आ पाणीथी सत्क्षालनं मे भविता च कुक्षेः, तो मारुं पेट धोवाई जशे. ते तो खूब उपकार त्वयाऽस्म्यहं तूपकृतो नितान्तम्" / / 81 / / स्यो.' ॥1॥ -सङ्घहितम्1. नानी जन 2. सामु ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ __ न चैवम्, ततस्तस्योत्तमार्थस्तु दूरापास्तः, पितृत्वाभावे पिताम्ह्त्वाभाव्व्त्। वस्तुतस्तु श्रुतचारित्रविकल्पयोर्गुरुप्राधान्यदर्शनादेवैतदपि गतार्थम्, ताभ्यामेव सर्वाराधकत्वयोगात्, उक्तं च - 'श्रुतशीलसमावेशात् सर्वाराधक इष्यत' इत्याराधकविराधकचतुर्भङ्ग्याम् । / 4 / / अत उत्तमाआर्थिना गुरुप्रसादे यतितव्यमित्यत्र निस्स्क्र्स्स्ः। ____ आमुष्मिकस्वार्थविकल्पे प्रथमस्त्वनभ्युपगतोपालम्भः, मुमुक्स्सोस्त्द्भिलास्स्विर्हात्। द्वितीये दोस्साभाव्ः। ननूक्त एव भवमोक्षसमभाव इति चेत् ? न, दशाविशेषे मुक्तिस्पृहाया उचितत्वात्, अप्रशस्तस्पृहाया इतरनिवर्त्यत्वात्, कण्टकन्यायेनाऽनुभवसिद्धमेतत् । अत्युच्चपरिणतेरेव साधोस्तादृक्साम्ययोगात्, न चाऽत्र मानाभावः, भवदुक्तोक्तावेव एव 'मुनिसत्तम'- पदेन तस्य सूचितत्वात् । तथा चाऽत्र शिष्टस्पृहा - 'सिद्धा सिद्धिं मम दिसंतु' - त्ति नामस्तवे । / 7 / / 'भवविरहवरं देहि मे देवि ! सार'- मिति हारिभद्रस्तुतौ । / 4 / / ___ ननु भवत्वपवर्गविषय: स्वार्थः, गुरुप्रसादस्त्वन्यथासिद्धः, मरूदेव्यादौ तद्विनाऽपि मुक्तिदर्शनादिति चेत् ? न, भावतो भावात्, उक्तवत्, हेतुफलभावसिद्धेः, कारणे कार्योपचाराद् गुरुबहुमानस्य मोक्षत्चेनोक्तत्वात् । तदुक्तं - 'आयओ गुरुबहुमाणो अवंझकारणत्तेण'-त्ति प्न्य्च्सूत्रे॥1॥, तथा - 'to sevijja गुरुं चिय मुक्खत्थी मुक्खकारणं पढम' - ति पुष्पमालायाम् । / 354 / / ___तथा परार्थाय गुरुप्रसादनम् । तत्र प्रत्युपकाराशंसयेति विक्ल्पोऽनिस्स्त्त्ः। शेषद्वये प्रथमे ऐहिकादिविकल्पेषु पूर्ववदनुसन्धेयम्, समोत्तरत्वात् । सर्वविषयाऽऽनाशंसा त्वनभ्युपगता, उक्ताभ्युपगमात् । तृतीयस्त्विष्टः, तत्रोक्तव्यभिचारविरुद्धत्वाख्यौ विकल्पौ तु देशनाविकल्पोक्तनीतिना प्र्कृताविरोधी। भवत्विदं गुरुप्रसादस्त्वन्यथासिद्ध इति चेत् ? न, तद्विरहितस्य परार्थकरणाऽयोगात्, प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः Page #51 -------------------------------------------------------------------------- ________________ प्रथमो भानुः लौकिकसिद्धयः वात्सल्यवृष्ट्यैकघनाघनोऽभूद्, हा.. आ रीते भाईबहेनो माटे तेओ प्रेमना भ्रात्रादिषु प्रेमपयोधिकल्पः । सागर ने वात्सल्यने वरसावनारा वादळ समान जगद्धितेच्छोः कियदेतदेव ?, हतां. समग्र विश्वना हितप्रार्थी माटे आटलुं तो शुं ह्यगण्यकारुण्यधरा महान्तः । / 2 / / विसातमां? खरेखर, महापुरुषो अगम्य कारुण्यना भंडार होय छे. दिशा स मेट्रिकोत्तीर्णजनो 'जिडीए' कांतिभाई मेट्रिकमां पास थया अने विदेश उपाधिभृच्चापरनिर्वृतेऽभूत् । (चिसि)मां G.D.A (C.A नी समक्ष) नी षिल् महोपलब्धेस्तु महोपलब्धिः, पण मेळवी हा.. महाबुद्धिशाळीने महान लाभ तो स्वाभाविकी सङ्गतमेव सर्वम् । / 83 / / स्वाभाविसोयने ? अधुं संगत तुं. ॥3॥ महापदे 'सेन्ट्रलबेक'- मध्ये, विष्णु सभी शन्तिपाता सितिमा Central श्रीकान्तकान्तिर्युयुजे च कान्तिः । Bank मां मोटी Post 52 लेडाया.. प हमेशा नीतिश्रिया युक्ततमः सदाऽपि, नीतिमत्ताथी शोभायमान. खरेखर, आसन्नसिद्धिक ह्यासन्नसिद्धेः स्खलना न भूमे । / 84 ॥ यो प्रायः स्मलना पामता नथी. ॥4॥ -सङ्घहितम्1. ष्नमा 2. महामुद्भिशाणी 3. महान प्राप्ति 4. विष्णु 5. प्राय:. 'सत्प्रवृत्तिश्च नियमा'-दिति तु हारिभद्रोक्तिः । / योगबिन्दौ-340 / / *. तद्युगीने लौकिकविद्याभ्यासे एकादशमवर्षमेतदाख्यं बभूव । x. एषा तु स्वविषये व्रिस्स्त्थोपाधिस्त्त्काल्प्र्सिद्धा। 0. एतत्तु वर्तमानयुगप्रसिद्धं ध्न्र्क्स्स्न्नादिकार्य्कृत्। ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ स्वार्थभ्रष्टत्वात्, निमज्जतस्तारकत्वायोगवत् । तदुक्तं 'ठिओ य ठावै पर'-मिति dshvkaalike। एवं च गुरुप्रसादार्थस्य सिद्धत्वेन तदर्थतदभक्तिस्तदर्थप्रबन्धाऽऽरम्भस्य च सप्रयोजनता सिद्धा। ऐहिकादिसर्वार्थेषु तदवन्ध्यहेतुभावात्- उक्तं च परलोयलालसेण, किं वा इहलोयमत्तसरणेण । हियएण अहव रोहा, जह तह वा एत्थ सीसेण । / 31 / / जेण न अप्पा ठविओ, नियगुरुमणपंकयंमि भमरो व्व्। किं तस्स जीविएणं जम्मेणं अहव दीक्खाए ? / / 32 / / जा काओ रिद्धिओ हवंति सीसाण एत्थ स्ण्सारे। गुरुभक्तिपायवाओ पुष्फसमाओ फुडं ताओ॥9॥ चक्कित्तं इंदत्तं गणहर-अरहंतपमुहचारुपयं । मणवंछियमवरंपि हु जायै गुरुभक्तिजुत्ताणं । / 27 / / आराहणाओ गुरुणं अवरं न हु किं पि अस्थि इह अमियं । तस्स य विराहणाओ बीयं हलाहलं नत्थि । / 28 / / - त्ति ध्र्माचार्य्भुमान्कुल्के। नवरं मुमुक्षूणामन्यत्र मोक्षमाशंसाविरहः, त्त्त्वादेव्। तदुक्तं परैरपि- 'लोकत्रयाद्विरक्तत्वान्मुमुक्षुः किमितीह्ते?॥' इति नैस्स्क्र्म्य्सिद्धौ। ननु सूक्तं सप्रयोजनत्वं गुरुभक्तिमाहात्म्यं च, नवरं तत्र सर्वर्द्राणां गुरुभक्तिपादपपुष्पत्वं कथमुक्तम् ? किमिति न फलत्वमिति चेत् ? तत्फलत्वेन मोक्षस्योक्तत्वात्, सर्वेषां फलत्वमस्त्विति चेत् ? न, तदितरेषां गौणत्वात्, मोक्षस्यैव प्रधानत्वात्, प्रधानस्यैव प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः Page #52 -------------------------------------------------------------------------- ________________ 30 सुवर्णभानोरुदयो महर्षि - श्रीवाचकप्रेमगणिप्रवेशात् । निसर्गवैराग्यवतोऽनुजस्य, तज्जीवनेऽभूच्च महार्घ्यरत्नं, तिष्ठेत् कुगर्भे न हि दीर्घकालम् । / 85 / / पड्युं रहे ? ॥ श्रीपोपटस्य प्रथमश्च मेल: / महर्षिणाऽभूद्वररात्निकोऽसी, सद्गुरुयोगः निसर्गथी वैरागी एवा तेओना नाना भाई श्रीपोपटलालनो आ महर्षि साथे प्रथम मेळाप थयो. अने महाझवेरी समा तेमणे तेमने ऊंचु पात्र ( रत्न) भसीने.. ॥ 8 ॥ - सङ्घहितम् न्यायविशारदम् फ्ल्त्वात्। कृषौ धान्यवत् । तदुक्तं- 'फलं प्रधानमेवाऽऽहुर्नानुषङ्गिकमित्यपि । पलालादि परित्यागात्, कृषौ धान्याप्तिवद् बुधाः । / इति। ननु भवतु तस्य प्रधानत्वं फलत्वं च, किन्तु शिवश्रियोऽपि ऋद्धिरूपत्वेन सर्वद्र्ध्यन्तर्गतत्वात् पुष्पत्वोक्तिर्भागा-सिद्धिदुष्टेति चेत् ? न, तदन्तर्गतत्वासिद्धेः, ऋद्धीनां संसारस्थत्वेन विशेषितत्वादिति सर्वं सुस्थम्, प्रकृतं प्रस्तुमः । तथा कृतज्ञतया गुरुभ्क्तिः। अथोक्तोऽत्र प्रत्युपकारार्थसिद्ध्यसिद्धिभ्यां व्याघात इति चेत् ? सत्यमुक्तो, न तु प्रकृतबाधनेऽलम् । यत्तावद् गुरोः सुदुष्करप्रतिकारत्वमुक्तं तत्तथैव । तथाऽपि तत्प्रत्युपकारेच्छाया शुभात्मपरिणामरूपत्वेन तदभावेऽपि न विफलता, तस्या मुक्तिफलत्वात्, गुरुबहुमानकृतत्वात्, तस्य तद्धेतुभावात् तस्य च प्रदर्शितत्वादिति । ज्ञात्वा गुरुस्तं परमोच्चपात्रम् । / 86 / / 1. कुः = पृथ्वी 2. अवेरी भुवनभानवीयमहाकाव्ये महर्षि श्रीप्रेमविजय उपाध्यायजीना प्रवेशथी तेमना जीवनमां सोनानो सूरज उग्यो. महामूल्यवान रत्न धरतीना पेटाळमां लांबो समय क्यांथी - तथा महाजनाऽऽसेवितत्वात् गुरुभक्तिः । तदुक्तं 'ध्रुवो ह्यध्वा महत्कृत' इति । तत्र लौकिकविकल्पोऽनिष्टः । लोकोत्तरस्त्वभिप्रेतः, तदा'' सेवितत्वाद् गुरुभक्तेः, तथोक्त मादिमाङ्गे- 'सुयं मे आमुसंतेण भगवया एव' - मित्यादि सुधर्मस्वामिना । / 1-1-1' / / अत्रामृशतेति भगवत्पादारविन्दं सेवायै A- इषत् स्पृशतेति वृत्तिकारः । तथोक्तं पुष्पमालायाम्, 'सिरिगोयमाइणो गणहरा वि nissesa'isaya समग्गा । तब्भवसिद्धिया वि हु गुरुकुलवासं चिय प्रपन्ना । / 352 / / त्ति ननूक्तोपालम्भोऽयम्, न ह्यस्माभिस्तत्कृत -भक्तिर्निषिध्यते, किन्तु तत्कृतगुरुचरितप्रबन्धादर्शनात् तद्रूपभक्तेस्तदनासेवितत्वं प्रदर्श्यत इति चेत् ? तदिदं शास्त्राऽकृतश्रमविजृम्भितम् । नाऽयं स्थाणोरपराधः यदेनमन्धो न पश्यतीति । यतः सर्वेऽपि गणधरा नियमात् गुरुचरितप्रबन्धं रचयाञ्चक्रू रचयिष्यन्ति च सवैर्नियमतः द्वादशाङ्गीकरणात्, तत्र च प्रथमागे नवमाध्ययने चोपधानश्रुताख्ये स्वगुरोस्तीर्थकृतश्चरितं नियोगाद् भवतीति । दृश्यते चैतत् श्रीवीरस्तुत्यध्ययने सूत्रकृताङ्गेऽपि । न च स्तुतिमात्रं तदिति वाच्यम्, तद्द्वारेण चरितस्यैव प्रतिपादितत्वात्, तदाह वृत्तिकार:- 'गुणकीर्तनद्वारेण चरितं प्रतिपाद्यते । ' इति । इत्थं च सिद्धं तद्रूपभक्तेरपि तदा'' सेवितत्वम् । तथा जनबोधार्थं प्रबन्धाऽऽरम्भः । स्वभाववादस्य निरस्तत्वात् । पाठकदौर्लभ्यादिनाऽप्रवृत्त्यापादनमपि देशनाविकल्पोक्तरीत्या प्र्त्युक्त्म्। किञ्च सामान्यजनानां शुश्रूषादुर्घटत्वेऽपि योग्यानामत्रावश्यमादरः, तत्त्वश्रवणे तत्प्रार्थनीयत्वविरहात् तदुक्तं- 'श्रवणे प्रार्थनीयाः स्यु-र्न हि योग्या कदाचन । यत्नः कल्याणसत्त्वानां महारत्ने स्थितो यत' इति योगदृष्टिसमुच्चये । / 225 / / प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः Page #53 -------------------------------------------------------------------------- ________________ प्रथमो भानुः सत्प्रेरणादानविरागदार्थ सद्ब्रह्मदानैश्च कृतोपकारः । अहर्निशं तस्य विरागवृद्धिं, चक्रे सुरौकस्तरवो हि सन्तः । / 87 / / / / युग्मम् । / चारित्रगोशीर्षसुचन्दनाद्रेः, तत्सौरभाकृष्टमनाश्च कान्तिः । असेवत स्वप्नमहर्निशं च, निरन्तरं तद्गुरुपार्श्वसेवा व्रताभिलाषः प्रभावतः शीलसुधाविलीनः । वेले चरिष्यामि कदा चरित्रे ? / / 88 / / विश? संवेगवेगोत्कलिकाविलासी, सत्प्रेरणा, विरागदृढता अने ब्रह्मचर्यना दानथी उपकार कर्यो अने निशदिन तेमना वैराग्यनी वृद्धि करी. खरेखर संतपुरुषो उत्पवृक्ष. ॥ 87 ॥ = चारित्ररूपी गोशीर्ष चंदनथी मघमघायमान मलय पर्वत समान एवा तेमनी सौरभथी कांतिभाई आकर्षित थया. वैराग्य पाम्या अने अहर्निश एक स्वन्न जोवा लाग्या के चारित्रबागमां हुं क्यारे 39 स संयमाप्त्युत्कमतिर्बभूव । / 89 / / - सङ्घहितम् 1. (विशिष्ट भतनुं ) यंहन 2. मलयगिरि (यंहन वृक्षोनुं स्थान ) 3. जगीयो 4. भोभं न्यायविशारदम् सतत आ गुरुवरना पडखा सेववाना प्रभावे चारित्ररूपी सुधामां गरकाव थया.. संवेगना वेगीला मोजा उछळवा लाग्या. मन संयमनी प्राप्ति माटे हित जन्युं licell इतरान् प्रतीत्य तु नाऽयं यत्नः, तस्मान्नांशेनाऽपि वैफल्यम्, यथोक्तं मालतीमाधवे जानन्तु ते किमपि तान्प्रति नैष यत्न' इति । इत्थं च सुव्यवस्थितमस्य सप्रयोजनत्वमारम्भार्हत्वं चेति । / / उत्तरपक्ष समाप्तः । / (87) सुरौक्सित्यादि। कल्पतरुवदाराधिता सन्तो- गुरव इष्टदायका भवन्तीत्याशयः । तथाऽऽह कलिकालसर्वज्ञः 'फलन्ति हि महात्मानः सेविताः कल्पवृक्षवत्' इति त्रिषष्टि0 चरिते । ननु गोशालकप्रमुखतथाविधशिष्येषु फलव्यभिचार इति चेत् ? तदेष कल्पतरावपि तुल्यः, विध्याराधनाभावोऽत्र निबन्धनमिति चेत् ? समः समाधिः । वस्तुतस्तु घूकेषु निष्फलत्वेऽपि सूर्यस्याप्रकाशकत्वाभाववदत्राऽपि भाव्यम् । पूज्यविराधना त्वविपन्नवेतालवत्, kugRhiitshstrvdvaa'nrthaayessttaiv| तदुक्तं 'न या वि मोक्खो गुरुहीलणाए' - इति दशवैकालिकसूत्रे । ततश्च सुव्यवस्थिता सां क्ल्प्-त्रुता। फलं त्वैहिकामुष्मिकमुभयमिति विशेषः । तत्रैहिकफलं श्रुतज्ञान-व्रतस्थैर्य यशःप्रभृति । तदुक्तं 'गुरुभक्तेः श्रुतज्ञानं भवेत् कल्पतरूपमम् । लोकद्वितयभाविन्यस्ततः स्युः सर्वसम्पदः । / ' - इति पञ्चाशके । तथा च पञ्चवस्तुके ऽगुरुभक्तिबहुमानत एव चारित्रे श्रद्धा स्थैर्यं च भवति, नान्यथा । इति, तथोक्तमुत्तराध्ययनेषु - 'नच्चा नमै मेहावी लोए कित्ती से जायै' त्ति । तथा च 'दीसंति सुहमेहंता इढि पत्ता महायसा' - त्ति दशवैकालिकसूत्रे । वक्ष्यामि cAtra'kuryuH किं गुरवः कृपारसभृता: ?' - इत्यादि । अथामुष्मिकं फलं सद्गति-तीर्थकरयोग - परमगतयः । तदुक्तं - 'स देवगंधव्वमणुस्सपूइए, - गुरुकल्पतरूपमा 'ये नाम केचिदिह नः प्रथयन्त्यवज्ञां - - Page #54 -------------------------------------------------------------------------- ________________ 32 चारित्रवाञ्छाविधुदर्शनेन, भावार्णवोच्छ्वासवतो सदाऽपि । लोकोत्तराराधनसाधनायै, लोकोत्तरध्यांनकदम्बकोऽभूत् । / 90 / / त्यक्ताश्रवोऽहं गतसङ्गभङ्गः, त्यक्ताङ्गरागः गतमोहमोहः । त्यक्ताभिमानः शुचिवर्धमान, पोतायमानं भवमज्जतां च, श्रीवाचकप्रेमपदाम्बुजे क्व । समर्पितोऽहं भवितास्मि नित्यं, आज्ञाप्रियः क्व भवितास्मि साधुः ? / / 91 ॥ ॥ 71|| भारण्डपक्षीव गतद्वयत्वः ? / / 92 / / गुरोः सपर्यापरमानसश्च, तत्पादपद्मे तु कदा द्विरेफः ? | सर्वेन्दिराकृन्निघसः सदापि, व्रताभिलाषः रसेऽरसोऽहं भवितास्मि साधुः ? / / 93 ॥ सम्पूर्णपञ्चप्रहरं kadAshaM, स्वाध्यायपीयूषपयोधिमग्नः । सूत्रार्थसञ्चिन्तनरक्तचित्तः भुवनभानवीयमहाकाव्ये चारित्रनी वांछना रूपी चंद्रना जाणे दर्शन थवाथी भावोनो दरियो हिलोळे चढ्यो झंखना हती लोकोत्तर साधनानी... तो भावो पण lokottara Ed. Gol विरागवार्थी भवितास्मि मग्नः ? / / 94 / / .. खाश्रवो.. संगो... शरीरराग. मोहभूर्च्छा.. मान.. मा जघुं छोडीने पवित्रताथी वृद्धि पामतो.. जिनाज्ञाप्रिय एवो साधु हुं क्यारे बनीश ? - पूरा पांच पहोर.. स्वाध्यायरूपी अमृतना सागरमां मग्न, सूत्रार्थना चिंतनमां अनुरागी वैराग्यना सागरभां भग्न जेवो साधु हुं प्यारे यर्धश ? 4 - सङ्घहितम् 1. समुद्रनो विभ्रम 2. वियार (हैम ) 3. प्रारो 4. सर्व संपत्री (शास्त्रोत शुद्ध भिक्षा) 5. कदा'-इत्यस्यात्राप्यन्वयः । संसारसागर डूबताने जहाजतुल्य एवा उपाध्यायश्री प्रेमविजयजी गणिवर्यना चरण कमळमां हुं नित्य समर्पित अने भारंडपक्षी जेवो एकरूप क्यारे थईश ? ॥2॥ गुरूसेवा तत्पर बनी तेमना चरणकमळमां भ्रमर क्यारे थईश ? निर्दोष सर्वसंपत्करी भिक्षा लेनार षड्रस के शृंगारादि रसमां अरस-नीराग वो साधु हुं प्यारे यश ? ॥3॥ न्यायविशारदम् चैत्तु देहं मलपंकपुव्वयं । सिद्धे वा हवै सासए, देवे वा अप्परए महड्डी' - त्ति उत्तराध्ययनेषु । तथा - 'गुरुभक्तिप्रभावेन तीर्थकृद्दर्शनं mtm। समापत्त्यादिभेदेन निर्वाणैकनिबन्धनम् । / ' इति योग्दृस्स्त्तिस्मुच्च्ये। तथोक्तं दशवैकालिकसूत्रे ऽतम्हा अणाबाहसुहाभिकंखी, गुरुप्पसायाभिमुहो रमिज्जा । / ' इति । इत्थं चैतदुभयफललिप्सुना गुरवो विधिनाऽऽराधनीया इत्यत्र निष्कर्षः । गुरुकल्पतरूपमा Page #55 -------------------------------------------------------------------------- ________________ प्रथमो भानुः व्रताभिलाषः स्वाध्यायघोषप्रतिघोषपूत स्वाध्यायना घोष ने प्रतिघोषथी उपाश्रयने प्रतिश्रयः शास्त्रनिलीननेत्रः । पावन करनार, शास्त्रमां लीन थयेल नेत्रधारी, भिक्षाचरः शोभनसाधुवच्च, एवो हुं शोभनमुनिनी जेम गोचरी माटे फरता प्रत्येव्य र आ वरिष्य ? पाका नूतन काव्य क्यारे रचीश ? ल्ल्ह्या तथा कदा दुर्बलिकाख्यपुष्य अन्यचिंता छोडीने... कृशांगधारी.. कृश थई मित्रस्य सप्रक्ष इतान्यचिन्तः । गयेल कषायवाळो थईने दुर्बलिकापुष्यमित्र जेवो कृशाङ्गधारी कृशकोपनादि जिनवचनलंपट साधु हुं क्यारे थईश ? I9घा जिनोक्तिलोलो भवितास्मि साधुः । / 96 / / शृगालकान्तार्भकदत्तकाय:, शियाळणी अने तेना बच्चाओने पोतानी काया सर्वंसहाभः समतासमुद्रः । (भक्षण माटे) अर्पित करी देनार पृथ्वी समा धन्यो ह्यवन्तिः सुकुमालसाधु सहनशील, समतासागर एवा श्री अवंतिसुकुमाल स्वितियुरचेव वास्मि साथु? उछा मुनि धन्य छे. तेमना जेवो तितिक्षु साधु हुं क्यारे बनीश? II9ओल्ल् श्रीस्थूलिभद्रेण समः कदाऽहं शान्त, दांत, जाणे अवेदी एवा श्रीस्थूलभद्रजी शान्तः सुदान्तः गतवेदतुल्यः । जेवो हुं क्यारे बनीश ? नवगुमि रूपी बन्नरस्द्ब्र्ह्म्च्र्यो भवितास्मि बाढं, ढालथी मारा आत्मानुं रक्षण करनार सुंदर बाचारी वृत्तावनात्मा नवगुप्तिपुतः? Il28आआ हुं क्यारे थईश ? l98ल्ल् धन्यानगाराभतपोनिलीनो कायोत्सर्गलीन.. मोहमायाविहीन ... हरणोना व्युत्सृष्टकायो गतमोहमायः । बच्चा वडे सूंघाता शरीरवाळो. अत्यन्त सुकाई मृगार्भकघ्रातघनः सुशुष्क गयेल लोही अने मांस वाळो.. धन्ना अणगार वीतावीनश्व स्मि साथु?इआरा जेवो तपमां लीन हुं क्यारे थईश ? II99ल्ल् -सहित- 1. नूतन 2. सदेश रू. गत 4. क्रोधादि कषाय छे. लोही 6. मांस Page #56 -------------------------------------------------------------------------- ________________ व्रताभिलाषः भुवनभानवीयमहाकाव्ये अभिग्रहैश्च प्रतिवासरं क्व, रोज रोज जातजातना अभिग्रहो वडे कृतार्थ चित्रविचित्रैश्चरितार्थजन्मा । जन्मधारी एवो हुं संसारचक्रना भ्रमणना अनन्य मनः सुदुष्टं दमितास्मि नित्यम्, हेतु एवा दुष्ट मननुं नित्य दमन हुं क्यारे संसारचक्रभ्रमणैकहेतु ? / / 10 / / करीश ? ll10मां अनादिदोषान्नपि पूज्यशिष्टे गुज्ञाथी हुं अनादि काळना (रुढ थई गयेला) त्यक्ष्यामि सन्यमना vASE? दोषोने य क्यारे त्यजीश? अरे ! मारा स्वतंत्र मनने समोऽरिमित्रे सुखदुःखतुल्यः, च गुरुसमर्पण द्वारा क्यारे त्यजी दईश ? शत्रु-मित्र, वाडर्मिसाधु समतामृतथ्यिः?909o सुख-दुःखमां समभावधारी एवो हुं समतारूपी अमृतना सागरसमान साधु हुं क्यारे थईश ? ll101ल्ल् स्त्रैणे तृणे स्वर्णपलालजाले, स्त्रीनो समूह होय के घास होय.. सुवर्ण होय के लाकडानुं ___ मानेऽपमानेऽमृतसंसृतौ च । भूसुं होय, मान होय के अपमान होय.. संसार होय के मोक्षा सर्वत्र साम्याहितबुद्धिसारो, होय... सर्वत्र बुद्धिने समतामां प्रतिष्ठित करीने हुं ऋच्चे वा मानवनन्मसार 202aa मानवजन्मनो सार क्यारे मेळवीश? I102शी. साम्याप्तसारः शमभिन्नमारः, साम्यथी सार मेळवीने, शमरसथी कामदेवने सत्कर्मवारप्रहतारिवारः । भेदीने, सन्क्रियाओथी आंतरशत्रुओने हणीने, खड्गैकधारव्रतभारपार खडगनी धार समा व्रतभारना पारने पामीने हुं प्रातः वा इननु मूइदार??gAu0रू. मुक्तिश्रीना हृदयनो हार हुं क्यारे बनीश?I103 पूर्णो गुणेषु प्रशमैकमग्नः, स्थिरो व्रते चिन्मुदपूर्वनन्दः । भावद्रहालादपरो मराल, मात्महतृप्त न वाग?i गुणोमां पूर्ण, प्रशममां मग्न, व्रतोमां स्थिर ज्ञानानंदथी अपूर्व आनंदी, शुभ भावोरूपी कुंडमां आनंद पामता हंस समान अने एकमात्र आत्मामां ज तृप्त एवो श्रमण हुं क्यारे थईश? I104ल्ल् 04o -सहित9. द्रा अने र्द साथे वर्तमानकाळना प्रत्ययनो अर्थ भविष्य पण थाय छे. जुओ सि. हे. शब्दानुशासन (5.3.8) 2. स्त्री समूह रू. लाकडानुं भूसु 4. मोक्ष. 6. संसार. 6. मुक्तिरूपी स्त्रीना हाररुप = सिद्ध. Page #57 -------------------------------------------------------------------------- ________________ प्रथमो भानुः निष्क्रान्तिनिश्चयः संवर्धमानः परिणामवारा, परिणाम जळथी सतत वर्धमान एवो हुं महार्णवस्पर्खिरहो ! क्दाऽस्मि। महासमुद्रनो स्पर्धि क्यारे बनीश ? शुभ संचमस्त्स्ण्य्म्स्थान्म्हाधिरोहात्, स्थानोनी महानिश्रेयी पडे मोक्ष3पी टर्रचे ___ कदा प्रपत्स्येऽमृतचन्द्रशालाम्? / / 105 / / (मगाशीमा) हु ग्यारे पोयीश ? ॥10॥ प्रत्येकनिःश्वासकृतस्मृतिः स, वाचंयमत्वाप्तिकृते सदाऽपि । विशुद्ध्यमानः सुविशुद्धयमानः, सद्भावनापावनसागरोऽभूत् । / 106 ॥ प्रत्येक श्वासे आ रीते चारित्रनी प्राप्ति माटे झंखनाओ सदेव करता एवा तेओ विशुद्ध ... विशुद्धतर एवी संभावनाओना पावन सागर समा न्या. ॥10॥ एवं सदा भावितभावनोऽसौ, मुश्केलीथी छेदाय एवा पण कर्मोने सदा आवी चिच्छेद कर्माणि सुदुश्छिदानि । भावनाओने भाववाथी तेमणे छेदी नाख्या. हा सद्भावना भावविनाशिनीति, शुभभावना तो संसारनो य नाश करनारी छे.. तेथी किं दुष्करं भव्यविभावनस्य ? / / 107 / / शुभ भावना भावनारने शुंदुष्ठर छ? ॥107॥ संगर्भजौ तौ कटिबद्धबुद्धी, आ रीते बंने भाईओ संसारना त्याग माटे बभूवतुः संसरणापसृत्यै । कटिबद्ध बन्या..तत्त्वार्थसूत्रमां पण महर्षि (वाचकत्त्त्वार्थ्सूत्रेऽपि महर्षिराह, मुख्य)e कल्याणबोधि-सज्ञाननुं फळ ते ज कह्युं कल्याणबोध्येकफलं च सैव । / 108 / / छे. ॥108। -सङ्घहितम्1. 662 / 2. भोक्ष 3. माशी 4. भावः = संसार 5. सगा भाईमो. निसर्गविराग मनुना संवगायनी बात तो 88,0भां मावी गई. पछी मोटाभाईना मनोरथो 107 सुधी आव्यां. हवे बंने भाई कटिबद्ध बन्यां. ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (108) सगर्भजावित्यादि । अथैवमनुशासनभङ्गः, महाकाव्ये सर्गचरमे वृत्तान्तरस्योक्तत्वादिति चेत् ? न, तस्य प्रायिकत्वात, तथोक्तं- 'प्रायोग्रहणादेव रावणविजय-हरिविजय-सेतुबन्धेष्वादितः समाप्तिपर्यन्तमेकमेव छन्दो भवतीति काव्यानुशासने ॥पृ.462 / / (108) क्ल्यान्नेत्यादि। तथा च - 'सम्यग्दर्शनशुद्धं यो ज्ञानं विरतिमेव चाप्नोती' - ति वाचकमुख्यवचनम् ॥ तत्त्वार्थभाष्यसम्बन्धकारिका-1 / / अथाऽत्राऽयुक्तमवधारणम्, अविरतसम्यग्दृष्ट्यात्मनि व्यभिचारात्, न च चारित्रमोहनीयोदयनिबन्धनमेतत्, 'सत्यं, चारित्रमोहस्य, महिमा कोऽप्ययं खलु । यदन्यहेतुयोगेऽपि फलायोगोऽत्र दृश्यते । / 5-11 / / इति महोपाध्यायोक्तेरिति वाच्यम, अस्यानुत्तरत्वात्, व्यभिचारतादवस्थ्यात् । न च तथाविधाऽऽत्मव्यतिरिक्तेष्वेतद्वचनमुन्नेयमिति तत्त्वार्थमीमांसा Page #58 -------------------------------------------------------------------------- ________________ निष्क्रान्तिनिश्चयः भुवनभानवीयमहाकाव्ये इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्य- ति वैराग्यशिनाक्षायार्यश्रीहेभयंद्रसूशिशिष्यपंन्यासकल्याणबोधिगणिवर्यविरचिते पंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्ये भुवनभानवीचमहाकाव्य गुरुगरिम-महातीर्थमहिमा-जगद्गुरुजन्म- gu3रिभा-महातीर्थमहिमा- gu3 10मसद्गुरुसंयोग-महाभिनिष्क्रमणमहाभिलाष-वर्णनः सगु3संयोग-महाभिनिष्ठभामहाभिलाष-वान प्रथमो भानुः । ॥ प्रथम भानु ॥ wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww 30. वाच्यम्, अवधारणवैयर्थ्यात् । न चान्यार्थमत्र विरतिपदमिति वाच्यम्, मानाभावात् । न च तथाऽप्यन्यार्थं तदिति वाच्यम्, अन्यत्र मानात् तत्सिद्ध्यसिद्धेः, 'मानाधीना हि मेयसिद्धि' - रित्युक्तेः । ___मैवम्, अविरतसम्यग्दृष्टेरप्येष्यत्कालीना विरतिप्राप्तिस्तद्दर्शनशुद्धज्ञाननिबन्धनैव, तथा च व्यभिचारविरहः । न चार्धपुद्गलपरावर्तविप्रकृष्टत्वादस्य कारणत्वं दुर्वचमिति वाच्यम्, तावत्कालस्य त्वाशातनाबहुलं प्रतीत्योक्तत्वात्, अन्येषां त्वल्पाल्पतरसंसारत्वात्, न चाऽऽशातनाबहुलाविरतसम्यग्दृष्टौ व्यभिचार इति वाच्यम्, अभव्याद्यपेक्षया तु तावत्कालस्याप्यत्यल्पत्वात्, पुनरुत्पादितसम्यक्त्वकारणत्वेऽपि पूर्वसम्यग्दर्शनस्य परम्पराकारणत्वं निःशकमेवेति सुस्थमवधारणम् । प्रकृते च 'एकफलं' - अत्रत्यैकपदेन त्द्व्धार्न्न्लाभ्ः। __ निश्चयनयेन त्वकुर्वतोऽसत्त्वात्, 'ज्ञानस्य फलं विरति' (prshmrtiH॥72 / / ) रित्युक्तेविरतिलक्षणार्थक्रियारहितं ज्ञानमेव न भवतीत्यपि ध्येय्म्। अत एव भिन्नग्रन्थेरासन्नसिद्ध्यभिधानं योगबिन्दुकाराणां सङ्गच्छते, अतीतापेक्षयाऽपि तावत्कालस्याऽकिञ्चनत्वात, तदुक्तम्- 'आसन्ना चेयमस्योच्चै-श्चरमावर्तिनो ytH। भूयांसोऽमी व्यतिक्रान्ता-स्तदेकोऽत्र न किञ्चन । / 176 / / इति । इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्यपंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्यालङ्कारे न्यायविशारदाख्यवार्तिके प्र्थ्म्भानुचिन्त्न्म्। Page #59 -------------------------------------------------------------------------- ________________ द्वितीयो भानुः गृहनिर्गमः ॥ द्वितीय लानु ॥ / द्वितीयो भानुः ॥ (अनुष्टुप्) महाविषमकालोऽभूत्, परिव्रज्याविधौ तदा । स्वजनानुमतिं कोऽपि, प्राप्नोत् प्रायो न हि क्वचित् । / 1 / / दीक्षा माटे आ खूब विषम काळ हतो. प्रायः कोईने सरळताथी स्वजनोनी अनुमति न मळती. ॥1॥ भ्रातरौ तावुभौ चाऽपि, बंने भाई पण ते माटे निष्फळ गया. परस्पर निष्फलौ तद्विधौ मिथः । दढ निश्चय कर्यो...मातापिताने भावथी वंदना विनिश्चयं दृढं कृत्वा, ध्या .. ॥2। गुरून् नत्वा च भावतः । / 2 / / प्राप्तकालं ततः प्राप्य, तक मेळवी.. अने दीक्षा माटे अत्यंत उत्सुक गतौ दीक्षासमुत्सुकौ । नवयुवको श्रीगुरुचरणथी पावन बनेल चाणस्मा चाणस्माख्यमहाग्रामे, गामे पहोंया गया. ॥3॥ श्रीगुरुपादपावने । / 3 / / युग्मम् । / -सङ्घहितम्1. पित्रौ। ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ ___ (3) प्राप्त्काल्मित्यादि। अथ लोकविरुद्धा ह्येषा निष्क्रान्तिः, पित्राद्यसम्मतत्वात्, इष्टतद्वत् । न च तथाऽपि धर्मार्थत्वादादेयेति वाच्यम, तस्यां धर्मस्यैव दुर्वचस्त्वात, 'परोपकारो धर्माय, पापाय परपीडन' - मिति शास्त्रसर्वस्वत्वेन श्रवणात, लोकविरुद्धधर्मयोः परस्परपरिहारेण स्थितत्वाच्च । न च Sar3अजीवनिकायोपकारफलत्वेन सर्वविरतेरेषाऽपि निष्क्रान्तिः परोपकारफलैवेति वाच्यम्, जिनशासने ह्येकेन्द्रियादिक्रमेणोत्तरजीवविराधनाया गुरुगुरुतरत्वात्, तत्राऽपि भावविराधनायास्त्वत्यन्तपरिहार्यत्वेनोक्तत्वात्, गृहस्थाश्रमगुरुभूतपित्रोर्दुष्प्रतिकारत्वात्, तच्छुश्रूषायाः प्रव्रज्याप्रथममङ्गत्वात्, तदुद्वेगकारिणः प्रव्रज्याया न्याय्यत्वविरहात । तदुक्तम् - 'सर्वपापनिवृत्तिर्यत, सर्वथैषा सतां म्ता। गुरुद्वेगकतोऽत्यन्तं नेयं न्याय्योपपद्यत - इत्य्स्स्त्त्क्प्र्क्र्न्ने। मैवम्, धर्मप्रदानस्यैव परमार्थत उपकारत्वादितरस्य धर्माभावे दु:खनिबन्धनत्वेनापकारात्मत्वात्, दृश्यते च तथानिष्क्रान्तस्याऽपि पितृभ्यो धर्मप्रदानतः प्र्मोप्कार्क्र्न्न्म्। न चाऽत्र संशयादपरिहारः, अर्थसंशयस्याऽपि प्रवृत्तिकारणत्वात्, सर्वत्र कृष्यादौ तथैव प्रवृत्तिदर्शनात्, अन्यथा प्रवृत्तिनिवृत्तं हतं jgt। धर्मप्रदानाऽदर्शनेऽपि पित्रादिकृतधर्मान्तरायपरिहारेणाऽधर्मनिरोधरूपधर्मप्रदानध्रौव्याच्च सर्वविरतिधर्मान्तरायकरणस्य दुरन्तदु:खनिबन्धनत्वेन तथाविधपरिस्थितौ तदन्तराय-साफल्यकरणस्य दुष्टत्वात्, फलतः पित्रादेवुःखो-दधिपातनात्, तथैव भावतः पित्रादित्यागात्॥ स्वजनप्रच्छन्नप्रव्रज्यौचित्यम् Page #60 -------------------------------------------------------------------------- ________________ 38 महोत्साही महासङ्घ स्तत्रस्थश्च तदा त्वभूत् । दीक्षादानादिकार्येषु, समुद्यतः सदाऽपि हि । / 4 / / कर्मसङ्ग्रामवीरौ तौ, रोमहर्षसमन्वितौ । स्वयम्भूरमणस्पर्द्धि संवेगार्णवशालिनौ ॥ 5 ॥ भवनिर्विण्णताभाजौ, विरक्तौ विषयासवाद् । विधूतमोहसम्मोही, जिनशासनरागिणौ ॥ 6 ॥ प्रणिधानकृतप्रेक्षौ, विघ्नजयजयश्रीषु, प्रवृत्तिवृत्तिमालिनौ । वरौ सिद्धिसमुत्सुकौ । / 7 ॥ गृहनिर्गमः ए काळे चाणस्मानो संघ दीक्षाप्रदानादि कार्योमां अत्यंत उत्साहवंत याने समुद्यत हतो. ॥ 4 ॥ भुवनभानवीयमहाकाव्ये कर्मसंग्राम माटे वीर.. रोमांचित बनेल देहधारीस्वयंभूरमणनी स्पर्धा करता संवेगसागरथी शोलता.... ॥ 5 ॥ भवनिर्वेदना भाजन, विषयासवथी विरक्त, मोह-संमोहने खंखेरी देनारा, जिनशासनना रागी.... ॥ 7 ॥ प्रणिधानमां मति परोवी देनारा, प्रवृत्तिमां वर्तनारा, विघ्नजयरूपी जयश्रीना प्रियतम, सिद्धि भाटे समुत्सुङ.... 7 न्यायविशारदम् एकेन्द्रियाद्युत्तरोत्तरगुरुतरविराधना भावविराधना चाऽप्यनेनैव पथा समुन्नेया विराधनेतरविवेकतः । दुष्प्रतिकारावपि पितरौ धर्मप्रदानत एव प्रत्युपकर्तुं शक्यौ, नाऽन्यथा । ननु श्रीवर्द्धमानकुमारज्ञाततः पित्राद्युपरोधत निष्क्रमणविलम्बो विधेयः तदुक्तमावश्यकनिर्युक्तौ - ' अह सत्तमम्मि मासे गब्भत्थो चेव अभिग्गहं गिण्हे । नाहं समणो होहं अम्मापियरम्मि जीव्ण्तेत्ति॥ पृ.179॥ ' महाजनो येन गतः स पन्था' इत्युक्तेरिति चेद् ? उक्तमपि विस्मरणशीलेन विस्मृतं भवता । प्रागेवोक्तं तथाविधपरिस्थितावित्यादि, अन्यथा तत्र मरणापायध्रौव्यात्, तथोक्तं महावीर - चरिये - 'जै पुण जीवंतेसु वि, समणत्तमहो पवज्जिस्सं । तो मम विरहेण धुवं एए जीयं चैस्संति । / अत एव तादृशद्रव्यादिकं विजानतो गीतार्थस्यैव दीक्षादानेऽधिकारः, अन्यथैहिकामुष्मिकापायापत्तेः । महाजन0 इत्याद्युक्तावपि दुर्बलस्य चक्रिभोजनाद्युपरोधेन सङ्कोच आवश्यकः । किञ्च ऋषभस्वामिदृष्टान्तमपि कथं भवत्स्मृतिं नाऽवतरति ? एतेन गुरुशुश्रूषोक्तिर्न्याय्यत्वनिरुक्तिश्च प्रत्युक्ते । गीतार्थसम्मतायास्तथादीक्षाया विशेषविषयत्वात्, भावतः तदभावाभावाच्च । नैतत् स्वमनीषिकयोच्यते, उपनिबन्धनमप्यस्याऽऽर्षम् 'एस चाए अचाए, तत्तभावणाओ, अचाए चेव चाए, मिच्छाभावणाओ' - इत्यादि प्रकटं पञ्चसूत्रे । / 3 - 5 / / - स्वजनप्रच्छन्नप्रव्रज्यौवित्यम् Page #61 -------------------------------------------------------------------------- ________________ द्वितीयो भानुः प्रव्रज्याप्रार्थनम शुद्धशुद्धतमौ भावे, वाचि च गद्गदाक्षरौ । फुल्लप्रफुल्लितौ देहे, सत्त्वसारौ च सर्वथा । / 8 / / भावथी शुद्ध-शुद्धतम, वाणीथी गद्गद्, देहथी पुष्प जेवा प्रफुल्ल, अने सर्वथा सत्त्वना सारथी युत.... | वर्द्धमानसमुल्लासौ, वर्द्धमानगुणार्णवम् । गत्वा प्रेममुपाध्यायं, ववन्दाते त्रिधाऽपि तम् । / 9 / / / पञ्चभिः कलापकम् ॥ वर्धमान समुल्लासधारक एवा बंने भाईओए जईने वर्धमानगुणसागर एवा उपाध्यायश्री प्रेमविजयजीने वंदन कर्या. ल्ल्ला पात्रतापरमाम्भोधी, पात्रताना महासागर एवा बंने भाईओने जोईने दृष्ट्वा तौ युवको गुरुः । गुरुदेव प्रसन्न थया. हा "रत्न' ए झवेरीनी प्रसन्नोऽभूद् यतो रत्नं, नजरमां रत्न होय छे. (सामान्य जननी दृष्टिमां रत्नं रात्निकचक्षुषि । / 10 / / रत्न-पथ्थर सरखा होय छे.) ॥1॥ ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (10) पात्र्ताप्र्मेत्यादि। पात्रता नाम बहुमता गुणज्ञानां विग्रहवती शमश्रीः, स्वाश्रयो भावसम्पदामिति ल्लित्विस्त्रा। सा गुणज्ञानां बहमता भवतीति प्रोक्तम, ब्रमश्चाग्रे- 'रत्नं रत्नं रात्निकचक्षषीति' अविशेषज्ञा तु रत्नेतरयोर्निविशेषा भवन्ति, चन्द्रकान्ते गोपवत् । उक्तं च- 'नार्घन्ति रत्नानि समुद्रजानि परीक्षका यत्र न सन्ति deshe। आभीरघोषे किल चन्द्रकान्तं त्रिभिर्वराटैविपणन्ति गोपाः । / / तथा- 'अस्यां सखे ! बधिरलोकनिवासभूमौ, किं कूजितेन तव कोकिल ! कोमलेन ? / एते हि दैवहतकास्तदभिन्नवर्णं, त्वां काकमेव कलयन्ति कलाऽनभिज्ञाः । / इति शार्ङ्गधरपद्धतौ । / 840 / / तथेयमेव विग्रहवती शमश्रीः, तत एव तद्भावाद्, अन्य्थाऽयोगात्। न हि यत्नशतैरप्यस्वर्णं शुद्धार्जुनतां व्रजति, तद्योग्यताऽभावात्, अशुद्धस्वर्णं तु व्रजेदपि तां, त्द्भावात्। तथेयं भावसम्पदां स्वाश्रयः, तदभावेऽभावात्, anaashryaavsthaanaa'smbhvaat| निराश्रये तथाविधद्रमके व्यभिचार इति चेत् ? न, तस्याऽपि मार्गाद्याश्रयत्वेन तत्त्वतो niraashrytvaayogaat| ज्योतिष्कविमानादौ व्यभिचार इति चेत् ? न, tessaampyaakaashkaalaashrytvaat| ननु भवत्वाकाशाश्रयत्वम्, कालाश्रयत्वं तु कथमिति चेत् ? आकाशाश्रयत्वं कथमित्युच्यताम, प्रतीतिसिद्धत्वादिति चेत् ? तुल्यम, तथाहि यथेहेति प्रत्ययेनाकाश आश्रयत्वं सिध्यति तथैवेदानीमिति प्रत्ययेन तदधिकरणभावेन कालस्यापि तत सिध्यति, संविच्छरणत्वादसर्वज्ञानाम, तदुक्तं- 'संविदेव हि भगवती वस्तूपगमे नः शरण' मिति न्याय्कुसुमान्य्ज्लौ। इत्थं च सिद्धं कालस्याश्रयत्वम, tathoktaM'janyAnAM जनक: कालो, जगतामाश्रयो मत' - इति कारिकाव्लौ॥46॥ पात्रतापेक्षा Page #62 -------------------------------------------------------------------------- ________________ 40 सद्गुरुसम्मतिः भुवनभानवीयमहाकाव्ये ताभ्यां दीक्षामहेच्छां तां प्रदर्श्य प्रार्थितो गुरुः । तदाज्ञायां, कुलीनानां गुर्वाज्ञा हि बलीयसी । / 11 / / तेओए पोतानी दीक्षानी अदम्य भावना गुरुजीने कही.. अने आज्ञा फरमाववा विषे प्रार्थना 5N.. &l.. मुलीनजपो भाटे गुर्वाज्ञा 1 Supreme Court hoya cha. ||11|| सिद्धान्ताम्भोमहाम्भोधि गीतार्थप्रवराग्रणीः । महासंयमशाली च, निःस्पृहनृशिरोमणिः । / 12 / / सिद्धान्त महोदधि, गीतार्थप्रवरोमां गरिष्ठ, महासंयमी, निःस्पृहशिरोमणि.. ll12आआ सुविमृश्य स आचख्यौ, गुरुरपि गभीरगीः । "भवद्विनिश्चयः पुण्यौ !, सम्मतोऽस्ति जिनागमे । / 13 / / युग्म्म्॥ एवा गुरुदेवे पण सारी रीते विचार करी गंभीर वाणीथी कह्युं, "हे पुण्यशाळीओ ! तमे जरेत निश्चय शास्त्रसम्मत छ. ॥13॥ अस्थानग्लानभैषज्य मस्थान-दान-औषध (पंयसूत्राप्रिसिद्ध) न्यायतो वर्णितं ह्यदः । न्यायथी तेनुं वर्णन करेल छे. के सद्विधिथी ने तत्त्वतोऽत्याग एवैष, तत्त्वभावनाथी आ मातापितानो त्याग पण पित्रोस्त्यागेऽपि सद्विधेः । / 14 / / सत्याग छे. ॥ 14 ॥ -सङ्घहितम्* . 'एस चाए अचाए तत्तभावणाओ0' इत्याधुक्तेः । / ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ तथा चानाश्रयाऽवस्थानाऽसम्भवात् स्थितमेतत् - पात्रतेति भावसम्पदा स्वाश्रयो, तद्विरहितेऽयोगात्, वह्नौ शैत्यवत् । यतोऽपात्रजीवोऽनधिकारितया तदयोग्यो भवति, स ह्यचिन्त्यचिन्तामणिकल्पमनेकभवशतसहस्रोपात्तानिष्टदृष्टाष्टकर्मराशिजनितदौर्गत्यविच्छेदकमपीदमयोग्यत्वादवाप्य न विधिवदासेवते, लाघवं चास्यापादयति । ततो विधिसमासेवकः कल्याणमिव म्ह्द्क्ल्यान्न्मासाद्य्ति। उक्तं च - 'धर्मानुष्ठानवैतथ्यात, प्रत्यपायो महान भवेत् । रौद्रदुःखौघजनको, दुस्स्प्र्युक्तादिवउस्स्धाऽदिति। इति स्फुटं ल्लित्विस्त्रायाम्। युक्तं चैतत, इत्थमेव तदनुग्रहोपपत्तेः, आमकुम्भवत् । तथोक्तं - 'ण एसा अण्णेसिं देया, लिंगविवज्जयाओ तप्परिणा. तयणुग्गहट्ठाए आमकुम्भोदगणासणाएणं' - ति पञ्चसूत्रे । / 6-7 / / नन्वसिद्धं तयोः पात्रत्वमिति चेत् ? न, तस्य शमश्री-भावसम्पद्व्यङ्ग्यत्वात्, तासां च वक्ष्यमाणत्वादिति । पात्रतापेक्षा Page #63 -------------------------------------------------------------------------- ________________ द्वितीयो भानुः महाभिनिष्क्रमणम भविष्यति भवत्पित्रो आनाथी तमारा मातापितानो पण संसारमांथी रपि संसारतारणम् । नितार थशे. खरेखर (आवा उत्तम सिद्धान्तोक्राल्क्लिकालेऽस्मिन्, वाळुं) जिनशासन भयानक कळिकाळमां य जयति जिनशासनम्" / / 15 / / श्य तुं छे." ॥15॥ प्रमोदाब्धिनिमग्नौ तौ, सुधाकचोळासमी वाणी सांभळीने बंने भाईओ श्रुत्वाऽत्यमृतभारतीम् । आनंदसागरमां गरकाव थई गया. विनयथी बद्धाञ्जली चचक्षाते, शोभता तेओए गुरुदेवने कह्युं. ll1दा विनयभूषणौ गुरुम् । / 16 / / भवाम्भोधितरी कर्म "हे भगवान ! संसार समुद्रमा 4aa समान, हरी विश्वशिवकरी । कर्मने हरनारी.. विश्वनुं कल्याण करनारी एवी दीयतामार्हती दीक्षा, आहती दीक्षा अमने जल्दीथी प्रदान करो." भदन्त ! शीघ्रमेव वाम् । / 17 / / ॥17|| कृपाधाराधराभोऽसौ, कृपाना जलधर, सज्जन शिरोमणि, कारुण्य कारुण्यक्षीरसागरः । ना क्षीरसमुद्र, दाक्षिण्यताशाळीओमां उत्तम एवा सम्मतिं सद्गुरुस्ताभ्यां, सदगुरुए तेमने संमति आपी. ll18II ददौ दक्षिणतल्लजः । / 18 ॥ सङ्घोऽपि मुमुदे ज्ञात्वा, दीक्षा प्रदाननो अवसर मळवाथी महालाभा दीक्षादानक्षणं निजम् । पामनार संघ पण आनंद पाम्यो, कह्युं ज छे के महालाभी तथा चोक्तं, (i.sa. हेभयंद्रायाय) दीक्षा = भुजितनी प्रिय दीक्षा मुक्तेः प्रिया सखी । / 19 / / सखी. ll19TI -सङ्घहितम् 1. होडी 2. महामुनि, भगवंत 3. vAET 4. सपनरत्न. ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (17) शीघ्रमेवेति । सम्यक्त्वद्वितीयलिङ्गमिदं येनाक्षेपेण धर्ममिच्छति, श्रान्तबुभुक्षित इव घृतपूरम् । तदुक्तं सम्यक्त्वसप्ततौ - 'कंतारुत्तिन्नदिओ, घयपुण्णे भुत्तुमिच्छइ छुहिओ। जह तह सदणुट्ठाणे, अणुराओ धम्मराओ त्ति । / 15 / / इति । सिद्धमेतन्महात्मनां निर्वेदप्रकर्षसिद्धेः । तथोक्तं तत्रैव - 'निव्वेओ चागिच्छा तुरियं संसारचारयगिहस्स0' / / 46 / / निदर्शनमस्य - 'अज्जेव धम्म पडिवज्जयामो, जहिं पवना न पुणब्भवामो' - त्ति उत्तराध्ययनेषु । / 14-28 / / भवनिर्वेदप्रकर्षः Page #64 -------------------------------------------------------------------------- ________________ 42 महाभिनिष्क्रमणम भुवनभानवीयमहाकाव्ये प्रव्रज्या ध्रियते धन्यै र्धन्यैश्च परिपाल्यते । धन्यैश्च दीयते धन्यै हृदयेनानुमोद्यते । / 20 ॥ प्रवज्या लेनारा धन्य छे. प्रवज्याने सम्यक पाळनारा य धन्य छे. प्रवज्या आपनारा य धन्य छे. तेने हृदयथी अनुमोदनार पण धन्य छे. IIII भव्यभव्यश्रिया ग्रामे, भव्यातिभव्य शोभापूर्वक गाममां वरघोडो रथयात्रापुरस्सरम् । नीकळ्यो, अने संघे नवयुवको द्वारा वरसीदान सांवत्सरिकदानं च, अपाव्युं. [21] युवभ्यां दापितं मुदा ॥ 21 ॥ विधुभक्तिग्रहार्केऽब्दे, तेमनी बंधुबेलडी माटे आ शुभतम योग तैषे द्वादशमे dine । eal.. सं. 1881 पोष suE 12 नो. ॥22। शुक्ले शुक्लतमो योग, उभयोस्स ह्यजायत । / 22 / / -सङ्घहितम् 1. सधेनेति शेषः । ~~~~~~~~~ न्यायविशारदम् ~~~~~~~~ ___ (21) भ्व्येत्यादि। अथायुक्तोऽयं धनव्ययः, वैयर्थ्यात्, भस्महोमवत् । न च हेतावसिद्धताऽऽशङ्कनीया, विकल्पानुपपत्तेः, तथाहि कोऽर्थस्ततः सिध्येत् स्वार्थः परार्थो वा ? प्रकारान्तराऽसम्भवात्, परस्परविरोधात् । तदुक्तं - 'परस्परविरोधे हि न प्रकारान्तरस्थिति' - रिति। नाऽऽद्यः, भोगाभावात्, नाऽपि द्वितीयः, दानाभावात्। ननूक्तमत्र दानम्, ततश्च सिध्यत्येव परार्थ इति चेत् ? न, भव्यभव्यश्रीकृतरथयात्राविषयविचारस्य प्रस्तुतत्वात्, तत्र च त्द्सिद्धेरिति। मैवम्, उभ्यार्थ्सिद्धेय्र्थ्यासिद्धिः। रथयात्रादेर्जनेषु जिनशासनगुणवर्णनानिबन्धनत्वेन प्रवचनप्रभावनाहेतुभावात् । नन्वस्तु प्रभावना ततः किमिति चेत् ? किं नेति पृच्छ्यताम् । तस्या जिनशासनोन्नतिस्वरूपत्वेन सर्वसम्पदवन्ध्यबीजत्वात् । तथोक्तमष्टकप्रकरणे - 'कर्त्तव्या चोन्नतिः सत्यां, शक्ताविह नियोग्त्ः। अवन्ध्यं बीजमेषा यत्, तत्त्वत: सर्वसम्पदाम् । / अत उन्नतिमाप्नोति, जातौ जातौ हितोदयाम् । क्षयं नयति मालिन्यं, नियमात् सर्ववस्तुषु । / ' इति । / 23-7/8 / / नन्वनेन परार्थस्तु न सिद्ध इति चेत् ? शृणु, उक्तं प्राक् यत्ततो: जनेषु जिनशासनगुणवर्णना भवति, तद्धेतुत्वात्तस्याः, सैव धर्मकल्पतरोः स्वर्गापवर्गपुष्पफलस्य बीजमिति योगाचार्याः, ततः सम्यग्दर्शनाप्तिसिद्धेः, ततः परार्थसिद्धिः, तद्धेतुभावेन तत्कर्तुरपि व्र्त्त्सिद्धिः। तथोक्तमष्टकप्रकरणे - 'यस्तून्नतौ यथाशक्तिः, सोऽपि सम्यक्त्वहेतुताम् । अन्येषां प्रतिपद्येह, तदेवाप्नोत्यनुत्तराम् । / प्रक्षीणतीव्रसङ्क्लेशं, प्रशमादिगुणान्वितम् । निमित्तं सर्वसौख्यानां, तथा सिद्धिफलावहम्' / / 23-3/4 / / इत्यन्यत्र विस्तरः । दीक्षाधुत्सवसाम्प्रतता Page #65 -------------------------------------------------------------------------- ________________ द्वितीयो भानुः वर्णनातीतरोमाञ्चौ, तर्कातीतमुदौ तथा । शब्दातीतसमुल्लासौ, स्वरातीतसमर्पणौ ॥ 23 ॥ महाभिनिष्क्रमणम वर्णनातीत रोमांचधारी, तकतीत आनंदधारी, शब्दातीत समुल्लासधारी अने स्वरातीत समर्पणधारी..... ॥23॥ परामाप्तुं तथा दीक्षां, मर्त्यजन्मतरोः फलम् । त्यजन्तौ मोहसाम्राज्यं, महाऽनर्थनिबन्धनम् । / 24 ॥ मानवजन्मरूपी वृक्षना फळ समान एवी परम दीक्षाने पामवा महा अनर्थकारी एवा मोहसाम्राज्यनो त्याग करता. ll24ल्ल् आनन्दार्णवकल्लोल विलसद्धृदयावुभौ । कर्मकक्षमहाप्लोष आशुशुक्षणिसन्निभौ ॥ 25 ॥ आनंदना सागरना कल्लोलमां विलास पामता हृदयवाळा... कर्मवनना दावानळ विषे अग्नि सभान... ॥ 25 ॥ प्रविष्टौ मण्डपे चाऽथ, नत्वा गुरुक्रमाम्बुजम् । प्रारेभाते परिव्रज्या विधि विमुक्तिकार्मणम् । / 26 / / एवा आ बांधवोए दीक्षामंडपमां प्रवेश कर्यो. गुरुचरणोमां नमस्कार कर्या अने मुक्तिश्रीना कामणसमी दीक्षा विधिनो प्रारंभ कर्यो. रोमाञ्चोत्कण्टितं गात्र बंने भाईओनुं शरीर त्यारे अत्यंत रोमांचित मुभयोश्चाभवत्तदा । हतुं, ज्यारे भव्यजीवोरूपी मोर माटे नूतन जलधर भव्यकेकिनवाम्भोभुग समान एवुं रजोहरण आपवामां आव्युं. ल्ल्ल्ल् दत्तं रजोहरं यदा । / 27 / / -सवहितम्1. मनि. श्रीइन्द्रभूतिरित्यादिवदत्र साधुता, अधिकं न्यायसङ्ग्रहे । wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww (27) भवत्रात्रित्यादि । अथाऽयुक्तमिदं विशेषणम, व्यभिचारात, अनन्तचारित्राणामेकस्मिन्नन्यथानुपपत्तेः । न चान्त्यत्वविशिष्टेऽव्यभिचार इति वाच्यम्, तदश्रुतेः, सामान्योक्तेः । न च भवपदमन्यार्थपरमिति वाच्यम्, मानाऽभावात्, शिवादावनुपपत्तेश्च । (रजोहरणविनिश्चयः Page #66 -------------------------------------------------------------------------- ________________ महाभिनिष्क्रमणम् भुवनभानवीयमहाकाव्ये भ्रातरौ तौ भवत्रातृ रजोहरणपाण्यहो! विश्वविश्वविजेतारा विव हर्षसमन्वितौ । / 28 ॥ संसारमां तारणहार एवुं रजोहरण बंने भाईओने हस्तगत थयुं. अने जाणे समग्र विश्वने ती दीधुं होय तवा साहित.... ॥28॥ यौवनश्रीपती ह्येवं, चोवनश्रीना स्वामि छतांय आ रीते मोहना त्यजन्तौ मोहशासनम् । शासनने फगावी देता एवा, संघनी आंखोमां जनयन्तौ च सङ्घाक्षि महामसुमोनुं पूर S2ता मेवा..... ॥2॥ महाक्षिशरसागरम् । / 29 / / -सङ्घहितम्1. पाणी (द्विव.) + अहो ! 2. मांसु ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ मैवम, नियोगतो भवत्रातृत्वेन व्यभिचारविरहा, भावेतरोभयरजसामधिकृतत्वात, तदुक्तं - 'हरै रओ जीवाणं बझं अभिंतरं च जं तेणं, रयहरणं ति पवुच्चै कारणकज्जोवयाराओ । / संयमजोगा इत्थं रओहरा तेसि कारणं जेणं । रयहरणं उवयारा भन्नै तेणं रओ कम्मं । / इति । इतरमात्रहरणत्वस्य सम्मार्जन्यादावपि भावात्, तत्र च प्रकृतानुपयोगात् । इत्थं च यदेव भावरजोहरणत्वेन मुक्तिप्रापकत्वात् भवत्रातृ तदेव तत्त्वतो रजोहरणम् । इतरत्तु सम्मार्जनी, तुल्यकार्यत्वात्, तथालोकव्यपदेशदर्शनात्, अयं जनोऽहमेवेतिवत् । इत्थं च मुख्यार्थे तदुपपत्तिर्युक्तत्वं चेति स्थितम् । ननु भावादिचिन्तामन्तरेण व्यभिचारतादवस्थ्यम्, ततश्चायुक्तं विशेषणमिति चेत् ? न, हेतोर्विरुद्धत्वात्, साध्यविरुद्धसाधनात्, व्यभिचारस्य विशेषणयुक्तत्वनिबन्धनत्वात्, व्यभिचारे सत्येव तत्सार्थक्यात्, नीलकमलवत्, अन्यथा तदयोगात्, व्यर्थत्वात्, श्वेतदुग्धवत् । तदुक्तं - 'सम्भवव्यभिचाराभ्यां, syaadvishessnnmrthv'-दिति। ___ तथाहि नीलं कमलं सम्भवति, कमलं नीलत्वव्यभिचार्यपि भवति, सितत्वादियोगात, ततश्च तद विशेषणं सार्थक स्यात् । दुग्धे श्वेतत्वसम्भवेऽपि तद्व्यभिचारविरहात् तादृशविशेषणस्य वैयर्थ्यम्, व्यवच्छेद्याऽभावात्, ततश्चायुक्तत्वम् । इत्थं च सिद्धा हेतोर्विरुद्ध्ता। एवं प्रकृते व्यभिचारयोगः, भवत्रात्रितरत्वयोगात्, ततश्च युक्तत्वम्, यतोऽत्र सामान्योक्तेः द्रव्येतरतत्परिग्रहः, द्रव्ये व्यभिचारः, भावे स्म्भ्व्ः। यथोक्तं समयसारे - 'णिच्छयओ ण इच्छदि मोक्खपहे सव्वलिंगाणि' त्ति । / 414 / / अत्र हि सर्वलिगानीति पदेन स्र्व्द्र्व्य्लिन्ग्गान्य्भिप्रेतानीति। तथोक्तमध्यात्मसारे- 'भावलिङ्ग हि मोक्षाङ्ग, द्रव्यलिङ्गमकारणम् । द्रव्यं नाऽत्यन्तिकं यस्मा-नाऽप्येकान्तिकमिष्यत' - इति । / 211 / / / अत्र चैकान्तिकत्वाभावोक्तेर्व्यभिचाराक्षेपः, तस्यानेकान्तरूपत्वात् । तथा चार्षम् - 'संसारसागरमिणं परिभमंतेहिं सव्वजीवेहिं । गहियाणि मुक्काणि य अणंतसो दव्वलिंगाणि - त्ति उपदेशमालायाम् । / 621 / / वस्तुतस्तु रजोहरणलक्षणेयं सज्ञा कारणे कार्योपचारात्, कर्मरजोविनयनसमर्थपरिणामहेतौ तद्व्यपदेशभावात्, संयमयोगानां तदायत्तत्वात्, इत्यपि ध्येयम्, तथोक्तं मार्गपरिशुद्धिप्रकरणे - 'अन्वर्थसज्ञेयं कारणकार्योपचारतो भ्न्निता। संयमयोगा यस्मादिह सर्वेऽप्येतदायत्ता' इति । / 60 / / 1. सावरणी रजोहरणविनिश्चयः Page #67 -------------------------------------------------------------------------- ________________ द्वितीयो भानुः गुरुमुदा समं तौ द्वौ, ननृततुर्महामुदा । हर्षात्रजाह्नवीस्रोतो हिमाचलाचलाविव ॥ 30 ॥ प्रभुं प्रदक्षिणीकृत्य, स्नानागारं गतौ भाव विसृज्य भूषणादिकम् । मलहानोद्यताविव । / 31 ॥ स्नात्वा शुभ्राम्बराण्यङ्गे, स्वाशयपावनानि तौ । धृत्वा धृत्वोपधिं चैव, / / त्रिभिर्विशेषकम् । / द्यावाकुक्षिम्भरं चउच्चे 9. नवौ मुनिवरावुभौ । / 32 / / समायात गुरुं सर्व र्जयनादपुरस्सरम् । विधिवच्च गुरुस्ताभ्यां, सावद्यविरतिं ददे । महाभीष्मप्रतिज्ञाऽभून्, सावद्यविरतौ रतौ । / 33 / / / / युग्मम् । / महाभिनिष्क्रमणम महोल्लाससमं तदा । / 34 / / अस्रः = मांसु 2. त्याग 45 गुरुदेवना आनंद साथे.. महाआनंद पूर्वक बंने भाईओ खूब नाच्या.. आंखमांथी हर्षना अश्रुओ सरी रह्या हतां. जाणे अन्नुरूपी गंगाना हिमालय पर्वतो न होय ! ॥30ल्ल् प्रभुजीने प्रदक्षिणा आपी, अलंकारादि उतारी दीधा अने जाणे भावमल (कर्म) ना त्याग करवा उधत बनेला होय तेवा तेओ स्नानागारमां गया. ॥ 37॥ स्नान करी.. पोताना भावो जेवा पवित्र शुभ वस्त्रोने अने उपधिने धारण करी, अने हवे बंने नूतन भुनिराभे... ॥ 32 ॥ आकाशने भरी देता एवा जयनाद साथे सर्व सावधनी निवृत्ति माटे गुरुदेव पासे (मंडपमां) HIC. ॥33॥ - सङ्घहितम् न्यायविशारदम् (31) स्वाशयपावनानीति । एतद्धि तत्स्वरूपम्, अहो ! जन्मशतसहस्रदुरापं जातिजरामरणसागरोत्तारकं सुरवन्दनीयं निरूपमानन्ताक्षयाऽव्याबाधशिवसुखसंसाधकम्, उत्तुङ्गदुच्छेद्यदुरन्तकर्मशैलनिर्नाशनाऽशनिसविधमाप्तं मया रजोहरणम्, न खल्वितः परं सुन्दरम्, त्रैलोक्यसारभावात्, सर्वथा धन्योऽहं येनेदं प्राप्तमित्यादि । परैरपीष्टो धर्मप्राप्तावानन्दातिशयः, उक्तं च दशभूमिकसूत्रे प्रमुदिताभूमिवर्णने - ' व्यावृत्तोऽस्मि सर्वजगद्विषयादवतीर्णोऽस्मि बुद्धभूमिसमीपमिति प्रामोद्यमुत्पादयती'- ति । गुरुदेवे विधिपूर्वक तेओने सावधनिवृत्ति आपी महान भीष्म प्रतिज्ञा हती, तो उल्लास पण खूब महान हतो. ॥ 34 ॥ संयमस्थानस्पर्शः Page #68 -------------------------------------------------------------------------- ________________ श्रेष्ठश्रेष्ठगुरुः श्रेष्ठ श्रेष्ठशिष्यावुभावहो ! / राजहंसस्थितिर्मान सरोवरे हि शोभते । / 35 / / महाभिनिष्क्रमणम भुवनभानवीयमहाकाव्ये गुरु जो श्रेष्ठोमां य श्रेष्ठ हता, तो शिष्यो पण श्रेष्ठोमां च श्रेष्ठ हतां. राजहंस तो मानसरोवरे ज शोभे ने ? रूपा गुरुदिग्बन्धनं चाऽभूत्, दानसूरिजीनी आज्ञाथी उपा. श्री प्रेमविजयजी दानसूर्याज्ञया तदा । साथे गुरु-दिबंधन थयुं. हा.. उपाध्यायश्री प्रेमोपाध्यायसत्कं च, प्रेमविजयजीनी निःस्पृहतानो तो जोटो ज न हतो. तत्स्पृहाया ऋतेऽपि हि ॥ 36 ॥ ॥3॥ ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (35) shresstthetyaadi| नन्वश्रद्धेयमिदं, पञ्चमारे श्रेष्ठसंयमाद्यभावात, तत्र बकुशकुशीलशीलस्योक्तत्वादिति चेत् ? न, सिद्धान्तापरि-ज्ञानात्, इह हि द्विविधः कुशील: प्रोक्तः, कषायकुशीलः प्रतिसेवनाकुशीलश्च, तत्र कषायकुशीलो दशमगुणस्थानं यावत्, तावत् कषायभावात्, न च तत्र श्रेष्ठसंयमाद्यभावः, उत्तरापेक्षया श्रेष्ठत्वाऽभावे तु तुर्यारेऽप्यन्तरेण केवलिमयोगिनं वा श्रेष्ठसंयमी दुर्लभः । साम्प्रतं दशमगुणस्थानाऽसम्भवेऽपि सप्तमगुणस्थानवति!'पि कुतः श्रेष्ठताविरहः ? मृतप्राय:कषायत्वात्, द्ग्ध्र्ज्जुव्त्। ननु प्रतिसेवनाकुशीलत्वेन तद्विरहो भविष्यतीति चेत् ? न, तेषु तदभावात्, कदाचिदागाढहेतौ भावेऽपि भावतोऽभावात् । न चात्र मानाभाव इति वाच्यम्, तज्जीवनानामेवाऽत्र प्रमाणत्वात्, यदृष्ट्वा नियोगेन भवेत् तुर्यार्र्स्सिस्मृतिः। पठनीयं तत्कामैः परमगुरूणां प्रेमसूरीश्वराणां जीवनचरितं 'सिद्धान्तमहोदधि-नाम म्हाकाव्य्म्। प्रकृष्टचारित्रप्रभावेण परामाराधनां कृत्वा कारयित्वा चायं महात्मा विश्वेऽपि विश्वेऽद्भुतं निदर्शनं द्दे। साम्प्रतं तच्छिष्याणां श्रमणानामोधेन प्रमाणं सहस्रतां ग्त्म्स्ति। jinshaasne-'नुहीर्सूरिर्य्मेवैत्त्प्र्मान्न्सुसाधुस्मुदाय्स्र्ज्क्ः। द्वितीयस्य चरितं त्विदमेव भुव्न्भान्वीय्म्हाकाव्य्म्। तद्वक्तव्यं तु तदेव क्थ्यिस्स्य्ति। नवरमकल्प्यमतकर्यमद्भुतं tjjiivnmbhuudityshngkmev| तृतीयस्याऽप्यत्रैव सक्षिप्तचरितं वर्तते, विशेषस्त्वाद्याक्षरमयसमासचरिताऽलकृतात् समतासागराख्यमहाकाव्यादवसेयः, तत्साधनातुलागतदर्शनमेतत्काले दुर्लभम् । अतः सूक्तम् - 'श्रेष्ठश्रेष्ठगुरुः श्रेष्ठ-श्रेष्ठशिष्यावुभावपी ति। / तथा च ब्रूमः सिद्धान्तमहोदधिमहाकाव्ये - निःस्पृहो वस्त्रपात्रेषु, भक्तकीर्तिषु निःस्पृहः । निःस्पृहोऽहो ! पदादाने, शिष्यप्राप्तौ च निःस्पृहः । / 3-44 / / निःसारेच्छा परित्याग-प्राप्तसारमनीषिणे । नमस्तस्मै चिदानन्द-सुधामग्नाय योगिने । / 3-46 / / निरीहतामहानीर- निधिक्ल्प्म्ह्र्स्स्ये। नमो जितजगच्चेतो-विजेत्रे प्रेमसूरये । / 3-47 / / स्पृहारक्षःकान्ता, क्वचिदपि हृदि प्राप न पदं, तृणायाऽत्रत्यार्थान्, अपि न हृदयेऽमन्यत यतिः । लघुत्वात् तत्कार्यात्, विरहिततमेऽस्मिन् गुरुवरे, तथाऽप्युर्वाशायां, गतिवति महन्मेऽस्ति कुतुकम् । / 3-50 / / (शिखरिणिवृत्तम) अत्यन्तनिःस्पृहमनःकृतदभ्ररागः, सन्तोषकेसरिविदीर्णविलोभनागः । कल्याणबोधिमचलं प्रतिजन्म दद्यात्, श्रीप्रेमसूरिरवताद् भवरागनागा'-दिति । / 3-51 / / (वसन्ततिलकावृत्तम्) ___ मौनप्रकर्षः । Page #69 -------------------------------------------------------------------------- ________________ द्वितीयो भानुः महाभिनिष्क्रमणम 47 कान्तिकुमारनामाऽभूत, कान्तिकुमार बन्या मुनि श्री भानुविजयजी श्रीभानुविजयो मुनिः । अने अनुज (पोपटलाल) बन्या तेमना शिष्य tacchiSyo'bhUtkanIyA~zca, मुनि श्री पभविश्य. ॥30ल्ल् श्रीपद्मविजयो मुनिः ॥ 37 ॥ भावदीक्षा तु सा प्रोक्ता, श्रीपूज्य गुरुदेवे) भाव दीक्षा तो ते कही छे श्रीपूज्यैर्यत्समर्पणम् । सामना हो योगर्नु (मन-वयन-डाया) 2 त्रियोगस्य गुरोः पाद गुरुचरणकमळमां समर्पण. ll38 पद्मे सर्वात्मना किल । / 38 / / योगस्त्वनन्तशः प्राप्त, योग... प्राप्त तो मनतवार ज्यो. पण आज्ञायोगं विना तु सः । आज्ञायोग विना ते ईसुपुष्प संस्पर्धा(निष्फळ) इक्षुप्रसूनसंस्पर्धी, अन्यो. 32 3 हुष्ट विधि.. ॥36ल्ल् बभूव दुर्विधेर्ह हा !॥39 / / -सङ्घहितम्1. नानो भाई 2. मत्पूज्यैः श्रीहेमचन्द्रसूरिभिः । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (37) नन्वयुक्तमिदं नामस्थापनं, अनुपयोगात, अजागलस्तनवत् । न चाहवाहनादिव्यवहारे तदुपयोग इति वाच्यम, पूर्व्नाम्नाऽन्य्थासिद्धेः। न च नव्यवेशादिना सह नव्यं नामाऽप्यस्त्विति वाच्यम, अनुत्तरत्वात, उपयोगासिद्धेरिति चेत् ? न, कीर्त्यारोग्यादिषु तदुपयोगात, तत्त्वतस्तस्यैव दीक्षात्वाच्च, तदुक्तं षोडशकप्रकरणे - 'देशसमग्राख्येयं विरतिआसोऽत्र तद्वति च सम्यक । तन्नामादिस्थापनमविद्रुतं स्व्गुरुयोज्ञ्त्ः॥ नामनिमित्तं तत्त्वं तथा तथा चोद्धृतं पुरा य्दिः। तत्स्थापना तु दीक्षा त्त्त्वेनान्य्स्त्दुप्चार्ः॥ कीर्त्यारोग्यध्रुवपदसम्प्राप्तेः सूचकानि niymen। नामादीन्याचार्या वदन्ति तत्तेषु यतितव्यम् । / तत्संस्कारादेषा दीक्षा सम्पद्यते म्हापुण्स्ः। पापविषापगमात् खलु सम्यग्गुरुधारणायोगादिति । / 12/7-10 / / तथोक्तं द्वात्रिंशद्वात्रिंशिकायाम् - 'देया दीक्षाऽस्य विधिना, नामादिन्यासपूर्वकम् । हन्तानुपप्लवश्चायं, सम्प्रदायानुसारतः । / नाम्नाऽन्वर्थेन कीर्तिः स्यात, स्थाप्नाऽऽरोग्य्कारिन्नी। द्रव्येण च व्रतस्थैर्य, भावः सत्पददीपनः । / इति दीक्षाद्वात्रिंशिकायाम् । / 28-4/5 / / (39) योग्स्त्वित्यादि। स्वाभिप्रायेण shubhyogsyaa'pyaajnyaanirpeksstvenaaphltvmityaashyH| तदुक्तं योगशतके - 'लेसा वि आणाजोगओ उ आराहगो इह न्नेओ। इहरा असई एसा वि, haMta'NAiMmi स्ण्सारे॥99॥ ता इय आणाजोगे vaTTiyavvamajoga'sthiNA सम्मं । एसो च्चिय भवविरहो सिद्धिए सया अविरहो य । / 10 / / ' इति, गतार्थे, नवरं तुशब्दोऽवधारणार्थः, ततश्चाऽऽज्ञायोगत एव इत्य्र्थ्ः। ततश्चाराधनार्थिनोऽनिवार्य आज्ञायोग इति फ्लितार्थ्ः। तद्रहितधर्मस्तु पलालकल्पः, तदुक्तं नामस्थापनम्, आज्ञायोग: Page #70 -------------------------------------------------------------------------- ________________ समर्पणम् भुवनभानवीयमहाकाव्ये द्रव्यदीक्षा वृथा दीक्षा, महोपाध्यायवाक् त्विमा । 'भावलिङ्गं हि मोक्षाङ्ग, द्रव्यलिङ्गमकारणम्' / / 40 ॥ द्रप्यहीक्षा d (अपेक्षा) शेगर ईक्षा छ. महोपाध्यायजीनुं तो वचन छे के भावलिंग ते ज मोक्षनुं अंग छे. द्रव्यलिंग तो अकारण छे. ॥ 40 ॥ गुरुभक्तिप्रभावेन, तीर्थकृद्दर्शनं मतम् । समर्पणविधावस्ति, हारिभद्रमिदं वचः । / 41 ॥ गुरुभक्तिना प्रभावे तीर्थकरदर्शन मनायुं छे. श्री हरिभद्रसूरिजीनुं आ वचन समर्पणविधिने विर्ष छ. ॥4॥ का भक्तिस्तस्य येनाऽत्मा, सर्वथा न नियुज्यते ? / अभक्तेः कार्यमेवाहु रंशेनाप्यनियोजनम् । / 4 / / जेनो आत्मा सर्वथा समर्पित नथी, तेनी कई (खरी) भक्ति छे? अंशमात्रथी पण असमर्पितता तेने शिष्टोए अभक्तिनुं ज कार्य कह्युं छे. I4शा -सयहितम 1. श्लोकद्वयात्मकम् (42,43) *. नाऽत्राऽकाण्डे गुरुभक्तिप्रथनारेका विधेया, समर्पणरूपायास्तद्भक्तेईक्षात्वेन स्म्र्थित्त्वात्। ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~ सम्बोधसत्तरिग्रन्थे - 'आणारहिओ धम्मो पलालपुल्लूव प्द्दिहाइ|' इति । / 4 / / अथाऽनिरोधसुखप्रियस्य जीवस्याऽनभिमतोपदेशत्वेनाऽनादेयमेतत, विषभक्षणोपदेशवत । न च लोकोत्तरमार्गेऽस्यादेयत्वम, प्रव्रज्याया अपि सुखार्थत्वात्, तदुक्तं परैरपि - 'इदं दुक्खं निरुज्झेय्य, अजं च दुक्खं न उप्पज्जेय्या' ति। एतदत्था महाराज ! अम्हाकं पव्वज्जा' इति अत्त्त्थ्क्थायाम्। मैवम्, निरोधेतरापरिज्ञानविजृम्भितमिदम्, वस्तुतः संसार एव निरोधः, तत्स्थस्य कर्मावरुद्धत्वात्, ततश्च मोक्ष एवाऽनिरोध्ः। अतोऽनिरोधसुखप्रियस्य तु प्रत्युतात्यन्तमभिमत एवाऽऽज्ञायोगः, तस्यैव तदवन्ध्यकारणत्वात्, तत्प्रमाणं तु दर्शितमेवेति स्वरूपासिद्धो हेतुः। नन्वनभ्युपगतोपालम्भोऽयम्, संसारस्थस्यैव स्वच्छन्दाऽऽचारस्याऽऽज्ञाविमुखस्या-'नभिमतत्वस्याभिप्रेतत्वादित्यपि बालजल्पितम्, तथाविधोन्मत्ताऽभिमतेतरत्ववदस्योपेक्षणीयत्वात् । विषयगृध्नवो ये ऐहिकापायेभ्यो-'प्यभीता dhAya'mavalambamAnA उन्मत्तवद्धितेतरविवेकविहीनास्तेषां तुपदेशविषयत्वविरह एव, 'युष्मत्कृते खजनमञ्जुलाक्षि ! शिरो मदीयं यदि याति यातु। नीतानि नाशं जनकात्मजार्थं, दशाननेनाऽपि dazAnanAnI'tyabhiprAyivat / तत्त्वदृष्टेस्तु तात्त्विकसुख एवाऽऽग्रहः, अनुन्म्त्त्व्त्। श्रूयते च सम्यग्दृष्टेर्द्वितीयं लक्षणं यदसौ सुरनरसुखं दुःखमेव मन्यमानः शिवसुखमेवैकं vaanychti। उक्तं च - 'नरविबुहेसरसुक्खं दुःखं चिय भावओ उ म्न्न्ण्तो। संवेगओ न मुक्खं मुत्तूण किंपि पत्थेइ । / इति। ___परैरपि पतञ्जलिप्रभृतिभिः परिणाम-ताप-संस्कार-गुणवृत्तिविरोधादिहेतुभिः सांसारिकसुखं दुःखत्वेनैवेष्टम् । तदुक्तं - 'परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिन्ः|' इति पातञ्जलयोगसूत्रे । / 2-15 / / तथोक्तं विनयपिटकमहावग्गे - 'एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति|' इति । / 1-1-1 / / आज्ञायोग: शता Page #71 -------------------------------------------------------------------------- ________________ द्वितीयो भानुः धन्येभ्यो दीयते दीक्षा, धन्यास्तत्पारयायिनः । पारं गत्वा च दीक्षाया, दुःखपारं प्रयान्ति हि । / 43 / / समर्पणसुधामग्नौ, आज्ञायोगकयोगिनौ । धन्यधन्यतमौ चापि, मुनिवरौ बभूवतुः । / 44 / / महात्मानौ महासत्त्वौ, महास्वान्तौ महाधृती । महासमर्पणौ चास्ता मासन्नसिद्धिकौ यथा । / 45 / / प्राप्नुतां शीलपारं तौ समर्पणप्रकर्षतः । ब्रूमश्च लक्षणं साधोः श्रीसिद्धान्तमहोदधौ ॥ / 46 / / 'चित्ते वाचि क्रियायां च साधूनामेकरूपता' / इति तु लौकिकास्त्युक्ति र्लोकोत्तरा निशम्यताम् । / 47 / / 'चित्ते वाचि क्रियायां च, साधूनां गुर्वधीनता' / पुण्यानुभावतः प्राप्तं, ताभ्यां साधुत्वमप्यदः । / 48 / / समर्पणम् 49 दीक्षा धन्यजीवोने अपाय छे. धन्य जीवो दीक्षानो पार पामे छे. अने दीक्षानो पार पामीने हुः जोनो पार पामे छे. ॥ 43 ॥ नूतन मुनिवरो समर्पणसुधामां मग्न, आज्ञायोगना अनन्य योगी अने धन्यातिधन्य बन्या. ॥ 44 ॥ आ बे महात्माओ महासत्त्वशाळी महामति, महाकृतिधारी.. महासमर्पणशाळी हता, जाणे आसन्नसिद्धिक जीवो. [45]आ प्रकृष्ट समर्पणथी तेओ चारित्रनो पार पाम्या. सिद्धान्तमहोदधि (सूरि प्रेम जीवनचरित्ररूप महाकाव्य) मां साधुनुं लक्षण अमे आ प्रमाणे डही छीजे ॥ 47 ॥ लोकवायका एवी छे के मन वचन कायामां साधुओनी एकरूपता होय छे.' पण हवे सांभळो लोकोत्तर वयनने ॥ 47 ॥ मन-वचन-कायामां साधुओनी गुरुने आधीनता होय छे.' पुण्यप्रभावथी नूतन मुनिवरोए आ (भाव) साधुत्व घरा भेजव्युं. " ॥ 48 ॥ न्यायविशारदम् (48) गुर्व्धीन्तेति। अथाऽनादेयमेतत्, अशक्याभिधानत्वात्, आशीविषशिरोरत्नग्रहणोपदेशवत् । तदशक्यत्वं च योगत्रयस्य समर्पणम् Page #72 -------------------------------------------------------------------------- ________________ 50 सदुक्तं यत्कुलीनानां, मान्यं हि गुरुशासनम् । चरितार्थमदस्ताभ्यां, चरितेनातिशायिना । / 49 / / गुर्वाज्ञाकरणं सर्वगुणेभ्योऽप्यतिरिच्यते । सर्वगुणगरिष्ठाभ्यां न मुक्तः स गुणोऽप्यहो ! / / 50 / / गुरुभक्तिं विना ताभ्यां वृथा दिनो ह्यमन्यत । गुरुसेवामहत्त्वच वचनं हैममस्त्यदः । / 51 / / भुवनभानवीयमहाकाव्ये साचुं ज कह्युं छे के ऽकुलीनोने गुरूनी आज्ञा सदा मान्य ज होय छे.' अतिशायि चरित्रथी तेमणे आ वचन चरितार्थ कर्युं. 49ला समर्पणम् " गुर्वाज्ञारण से सर्वगुशोभां श्रेष्ठतम छे." ते बंने बधा गुणोमां गरिष्ठ हता. तो आ गुणमां 4राय भ न हतां ॥ 50 ॥ गुरुभक्ति विना तेओ दिवसने वांझियो मानता गुरुसेवानां महत्त्व माटे क.स. हेमचंद्राचार्यनुं आ वयन छे. ॥ 51 ॥ न्यायविशारदम् दुर्निग्रहत्वात्, समर्पणस्य दूरापास्तत्वात्, अहङ्कारस्य दुर्निवारत्वात्, मनसस्त्वत्यन्तचलत्वाच्च, तदुक्तं अवि जलहीवि निरुज्झइ पवणोवि खलिज्जए उवाएणं । मन्ने न निम्मिओ च्चिय, को वि उवाओ मणनिरोहे । / चिंतै अचिंतणिज्जं, बच्चै दूरं वि लंघै गुरुपि । गुरुयाण विजेण मणो, भमै दुरायारमहिल व्व । ' - त्ति पुष्पमालायाम् । / 196/197 / / तथा च योगसारे - 'सुकरं मलधारित्वं, सुकरं दुस्तपं तपः । सुकरोऽक्षनिरोधश्च, दुष्करं चित्तशोधन' - मिति । / 2-30 / / मैवम्, अनन्तसिद्धानां योगत्रयनिग्रहाविनाभूतत्वेन तदपलापभूतमशक्याऽभिधानमचिन्तनीयमेव, तदाशातनापत्तेः । न चेष्टापत्तिः, तस्या महानर्थनिबन्धनत्वेन सिद्धत्वात् । एतेन समर्पणदूरापास्तिरपास्ता । अहङ्कारस्य दुर्निवारत्वं मनसश्च चलत्वं त्वभ्युपगम्यत एव, तथाऽपि मरणादिदुःखभीतस्य न किञ्चिदपि दुष्करं, तथात्वादेव, तैलपात्रधरवत् । एतेनाऽपि गुरौ योगत्रयसमर्पणसम्भवः समर्थितः । दुःखक्षयहेतो मोहनीयकर्महासे गुरुपारतन्त्र्यस्याऽनन्यकारणत्वात् । तथोक्तमष्टकप्रकरणे ऽन मोहोद्रिक्तताऽभावे, स्वाग्रहो जायते क्वचित् । गुणवत्पारतन्त्र्यं हि tadanutkarSasAdhana'miti / / 224 / / एतेन मनोनिग्रहसम्भवो दर्शितः, अभ्यास - वैराग्यादिना तत्सम्भवाच्च । तथोक्तं परैरपि 'असंशयं महाबाहो ! मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय ! वैराग्येण च गृह्यत इति भ्ग्व्द्गीतायाम्॥6-35 / / ततश्च सर्वथा गुर्वधीनतायां यतितव्यमित्यत्र परमार्थः । समर्पणम् - Page #73 -------------------------------------------------------------------------- ________________ द्वितीयो भानः समर्पणम __51 राज्य होय.. मोटुं साम्राज्य होय.. चक्रवर्ती पद होय... के देवपणुं होय, मनीषीओ माटे गुरुसेवाथी चढियातुं कशुं ज नथी. परशा राज्यादप्यतिसाम्राज्यात्, चक्रवर्तिपदादपि । देवत्वादपि विदुषां, गुरुसेवा गरीयसी । / 52 / / व्यलीयत शुभेच्छाऽपि, ताभ्यां पूज्येच्छया निजा। कृतं तत्सुकृतेनाऽपि, गुर्वाज्ञा यत्र लयते । / 3 / / विनीतानामलध्या हि, मर्यादा स्वामिदर्शिता । नोल्लविता मुनिभ्यां सा, नदीनाथैरिव क्वचित् । / 54 / / गुरुनी ईच्छाथी तेओए पोतानी शुभ ईच्छाने पण विलीन करी दीधी. हा.. ज्यां गुर्वाज्ञानुं ङ्धन यतुं होय, तपा सुतथी य सयु. ॥3॥ विनीतोने माटे स्वामिए दर्शावेल मर्यादा अलंध्य ज होय छे. तेओए ते कदी ओळंगी नहीं, सागर ते कदी मर्यादा ओळंगतो हशे ? पछी न राजा न महाराजा, गुरुदेव तेमनी नजरमां राजा न हता, महाराजा देवो न वासवोऽपि न । न हतां, देव के इन्द्र पण न हतां, पण देवाधिदेव गुरुरासीत्तयोर्दृष्टौ, ज हता. ल्लुपी देवाधिदेव एव हि ॥ 55 / / -सङ्घहितम्1. वस्तुतो नैतत्सुकृतमेव, यद् गुर्वाज्ञालङ्घनपूर्वकं, तथाऽपि लौकिकप्रसिद्धिमनुसृत्य सुकृतशब्दप्रयोग इति ध्येयम् । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (55) देवाधिदेवेति । अथान्याय्यमेतत्, अनौचित्यात्, तद्धीने तद्दर्शनात्, श्राद्धे मुनिदर्शनवत् । ननु भवत्वनौचित्यं मा भूदन्याय्यत्वं को दोष इति चेत् ? न, औचित्यस्य धर्मादिमूलत्वेनोक्तत्वात, तदुक्तं - 'औचित्यं परमो बन्धु-रोचित्यं परमं सुखम् । धर्मादिमूलमौचित्य- मौचित्यं जनमान्यते'- त्ति योग्सारे॥5-11||| युक्तं चैतत्, तद्रहितस्य धर्मानधिकारात्, तथोक्तं - 'एतदधिकारिण एतद्बहुमानिनो विधिपरा उचितवृत्तयश्चेति ल्लित्विस्त्रायाम्। तथोक्तं - 'एअप्पिअत्तं खलु इत्थ लिंग ocittapavittivinneya'ti पञ्चसूत्रे । / 5-7 / / युक्तं चैतत्, इत्थमेव फलसिद्धिभावात्, आज्ञाराधनाच्च, तथोक्तं - "उचियं खलु कायव्वं सव्वत्थ सदा णरेण बुद्धिमता, इह फलसिद्धी णियमा, एस च्चिय होइ आण त्ति॥ इति पञ्चाशके । / 6-8 / / स्यादेतत्, तद्धीने तद्दर्शनमस्तु माऽस्त्वनौचित्यमिति चेत्? न, तस्य भगवदाशातनारूपत्वात्, तस्या महदनौचित्यरूपत्वात्, तत्र तूचितप्रवृत्तिविरहरूपमाध्यस्थ्यस्याऽप्यनौचित्यरूपत्वेन दोषत्वात् । तथोक्तं 'लावण्यपुण्यवपुषि त्वयि नेत्रामृतान्य्ज्ञे। माध्यस्थ्यमपि दोषाय किं पुनढेषविप्लव'- इति वीतरागस्तोत्रे । / 6-1 / / एवं च सिद्धमनौचित्यम्, अनुरूपप्रवृत्त्यभावस्यैव त्त्त्वात्। अत एवाह रुद्रटः काव्यालङ्कारे - 'नैवार्हति0 वक्तुं मुनि च (गुरौ भगवबुद्धिः Page #74 -------------------------------------------------------------------------- ________________ 52 समर्पणम् भुवनभानवीयमहाकाव्ये परमो विनयो वैया विनय उत्कृष्ट हतो. तो वैयावच्च प्रकृष्ट हतुं. वृत्त्यं च परमं ह्यभूत् । परिचय परम हती, तो सेवा सुंदर हती. पद्मा परिचर्यापरत्वं च, शोभना गुरुसेवना । / 56 / / जेता जगत्त्रयस्याऽपि, त्रण जगतना विजेताए पण गुरु पासे तो गुरौ भवेच्छिशोरिव । नानकडा बालुडा थई जवुं जोईए. खरेखर प्रकृष्ट सत्यापितमिदं ताभ्या एवा आ बे शिष्योए आ साचुं ठेरव्युं. I5ओल्ल् मग्र्याभ्यामप्यहो ! तथा । / 57 / / शुरैरपि वर्तितव्यं, शूरे पण गुरु पासे तो भयभीत बनीने रहेवुं गुरौ हि सर्भयैरिव । जोईए. धन्य ते शिष्यो... चरित्रथी जाणे मूर्तिमंत धन्यौ शिष्यौ चरित्रेण, जिनागम ज जोई लो. IfpaTall मूर्तिमन्तौ जिनाग्मौ॥58॥ सङ्घहितम्1. निरुक्तिभेदादपुनरुक्तता, यद्वा त्त्प्र्क्र्स्साभिधानार्थ्त्वाद्दोस्स्ः। 2. तत्प्रकारेण 3. गुरुथी भय पापनिरोध भाटे, वधु वातिभां. ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ परमेश्वरेशेति । / ' इति । / 6-20 / / न च प्रशस्तभावरूपत्वादेतत् क्षन्तव्यमिति वाच्यम्, तत्त्वासिद्धेः, विपर्ययस्य प्रदर्शितत्वादिति । मैवम्, हीनत्वासिद्धेः, तत्तुल्यत्वात्, त्थाऽऽग्मोक्तेः। तदुक्तं - 'तित्थयरसमो सूरी' - त्ति गच्छाचारप्रकीर्णके । / 27 / / तथा जे ते भावायरिया ते तित्थयरसमा चेव दट्ठव्वा' त्ति महानिशीथसूत्रे । / 5 a.॥ तथोक्तं प्रेमगीतायाम् - 'गुरुरेव प्रभुः साक्षा'-दिति । / 413 / / युक्तं चैतत्, तदभावे गीतार्थस्य तत्तुल्यत्वात्, तुल्याज्ञत्वात्, तथाजिनाज्ञाभावात् । तथोक्तं पञ्चसूत्रे- 'जो मं पडिमन्नै से गुरुं ति तदाणा'-त्ति । / 4-5 / / किञ्चान्यत, गुरौ छद्मस्थत्वदर्शनं तु छद्मदर्शनपूर्वकत्वेन शिष्याऽनाय, अनन्तसंसारहेतुभावात । नन्वस्तु छद्मस्थत्वेन दर्शनं, छद्मदर्शनं तु मा भूदिति चेत् ? न, तस्य' विशेषणत्वात्, तद्ग्रहस्य च विशिष्टबुद्धौ हेतुत्वात्, तदन्तरेण तदभावात्, दण्डग्रहमन्तरेण dnnddbuddhybhaavvt| तथोक्तं- 'नाऽगृहीते विशेषणे विशिष्टबुद्धिरुदेति' - इति लौकिक्न्यायान्य्ज्लौ॥ भा.3-पृ.77 / / तथा 'नाज्ञातविशेषणविशिष्टबुद्धिर्विशेषणमुपसङ्क्रामती'- ति लौकिकन्यायसाहस्याम् । / 187 / / तथा 'न हि अप्रतीते विशेषणे विशिष्टं केचन प्रत्येतुमर्हन्ति'- इति miimaaNsaadrshne||1-3-33 / / ___ अतोऽनन्तसंसारहेतुसेवनस्यैवाश्रवत्वेन महदनौचित्यम्, तत्त्याग एवौचित्यम् । साधोर्जिनाज्ञाऽनुरूपप्रवृत्तेरेवौचित्यात् । तस्याश्चाऽऽश्रवहानसंवरोपादानरूपत्वात्, अन्यस्य च तस्यैव विस्तरत्वात् । तथोक्तं- 'आकालमियमाज्ञा ते हेयोपादेय्गोच्रा। आश्रवः सर्वथा हेय, उपादेयश्च sNvrH॥ Azravo भवहेतुस्स्यात, संवरो मोक्षकारणम् । इतीयमार्हती मुष्टि-रन्यदस्याः प्रपञ्चन'-मिति वीतरागस्तोत्रे । / 19-5/6 / / इत्थं च गुरौ देवाधिदेवदर्शनं तयोः परमौचित्यमेवेति स्थितम् । (58) स्भ्यैरिवेति। ननु भक्त्यादिकं तु मन्यामहे, भयं तु किमर्थमिति चेत् ? अकार्यनिरोधायेति गृहान्न्। सभयो 1. छ्द्म्न्ः। गुरोः भयम् Page #75 -------------------------------------------------------------------------- ________________ द्वितीयो भानुः प्रभवन्त्यल्पसंसारे, जीवे हि सद्गुरोर्गिरः । आसन्नसिद्धिकत्वं स्वं, ताभ्यामेवं प्रदर्शितम् । / 59 / / गुरुकृपां विना तु स्यात्, कलाऽपि भवकारणम् । समता सागरे ब्रूमो, वक्ष्यमाणं वचस्तथा । / 60 / / योगसर्वस्वमेवैतद्, गुणगौरवमेव च । विबुद्धिरपि वर्तेत, विबुद्धिवद् गुरौ सदा । / 61 / / षट्पदीभूतचित्तं हि, तयो रेमे निरन्तरम् । गुरुपादोत्पले बाढ माहिताग्निर्यथाऽनले । / 62 / / 1. श्लोकचतुष्कात्मकम् । समर्पणम् 1. भयस्य । सद्गुरुनी वाणी अल्पसंसारी जीवो पर ज असरकारक थाय छे. खरेखर, आ रीते तेमणे पोतानुं आसन्नसिद्धिकत्व पुरवार करी दीधुं. पा 53 गुरुकृपा विना कळा पण संसारनुं कारण बने छे. समता सागर (पं. पद्मविभ्य ग्न्निव्र्य्जीवनकवनरूप महाकाव्य) मां अमे आ वचन उही छीजे. लोल्ल् योगसर्वस्व आ ज छे, अने गुणनुं गौरव पण आ ज छे के विशिष्ट बुद्धि धारक पण गुरु पासे विगतमुद्धि रेपो ( जुद्ध) जनी भय. ॥ 71ल्ल् भमरो मग्न होय.. कमळमां, याज्ञिक मग्न होय.. अग्निमां.. आ ज रीते तेमनुं मन भ्रमर बनीने हंमेशा गुरुचरणकमळमां रमतुं हतुं. ll6 - सङ्घहितम् न्यायविशारदम् हि शिष्यो नाऽकार्यं कुर्यात्, तत्त्वात्, इतरस्तु धाष्टर्यमवलम्ब्य निःशूकतया तत् कुर्यात्, तत्त्वादेव । ननु तादृशशिष्यस्य भयं गुणाय, तदितरस्य तु भयानुपयोगः, अकार्याऽसम्भवादिति चेत् ? न असम्भवाऽसिद्धेः, क्षायोपशमिकगुणानां प्रतिपातित्वात्, सभयस्यैकान्तहितात्, तर्हि क्षायिकगुणिनः केवलिनः स न भविष्यतीति चेत् ? एवमेव, क्षीणमोहत्वाच्च, तस्य नोक्स्साय्मोह्नीय्त्वात्। ततश्च सूक्तं - 'शूरैरपि वर्तितव्यं, गुरौ हि सभयै 'रिवेति । नैतत् स्वमनीषिकयैवोच्यते, किं तर्हि ? उपनिबन्धनमप्यस्यार्षम्' जस्स गुरुम्मि न भत्ती, न बहुमाणो न गौरवं न भयं । नवि लज्जा नवि नेहो, गुरुकुलवासेण किं तस्स'-त्ति उपदेशमालायाम् । / 76 / / गुरुकुलवासजनितफलाभाववान् स इत्याशयः, उक्त्फ्लाभावादिति। (62) षट्पदीत्यादि । तथोक्तं धर्माचार्यबहुमानकुलके - 'जेण न अप्पा ठविओ नियगुरुमणपंकयंमि भमरो व्व । गुरो: भयम् Page #76 -------------------------------------------------------------------------- ________________ 54 मनसः कायतो वाचः, स्वाधिकारो निराकृतः । नुत्तस्वाग्रहके चित्ते, ह्याधिपत्यं गुरोः कृतम् । / 63 / / तितिक्षाऽनुपमा भूता, गुरुभक्तिकृत सदा । धिषणा व्यापृता स्वस्य, गुर्वनुवर्तने खलु । / 64 ॥ असञ्ज्ञिवत् सदाऽप्यास्तां गुर्वाज्ञापालने मुनी । गुर्वाज्ञा हि कुलीनानां विचारमपि नाऽर्हति । / 65 / / भुवनभानवीयमहाकाव्ये मन-वचन-काया परथी हठावी लीधो स्वाधिकार्... स्वाग्रहने इगावी हीघो, जने भो योगना राज्य पर गुरुनो राज्याभिषेक करी एलेन्. 119311 समर्पणम् तितिक्षा अनुपम हती, गुरूभक्तिमां. पोतानी बुद्धि पायरी....तो गुरुना अनुवर्तनमां ॥ 4 ॥ बंने मुनिवरो गुर्वाज्ञा पालनमां असंज्ञी बनी जता हा.. कुलीन शिष्यो माटे गुर्वाज्ञा ए विकल्प करवा योग्य नथी. u5A न्यायविशारदम् किं तस्स जीविएणं जम्मेणं अहव दिक्खाए ? ' - त्ति । / 32 / / तथा दशवैकालिकसूत्रे - 'जहाहिअग्गि जलणं नमसे नाणाहुइमंतपयाहिसित्तं । एवायरियं उवचिट्ठएज्जा अनंतनाणोवगओ वि संतो' त्ति । / 9-1-11 / / - ननु क्वास्योपयोग इति चेत् ? मुक्तिसाधन इति गृहाण, कथमिति चेच्छृणु, पात्रे परमबहुमानरूपत्वेनात्यन्तप्रशस्तात्मपरिणामरूपत्वादक्षेपमुक्तिसाधकत्वात्, प्रकर्षेऽस्यैवापूर्वकरणादिमहासमाधिबीजभावात्, समर्पणप्रकर्षेण नियोगान्मोहनीयहासात्, तत्प्रकर्षे च न दूरे ksspkshrenniriti| अत एव त्रैलोक्येऽपि सुन्दरतमो निरूपमश्च गुरुबहुमानभावः । ननु तत्त्वं तु मोक्षस्य श्रूयते, तदस्य कथमिति चेत् ? स एष धारणामान्द्याऽपराधः, तस्यैव मोक्षत्वेन प्राक् प्रमाणितत्वात् । तदुक्तम् 'आयओ गुरुबहुमाणो, अवंझकारणत्तेण, न इओ सुंदरं परं, उवमा इत्थ न विज्जइ'- त्ति पञ्चसूत्रे । / 4 - 6 / / (65) गुर्वाज्ञेत्यादि । तथोक्तम् 'आज्ञा गुरूणां ह्यविचारणीये' - ति । रघुवंशे । / 14-46 / / अथाऽसमञ्जसमिदम्, अविमृश्य कार्यकरणस्य विपद्धेतुत्वात्, इतरस्य चेतरहेतुत्वात्, उक्तं च - 'सहसा विदधीत न क्रिया-मविवेकः परमापदां प्द्म्। वृणुते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव सम्पद इति किरातार्जुनीय- महाकाव्ये । / 2-30 / / तथा - 'अविमृश्य विधातारो, भवन्ति विपदां पद- 'मिति । न च गुरुक्तत्वादविमृश्य कार्यमिति वाच्यम्, अनुत्तरत्वात्, उक्तदोषाऽमुक्तेः । मैवम्, लौकिकोक्तीनां लोकोत्तरेऽनुपयोगात्, प्रकृते तासां विरुद्धत्वात्, विमृश्य करणे रत्नत्रयहानेः, तदेव हि परमार्थसम्पत् । स्वयं विमृश्य करणे तद्धानिसम्भवात्, शुभमतिनाऽपि कृतस्य शुभत्वनियमविरहात्, अगीतार्थकृतत्वात्, तथोक्तम् - 'सुंदरबुद्धी कयं बहुयं पि न सुंदरं होइ' त्ति उपदेशमालायाम् । / 414 / / स्वबुद्धिकृतस्य संयमबाह्यत्वात्, अगीतार्थकृतत्वादेव, गीतार्थतन्निश्रितविहाराभ्यामन्यप्रकाराऽसम्भवात् । तदुक्तम् 'गी अत्थो य विहारो बीइओ गीअत्थनिस्सिओ भणिओ । एतो तैयविहारो णाऽणुण्णायो जिणवरिंदेहिं' ति ओघनिर्युक्तौ । / 122 / / Page #77 -------------------------------------------------------------------------- ________________ द्वितीयो भानः समर्पणम ___55 गुरवे वचनायासो, धन्य शिष्यो.. गुरुने सारणादि विषे वचननो दत्तो न सारणादिके । परिश्रम न आप्यो. लघुकर्मी शिष्योने गुरुनो गुरूपदेशः साक्ष्येव, उपदेश तो साक्षीमात्र ज होय छे. दशा प्रायेण लघुकर्मणाम् । / 66 ॥ तयोरभूद् गुरोर्हस्ताद्, शुभ दिवसे.. शुभ मुहुर्ते गुरुए पात्रतानी विज्ञाय पात्रतां पराम् । प्रकर्षता जोई स्वहस्ते तेओमां महावतारोपण कर्युं. zubhe'hni suzubhe lagne, Il soll महाव्रतानुरोपणम् । / / 67 ॥ चक्राते तौ द्विकालं च, उभयकाळ तेओ पडापडी करीने भवोदधितारक ___ वस्त्रादिप्रतिलेखनम् । गुरुदेवनुं वरसादिप्रतिलेखन करतां. li68ल्ल् अहंपूर्विकया सार्द्ध, भवपातुर्गुरोस्सदा । / 68 ॥ ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ अत एव दैवादसमञ्जसस्यापि गुरुवचनस्याविचार्य पालनमेव शिष्यकर्तव्यम्, एकान्तकल्याणात्, तद्वचनमात्रस्य तीर्थरूपत्चात्, तीर्यतेऽनेन संसारसागर इति तन्निरुक्त्यनतिक्रमात् । तथोक्तम् - जुत्ताजुत्तवियारो गुरुआणाए न जुज्जए काउण्। दैवाओ मंगुलं पुण, जई हुज्जा तंपि कल्लाणं । / 33 / / जुत्तं चिय गुरुवयणं, ahava'juttaM पि हुज्ज दिवाओ। से वि हु इमं तित्थं, जं हुज्जा तं पि कल्लाणं । / 14 / / इति ध्र्माचार्य्भुमान्कुल्के। एतदपि सम्भवति, यत् शिष्यमतावसमञ्जसं तदपि तत्त्वतो युक्तं भवेत्, न हि छद्मस्थदृष्टं तथैव भवति, विसंवाददर्शनात्, द्विचन्द्रदर्शनवत् । अत एव तथाविधाज्ञायामपि विमर्शमन्तरेण तत्पालनमेव तत्कर्तव्यम्, गुरोस्तद्धत्वादि-ज्ञत्वात् । तदुक्तं - 'मिण गोणसमंगुलीहिं अहवा गणेहि दंतचक्कलाइं से। इच्छंति भाणिउणं कज्ज तु ते एव जान्न्ण्ति॥ इत्युपदेशमालायाम् । / 94 / / निवपच्छिएण गुरुणा भणिओ गंगा कओमही व्हि। संपइ एवं सीसो जह तह सव्वत्थ कायव्वं । / - ति पुस्स्प्मालायाम्॥345॥ युक्तमेतत्, तथैव हितसम्भवात्, निजमतिकृतस्वच्छन्दाचारे तदभावात् । तथोक्तम् - 'नियगमैविगप्पिएण चिंतिएण scchNdbuddhicrienn| katto पारत्तहियं, कीरै गुरुणुवएसेण ? / / / / - त्ति updeshmaalaayaam| अत: सूक्तं 'गुर्वाज्ञा हि कुलीनानां, विचारमपि नार्हती' - ति। गीतार्थसंविज्ञगुरूणां वचनेऽतथाकारोऽभिनिवेशैकप्रभव इत्यपि ज्ञेयम्, उक्तं च - 'नाणेण जाणइ च्चिय संवेगेणं तहेव य खेइ। तो तदुभयगुणजुत्ते अतहक्कारो अभिणिवेसा । / ' इति सामाचारीप्र्क्र्न्ने॥33॥ गुर्वाज्ञाऽविचार्यता Page #78 -------------------------------------------------------------------------- ________________ 56 समर्पणम् भुवनभानवीयमहाकाव्ये धारयित्वाऽम्भसा कुम्भान्, विहारमा गुरुहेव नी RIGHT & LEFT SIDE ___ विहारे तौ रराजतुः । मां बंने शिष्यो ने हाथमां पाणी भरेला घडा तीर्थकृत्कल्पपूज्यस्य, लईने शोभतां, तीर्थकर समा गुरुदेव ना भक्तिमन्तौ सुराविव । / 69 / / भक्तिमान देवो ज जाणे जोई lo. ll ll na गुरुणा विना भुक्तं, न तो गुरु विना वापर्युं (जम्या), के न तो वियुक्तौ न स्थितौ गुरोः । गुरुथी विमुक्त थया. वाछरडुं जेम गायने अनुसरे छायेवानुसस्रतुश्च, तेम छायानी जेम गुरुने अनुसर्या. ईईओओल् बालवत्सो गवीं यथा । / 7 / / सोदयौं पूज्यवस्त्राणि, एक वार बंने भाईओ गुरुदेवनो काप काढता क्षालयन्तौ महामुदा । हतां (कपडां धोता हतां) तेना अंते तेमने लाग्युं तदन्तेऽपश्यतां सकृत् के कपडां बराबर उजळा थयां नथी. ईईओल्ल् त्वत्यन्तशुभ्रतां न हि । / 71 ॥ महोल्लासादहो ! ताभ्यां, महा उल्लास साथे तेमणे आखो काप फरीथी तत्क्षालनं पुनः कृतम् । / काढ्यो. कोटि कोटि वंदना... भक्तिना सेवामां परिचर्यापराभ्यां रे !, तत्पर एवा मुनिवरोने. ईओशा मुनीशाभ्यां नमो नमः । / 72 / / ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (70) न गुरुन्नेत्यादि। ननु तादृशानुसरणे को गुण इति चेत् ? तदाराधनाख्य इति गृहाण, तदुपायत्वात्तस्य । तथोक्तं परैरपि - 'स्थितः स्थितामच्चलित: प्रयातां निषेदुषीमासनबन्धधीरः । जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् । / इति रघुवंशे । / 2-6 / / (72) म्होल्लासेत्यादि। ननु वस्त्रधावनात्यन्तोज्ज्वलताऽऽग्रहोपप्रदर्शकमेतच्छिथिलाचारं पार्थस्थत्वादिपिशुनमुद्घोषयतीति चेत् ? तत्रभवदनभिज्ञतोद्घोषणैवैषा, द्र्व्याद्य्प्रिज्ञ्यानात्। अनागाढकारणे स्वीयाद्युपधिप्रतिकर्म समाचरतः स्याच्छैथिल्यम्, नाऽन्यथा । गुरुगुणगुरावेतादृग्भक्त्युल्लासस्त्वत्यन्तं शुभात्मतां ख्यापयतीति यत्किञ्चिदेतत् । युक्तं च तद्धावनम्, अन्यथाऽऽचार्याणां लोके'-श्लाघासम्भवात्, तद्वारणार्थं गुरुवस्त्राणां पुन: पुनर्धावनस्य विहितत्वात्, तथा चाऽऽर्षम्- 'आयरियगिलाणाण य, मैला मैला पुणो वि धाव्ण्ति। मा हु गुरूण अवण्णो, लोगंमि अजीरणं इय्रे॥' त्ति ओघनिर्युक्तौ । / 27 / / किञ्च तादृग्भक्तिरहितस्यैव शैथिल्यम्, तत्त्वात्, कारणे कार्योपचारात्, तस्य तत्कार्यत्वात्, हेतुविरुद्धस्य फलविरुद्धत्वात्, हेतुफलभावस्य च प्राक प्रमाणितत्वादिति चिन्त्नीय्म्तिनिपून्न्धिया। (72) नमो नम इति । नात्र पुनरुक्तिदोषः, सम्भ्रमेऽस्याऽदुष्टत्वात्, तदुक्तम्- 'असकृत् सम्भ्रमे' - इति सिद्धहेमशब्दानुशासने । 7-4-72 / / गुरुसेवा Page #79 -------------------------------------------------------------------------- ________________ द्वितीयो भानः गुरुकृपाप्राप्तिः 57 अनध्यैः सद्गुणग्रामै निवसितौ गुरोर्हदि । मुनीश्वरौ महाधन्यौ, kRntei'pyuditaM ह्यदः । / 73 / / अनर्थ एवा सगुणसमूहथी तेओ गुरुना हृदये वसी गया. खरेखर ते मुनिओ धन्य बनी गया. शास्त्रमा पएल् 'यु छ है.. ॥3॥ 'धन्यः स जीवलोकेऽस्मिन्, गुरवः सन्ति यद्धृदि । धन्यानामपि धन्यः स, यो गुरूणां वसेद्धृदि' / / 74 / / विश्वमां ते धन्य छे. के जेमना हृदयमां गुरुओ. वसे छे. पण ते तो धन्योमां च धन्य छे. के जेओ गुरुमोना हैध्ये वसे छे.' ॥4॥ पुण्यवच्छिष्यलब्धेश्च, गुरोः सूरिपदार्पणम् । सद्यश्च समभूत्पूर्वं, वत्सरेभ्यो विलम्बितम् । / 75 / / पुण्यशाळी एवा आ शिष्योनी पधरामणी थई अने ए पूर्वे वर्षोथी विलंब पामेली एवी गुरुदेवनी सूरिपदवी तरत ज थई गई. आपणा गुरोनिःस्पृहता चाऽस्मि विलम्बमां कारण हती, गुरुदेवनी अत्यंत नभूद्धेतुश्च तद्गुरोः । निःस्पृहता, पण हवे तेमना गुरुनो आदेश थयो अववादाद् बभूवाहो ! अने समहोत्सव सूरिपदवी थई गई. णोळा महोत्सवपुरस्सरम् । / 76 / / -सङ्घहितम्9. शास्त्रमां 2, आज्ञाथी. wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww (75) पुन्न्य्व्दित्यादि। नन्वसिद्धं पुण्यवत्त्वम, पुण्यस्य कर्मत्वेन सूक्ष्मत्वात, छद्मस्थाऽगोचरत्वात, न च तथापि कल्प्यत इति वाच्यम्, अनुपयोगात्, सिद्धावशक्तेः, तस्या मानाधीनत्वात्, तदुक्तम्- 'मानाधीना मेयसिद्धि'- रिति, न च पुण्यस्य सूक्ष्मत्वेऽपि तद्वतस्तदभावादगोचरत्वविरह इति वाच्यम्, विशिष्टबुद्धौ विशेषणग्रहस्य हेतुत्वात्, तस्य च प्राक् प्रमाणितत्वादिति चेत् ? ___ मैवम्, अगोचरत्वासिद्धेः, प्रत्यक्षासम्भवेऽप्यनुमेयत्वात्, कार्योपलब्धः, तस्य चात्रैव दर्शितत्वात्, न च तत्कार्यत्वं n, स्वभाव-नियत्यादिनाऽन्यथासिद्धेः,तथापि तत्कार्यत्वाऽऽग्रहे घटस्याऽप्याकाशकार्यत्वापत्तिरिति वाच्यम्, तत्प्रत्येककारणत्वस्य मिथ्यात्वेन निराकरिष्यमाणत्वात, आकाशदृष्टान्तवैषम्याच्चेति दिक्। (76) अववादादित्यादि । तथा च ब्रूमः सिद्धान्तमहोदधौ - 'यदा यदा गुरु: प्रोचे, सूरिपदं गृहाण भोः। मुमोच सततं चाऽश्रु-धारां सोऽपि तदा तदा । / 3-20 / / प्रेमर्षिनिःस्पृहता Page #80 -------------------------------------------------------------------------- ________________ 58 प्रकृष्टप्रतिभाभिस्तु, गुरुकृपाबलं युतम् । अतिमारुतवेगोऽभूद्, ज्ञानमार्गे ततस्तयोः । / 77 / / गुरुकृपां विना ज्ञान मज्ञानात्तु भयङ्करम् । सूत्रेषु वर्णितं तच्च, हारिभद्रमिदं वचः । / 78 / / "गुरुभक्तेः श्रुतज्ञानं, भवेत्कल्पतरूपमम् । लोकद्वितयभाविन्य स्ततः स्युः सर्वसम्पदः । / 79 / / 1. वक्ष्यमाणश्लोकत्रयम् । भुवनभानवीयमहाकाव्ये प्रकृष्ट प्रतिभा ने अपरंपार गुरुकृपा, आ बेनुं मिश्रण थयुं. अने पवनथी चढियातो एवो ज्ञानमार्गे तेमनो वेग थयो. ॥ 7 ॥ - गुरुकृपाप्राप्तिः गुरुकृपा विनानुं ज्ञान.. ए अज्ञान करतां च भयंकर छे. हा.. सूत्रोभां य तेयुं वर्शन छे. हरिभद्रसूरि म. हे छे..... ॥ 78 ॥ - सङ्घहितम् न्यायविशारदम् यावन्न पूर्णवक्ताऽभूत्, सूरिपदकृते गुरुः । अश्रूणि ह्यागतान्येव, निरीहस्याऽस्य तावता । / नाहमर्हो गुरो ! स्म्यस्मिन् मा पुनराग्रहं कृथाः । त्रपास्पदं करोमि स्वं मन्ये यन्न गुरोर्वचः । / निष्फलीभूतसर्वास्त्रः, प्रान्तवयः स्थितस्ततः । आज्ञाख्यं परमं शस्त्रं, जग्राहाऽथ गुरुस्तदा । / स्वीकरोषि मदाज्ञां चे-न्नवेति पृष्टवान् गुरुः । स मौनी समभूत् सद्यो विनीतानां विधिर्ह्यदः । / आचार्यपदवी दत्ता, गुरुणा हर्षशालिना । विपरीतेन वृत्तेन गृहीता तेन सा तथा । / 3-32-36 / / नन्वत्याश्चर्यकरं दुःश्रद्धेयमिदं चरितमिति चेत् ? सत्यम्, मोहत्यागान्निरुपाधिसुखमनुभवतो योगिनश्चरितमुपाधिप्रियेषु भवेदेव तादृशम् । तदुक्तं ज्ञानसारे ऽअनारोपसुखं मोहत्यागादनुभवन्नपि । आरोपप्रियलोकेषु वक्तुमाश्चर्यवान् भवे - दिति॥4-7 / / तथापि नाऽश्रद्धा विधेया, तस्य प्रत्यक्षसिद्धत्वात् । सिद्धं चैतत् निःस्पृहत्वप्रकर्षेण महात्मनाम्, सर्वत्र भक्तशिष्यादिष्वपि स्पृहाविरहात्, तथोक्तं तत्रैव - 'भक्तेषु रञ्जितमना न बभूव सूरि- भक्तां तु नैव कृतवान् वनितैकभीरुः । शिष्या कृता न च निजा विगतस्पृहेण, श्रीप्रेमसूरिरवताद् भवरागनागा दिति सिद्धान्तमहोदधौ । / 3-48 / / "गुरुभक्तिथी श्रुतज्ञान कल्पवृक्ष समान बने छे. जने तेनाथी लयलोड (आलोङ-परलोड) नी सर्व संपत्तियो थाय che. ॥ 7ell प्रेमर्षिनिःस्पृह Page #81 -------------------------------------------------------------------------- ________________ द्वितीयो भानः विनयः । गुरुविनयहीनस्य, मिथ्याबोधोदयाद् गिरः । मण्डलस्य यथा दीपे, स विपर्यय उच्यते । / 8 / / गरुविनयरहित शिष्यने वचनथी मिथ्थाबोधथी जे दीपकमां आभामंडळना भम जेवो बोध थाय छ. त विपर्यय हेवाय che. ॥coll मोहविकारयुक्तो सो ऽकृतार्थमीक्षते निजम् । स्फुटव्यत्ययलिङ्गोऽपि, कृतार्थं तद्ग्रहात्तथा । / 1 / / अकृतार्थ एवो पण ते आत्मा मोहविकारथी स्वाग्रहने कारणे स्पष्ट विपरीत लिंग (लक्षण) वाळो होवा छतां पोताने कृतार्थ समजे छे. ll81TI wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww (80) गुरुविन्येत्यादि। तथा च तद्वचनम् - 'गुर्वादिविनयरहितस्य यत्तु मिथ्यात्वदोषतो वचनात् । दीप इव मण्डलगतो, बोधः स विपर्यय: पापः । / दण्डी खण्डनिवसनं भस्मादिविभूषितं सतां शोच्यम् । पश्यत्यात्मानमलं ग्रही नरेन्द्रादपि ह्यधिकम् । / मोहविकारसमेतः पश्यत्यात्मानमेवमकृतार्थम् । तद्व्यत्ययलिङ्गरतं कृतार्थमिति तद्ग्रहादेव'-ति षोडशके । / 11-12-14 / / अथाऽयुक्तमत्र विपर्ययाऽभिधानम्, विकल्पानुपपत्तेः, तथाहि तत्त्वेनाऽज्ञानमभिप्रेतं न वा ? किं चातः ? उभयथाऽपि दोस्स्ः। आद्ये व्याघातः, बोधश्चाज्ञानं चेति विरुद्धोक्तेः, जीवश्चाजीवश्चेतिवत् । द्वितीयेऽपि स एव, ज्ञानं च विपर्ययश्चेति विरुद्धोक्तेः, उक्तवत्, अज्ञानेतरस्य ज्ञ्यान्रूप्त्वादिति। मैवम्, आद्ये दोषविरहात्, बोधस्याऽप्यज्ञानत्वोपपत्तेः, अभक्ष्याऽस्पृश्यवत् । तथाहि यथा भक्ष्यमपि मांसादिरभक्ष्यम् - शिलादित्वाभावेन भक्षितुं शक्यमप्यपि ह्यभक्ष्यं, शूद्रादेः स्पृश्यत्वेऽप्यस्पृश्यत्वं - धर्मास्तिकायत्वाद्यभावेन स्पष्टुं शक्यत्वेऽपि ह्यस्पृश्यत्वम्, तद्वदत्राऽपि द्र्स्स्त्त्व्य्म्। ननु तत्राधर्मादेस्तत्त्वे हेतुत्वम्, अत्र तु कस्य तदिति चेत् ? शृणु, sdsdvishessaadeH| तदुक्तम् - 'सदसदविसेसणाओ भवहेउ झिच्छिओव्ल्ण्भाओ। नाणफलाभावाओ मिच्छदिहिस्स अन्नाणं'- ति विशेषावश्यकभाष्ये । / 115, 319, 521, 2844 / / अत्र शिष्यहिताख्या बृहद्वृत्तिः- 'सच्चाऽसच्च सद-सती तयोरविशेषणमविशेषस्तस्माद्धेतोः, मिथ्यादृष्टेः सम्बन्धि व्यवहारमात्रेण ज्ञानमपि निश्चयतोऽज्ञानमुच्यते, सतो ह्यसत्त्वेनाऽसद् विशिष्यते, असतोऽपि च सत्त्वेन सद भिद्य्ते। मिथ्यादृष्टिश्च घटे सत्त्व-प्रमेयत्व-मूर्तत्वादीन, स्तम्भ-रम्भाऽम्भोरुहादिव्यावृत्त्यादींश्च पटादिधर्मान प्रतिपद्यते, सर्वप्रकारैर्घट एवायमित्यवधारणात् । अनेनावधारणेन सन्तोऽपि सत्त्व-प्रमेयत्वादयः पटादिधर्मा न सन्तीति प्रतिपद्यते, अन्यथा सत्त्वप्रमेयत्वादि सामान्यधर्मद्वारेण घटे पटादीनामपि सद्भावात्, 'सर्वथा घट एवायमित्यवधारणानुपपत्तेः, कथञ्चिद् घट एवायमित्यवधारणे त्वनेकान्तवादाभ्युपगमन सम्यग्दृष्टित्वप्रसङ्गात, तथा पट-पुट-नट-शकटादिरूपं घटेऽसदपि सत्त्वेनायमभ्युपगच्छति 'सर्वैः प्रकारैर्घटोऽस्त्येवेत्यवधारणात्, स्यादस्त्येव घट इत्यवधारणे तु स्याद्वादाश्रयणात् सम्यग्दृष्टित्वप्राप्तेः । तस्मात् सदसतोर्विशेषाभावादुन्मत्तकस्येव मिथ्यादृस्स्त्तेर्बोधोऽज्ञ्यान्म्। तथा विपर्यस्तत्वादेव भवहेतुत्वात् तद्बोधोऽज्ञानम्, तथा पशुवध- तिलादिदहन- जलाधवगाहनादिषु संसारहेतुषु मोक्षहेतुत्वबुद्धेः, दया-प्रशमब्रह्मचर्या-5'किञ्चनादिषु तु मोक्षकारणेषु भवहेतुत्वाध्यवसायतो यदृच्छोपलम्भात् तस्याज्ञानम् । तथा विरत्यभावेन ज्ञानफलाभावाद् मिथ्यादृष्टेरज्ञानमिति गाथार्थः । / 115 / / 1. बोध्त्वेन्। [गुरुविनयः = ज्ञानम् Page #82 -------------------------------------------------------------------------- ________________ विनयः । भुवनभानवीयमहाकाव्ये वर्याध्वानमुवाचेशः, सेवां तु ज्ञानलब्धये । समतासागरे बमो, "विनयपूर्वकं श्रुतम् । / 82 ॥ भगवाने पण ज्ञान प्राप्ति माटे गुरुसेवानो ज मार्ग कह्यो छे. समतासागरमां अमे कहीए छीए के "श्रुत ते विनयपूर्वक होवुं जोईए. आशा तिरस्कृर्वन् महामार्ग, भ्राम्यत् स्वकल्पिते पथि । सारशून्यो भवेद् बालो, विपर्यासकदर्थितः । / 83 / / आ राजमार्गने छोडीने स्वमतिकल्पित मार्गे भमतो अज्ञानी जीव विपर्यासथी (विपरीत बोधथी) र्थना पामे छ. सारने गुमावी हे छ. ॥3॥ घिषणैकमहामोहः, दुरन्तश्च कदाग्रहः । तं भवाटाकरं कुर्याद्, ज्ञानाजीर्णविजृम्भितः । / 84 / / ज्ञानना अजीर्णथी थयेल बुद्धिनो महामोह, खराब अंत लावनार कदाग्रह तेने संसारमां रखडावनारो bane che. I84ll तथ्यार्थमस्पृशन् हन्त ! ह्युत्सूत्राग्निमहानिलः । दर्शयेदुर्गतिद्वार, विनयरहितं श्रुतम् ॥ 5 ॥ तथ्थार्थने न स्पर्शतु एवुं, उसूत्राग्नि माटे महा पवन समान एवुं विनयरहित श्रुत दुर्गतिना द्वार देखाडीने रहे छे. II8पी वरविनयसेवाभिः, प्राप्तगुरुकृपावुभौ । अतिपण्डितविद्वांसौ, न चिराच्च बभूवतुः । / 86 / / उत्तम विनय अने गुरुसेवाथी बंने मुनिवरो गुरुकृपा पाम्या. टूंक समयमां ज तेओ पंडितने य शरमावे तेवा विद्वान बनी गया. ll8दा ज्ञानं यद्गृहीतं ताभ्यां, तेमणे जे (विषयोनुं ज्ञान मेळव्युं, तेना नामां तन्नामानि श्रुतान्यपि । सांभळवाथी य दिग्गज पंडितोना य तन-मना नताङ्गहृदयान् कुर्युः, झूकी जाय. llcoll दिग्गजपण्डितानपि । / 7 / / 1. श्लोकः 82, 83, 84, 85 2. अज्ञानी-मिथ्याज्ञानी * 'तस्सेस मग्गो गुरुविद्धसेवा' इत्याधुक्तेः । Page #83 -------------------------------------------------------------------------- ________________ द्वितीयो भानुः नानाप्रकरणेषूच्चै - धमतोर्धीरभूद्धरा । कृत्स्नागमरहस्यानि, सटीकान्यारमन् हृदिं । / 88 / / मतिवाक्पतिसप्रक्षो, गुरुगुणो गुरुर्ह्यपि । न्यायेऽग्रजं कनीयांसं, व्याकरणे युयोज च । / 89 / / वाराणसीमहाविद्व दध्यापकं समाप्य च । श्री भानुविजयोऽत्यन्तं, न्यायाध्ययनहेतुतः । / 90 / / न्यायाध्ययनम् 1. 'तयो' रिति शेषः । 2. सदृशः । 61 विविध प्रकरणोमां बुद्धिशाळी एवा तेमनी बुद्धि विकसित थई अने बधा आगमोना रहस्यो सटीक हृदयमां रमवा लाग्या. ल्ल्ल्ल् एवा मतिथी बृहस्पतिसमान, महागुणवान गुरुदेवे मोटाभाईने न्यायमां अने नाना भाईने व्याकरएआमां भेड्या. ॥ ल्ल् मुनिश्री भानुविजयजीने काशीना महाविद्वान अध्यापकनो योग थयो. अने न्यायनो खूब अभ्यास vA bhATe. Gol -सङ्घहितम् न्यायविशारदम् (90) न्यायाध्य्य्नेति। अथाऽयुक्तं न्यायादिपरदर्शनाऽध्ययनम्, मुक्त्युपायव्यतिरिक्तत्वात्, shilpaadydhyynvt| न च हेतोरसिद्धता, जिनशासन एव मोक्ष इत्युक्तत्वात् । तथा चार्षम् - 'सो अत्थि अवितहो जिणमयंमि पवरो न अन्नत्थ - इति दशवै0 निर्युक्तौ । / 266 / / नाऽपि विरुद्धता, परेषामेव मुक्त्यभ्युपगमापत्तेः, न चेष्टापत्तिः, तदनभ्युपगमेऽविगानात्, अत एवोक्तमयोगव्यवच्छेदद्वात्रिंशिकायाम् - परे सहस्रा: शरदस्तपांसि युगान्तरं योगमुपासतां वा । तथापि ते मार्गमनापतन्तो, न मोक्ष्यमाणा अपि यान्ति मोक्ष' मिति । / 14 / / न च ' निव्वाणसेट्ठा जह सव्वधम्मा' इत्यागमविरोध (सूत्रकृताङ्गे । / 1-624 / / ) इति वाच्यम्, अभिप्रायाऽपरिज्ञानात्, पराभ्युपगमेनास्योक्तत्वात्, तदाह वृत्तिकार : - 'कुप्रावचनिका अपि निर्वाणफलमेव स्वदर्शनं ब्रुवते यत' इति । (पृ. 150) यद्वा जिनोक्ते श्रुतधर्मादी सर्वत्वोक्तिरुन्नेया, अन्यत्र धर्मत्वस्यैव विरहात्, तल्लक्षणायोगादिति विभावनीयम् । अत एव नाऽनेकान्तः । मैवम्, तस्य तद्व्यतिरिक्तत्वासिद्धेरसिद्धो हेतुः । निश्चयनयशुद्धचरणकरणसारस्य ज्ञानस्य स्वसमयपरसमयाभिज्ञताऽविनाभावित्वात्, तत्सारस्य मुक्त्युपायत्वेन सिद्धत्वात् । तदुक्तं सन्मतौ - 'चरणकरणप्पहाणा स्स्म्य्प्र्स्म्य्मुक्क्वावारा। चरणकरणस्स सारं निच्छयसुद्धं न याणंति' - त्ति । / 3-67 / / - ननु तदध्ययनस्य काङ्क्षादिजनकत्वेन सम्यग्दर्शनमालिन्यनिबन्धनत्वादयुक्तत्वमेव, अत एवाऽसिद्धतापरिहारोऽपि गम्यः । तन्मालिन्यस्य प्रत्युत बाढं मुक्तिपरिपन्थित्वात्, चारित्रादपि दर्शनस्याधिकमाहात्म्यश्रुतेः, तदुक्तम् 'सिज्झति चरणरहिया, दंसणरहिया न सिज्झंति'-त्ति, तत्सारज्ञानाभावदोषस्य चाल्पत्वादिति चेत् ? न, तथाविधस्थिरदर्शनस्यैव तदध्ययनाऽनुज्ञानात्, तदितरनिषेधात् । तथा च वज्रलेपायमानाऽसिद्धता । किञ्चात्र 'स्वसमयपरसमयपरिज्ञानेन सम्यक्त्वगुणावस्थितो भवती' -ति सूत्रकृताङ्गवृत्तिरवश्यं स्मर्तव्या । 1. ननु पराभ्युपगमोऽपि प्रमाणमूलक इतरो वा ? आद्ये त्वागमविरोधतादवस्थ्यम्, द्वितीये तद्वचनानुपपत्तिः इत्यस्वरसत आह यद्वेत्यादि । (तर्कशास्त्राभ्यासः - Page #84 -------------------------------------------------------------------------- ________________ दर -न्यायाध्ययनम् । भुवनभानवीयमहाकाव्ये षष्ठात् षष्ठं तपश्चक्रे, वधारे समयनी प्राप्ति थाय ते माटे छठ्ठने पारणे अधिकाध्वाप्तये चिरम् । छठ्ठनो तप लांबा समय सुधी कर्यो. सुखार्थीए सुखार्थी चेत् त्यजेद् विद्यां, विधा छोडवी पडे ने विधार्थीए सुख छोडवुं पडे. विद्यार्थी चेत् त्यजेत्सुखम् । / 91 / / युग्म्म्॥ ॥1॥ ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~ तथाऽपि किमनेन कपिलादिप्रणीतमिथ्याश्रताऽध्ययनेन ? गणधरादिप्रणीत सम्यक्श्रुतमेवाऽधीयतामित्यप्यनुपासितगुरोर्वचः, मिथ्येतरापरिज्ञानात, तयोः प्रणेतृनिरपेक्षत्वात, प्रिग्राह्क्सापेक्स्स्त्वात्। तथा च सम्यग्दृष्टिपरिगृहीतं सर्वमपि सम्यक्श्रुतम, इतरच्च सर्वमपीतरत्, तदुक्तं विशेषावश्यकभाष्ये- 'सम्मत्तपरिग्गहियं सम्मसुयं ति । / 528 / / तथोक्तं नन्दीसूत्रे- 'एयाइ मिच्छद्दिहिस्स मिच्छत्तपरिग्गहियाई मिच्छसुयं, एयाणि चेव सम्मद्दिहिस्स सम्मत्तपरिग्गहियाई सम्मसुयं' ति॥72 / / पापश्रुतनिरूपणे ऽमिच्छापावतणेऽत्ति स्थानाङ्गोक्तिस्तु तद्वृत्तौ यथा विवेचिता तत्तत एव बोध्यम् । / 9-678 / / ननु भवतु नाम तदपि तथा सम्यक्श्रुतम्, कि स्वकीयमपेक्ष्य परकीयाध्ययनाऽत्यन्तश्रमे का विदग्धतेति चेत ? बालो-'सि, स्वकीयेतरमौग्ध्यात, बाल्व्देव्। यतः भवदभिप्रायेण परकीयमपि वस्तुतस्तु स्वकीयमेव, सर्वदर्शनानामपि jinshaasnaikdeshtvaat| यथोक्तं- 'भई मिच्छादसणसमूहमयस्स अम्य्सार्स्स्। जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स । / 369 / / त्ति स्न्म्तौ। तथोक्तमुपदेशपदे- 'सव्वप्पवायमूलं दुवालसंगं जओ जिन्न्क्खाय्ण्। रयणागरतुल्लं खलु तो सव्वं सुंदरं तम्मि । / 694 / / तथा च श्रीसिद्धसेनकृत द्वात्रिंशद्वात्रिंशिकायाम् 'उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृस्स्त्त्य्ः। न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः । / 4-15 / / तथा 'क्रमान्नया सप्त परैर्गृहीताः, परस्परं ये विवदन्त एव । सप्तापि ते श्रीजिनशासने'-स्मिन्नेकीभवन्ति स्म जिनेन्द्र्वाचा॥ इति nyprkaashstve॥4|| तथोक्तं विशेषावश्यकभाष्ये - 'मिच्छत्तमयसमूहं सम्मत्तंत्ति । / 954 / / युक्तं चैतत्, प्रत्येकदर्शनस्य त्वेकैकनयाभिप्रायप्रवृत्तत्वात् जिनवचनस्य च सर्वनयाश्रितत्वात् सिद्धं सर्वेषां तदेकदेशत्वम् । तथा चर्जुसूत्रतो बौद्धमतम्, सङ्ग्रहात् वेदान्तिमतं साङ्ख्यमतं च, नैगमात् वैशेषिकमतं योगमतं च, शब्दनयात् शब्दाद्वैतमतम्, व्यवहाराच्च चार्वाकमतं प्रवृत्तम् । तदितरेषामपि शुद्धतरभेदभिन्नेष्वेष्वेव नयेष्वन्तर्भाव: सुधिया स्वयं विभावनीयः । तथोक्तमध्यात्मसारे - 'बौद्धानां ऋजुसूत्रतो मतमभूद् वेदान्तिनां सङ्ग्रहात्, साङ्ख्यानां तत एव नैगमनयाद्योगश्च vaishessikH। शब्दब्रह्मविदोऽपि शब्दनयतः सर्वैर्नयैर्गुम्फिता, जैनी दृष्टिरितीह सारतरता प्रत्यक्षमुद्वीक्ष्यते । / 19-6 / / - इति । अथैवं तु मिथ्येतरविभागाभावः प्राप्तः, सर्वेषामपि सम्यक्त्वात्, प्रत्येकमसत: समुदायेऽभावात्, सिकतासु तैलवत्, अन्यथा तु जिनमतेऽपि सम्यक्त्वाभावापत्तिः, सा चानिस्स्त्ता। न च मिथ्येतरविभागनिबन्धनं तूक्तमेवेति वाच्यम्, साम्प्रतं व्यवहारापेक्षया विचार्यमाणत्वादिति । मैवम्, प्रत्येकमसतोऽपि समुदायेऽसम्भवनियमविरहात्, मद्याङ्गेषु मदशक्तिवत्, ततश्चानेकान्तिको हेतुः। वस्तुतस्तु प्रत्येकनयानां तदितरनैरपेक्ष्यादेव मिथ्यात्वम् - तदुक्तम् 'तम्हा सव्वे वि णया मिच्छादिसपक्खपडिबद्धा' त्ति सन्मतौ । / 1-21 / / तत्सापेक्षस्य तु तस्यैव सम्यक्त्वम् । यथोक्तं तत्रैव - 'अण्णोण्णणिस्सिया उण हवंति सम्मतसम्भावा' त्ति । / 1-21 / / तथा नयोपदेशे - 'स्वार्थे सत्याः परैर्नुन्ना असत्या निखिला न्याः|' इति । / 10 / / यथोक्तम - 'स्वाभिप्रेतादशादितरांशापलापी पुन्र्न्याभास्ः|' इति प्रमाणनयतत्त्वालोके । / 7-2 / / ज्ञानसारे - 'नयेष स्वार्थसत्येषु, मोघेषु परचालन'- इति । / तथाह स्तुतिकारः - 'नयास्तव स्यात्पदलाञ्छिता इमे, रसोपविद्धा इव लोहधातवः । भवन्त्यभीष्टफल-दायका अतो, भवन्तमाप्ताः प्रणता हितैषिण' इति । तर्कशास्त्राभ्यासः Page #85 -------------------------------------------------------------------------- ________________ द्वितीयो भानः न्यायाध्ययनम बुद्धिस्तीक्ष्णैव नो शुद्धि ना... तेमनी नुद्धि मात्र तीक्ष्य 1 न एच्ल्. मती ह्यपि बभूव सा । शुद्ध पण हती. अद्भुत प्रतिभा हती. तो नदीना अद्भुता प्रतिभाऽप्यासी निर्मळ नीर जेवी प्रेक्षा च हती. l9रा निर्मलाऽपि च धीसरित् । / 12 / / -सङ्घहितम्1. तस्येति शेषः । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~ युक्तं चैतत्, अवधारणकृतो दुर्नयत्वात्, तद्रहितस्य नयत्वात्, स्यात्काराङ्कितस्य च प्र्मान्न्त्वात्। उक्तं च -'सदेव सत् स्यात् सदिति त्रिधाऽर्थो, मीयेत दुर्नीति-नय-प्रमाणे' रित्यन्ययोगव्यवच्छेदद्वात्रिंशिकायाम् । / 28 / / ___तथा - 'तदेवमनेकधर्मपरीतार्थग्राहिका बुद्धिः प्रमाणम् । तद्द्वारायात: पुनरेकधर्मनिष्ठार्थसमर्थनप्रवण: परामर्श: शेषधर्मस्वीकारपरिहारद्वारेण वर्तमानो न्य्ः। अयमेव च स्वाभिप्रेतधर्मावधारणात्मकतया शेषधर्मतिरस्कारद्वारेण प्रवर्तमानः परामर्शो durnysjnyaamshnute|' इति न्यायावतारवृत्तौ ॥पृ.82 / / तथोक्तमावश्यकसूत्रे मलयगिरीयवृत्तौ - 'इह हि यो नयो नयान्तरसापेक्षतया स्यात्पदलाञ्छितं वस्तु प्रतिपद्यते स परमार्थत: परिपूर्ण वस्तु गृह्णाति इति प्रमाणे एवान्त्र्भ्व्ति। यस्तु नयवादान्तरनिरपेक्षतया स्वाभिप्रेतेनैव धर्मेणावधारणपूर्वकं वस्तु परिच्छेत्तुमभिप्रेति स नयः, वस्त्वेकदेशपरिग्राहकत्वादित्यादि । |पृ.369॥ उक्तं च दिक्पटैरपि - 'तत्प्रतिक्षेपो दुर्न्य्ः। तदपेक्षो नयः, स्वार्थप्राधान्येऽपि तद्गुणत्वात् । तदुभयात्मार्थज्ञानं pramANa'miti लघीयस्त्रयस्वोपज्ञवृत्तौ । / 48 / / इत्यन्यत्र विस्तरः । सर्वासामपि सूक्तीनां जिनोक्तत्वमित्यपि ध्येयम्, तदन्तरेण तद्विरहात्, उक्तं च, 'न हि सूक्तं किञ्चिदर्हतामुपदेशमन्तरेण जगत्यस्ती'- ति chndo'nushaasne| ___ननु सूपदर्शितो मिथ्येत्र्विभाग्ः। किन्त्वेतदुर्गमगहनसङ्काशे नयसमूहे शिष्यव्यामोहोऽवश्यंभावी, अर्थगतेरभावात् । तदुक्तं सन्मती - 'अत्थगइ उ णयवायगहणलीणा दुरधिगम्मा'- त्ति । ततस्तच्छुद्धेतरपरिज्ञानं कथं कार्यमिति चेत् ? शृणु, यत्रैदम्पर्य सिद्ध्यति स आगम परिशुद्धो वेदित्व्य्ः। स च जिनागम एव्। ऐदम्पर्यसिद्ध्यभावे त्वन्यथाग्रहात् तदेकदेशो म्न्त्व्य्ः। तथोक्तं षोडशकप्रकरणे - 'ऐदम्पर्यं सिद्ध्यति यत्रासावागमः सुपरिशुद्धः । तदभावे तद्देश: कश्चित् स्यादन्यथा ग्रहणा'-दिति । / 16-11 / / ऐदम्पर्यसिद्धिरन्यथाग्रहश्चान्धगजदृष्टान्तेन वेदितव्यावित्यन्यत्र विस्तरः । एतेन परोक्तहेतोविरुद्ध-व्यभिचारित्वं व्याख्यातम् । किञ्च, अधीतस्वपरसमय: साधुर्जिनवचनयाथार्थ्यं परसमयाऽन्यथाग्रहं च प्रतीत्य जिनवचनबहुमानादिवृद्धेः स्थिरतरदर्शनो भूत्वा तर्कादिपरिकर्मितमतित्वेन जिनागमेषु सच्चिन्ताऽनुप्रेक्षादिना ज्ञानमपि विशुद्धकोटिं न्य्ति। एतेन स्वकीयोपेक्षाक्षेपः प्रिहृत्ः। तादृशस्य चारित्रशुद्धिरप्यवश्यंभाविनी, तस्या ज्ञानाऽनुबन्धिनीत्वात्, तथा चार्षम् - 'पढमं नाणं तओ दया'-त्ति दशवैकालिके । / 4-10 / / न च तथाऽपि प्रमादसम्भवात् व्यभिचारस्ततश्चाप्रवृत्तिरिति वाच्यम्, सर्वत्र सद्धेतावप्यनाश्वासप्रसङ्गात् । गोपाल-प्रयुक्तधूमघटिकानिसृतधूमे वह्निव्यभिचारदर्शनादिति निपुणं विभावनीयम् । वस्तुतस्तु विध्यधीततथाविधात्मसु प्रमादसम्भवोऽपि नास्ति। तथोक्तं - 'प्रमाद्यन्ति शुभात्मानो, न हि ज्ञात्वा मनागपीति त्रिषष्टि0 crite। अविध्यधीते व्यभिचार इति चेत् ? सत्यम्, किन्तु तदधीतमप्यनधीतम्, तत्फलाभावात्, 'ज्ञानस्य फलं विरति' - रिति वाचकमुख्यवचनात् (प्रशमरतौ), अविधेर्विप्रतिषिद्धत्वाच्च, प्रत्यपायात, तथोक्तम् - 'एसो य सया विहिणा कायव्वो होइ अप्म्त्तेन्न्। इहरा उ एयकरणे भणिया उम्मायमाइया । / उम्मायं वा लभेज्जा रोगायंकं वा पाउणे दीह्ण्। केवलिपन्नत्ताओ धम्माओ वा वि भंसेज्जा । / तर्कशास्त्राभ्यास Page #86 -------------------------------------------------------------------------- ________________ 64 तत्प्रभावात्सुदुर्धार्यान्, कठिनकठिनानपि । prakRSTadhIprasAdhyA~zca, न्यायाध्ययनम् भुवनभानवीयमहाकाव्ये तेना प्रभावे खूब दुःखेथी धारी शकाय तेवा अत्यंत कठिन तेवा, प्रकृष्ट बुद्धिथी ज भणी शकाय तेवा न्यायना ग्रन्थोने तेओ जल्दीथी भी गया. ॥ 3 ॥ ग्रन्थान् सोऽधीतवान् द्रुतम् । / 93 / / न्यायविशारदम् लहुगुरुगुरुतरगंमि अ अविहिम्मि जहक्कमं इमे णेया । उक्कोसगाविहीओ उक्कोसो धम्मभंसो त्ति' / / 567, 568, 569 / / इति प्रकटं पञ्चवस्तुके । एवंभूतश्च वादादिलब्धिसम्पन्नत्वेन, जितपर्षत्त्वेन, प्रतिभासम्पन्नत्वादिना च परमपरोपकारं जिनशासनप्रभावनां च कर्तुमलं भवति, मल्लवादिवत् । ततश्च न्यायाद्यध्ययनमपि स्थिरदर्शनस्य साधोः परमस्वपरोपकारकारणत्वेन मुक्त्युपायभूतत्वाद् युक्तमेवेति स्थितम् । (107) शास्त्राविरुद्धेत्यादि । नन्वयुक्तमिदं विशेषणम्, तर्काक इत्यस्यैव वक्तव्यत्वादिति चेत् ? न तदविशिष्टस्य कुतर्कत्वेन प्रतीतिफलबाधितत्वात्, हस्तिकृतव्यापादने प्राप्ताप्राप्तविकल्पवत्, स्र्वार्थानाम्स्र्व्ज्ञ्य्विस्स्य्त्वाभावात्। अन्यथा दृष्टान्तानां सौलभ्यात् तन्मात्रेण सर्वसिद्धिप्रसक्तेः द्विचन्द्रस्वप्नविज्ञानादिदृष्टान्ततः सर्वज्ञाननिरालम्बनत्वसिद्धिवत् । तस्मात् सूक्ष्मार्थसिद्धावागम एव शरणम् । न च तत्राऽप्यविद्याप्रयुक्तत्वसम्भव इति वाच्यम्, नियतसंवाददर्शनात्, चन्द्रसूर्यग्रहणादिसंवाद्यागमे तथादर्शनात् । तदुक्तं 'अविद्यासङ्गता प्रायो विकल्पा सर्व एव यत् । तद्योजनात्मकश्चैष कुतर्कः किमनेन तत् ? / / जातिप्रायश्च सर्वोऽयं प्रतीतिफलबाधितः । हस्ती व्यापादयत्युक्तौ प्राप्ताप्राप्तविकल्पवत् । / स्वभावोत्तरपर्यन्त एषोऽसावपि तत्त्वतः । नार्वाग्दृग्गोचरो न्यायादन्यथान्येन कल्पितः । / दृष्टान्तमात्रं सर्वत्र यदेव सुलभं क्षितौ । एतत्प्रधानस्तत्केन स्वनीत्याऽपोद्यते ह्ययम् । / द्विचन्द्रस्वप्नविज्ञान- निदर्शनबलोत्थितः । निरालम्बनतां सर्व-ज्ञानानां साधयन्यथा । / सर्वं सर्वत्र चाप्नोति, यदस्मादसमञ्जसम् । प्रतीतिबाधितं लोके, तदनेन न किञ्चन । / अतीन्द्रियार्थसिद्ध्यर्थं यथालोचितकारिणाम् । प्रयासः शुष्कतर्कस्य, न चासौ गोचरः क्वचित् । / गोचरस्त्वागमस्यैव ततस्तदुपलब्धितः । चन्द्रसूर्योपरागादि-संवाद्यागमदर्शनात् । / ' इति योगदृष्टिसमुच्चये । / 90, 91, 92, 95, 96, 97, 98, 99 / / युक्तं चैतत् इत्थमेवातीन्द्रियज्ञानोपपत्तेः परेषामपीत्थमेवोत्तमतत्त्वप्राप्तेरभिमतत्वात् उक्तं च 'एतत्प्रधानः सच्छ्राद्ध:, शीलवान् योगतत्परः । जानात्यतीन्द्रियानर्थान्, तथा चाह महामतिः । / आगमेनाऽनुमानेन योगाभ्यासरसेन c। त्रिधा प्रकल्पयन् प्रज्ञां लभते तत्त्वमुत्तमम् । / ' इति योगदृष्टिसमुच्चये । / 100/101 / / महामतिरिति पतञ्जलिः । महायानसूत्रालङ्कारेऽपि 'बालाश्रयो मतस्तर्कस्तस्याऽतो विषयो न त ' -दित्युक्तम् । / 1-12 / / अथागमेष्वपि परस्परविरोधदर्शनात् तेऽप्यप्रमाणम्, परस्परहतत्वात्, सुन्दोपसुन्दवत् । तदुक्तं- 'सुगतो यदि सर्वज्ञो कपिलो नेति का प्रमा ? / तावुभौ यदि सर्वज्ञौ मतभेदः कथं तयोः ? / / ' इत्यादि । तथोक्तमाप्तमीमांसायाम्- 'तीर्थकृत्समयानां च परस्परविरोधतः । सर्वेषामाप्तता नास्ति कश्चिदेव भवेद्गुरुः । / 3 / / तथोक्तं लोकतत्त्वनिर्णये- ' यच्चिन्त्यमानं न ददाति युक्तिं प्रत्यक्षतो नाऽप्यनुमानतश्च । तद्बुद्धिमान् को नु भजेत लोके ? गोशृङ्गतः क्षीरसमुद्भवो न । / 16 / / तर्कशास्त्राभ्यासः - Page #87 -------------------------------------------------------------------------- ________________ द्वितीयो भानुः स्याद्वादमञ्जरी चैव, षड्दर्शनसमुच्चयः । न्यायमुक्तावलिश्चैव, रत्नाकरावतारिका । / 94 / / स्याद्वादसागरो न्याय बिन्दु-र्ज्ञानार्णवोऽपि च । सिद्धान्तलक्षणं व्याप्ति पञ्चकं न्यायवार्त्तिकम् । / 95 / / सामान्यलक्षणा तर्क सङ्ग्रहश्चार्थसङ्ग्रहः । न्यायसूत्रं तथा योग बिन्दुश्च तत्त्वसङ्ग्रहः । / 96 / / न्यायाध्ययनम् ॥ पूभ्यश्रीओ अध्ययन इरेल न्यायग्रन्थो ॥ स्याद्वादमंजरी, पग्दर्शन समुच्चय, मुक्तावलि, रत्नाकरावतारिका, स्याद्वादरत्नाकर, न्यायबिंदु, ज्ञानावि सिद्धान्तलक्षण, व्याप्तिपंथ, 65 न्यायवार्त्तिक, सामान्यलक्षणा, तर्कसंग्रह, अर्थसंग्रह, न्यायसूत्र, योगबिन्दु, तवसंग्रह न्यायविशारदम् ततश्च युक्तिप्रधानेनैव भाव्यम्, तन्मूलशास्त्रस्यैवादेयत्वात्, उक्तं च ' अपि पौरुषमादेयं, शास्त्रं चेद् युक्तिबोधकम् । अन्यत्त्वार्षमपि त्याज्यं, भाव्यं न्यायैकसेविना । / ' इति योगवाशिष्ठे । ततश्च न्यायाधीनत्वेन तत्फलभावादलमनेन, 'तद्धेतोरेव तदस्तु किं तेन ?' इति लौकिकन्यायसाहस्युक्तेरिति । मैवम्, तत्राऽऽगमत्वस्यैवाभावात्, तन्निरुक्त्यतिक्रमात्, आप्तप्रभवस्यैव तत्त्वात्, तेषां चाऽनाप्तप्रभवत्वात् । तदुक्तं- 'आप्तवचनादाविर्भूतमर्थसंवेदनमागमः । अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञातं चाभिधत्ते स आप्तः । ' इति प्रमाणनयतत्त्वालोके । / 4- 1/4 / / ततश्च तेष्वागमत्वाभावः, दृष्टेष्टबाधितत्वाच्च, जिनमते तु न कोऽपि दोष:, तत्त्वविरहात्, प्रत्यक्षादिसिद्धत्वात्, तथाप्रतीतेः, तस्यैव शरणत्वात्, अन्यथा सर्वत्राऽनाश्वासात् । तदुक्तम्- 'संविदेव हि भगवती वस्तूपगमे नः शरण' मिति न्यायकुसुमाञ्जलौ । परदर्शनानां तु नित्यानित्यैकान्तमतत्वेन सर्वथाप्यनुपपद्यमानत्वात् मिथ्यात्वम्, कृतनाशाकृताभ्यागमप्रसङ्गात्, तदुक्तं वीतरागस्तोत्रे ऽसत्त्वस्यैकान्तनित्यत्वे कृतनाशाकृतागमौ । एकान्तानित्यरूपेऽपि कृतनाशाकृतागमाविति । / 8 - 1 / / जिनेन्द्रे तु रागद्वेषाभावात् सर्वज्ञत्वादसत्यत्वासम्भवः उक्तं ca'rAgadveSavimuktatvAt तथ्यं ब्रूते जिनेश्वरः । इत्यात्म-दर्शनगीतायाम् । / 76 / / तथोक्तम् ' वीतरागा हि सर्वज्ञा, मिथ्या न ब्रुव क्व्चित्। यस्मात्तस्माद्वचस्तेषां तथ्यं भूतार्थदर्शनम् । / ' इति । युक्तिमात्रानुसरणे तु प्रबलतर्कानुमितार्थेऽपि विसंवादसम्भव:, तदुक्तं परैरपि - 'यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैन्यैरन्यथैवोपपाद्यते । / ' इति वाक्यपदीये । / 1-34 / / इत्थं च सूक्तम् - 'शास्त्राविरुद्धतर्काक' इति, शास्त्रस्यैव मोहान्धकारदीपसमत्वेन प्रवर्तकत्वात्, तदुक्तम् 'लोके मोहान्धकारेऽस्मिन्, शास्त्रालोकः प्रवर्तकः । / ' इति योगबिन्दौ । / 224 / / शास्त्राऽविरुद्धतर्कः - Page #88 -------------------------------------------------------------------------- ________________ 66 न्यायाध्ययनम् भुवनभानवीयमहाकाव्ये सन्मतितर्क-वेदान्त__ पञ्चदश्यौ च चित्सुखी । तत्त्वचिन्तामणिश्चापि, शास्त्रवार्तासमुच्चयः । / 97 ॥ आत्मतत्त्वविवेकः पा तञ्जलयोगदर्शनम् । नयोपदेशसामान्य निरुक्ती तत्त्वकौमुदी । / 18 / / सन्मति तर्क, वेदान्त पंचदशी, चिसुखी, तत्पयिन्तामति, शास्त्रवार्ता-समुच्चय, मात्म-तत्वविवे, पातंजल योगदर्शन, नयोपदेश, सामान्यनिरुक्ति, सांख्य तत्त्वकौमुदी, तर्कपरिभाषा, मीमांसादर्शन, सस्प्रतिपक्ष, खंडनखंडखाध, शब्द-शक्तिप्रकाशिका, सर्वदर्शनसंग्रह, सव्यभिचारनो सिद्धान्त, व्युत्पत्तिवाद, तथा तर्कपरिभाषा, मीमांसादर्शनं तथा । सत्प्रतिपक्षसिद्धान्तः, शब्दशक्तिप्रकाशिका । / 99 / / (मन्य पएल् मान्यता, निरी, रामरुद्री, न्यायसूत्र, उत्पादादिसिद्धि, अनुमितिस्ण्ग्ति, नयरहस्य, धर्मपरीक्षा, zativAE, खण्डनखण्डखाद्यं च, सर्वदर्शनसङ्ग्रहः । सव्यभिचारराद्धान्तो, व्युत्पत्तिवादकस्तथा । / 10 / / मध्यात्मपरीक्षा वगेरे....वो) wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायावशारदम ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ अत्र शास्त्राविरुद्ध इत्युपलक्षणं तेन प्रत्यक्षाद्यविरुद्ध इत्यपि द्र्स्स्त्त्व्य्म्। अन्यथा निर्मूलयुक्तेः साध्यसाधकत्वविरहात्, तदुक्तमुत्तराध्ययनसूत्रबृहद्वृत्तौ - 'सलोमा मण्डूकाः, चतुष्पात्त्वे सत्युत्प्लुत्यगमनात्, मृगवत् । अलोमा वा हरिणः, चतुष्पात्त्वे सत्युत्प्लुत्य गमनात्, म्न्न्द्दूक्व्त्। इत्यादिवद् निर्मूलयुक्तेर्न साध्यसाधकत्व'-मिति । / 2-13 / / तथोक्तं द्वादशारनयचक्रे - 'प्रत्यक्षाप्रमाणीकरणे सर्वविपर्ययापत्तिस्तर्कतः, अलोमा हरिणः, चतुष्पात्तत्वे सत्युत्प्लुत्य गमनात्, मण्डूकवत् । मण्डूकोऽपि लोमशः, तस्मादेव ह्रिन्न्व्त्। पृथिवी अवसुधा, पदार्थत्वात्, महाभूतत्वात्, आकाशवत् एवं शेषपदार्थेष्वपि दृस्स्त्तान्त्भेदात्|' इति । / प्रथमे विध्य्रे॥ तथा चोक्तं माध्यमिकवृत्तौ - 'खरस्वभावा न मही, भूतत्वात, तद्यथाऽनिल इत्यादिषु हेत्वसिद्धिः स्वत एव योज्या|' इति । पृ.33 / / इत्थं च शास्त्राद्यविरुद्धयुक्तौ यतितव्यमित्यत्र निष्कर्षः । शास्त्राऽविरुद्धतर्कः Page #89 -------------------------------------------------------------------------- ________________ द्वितीयो भानुः अनेकान्तव्यवस्थाऽवच्छेदकत्वनिरुक्तिका । बौद्धप्रमाणवार्तिकं, व्यधिकरणमेव च । / 101 / / anyAna'pi बहून् ग्रन्थान्, वज्रातिकठिनानपि । क्षिप्रं सोऽधीतवान् तीव्रमतिः कन्दुकलीलया । / 102 / / अध्यापकत्वपर्याये, पञ्चाशद्वत्सरेष्वपि । अध्यापकोऽपि हि तादृग् विद्यार्थिनं न दृष्टवान् । / 103 / / प्राग्नव्यन्याययोश्चाहो ! द्वितीयप्रभुताप्रभुः । व्रातेऽप्युत्कृष्टधीरभूत् । / 104 / / जैनदार्शनिकग्रन्थ स्वपरसमयाम्भोधि महान्यायविशारदः । न्यायाम्भोधिमुनिव्यूह स्रष्टा त्वष्टा च चिडुचेः । / 105 / / रत्नाधिकानगाराणा मपि स वाचनाप्रदः । अपरसमुदायाना मपि पाठप्रदायकः । / 106 / / महाज्ञानम् अनेकान्तव्यवस्था, अवच्छेदनिरुक्ति, नौद्ध-प्रमाणवार्त्तिक, व्यधिकरण वगेरे... 67 वज्रथी य कठोर एवा बीजा पण घणां ग्रंथोने भानु जेवा तेजवाळा तेमणे दडानी रमतनी जेम 4व्हीथी भी सीधा ॥ 102 ॥ अध्यापक तरीकेना 50 वर्षना पर्यायमां पण ते पंडिते पण तेमना जेवा तेजस्वी विधार्थीने भेया न हता. ॥ 103 ॥ प्राचीन अने नव्य न्यायमां बेजोड प्रभुताना स्वामि हता. तो जैन दार्शनिक ग्रन्थोमां य उत्कृष्ट ज्ञानी हता. ॥ 104 ॥ स्व-पर शास्त्रोना महासागर समा, महान्यायविशारद, न्यायांभोधि एवा मुनिगणना सर्जक, ज्ञानप्रमाथी लानु सभा..... ॥ 105 ॥ रत्नाधिक मुनिवरोना य वाचनादाता, अने परसमुहायना मुनिवरोने य पाठ आपनाश..... 1190911 Page #90 -------------------------------------------------------------------------- ________________ 68 भुवनभानवीयमहाकाव्ये महाज्ञानम् सकलागममर्मज्ञः, सकलागम रहस्योना ज्ञाता, श्रुतसमुद्रना पारगः श्रुतवार्निधेः । पारगामी, पुण्यबुद्धिना स्वामि, शास्त्रथी अविरुद्ध शास्त्राविरुद्धतार्कः, एवा तर्कथी सूर्यसमां एवा तेओ शोभता हता. पुण्यबुद्धिरराजत । / 107 / / ॥107 // / त्रिभिर्विशेषकम् ॥ (वसन्ततिलका) मुनिश्री भानुविजयजी बृहस्पतिथी च चढियाती जातोऽतिवाक्पतिमतिर्मतिमच्छरण्यः बुद्धिना स्वामि, बुद्धिशाळीओना शरण्य कारुण्यपुण्यहृदयः श्रुतवद्वरेण्यः । (अबुद्धिशाळी जीव श्रेष्ठ शरण न जाणी शके) उत्सूत्रसूत्रधरघूकमहांशुमाली कारुण्यथी पवित्र हृदयधारी, धृतधारकोमां श्रेष्ठ, कल्याणबोधिफलदो vishdoplbdhiH॥108|| सूआना सूत्रधारी 3पी धुपस्) भाटे (मस दे होवाथी) महासूर्य समान, कल्याणबोधिरूपी फळ आपनारा अने विशदमतिना स्वामि बन्या. ॥ 108 ॥ इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्य- ति वैराग्यशनाक्षायार्यश्रीहेभयंद्रसूरिशिष्यपंन्यासकल्याणबोधिगणिवर्यविरचिते पंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्ये भुवनभानवीयमहाकाव्य परमगुरुपरिव्रज्या-समर्पणार्णवता-सिद्धान्त- परमगुरुप्रवज्या-samarpaNasAgaratAshekhrtaa-nyaayvishaardtaa-व्र्न्न्न्ः सिद्धान्तशेखरता न्यायविशारदता वर्णन. द्वितीयो भानुः ॥ ॥ द्वितीय भानु 1. धुवस् 2. बुद्धि wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्यपंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्यालङ्कारे न्यायविशारदाख्यवार्त्तिके द्वितीयभानुचिन्तनम् Page #91 -------------------------------------------------------------------------- ________________ तृतीयो भानुः प्रव्रज्याप्रदानम् । तृतीयो भानुः ॥ (वसन्ततिलका) ॥ तृतीय मानु ॥ गीतार्थरत्नगुरुराडपि वर्धमाना गीतार्थरत्न हता. तो घोर तपस्वी पण हता. 'ऽचामाम्लयोगनिरतः स बभूव नित्यम् । हंभेशा पद्धभान आयनित तपनी मोजीमा रत ऋक्षान्नभुक् स्तिमितहृद् श्रुतवारिधिश्च रहेतां. आहार तद्दन अक्ष, पण हृदय तो शास्त्राम्बराम्बरकरे विमलाचलेऽभूत् । / 1 ॥ सहाय दीज्छम.. श्रुतना महासागर मेवा तमो वि.स. 2006 मां पालीताणा-सिद्धगिरिमां हतां.II II शत्रुञ्जये च जिनशासनदुःस्थितेश्च शत्रुंजयगिरि पर सूरि प्रेमना हृदयमां zrIjinashriipremsuurihRdye'smvednaa'bhuut / शासननी दुःस्थिति माटे अत्यंत वेदना थई. जैनेन्द्रशासनमहोदयकारणाय जिनशासनना महोदय माटे तेमणे अत्यंत दुष्कर स ह्यात्तवान् सुशपथं त्वतिदुष्करार्थम् । / 2 / / आर्यनी प्रतिज्ञा लीधी. ॥2॥ भीष्माऽतिभीष्मशपथं च तदीयमासी आ भीष्मतम प्रतिज्ञा हती. 25 नवयुवानोने ___ दीक्षाप्रदानविधये शरनेत्रयूनाम् |ईक्स्सा आपपानी के रेमो शासननो माध्य ये जैनशासनमहाऽभ्युदयं च कुर्यु करे. कारण के चारित्र ए ज जिनशासननुं जीवन श्चारित्रमेव जिनशासनजीवनं यत् । / 3 / छ. ॥ 3 ॥ तद्दुष्करत्वकथनैकनिबन्धनं तत् ते प्रतिज्ञाने दुष्कर कहेवानुं कारण ए छे के ते कालीनदुर्लभतमा व्रतलब्धिरस्ति । काळे दीक्षा खूब दुर्लभ हती.. ज्यां एकाद दीक्षा एकाऽपि यत्र न बभूव सुखेन दीक्षा पण मुश्केलीथी थती, त्यां आवी थोकबंधमां दीक्षा स्वप्नेऽपि किं भवति तत्र स्मूह्दीक्स्सा?॥4॥ तो स्पने य ज्यांथी थाय ? ॥4॥ ~~~~~~~ न्यायविशारदम् ~~~~~~~~ (1) स्तिमितहदिति । ननु ऋक्षभोजिनस्तु प्रकृतिक्रोधनत्वेन प्रसिद्धत्वादसम्भवाभिधानमेतदिति चेन्न, उभयत्र व्य्भिचारारोप्ल्ब्धेः। तपःप्रभावके कोपाभावस्योक्तत्वाच्च, क्रोधाद्यपध्यानकारकस्य तपसो विप्रतिषिद्धत्वात्, परमार्थतः तादृक्तपसोऽप्यतपस्त्वात् । तदुक्तम्-'तदेव हि तपः कुर्या-दुर्ध्यानं यत्र नो भवे' - दित्यादि व्यक्तं त्पोऽस्स्त्त्क्योः। (हारिभद्रे । / 13 / / याशोविजये । / 31 / / ) (2) शत्रुञ्जय इत्यादि। ब्रूमश्च सिद्धान्तमहोदधिमहाकाव्ये - 'जिनशासनरत्नाभान् ज्ञानशीलैकभूषणान्, युवसाधून् तु कुर्वेऽहं परिव्राज्य च बोधितान् । 'सिद्धिगिरिस्थितस्याऽस्य हीत्थं म्नोर्थोऽभ्व्त्। मुम्बापुरीगतेनाऽसौ, चरितार्थीकृतो लघु । / इति । / / 4-107/108 / / हृदयस्तैमित्यम् ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ Page #92 -------------------------------------------------------------------------- ________________ 70 भुवनभानवीयमहाकाव्ये पण सबूर जेमनुं शरीर चारित्र रूपी चंदननी सुगंधथी म्हेंक टेंक थतुं हतुं तेवा सूरिवर प्रेमने मन दुष्कर न हतुं. स्वर्ग अने मोक्षरूपी फळ आपचारित्र्मेव् सकलेच्छितपूरकं यत् ॥ 5 ॥ नारुं यारित्र 4 जधी पांछनाखोनुं रङ छे. ते चारित्रचन्दनसुगन्धिशरीरशालिश्रीप्रेमसूरिपरमस्य न दुष्करं तत् । स्वर्गापवर्गफलदायककल्पवृक्षः प्रव्रज्याप्रदानम् सद्ब्रह्मचर्यकिरणाम्बरकेतनस्य चाजीवनं स्मरविकारविहीनसूरेः । किं दुष्करं ? च यत उक्तमवन्ध्यमेव सूरि प्रेमने शुं दुष्कर हतुं ? कारण के शास्त्रमां सद्ब्रह्मचर्यपरिचिन्तितमस्ति शास्त्रे । / 6 / / सुब्रह्मयारीनुं चिन्तित अवन्ध्य 'धुं छे. ॥ 7 ॥ विद्वद्वरो गुरुकृपापरिपूर्णपात्रं, प्रेषितश्च गुरुणा गुरुशिष्यभानुः । मुम्बापुरीं प्रति यतः शपथस्य सिद्धयै, नान्यत्तथा वरतमं खलु धाम चासीत् । / 7 / / सद्धह्मचर्यना किरणोथी सूर्य समान, समग्र जीवनमां पण कामविकारथी संपूर्णपणे रहित एवा 1. स्वाइप सूरि प्रेमे पोताना विद्वद्वरेण्य, गुरुकृपाना परिपूर्णपात्र महानशिष्य श्रीभानुविजयजीने पोतानी प्रतिज्ञा पूर्ण करवा माटे मुंबई मोकल्या. कारण के शपथनी सिद्धि भाटे जीभुं सोध श्रेष्ठ स्थान तुं श्रीप्रेमसूरिहृदयोत्थमहाशुभाशी: प्राप्तश्च भानुविजयो व्यहरत्ततश्च । सूरि प्रेमना अंतरना शुभाशिष पामीने तेमणे स्वान्ते वहन् गुरुवियोगमहर्त्तिभारं, विहार कर्यो. हृदयमां गुरुवियोगनी महावेदना वज्रातिशायिदृढनिश्चयशालिचेताः । / 8 / / हती तो pra4थी य दृढ निश्चय पाहतो. ॥ 8 ॥ न्यायविशारदम् (5) चारित्रमेवेत्यादि । नन्वयुक्तोऽत्रैवकारः, तद्विरहेऽपीष्टसिद्धिदर्शनादिति चेत् ? न, सकलत्वविशिष्टतदभावात्, तस्य चारित्रत एव भावेनावधारणस्य युक्तत्वात्, तथोक्तं पुष्पमालायाम्- 'जलहि वि गोपयं चिय, अग्गी वि जलं विसंपि अमयसमं । सीलसहायाण सुरावि, किंकरा हुंति भुवणम्मि । / सुरनरसिद्धी नियकिंकरिव्व, गेहंगणंमि कप्पतरू । सिद्धिसुहंपि च करयल - गयं व वरसीलकलियाणं । / 65/66 / / ' इति तथोक्तं शीलकुलके - ' सीलं सुक्खाण कुलभवणं । ' इति । / 2 / / इत्यखिलमवदातम् । (8) vjraatishaayiityaadi| प्रणिधानप्रदर्शकमेतत्, तस्य सर्वानुष्ठानादिमकर्तव्यत्वात्, एतद्धि तत्सतत्त्वं - 'विशिष्टभावनासारं त्द्र्थार्पित्मान्स्म्म्। यथाशक्तिक्रियालिङ्गं, प्रणिधानं मुनिर्जगौ । / ' इति । द्वात्रिंशद्वात्रिंशिकायां तु 'प्रणिधानं क्रियानिष्ठमधोवृत्तिकृपानुगम् । परोपकारसारञ्च चित्तं pApavivarjita'mityuktam / / योगद्वात्रिंशिका-11 / / प्रणिधानम् Page #93 -------------------------------------------------------------------------- ________________ तृतीयो भानुः - प्रव्रज्याप्रदानम् । 71 शळेश्वरे गुरुमनोरथपूर्णताये, शंखेश्वर तीर्थे गुरुना मनोरथ पूर्ण थाय ते धन्येन तेन चरितं सुतपोऽष्टमस्य । माटे तमो ममनो ta5 ज्यो. मेडराता मने एकाग्र्यतासुलयलीनमना जपं तु, अत्यंत लयलीनता साथे श्रीशंखेश्वर पार्श्वनाथनो शङ्खश्वरस्य च विभोः स चकार punnym॥9॥ pavitra zyo. |Gll व्याख्यानशक्तिपरिवरिवर्धनभाक् ततोऽसौ, सप इण्यो... मुनि कृतार्थ थया.. व्याण्यान जापप्रभावसुकृतार्थमुनिश्चचाल । शक्ति अत्यंत वधी गई. मोहराजना शत्रु समाना मुम्बापुरीं ननु विमोहनृपारिकल्पः, तेमणे मुंबई तरफ प्रस्थान कर्युं. तेमनुं आगमन सोऽभूत्तदागमनतो गुरुसङ्गरोऽभूत् । / 10 / / थयुं मने तो तुमुल युद्ध मेसी. ॥10॥ वैराग्यपुण्यरसनिर्झरभारती सा, वैराग्यथी पावन रसझरणा जेवी तेमनी वाणीए कस्यास्रपूरजनका न बभूव तस्य । कोनी आंखमां आंसुना पूर लाव्या न हता ? नेत्राम्बुपूर्णनयनेऽम्बुपदाच्च मोह आंखोमांथी सतत आंसुओ वहे जता हतां.. ना.. मायामहो ! ससृजतुः सततं जनानाम् । / 11 / / ङेस् मांसुमोना हाने श्रोतामोना मोहमाया छूटे जतां हतां. ll11| 1. जहानाथी wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww तदुक्तम् - 'प्रणिधानं तत्समये स्थितिमत् तदधः कृपानुगञ्चैव । निरवद्यवस्तुविषयं, परार्थनिष्पत्तिसारञ्चे' - ति षोडशके । / 3-7 / / तद्विना तीव्रसंवेगाभावः, तस्य तत्कारणत्वात् । अतोऽवश्यतया कर्तव्यमेतत्, ततः सद्योगलाभाच्च, उक्तं च - 'प्रणिधानं यथाशयं यद्यस्य संवेगहेतुः, ततोऽत्र स्द्योग्लाभ्:|' इति ल्लित्विस्त्रायाम्॥ प्रणिधानसूत्रव्याख्या । / प्रणिधानमिति सकलशुभानुष्ठानसुरतरुबीजम्, शिवफलाव्यभिचारि, अतोऽनिवार्यमेतत्, तत एव श्रद्धादिवृद्धिभावाच्च । तदुक्तम्- 'सकलशुभानुष्ठाननिबन्धनमेतत्, अपवर्गफलमेव, असङ्गचित्तव्यापार एष महान्, न च प्रणिधानादृते प्रवृत्त्यादयः, एवं कर्त्तव्यमेवैतदिति । अतिगम्भीरोदाररूपमेतत्, अतो हि प्रणिधानलाभाद्विशिष्टक्षयोपशमादिभावत: प्रधानधर्मकार्यादिलाभ:, तत्राऽस्य सकलोपाधिविशुद्धिः, दीर्घकालनैरन्तर्यसत्कारासेवनेन श्रद्धावीर्यस्मृतिसमाधिप्रज्ञावृद्ध्या, सेयं भवजलधिनौः prshaantvaahiteti'| इति ल्लित्विस्त्रायाम्॥ प्रणिधानसूत्रव्याख्या । / ____ अत एवाधिकधर्मप्रवृत्तिः, भावोल्लासयोगात्, तत्त्वतस्तस्यैव त्दात्म्त्वात्। तथोक्तं चैत्यवन्दनभाष्ये - 'भावुल्लासेण विणा अहिगपवित्ति न हुज्ज ध्म्म्ण्मि। सो खलु सुप्पणिहाणं भण्णइ विनायसमएहिं । / ' इति । / 813 / / श्रीपूज्यकृतवज्रातिशायिदृढप्रणिधानफलं त्वत्रैवाग्रे drshyissyte। प्रणिधानम् Page #94 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये पद्मैकनाथयुवकाश्च सुशिक्षिताश्च, श्रीमंतो, नवयुवो, सुशिक्षितो, प्रतिष्ठित सत्कीर्तिताश्च वणिजोऽपि च नास्तिकाश्च । वेपारीओ, नास्तिओ. हा..जघां 4 हृध्यसमुद्रनुं चेतोमहार्णवसुमन्थनतस्तदैव, मंथन करीने त्यारे ज व्याख्यानश्रवणना फळ रूपे व्याख्यानपानपरिणामविरागमापुः । / 12 / / वैराग्य पाभ्या. ॥ 12 ॥ 72 संवत्सरावधि च मोहमयीपुरीं तामेकातपत्रविधया मृतर्भूममोहां । कृत्वा कृतार्थमुनिराट् त्रिमुमुक्षुदीक्षां प्रव्रज्याप्रदानम् दिवसो वीत्या.. वर्ष पूरुं थयुं. मोहमयी नगरी जाणे सर्वतः मृतप्रायःमोहवाळी थई गई... मुनिराज रृतार्थ थथा.. भए भुभुक्षुयोनी घीक्षा उरी.. गुरुयरण भजने लेटवा विहार य.. ॥ 13 ॥ - सङ्घहितम् - पश्चात् गुरुक्रमसरोजमहो ! जगाम । / 13 / / -- 1. मृतप्रायः न्यायविशारदम् (12) विराग्मापुरिति। अथ देशनाफलत्वेन विरागमात्रस्योक्तिरयुक्ता, खेदादिपरिहारस्यापि तत्त्वेनोक्तत्वात्, उक्तं च - 'क्लान्तमुपोज्झति खेदं, तप्तं निर्वाति बुध्यते मूढम् । स्थिरतामेति व्याकुल- मुपयुक्तसुभाषितं चेतः । / इति धर्मबिन्दुवृत्ताववतरणम् । अन्यथा तु तत्फलत्वेन सम्यग्दर्शनादिकमसङ्गतं स्यात्, न चैवं, 'जिनवचनश्रवणादेः कर्मक्षयोपशमादितः सम्यग्दर्शन'- मिति वचन-प्रामाण्यात् (धर्मबिन्दौ । / 3 -6 / / ) ननु तदपि देशनातो भवतु, किं नश्छिन्नम् ? फलं तु विरागमेव, तस्यैव प्रधानत्वात्, इतरस्याऽऽनुषङ्गिकत्वेन तत्त्वायोगात्, कृषौ पलालवत्, उक्तं च- 'फलं प्र्धान्मेवाहुर्नानुस्स्न्ग्गिक्मित्य्पि। पलालादिपरित्यागात् कृषौ धान्याप्तिवद् बुधाः । / ' इति ललितविस्तराया मवतरणे, इति चेत् ? न दृष्टान्तवैषम्यात्, कृषौ पलालप्रयोजनेनाऽप्रवृत्तेः, अत्र तु विरागोत्पादनप्रयोजनमन्तरेणापि प्रवृत्तेः, धर्मं प्रति श्रोतॄणामाक्षेपकारिण्या आकर्षणकर्त्या अपि देशनायास्तत्प्रयोजनपूर्वं प्रवृत्तिभावात्, तदुक्तम् 'आक्षेपणीं विक्षेपणी, विमार्गबाधनसमर्थविन्यासाम् । श्रोतृजनश्रोत्रमनःप्रसादजननीं यथा जननीम् । / ' इति प्रशमरतौ । / 182 / / ततश्च देशनाफलत्वेन विरागमात्रस्योक्तिरसङ्गतैवेति स्थितम् । मैवम्, खेदादिपरिहारद्वारेणाऽपि विरागोत्पादनस्यैव मुख्यप्रयोजनत्वात् । तद्विना देशनाया निष्फलत्वात्, विरतिपरिणामविरहात्, ज्ञापकमत्र श्री वीरस्वामिनः प्रथमदेशना । उक्तं च - 'केवलं प्राप्य श्रीवीरेण प्रथमसमवसरणे देशना दत्ता, परं तया देशनया कस्याऽपि विरतिपरिणामो न जातः, तत्र क्षारभूमौ निष्फलां वृष्टिमिव क्षणं देशनां दत्त्वाऽपापापुर्यां महासेनवने जगामे'-त्यादि कल्पसूत्रवृत्तौ । एतेन सम्यग्दर्शनप्रयोजनमपि प्रत्युक्तम् । वस्तुतस्तु सम्यक्त्वविरत्योर्भेदाभावादस्मदिष्टसाधनाच्च । तदुक्तम् 'जं सम्मं ति पासहा तं मोणं ति पासहा, जं मोणं ति पासहा तं सम्मं ति पासहा । ' इत्याचाराङ्गे । / 1-6-3 / / सू.158 / / विरागोत्पादकेतरदेशनाया अपि परम्पराकारणं तु तदेव द्रष्टव्यम्, अन्यथाक्षेपणीकथायाः शृङ्गारादिसारत्वेन भवहेतुत्वं प्रसज्येत, न चैवम्, इति भावनीयं मनीषिणा । अत एव चतुःप्रकारदेशनाया विहितत्वेऽपि संवेगोत्पादनपरायास्तस्या नियतकर्तव्यतया विधानं संगच्छते, अन्यथा परस्परविरोधापत्तेः । तदुक्तम्- 'संवेगकरं निअमा वक्खाणं होइ कायव्व' मिति पञ्चवस्तुके । / 996 / / ननु तत्किं श्रीपूज्यदेशनाफलत्वेन पर्षद् विरागमात्रमाप ? न, मुख्यत्वेनात्र तदभिधानम्, सहस्रवाहकशिबिकारूढनृपे गच्छति- 'राजा याती'-त्यभिधानवत्, न च नृणां सहस्रं तत्र न याति किन्तु मुख्यत्वेन नृपमात्राभिधानम्, तद्वदत्राऽपि द्रष्टव्यम्, मार्गानुसारितादेरपि ततो भावादिति दिक् । देशनाफलं वैराग्यम Page #95 -------------------------------------------------------------------------- ________________ प्रव्रज्याप्रदानम् तृतीयो भानुः प्रयंगसाधुसहितः स महामुमुक्षु नूतन मुनिओथी सहित एवा अने मुमुक्षुओरूपी तारामृतप्रेभनिभश्च महोग्रएण्चारी । ताराओमां चंद्रनी जेम शोभता मुनिराज उग्र शीघ्रातिशीघ्रगतिना गुरुमेलवारि विहार करी जल्दीथी गुरु पासे पहोंची गया. संयोगतश्चिरवियोगशुचिं निनाय । / 14 / / मने गुरुसंयोग-3पी थी मे वर्षना ही वियोगरूपी अग्निने दूर कर्यो. ll14 तेमने अने तेमना परिवारने जोईने गुरुदेवनो तदर्शनेन परिवारनिशामनेन, ह्यानन्दवारिनिधिविभ्रमयुक् स सूरिः। आनंद कल्लोल करता सागरनी जेम हिलोळे चढ्यो. "अत्यंत भक्तहृदय अने समर्पित एवो अत्यन्तभक्तहृदयश्च समर्पितोऽसौ, कर्ता च मां सफलवाञ्छमिति ह्यतुष्यत् । / 15 / / आ शिष्य मारा मनोरथो पूर्ण करशे." तेम सूरि प्रेम संतोष पाम्या. ll15ल्ल् सिद्धाचलनी पावन छायामां विजयी एवा (मोह सिद्धाचले पुनिततीर्थवरे मुमुक्षु राजाने पराभूत करनारा) भानुविजयजीए मुमुक्षुओना रत्नैकसंस्करणकारणपाठशालाम् । संस्करणनी एक पाठशाळा शरू करी अने तेमना प्रारभ्य भानुविजयो विजयी विराग- हृदयोमां सतत वैराग्यना रागना बीजनुं वावेतर रागस्य बीजमनिशं हृदयेष्ववाप्सीत् । / 16 / / यु. ॥1॥ आराधनाधनसमर्जनकालचातु आराधनानी कमाईनो काळ चातुर्मास पूर्ण थयुं. मासी समाप्य मुनिराड् विजहार सूरिः । मनोरथनी पूर्ति माटे सूरिदेवे मुंबई तरफ विहार मुम्बापुरीं प्रति मनोरथपूर्णतायै, कर्यो. अने शिष्य भानुविजयजीने पहेला (आगळ) मोकल्या. ll17ल्ल् शिष्यं च भानुविजयं प्रहिणोत् स्म पूर्वम् । / 17 / / भाई -सङ्घहितम्1. नूतनीक्षित 2. यंद्र 3. यविहारी 4. अनि 5. वाथी 6. समुद्रनो विलास 7. इति विमृश्येति गम्यम् । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (15) क्र्तेत्यादि। ननु किमनेन गुरुवाञ्छासफलीकरणेन ? साधुना तु सावद्ययोगहानपूर्वकं समाहितेन्द्रियेण भाव्यम्, तदुक्तम्- 'सावज्जजोगं परिवज्जयंतो, चरिज्ज भिक्खू सुसमाहींदिएऽत्ति उत्तराध्ययनेषु । / 21-13 / / इति चेत् ? न, तन्मात्रेण कृतकृत्यत्वाभावात्, गुरुतोषोत्पादनादेरपि विहितत्वात्, उक्तं च - 'कालं छंदोवयारं च पडिलेहित्ताण हेऊहिं । तेण तेण उवाएण तं तं स्ण्प्द्दिवाये॥9-2-21 / / सुस्सूसए आयरिअप्पमत्तो । / 9-1-17 / / ' 'आराहए तोसइ ध्म्म्कामी|' -इति dshvaikaalike। उक्तं च योगसारे - 'तोषणीयो जगन्नाथः, तोषणीयश्च स्द्गुरुः। तोषणीयस्तथा स्वात्मा किमन्यैर्बत तोषितैः ?' इति । / 326 / / युक्तं चैतत्, सावद्यहानादेरपीत्थमेव सिद्धेः, तत्कार्यकारणभावस्य प्राक् प्रदर्शितत्वादित्यन्यत्र विस्त्र्ः। गुरुप्रसादाऽऽपादनम् Page #96 -------------------------------------------------------------------------- ________________ 74 प्रव्रज्याप्रदानम् भुवनभानवीयमहाकाव्ये निर्ग्रन्थभानुविजयः सुरते च पञ्च दीक्षाः प्रदाय सततं विजहार येन । मुम्बापुरी भवविरागमहार्णवार्ण: सम्मज्जनापगतरागमला बभूव । / 18 ॥ मुनिश्री भानविजयजीए सुरतमां पांच दीक्षा प्रधान अश, मने सतत विहार ज्यो. परिणामे मुंबई फरीथी भवविरागरूपी महासागरना जळमां राव थवाथी रागनी भासिनताथी भुत थयुं. ॥ 18 ॥ श्रीप्रेमसूरिमुनिपद्मसमेतसाधु सूरि प्रेम अने पद्मविजयजी साथे विशाळ व्रातप्रवेशनसमभ्यधिकोस्रमाली । समुदायनो पा (मुंबई) प्रवेश थयो.. लानुभानुप्रतापजगदेकविबोधकारी, विजयजीनुं तेज वधी गयुं. अने सूर्य जेवा प्रतापथी पीयूषसूतिसविधः स ववर्ष वाचा । / 19 / / विश्वने मनन्य लोध पमाष्ता मने यंद्र रेवा-मथवा सुधाना उदभव जेवा तेओ वाणीथी वरस्या. 19TI -सङ्घहितम्1. एतन्नाम्नि नगरे । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (19) पीयूस्स्सूतिस्विधेत्यादि। ननु व्याहतमिदम्, विरोधात्, अनन्तरमेव सूर्योपमत्वमभिधाय चन्द्रसमत्वाभिधानात्, शीतं चोष्णं चेतिवत् । न चानेकान्तवादाश्रयणाददोष इति वाच्यम्, तुल्यपर्यनुयोगात्, विरोधानपायात् । न च प्रत्यक्षादिगम्यत्वेन विरोधायोग इति वाच्यम्, तत्त्वाभावात्, तस्य श्रद्धैकगम्यत्वात्, तदुक्तम् - 'न च प्रत्यक्षसंवेद्यं कार्यतोऽपि न गम्यते । श्रद्धागम्यं यदि परं व्स्त्वेक्मुभ्यात्म्क्'-मिति॥ तस्मान्नानेकान्तः कान्त इति स्थितमिति चेत् ? तदेवं भवादृशो मन्दमतयो दुस्तर्कोपहृतास्तीर्थ्याः स्वयं नष्टाः परानपि नाशयन्ति मन्दमतीनतः प्र्तिविधीय्ते। तथाहिविरोधासिद्धिः, भिन्ननिमित्तापेक्षत्वात्, जगद्बोधकत्वेनाऽऽदित्यसाधर्म्य, रजनीकान्तकल्पत्वं चालाददानात्, आबालगोपालप्रत्यक्षसिद्धमिदम्, तथाप्रतीतेः । तथा कार्यदर्शनेनापि तत्सिद्धिः, तस्यानन्तरमेव दर्शितत्वात् । एतेन shrddhaikgmytvmpaastm| उक्तं च - 'यस्मात् प्रत्यक्षसंवेद्यं कार्य्तोऽप्य्व्ग्म्य्ते। तस्मादवश्यमेष्टव्यं वस्त्वेकमुभयात्मक'- मिति । / ननु चैकवस्तुनो भिन्नकार्यकर्तृत्वं कथम् ? अनेकस्वभावत्वापत्तेरिति चेत् ? सेयमिष्टापत्तिः, तथावस्तुस्वाभाव्यात्, तस्य चात्रैव प्रत्यक्षादिसिद्धत्वात् । परेषामपि स्वमतसङ्गतिविधावनेकान्तवाद एव शरणम, वाङ्मात्रेण तदस्वीकारस्तु दुरन्तस्वदर्शनानुरागविजृम्भितम्, उक्तं च - 'यथाऽनेकस्वभावं तत्सर्वेषां सर्वदर्शिनाम् । करोत्यनेकविज्ञानमिदमित्थं कथं न ते ? / / इत्यादि स्प्स्स्त्त्म्नेकान्त्ज्य्प्ताकायाम्। ___ नन्वेवं सर्वेषामनेकरूपत्वे लोकव्यवहारासिद्धिरिति चेत् ? न, इत्थमेव तत्सिद्धेः, एकस्मिन्नेव देवदत्ते पितृपुत्रादिव्यवहारवत् । अत एव भुवनैकगुरुरयमनेकान्तवाद: तमन्तरेण जगद्व्यवहारस्य सर्वथाऽप्यघटनात्, उक्तं च - 'जेण विणा लोगस्स वि ववहारो सव्वहा न निव्व्द्दि। तस्स भुवणेक्कगुरुणो, नमो अणेगंतवायस्स । / ' - इति स्न्म्तित्र्क्प्र्क्र्न्ने॥3-69 / / अत एवोक्तं लघुतत्त्वस्फोटे - 'बिभ्रता तदतद्रूपस्वभावं स्वं स्वयं त्व्या। महान विरुद्धधर्माणां समाहारोऽनुभूयस' इति । / 12-13 / / सूर्यचन्द्रद्वयोपमा Page #97 -------------------------------------------------------------------------- ________________ ग्स् तृतीयो भानुः - प्रव्रज्याप्रदानम् श्रीभानुपुष्करघनैकविरागवृष्टिः, पू. भानविजयजी रूपी पुष्परावर्त मेघथी पद्मर्षिकोकिलकलस्वरगीतगीतिः । वैराग्यनी अनराधार वृष्टि...ने पू. पद्मविजयजीना ह्यप्लावयच्च हृदयं हृदयान्वितानां, कोयल जेवा मधुर स्वरे गवायेल सझायोनुं गान.. वित्र मित्र सतितीवृतरौववि?आरो हा.. जेमनी पासे हृदय हतुं तेओनुं हृदय पलळ्या विना न रह्युं. पर्वतने य पीगळावी दे तेवी वाणी विषे आटलामां शुं आश्चर्य हतुं? 2ल्ल् दुर्वाररागरिपुदत्तमहाप्रहारः, दुर एवा रागरूपी शत्रुने महाप्रहार आपनारो, वैरादिवृक्षविपिनान्तकजातवेदाः । वैरादिरूपी वृक्षोना जंगलने भस्मीभूत करी देनारा तबन्धुयुग्मकृतशङ्खमहानिनादः, अग्नि समान, एवो आ बंधुयुगले (जिनवाणीना समोसीन्सपरिमावतनि वोवैः सारा नादरूपी) महाशंखनाद कर्यो, जेणे मोहराजाना सैन्यनो अत्यंत पराभव विस्तार्यो-कर्यो. 21 लक्ष्मीपतेः सुतनयस्य तदा तु दीक्षा, श्रीमन्त घरना कुळचन्द्र मुमुक्षु ईन्द्रवदन (पं. अत्यन्तमिन्द्रवदनस्य बभूव साध्वी । चन्द्रशेखरविजयजी म.) नी दीक्षा खूब ज सुंदर मुम्बापुरी सुकुतुकेन भृता च कृत्स्ना, थई. आखुं मुंबई अत्यंत आश्चर्यमां गरकाव थई तेशान्तां 4 निनशासनवग्रहीत्य रचना गयुं. अने जिनशासननी सुंदर कीर्ति देशविदेशमां प्रसरी गई रह्या श्रीप्रेमसूरिगुरुवत्सलता नितान्तम्, सूरि प्रेमनुं अपरंपार वात्सल्य अने वैराग्यना वैराग्यनीरवरनीरधिभारती च । महासागर जेवी वाणीए एवी चमत्कार करनारी चञ्चच्चमत्कृतिकृतीश्च ससर्ज दीक्षाः दीक्षाओ सर्जी के जे पूर्वे सामान्यथी तो दुर्लभ सामान्यतत्त्वसुत्तम वस्तु या vasUvuEArarUpa हती. li2all ~~~~~~~~~~~~~~~~~~~~~~~~~~~ चयविरारम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ एकान्तसाधने तु सर्वोऽपि हेतुरसिद्धो विरुद्धश्च, तदाहाऽकलकः - 'असिद्धः सिद्धसेनस्य विरुद्धो देवनन्दिनः । द्वेधा समन्तभद्रस्य हेतुरेकान्तसाधने । / ' इति siddhivinishcye| यथा माता मे वन्ध्या, पुरुषसंयोगेऽप्यगर्भत्वात, प्रसिद्धवन्ध्यावदिति प्रीक्स्सामुखे। तस्मादुक्ताभिधानं युक्तमेवेति स्थितम् । सूर्यचन्द्रद्वयोपमा Page #98 -------------------------------------------------------------------------- ________________ 76 प्रव्रज्याप्रदानम् भुवनभानवीयमहाकाव्ये प्राज्यार्जनेऽपि पटवश्च सुशिक्षिताश्च, यी भाई रवामां दुशणो.. सुशिक्षितो... संसारनागदृढपाशवशीकृताश्च । संसाररूपी नागपाशनां सकंजामां फसायेला. अरे.. सज्जा विवाहविधयेऽप्यभवन् यतीशाः, विवाह माटे सज्ज थयेला.. बधां ज ममत्व छोडीने छित्त्वा ममत्वमखिलं च समत्वमापुः । / 24 / / समता पाभ्या मने संयमना मा संथा. ॥24॥ ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (24) छित्त्वा म्म्त्व्मित्यादि। अथानुचितमिदमभिधानम्, प्रव्रज्याग्रहणविषये प्रक्रान्ते ममत्वछेदनादिवचनात्, न च प्राशस्त्याददोष इति वाच्यम, काव्यप्रबन्धे देशकालाधनौचित्ये दोषध्रौव्यात, तथा चानुशासनम् - 'अकाण्डे प्रथन' मिति kaavyaanushaasne|| रसदोषनिरूपणे - 3-3 / / न काव्यप्रबन्ध एव, सर्वत्राऽप्यौचित्यमनिवार्यम, प्रधानत्वात, उक्तं च 'उचितानुष्ठानमेव सर्वत्र प्रधान' मिति धर्मबिन्दौ । / 6-50 / / तद्विना त गुणोऽपि दोषरूप: स्यात, तस्यैव सर्वगुणाधिकत्वात, तदुक्तम् - 'औचित्यमेकमेकत्र गुणानां raashirktH। विषायते गुणग्राम औचित्यपरिवर्जित' इतीति चेत ___na, अभिप्रायाऽपरिज्ञानात्, प्रव्रज्याया: सामायिकरूपत्वात्, तस्य च समत्वात्मत्वात्, तदुक्तमावश्यकनिर्युक्तौ- 'जो समो सव्वभूएसु, तसेसु थावरेसु y। तस्स सामाइयं होइ, इय केवलिभासिय मिति । / 19 / / अन्यथा तु शुद्धसामायिकाभावः, मायारूपत्वात्, उक्तं च - 'विना समत्वं प्रसरन्ममत्वं, सामायिकं मायिकमेव मन्ये समानां सति सद्गुणानां, शुद्धं हि तच्छुद्धनया vidntii'tydhyaatmopnisstprkrnne||4-8 / / ममत्वछेदं समत्वादृतिं च विना तु प्रव्रज्याग्रहणमप्यकिञ्चित्करम्, उक्तं च 'धृतो योगो न ममता, हता न स्म्ताऽऽदृता। न च जिज्ञासितं तत्त्वं, गतं जन्म त्य्ध्यात्म्सारे॥8-26 / / अतः सूक्तमेव छित्त्वा ममत्वमित्यादि, इत्थमेव प्रव्रज्याग्रहणसार्थक्याभिधानेन प्र्कृत्पुस्स्त्तियोगात्। एतेनानौचित्यभूताऽकाण्डप्रथनदोषः परिहृतः, तत्त्वत: शान्तरसे प्रक्रान्ते तस्यैव प्रथनस्य तद्दोषदुष्टत्वविरहाच्च । इत्थं च समत्वमेव प्रव्रज्यासर्वस्वम्, इहैवावर्णनीयसुखसन्दोहप्रदत्वात्, क्षणमात्रेण कोटिकोटिजन्मप्रचितकर्मसन्तमसनि शनाऽर्ककान्तिसमत्वेन प्रव्रज्याप्राणभूतत्वाच्च । उक्तं च - 'क्षणं चेतः समाकृष्य, समता यदि सेव्य्ते। स्यात्तदा सुखमन्यस्य, यद्वक्तुं नैव पार्य्ते॥ प्रचितान्यपि कर्माणि, जन्मनां कोटिकोटिभिः । तमांसीव प्रभा भानोः, क्षिणोति समता क्स्स्न्नात्॥' इत्य्ध्यात्म्सारे॥9-19/22॥ समत्वसुखसागरे निमग्नो दीक्षितो बाह्यसुखपराङ्मुखो भूत्वाऽऽज्ञाराधने सम्यक् प्रवर्तते, तदुक्तम् - 'अन्तर्निमग्नः समतासूखाब्धौ बाह्ये सखे नो रतिमेति योगी। अटत्यटव्यां क इवार्थलुब्धो गृहे समुत्सर्पति कल्पवृक्षे । / ' इत्यध्यात्मोपनिषत्प्रकरणे । / 4-5 / / अत एव सर्वसुरसुखातिशायित्वेन श्रमणसुखाभिधानं सङ्गच्छते, समतापरिपाकतस्तत्सिद्धेः, तथोक्तम् - 'गोयमा ! मासपरियाए समणे णिग्गंथे वाणमंतराणं देवाणं तेऊलेसं वीयवयै । एवं ... बारसमासपरियाए अणुत्तरोववातियाणं तेउलेस्सं वीतिवयति'-त्ति व्याख्याप्रज्ञप्तिसूत्रे । / 14-9-539 / / अतः यतितव्यं प्रयत्नतोऽत्र । अन्यलिङ्गादिसिद्धानामपि तदाधारत्वात्, तत एव र्त्न्त्र्य्फ्ल्प्राप्तेः। तदुक्तमध्यत्मसारेऽअन्यलिङ्गादिसिद्धाना-माधारः समतैव हि। रत्नत्रयफलप्राप्तेर्यया स्याद् भावजैनता । / ' इति । / 9-23 / / एतेन श्रीगुरूणां दीक्षाप्रदानानन्तरं परमं शिक्षाप्रदानं व्याख्यातम्, तल्लिङ्गप्रदर्शनेनाऽस्याऽनुमानाऽलङ्कारभूतत्वात्, तदुक्तम् - 'हेतोरर्थप्रतिपत्तिरनुमानम् । / 26 / / ' इति vaagbhttttkRtkaavyaanushaasne| समता Page #99 -------------------------------------------------------------------------- ________________ तृतीयो भानुः घोरान्धकारमपि भानुविरोर्कवारे अंधकार गमे तेवो घोर होय. सूर्यना किरणोथी प्रत्याहृतं झटिति याति यथा विनाशम् । क्षणवारभां नाश पाभी 4 भय छे. तेम वैराग्यवैराग्यवाक्पतिनिभो मुनिभानुरेवं, वाचस्पति समान मुनिश्री भानुविजयजी मोहनी मोहान्ध्यकृत्तिमिरनाशविधौ बभूव । / 25 / / अंधता डरनार अंधारनो क्षणवारभां नाश नारा न्या. ॥ 25 ॥ प्रव्रज्याप्रदानम् अह्मद्पुरेऽपि च महर्द्धियुगस्य दीक्षां दत्त्वा विरागरसवर्षघनाघनोऽसौ । अभ्रागमे ह्यविरतं वरवृष्टिकृन्म हाराष्ट्रमप्यतेलिनव्रतदः पुपाव । / 26 / / श्रीसार्वशासनमहाभ्युदयैकहेतुं निर्माय साधुगणमेवमतीव शीघ्रम् । मुम्बापुरे पुरुहशोभमतुल्यचातु अमद्नगरमां धनाढ्य युगलनी दीक्षा करी वैराग्यरसनी वृष्टि करता वादळ समान एवा तेमणे चातुर्मासमां अनराधार परमवृष्टि करी, समग्र महाराष्ट्रने अनल्प दीक्षादान वडे पावन कर्युं. I ॥ 26 ॥ र्मासं प्रकार्य विजहार स सूरियुक्तः । / 27 / / 'र्यो. ॥ 27 ॥ भव्ये तदेवमभिनिष्क्रमणैकयज्ञे, सङ्कल्पतोऽप्यधिकदीक्षणतः ससर्ज । ऐतिह्यतामनुपमां जिनशासनेऽस्मिन्, प्रौढप्रतिज्ञमुनिराड् जितमोहराज्यः । / 29 / / 77 श्रीजिनशासनना महाभ्युदयमां अनन्य कारण समान साधुसमुदायनुं शीघ्र निर्माण करी.. मुंबईमां भव्य चातुर्मास करी सूरिदेव साथे तेमणे विहार दुःशक्यमेवमपि शक्यमसौ चकार, भक्त्या सुपूर्णहृदयो गुरुदेवदेवे । तस्मै नमोऽस्तु गुरुवाञ्छनपूरणाय, गुरुदेवरूपी भगवाननी भक्तिथी परिपूर्ण हृदयवाळा तेमणे ते दुःशक्य कार्यने पण शक्य बनाव्युं. गुरुना मनोरथ पूर्ण करनारा... समर्पणना सागर तस्मै नमोऽस्तु च समर्पणसागराय । / 28 / / सेवा तेभने लाज लाज नमस्कार ॥ 28 ॥ आम भव्य महाभिनिष्क्रमण यज्ञमां गुरुदेवना संकल्पथी य अधिक दीक्षाओ करीने प्रौढप्रतिज्ञ, मोहना राज्यने जीती लेनार आ मुनिराजे जिनशासनमां एक अनुपम ईतिहास सर्ज्यो. I ॥ 29 ॥ - सङ्घहितम् 1. डिरए 2. समूह 3. युगल ( पति-पत्नी) 4. योमासुं 5. जनस्य 6 दिन 7 घा न्यायविशारदम् (28) duHshkymityaadi| अत्र श्रीपूज्यस्य गुरुभक्ति-संयम-वैराग्य-प्रभावकदेशनादिबलैः सह तत्तपोबलमपि फलसिद्धिदायकं द्र्स्स्त्त्व्य्म्। तद्धोरतपश्चर्याया उक्तत्वात्, वक्ष्यमाणत्वाच्च । तपो हि दुःसाध्यमपि कार्यं सुसाध्यं करोति, उक्तं च- 'दुस्सझं पि सुसज्यं तवेण संपज्जए कज्जं । / ' इति तपःकुलके । / 3 / / तपःप्रभावः Page #100 -------------------------------------------------------------------------- ________________ 78 पद्मर्षिपराक्रमः भुवनभानवीयमहाकाव्ये तत्सृष्टसाधुगणतोऽथ च सूरिवर्या, तेमणे सर्जेला साधु गणमांथी आजे केटलाय मूत्वा विशातरशगमनाथशोमार । विशाळ शिष्यसमुदायमां चंद्रनी जेम (अथवा जैनेन्द्रशासनमहोन्नतिकारिणश्च, शिष्यो रूपी ग्रहोना नाथ-चंद्रनी जेम) शोभता, साश्रमूर्ति विथ समी ती रूजिनशासननी महाउन्नति करतां, सूरिवरो आ समयनी स्मृति करतां गद्गद् थई जाय che. l3oll गच्छाधिनाथपदभृच्च महोत्तराधि आ ज साधुगणमां आजे तेमना महान् उत्तरा- तारी सा विना न घोषसूरि I धिकारी, गच्छाधिपति, सिद्धान्तदिवाकर पदथी सिद्धान्तसूर्यपदतश्च विभूषितोऽसौ, विभूषित श्री जयघोषसूरिजी जयवंता वर्ते छे. नीतार्थसार्थवरसार्थर्विमत रूछो अने गीतार्थ श्रमणसार्थना सार्थवाह तरीके शोभी रह्या che. I31ll anye'pi भानुविजयात् प्रतिबोधमाप्ताः, - श्रीमति वि सुन्दरत्नसूरि राजेन्द्रसूरिरपि शान्तरसैकमूर्तिः, श्री जशवरमर्जरवीद मत्ति रूरी पू. भानुविजयजी द्वारा प्रतिबोध पामेला अन्यो पण सुंदर लेखक श्रीभद्रगुप्तसूरिजी, प्रशांतमूर्ति राजेन्द्रसूरिजी, महर्षि पं. श्री चंद्रशेखरविजयजी आदि शोभी रह्या छे. ll3शा हेमेन्दुसूरिरपि चैवमनेकपूज्या श्री हेमचंद्रसूरिजी वगेरे पण अनेक प्रभावको तत्त्ववारित्नानि विमत्ति रोच्चा ते सुवर्णदिवसोना फळरूपे अत्यंत शोभे छे. खरेखर भाईश्व मानवनयोर्ति लावुपूर, कृतज्ञहदयी संघोए महोपकारी एवा पू. भानुसर्घ दिः स महोपारी चारूरू विजयजी आंसुओना पूर आवे ते रीते स्मृति करवा yogya che. ll33il अत्रान्तरेऽनुजमहर्षितदाद्यशिष्य अहीं वच्चे तेमना अनुज महर्षि अने आधशिष्य पद्मस्य पूर्वकृतकर्मविपाकदोषात् । एवा पद्मविजयजीने पूर्वकृतकर्मविपाकथी गळाना रुग् दारुणः प्रकटितो गलकेन्सराख्या, केन्सरनो भयंकर रोग थयो. हा.. विधाताने सार्वेडपि नत्ति वद थतो विधादारू4 तीर्थकरनी य दया नथी आवती. ll34 -सहित9. क्रियाविशेषमद्रमां Page #101 -------------------------------------------------------------------------- ________________ तृतीयो भानुः - पद्मर्षिपराक्रमः ___79 तत्पीडयाऽव्यथितहत् स तपोनिलीनो, ते पीडाथी व्यथा पाम्या विना ते तपमां निलीन, नित्यं समाधिभृतधीर्गुरुसेवकश्च । saEI समाधिपूर्ण आशयवान् मने गुरुसेप अनी श्रीभानुना च गुरुणा गुरुयोगविष्टः, रह्या. भानुविजयजी साथे सूरिदेवे तेमने पण चक्रे मुनिर्भगवतीवरयोगमुच्चैः । / 35 ॥ मोटा लेगमा प्रवेश शपी लगती सूत्रना (7 भासना) लेग शव्या. ॥3॥ तस्मिंश्च बन्धुयमलस्य पदप्रदानं, तेमां (जोगमां) आ बंधुयुगलने सूरिदेवे श्रीप्रेमसूरिकरतस्त्वभवत् सुचारु । उत्सवपूर्वक (गणि)पद प्रदान कर्युं. पू. पद्मविजयजी रुक्पीडितोऽपि च महोग्रविहारकारी, गणिवर्यनो रोग कातिल हतो छतां य उग्रविहार पार्धं मुमोच न हि पद्मगणिः स्वगुर्वोः । / 36 ॥ 52दि वेल् गुरुमोनो साथ न छोस्ता. ॥3॥ सूरिर्ददौ च वरबन्धुयुगाय तस्मै, सूरिदेवे उत्तम बंधुयुगलने महा महोत्सवसहित पंन्यासनामपदमुच्चमहोत्सवेन । पंन्यासपदवी पण आपी. परम समाधिमान पं. पंन्यासपद्मविजयो गणिराट् च पीडां, पद्मविजयजी दुसह पीडाने य सहन करता हता. तां दुःसहां वरसमाधिरहो ! 'सहिष्ट । / 37 / / ॥37|| स्वाध्याय-संयमतपो-मुनिवाचनाभि स्वाध्याय, संयम, तप, मुनिमोने वायना, राचार्यदेवपरमोत्कटसेवनाभिः । सूरिदेवनी उत्कृष्ट सेवा वडे काळ पसार करतां कालं नपुंश्च समतार्णवसन्निभोऽसौ, आ समतासागर तीक्ष्मतम अने करुण पीडाओने तीक्ष्णव्यथाभरमहो सततं सुसेहे ॥ 38 ॥ य सारी श सहन . ॥3॥ अभ्रार्गमाध्वनि सुरेन्द्रपुरे च तेन, ___ कर्माजिसोत्सुकहृदाऽऽचरितं तपश्च । एकैकशश्च सततं ह्युपवासतोऽहो, वेदायनोपवसतिं स महर्षिराप । / 39 ॥ सुरेन्द्रनगरना चातुर्मासमां कर्मो साथे रणसंग्राम दवा BYs &ध्यवाणा मएल् B तप 23 कर्यो... एक एक उपवास करतां तेओ 24 मां पासे पोंच्या. ॥3॥ -सङ्घहितम् 1. सहेति गम्यम् । 2. योभासामा 3. युद्ध 4. योवीस 5. 6वास Page #102 -------------------------------------------------------------------------- ________________ 80 पद्मर्षिपराक्रमः भुवनभानवीयमहाकाव्ये उत्कृष्टसत्त्वपरिशोभितचित्तवित्तः, सध्यानजापजिनभक्तिसुवाचनाकृत् । गीतार्थपूज्यवचनात्तु ततश्चकार, स्वेच्छ विनागरि विनयेन स परनुं 40 तपमां य प्रकृष्ट सत्त्वथी शोभता चित्तरूपी वैभववाळा एवा तेमणे ध्यान, प्रभुभक्ति अने वाचना-प्रदानना उत्कृष्ट योगोने साध्या. सूरिदेव गीतार्थ हतां. 24 उपवास पछी तेमने पारणुं कराव्युं. तेमनी ईच्छा न हती छतां गुरुविनयथी पारणुं कर्युं. I4ओल्ल् तत्पारणाच्च कुविधेः दिवसे तृतीये, रे नसीब ! पारणाथी त्रीजे दिवसे आखा सर्वाङ्गदाहबहुपीडितदेह एषः । शरीरमां भयानक दाह उपड्यो.. (बीजा दिवसे) जातोऽथ दाहशमनेऽपि च भक्तनालेः, / दाह शम्यो पण अन्ननळीना खूब संकोचथी आ सोवतोडग्ननत्तरोथमतो मर्ष पाछा महर्षि आहार-पाणीनां रोधने पाम्यां (अभावने पाम्यां) II4ना रुग्घर्मधर्मसमयान्वितवारिरोधः, गरमीनो समय.. रोगनी गरमी अने पाणी सागामृताईवसथर्मननुं व्यतीत्सीत पण सदंतर बंध.. हाय... आ समतासागरने आ वैद्या जगुर्मृतिररे ! सविधा स लग्न, (उपरोक्त) त्रणेए असह्मवेदना आपी. "थोडा माराथर्नवथी मदीनता गाजरा कलाकना महेमान छे." एम कहीने डओण्क्टरो खसी गयां. पण तेओ तो जराय भय पाम्या विना अंतिमाराधना माटे तरत सज्ज बनी गयां. ll4रशा pa3 साधुओ तेमने वींटळाई गया. महर्षिए गुरुदेवो पासे क्षमापना चाची.. मंद स्वरे बोल्या. "संसारवनना दावानळमांथी उगारनारा ओ गुरुदेव! आपे मने संयमरूपी महाबागमां प्रवेश कराव्यो. ll4all पञ्चाशताऽप्यधिकसाधुभिरावृतोऽसौ, गुः क्षमापनवृत्त निन मन्टम् "संसारवाववपतृपुरी ! यामि, प्रातः सुसंयममहोपवनप्रवेश- I4रूप सज्ज्ञानसंयमविशुद्धिकरे त्वयि हा !, व मया -विनो ढपरथपापम् । तस्मिन् क्षमस्व पया सुवावत्त!, मुए: ता 2 मविताश्मि पुरो !त्रा "आजा सुंदर ज्ञान आप्युं. संयमशुद्धि आपी.. गुरुदेव! आपना त्रणथी हुं क्यारे मुक्त थईश? में आपना अनेक अविनय अपराधो कर्या छे. आप उदार चित्ते म..ने क्ष...mA.. A..pa..zo.." II44ll Page #103 -------------------------------------------------------------------------- ________________ तृतीयो भानुः - पद्मर्षिपराक्रमः गद्गद्वचोऽस्य नयनाम्बु ससर्ज गुर्वोः, तेमना गद्गद् वचने गुरुदेवोने य आंसु सर्या. दत्ता क्षमा सहृदयं सहनाय ताभ्याम् । ध्यपूर्व मा तितिक्षाधारीने भए क्षमा मापी. शिष्यप्रशिष्यसुसमाकुलसाधुवृन्दे, अने आ महर्षिए पोताना शिष्य-प्रशिष्यादिथी प्रत्येकसाधुवरमक्षमदत्र सोऽपि । / 45 / / मरेता मा भुनिपृन्टमा प्रत्ये' साधु भगवंत साथे क्षमापना करी. I4पी आराधनापरमतौ च महर्षिपद्मे, आम महर्षिनी मति आराधनामां तत्पर हती, पंन्यासभानुविजयो विममर्श किञ्चित् । / त्यां पं. भानविजयजीने कंईक विचार आव्यो, श्राद्धान्नुवाच "गुरुमानयतान्यवैद्य, तेमणे श्रावकोने कह्युं के तमे जल्दीथी कोई मोटा तूर्णं कदाचिदपि तेन भवेत् समिष्टम्" / / 46 / / डओण्क्टरने लई आवो, कदाच तेनाथी कांईक समीहित थई शके. II4घा ~~~~~~~~~~~~~~~~~~~~~~~~~~न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (45) अक्षमदिति । पण्डितमरणाराधनायां परमावश्यकं कर्तव्यमेतत, तस्य विशेषाराधनारूपत्वेन सामान्याराधनाप्रथमकर्तव्यस्य क्षमापनाया त्त्राऽप्य्निवार्य्त्वात्। न च तस्यास्तत्त्वमसिद्धमिति वाच्यम्, ईर्यापथिकप्रतिक्रमणसूत्रस्य तत्त्वात्, तस्य च षट्कायजीवक्षमापनाभूतत्वात् । न च प्रकृतेऽपि तथैव क्षन्तव्यम्, न तु प्रत्येकमधिकृत्य, सर्वेषां षट्कायाऽन्तर्गतत्वादिति वाच्यम्, विशेषशुद्ध्यर्थं तस्याऽऽवश्यकत्वात्, तथैव भावशुद्धियोगात्, अनुभवसिद्धमेतत् । प्रमाणमत्र पारमर्षम् - 'रोगेण पडिनिवेसेण अकयण्णुयाए thev'sjjhaae। जो मे किंचिवि भणिओ तमहं तिविहेण खामेमि । / खामेमि सव्वजीवे सब्वे जीवा खमंतु मे|' इति महाप्रत्याख्यानप्रकीर्णके । / 6/7 / / अन्यथा तु सकषायमरणसम्भवः, गच्छे परस्परसम्बाधस्यासम्भवत्वविरहात्, महासागरे मत्स्यानामिव । यथोक्तं - 'अवरोप्परसंबाह' - इत्याधुपदेशमालायाम् । / 155 / / अत एव आचार्यादारभ्य निखिलसङ्घन सह क्षमापना कर्तव्या, इत्थमेव गुणसङ्घातभूतस्य श्रीसङ्घस्य क्षमापनेन भवशतोपार्जितकर्मणां क्षणेन विनयनसम्भवात, मृगावतीवत्, उक्तं च - 'खामेइ सव्वसंघं संवेगं संजणेमाणो । / आयरिय उवज्झाए सीसे साहम्मिए कुलगणे y। जे मे केइ कसाया सव्वे तिविहेण खामेमि । / सव्वे अवराहपए खामेमि अहं खमेउ मे भ्य्व्ण्। अहमवि खमामि सुद्धो गुणसंघायस्स संघस्स । / इअ वंदणखामणगरिहणेहिं भवसयसमज्जिअं कम्मं । उवणेइ खणेण खयं मिगावै रायपत्तिव्व । / ' - त्ति भ्क्त्प्रिज्ञ्याप्र्कीर्न्न्के॥47-50॥ न च सङ्घमात्रेण सह क्षमापनम्, किं तर्हि ?, सकलजगज्जीवराशिना, इत्थमेव समीहितसिद्धेः, उक्तं च संस्तारकप्रकीर्णके - 'सव्वे अवराहपए एस खमावेमि अज्ज निस्स्ल्लो। अम्मापिऊसरिसया सव्वेवि खमंतु मह जीवा । / ' इति । / 12 / / तस्मादवश्यं क्षन्तव्यम्, परः क्षमयितव्यः, इत्थमेवोपशमयोगात् सम्यगाराधनाभावात्, अन्यथा तदयोगात् । तदुक्तं - 'खमियव्वं खमावियव्वं, उवसमियव्वं, उवसमावियव्वं, जो उवसमै तस्स अत्थि आराहणा, तम्हा अप्पणा चेव उवसमियव्वं ति कल्पसूत्रे । / 9-59 / / अत्र क्षमापनाग्रहणमुपलक्षणम्, तेन महाव्रतोच्चारणादिकमपि द्रष्टव्यम्, तेषामपि त्द्न्ग्ग्त्वादिति। (46) आन्य्तेत्यादि। अथैवं सावविरतिप्रतिज्ञाभङ्गः, आभोगतः प्राणातिपातकारणात्, शय्यादिकृत्यचोदनावत्, न क्षमापना Page #104 -------------------------------------------------------------------------- ________________ पद्मर्षिपराक्रमः भुवनभानवीयमहाकाव्ये श्रीपञ्चमङ्गलरते सकलेऽपि सङ्घ, सकळ संघनी नवकारनी धून चाली रही हती. ते राजकोटपुरतो भिषजाऽऽययुश्च । प्यारे श्रापस्) Arsenii sana Siser साथै संयोज्य चाशु जठरेण स नालिकां च, आवी पहोंच्या. तेणे तरत ज ओण्परेशन सर्जरी दत्त्वा पयो नलिकयाऽऽयुरदाच्च तस्मै । / 47 ॥ इरीने रीना माग साथै नजी लेडी आपी, नळी वाटे दूध आप्युं अने महर्षिने जाणे नवुं जीवन मळ्युं. ईदोल्ल् -सङ्घहितम्1. सहेति शेषः wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww च स्वयमकृतत्वाददोषः, सर्वविरतौ त्रिविधत्रिविधप्रत्याख्यानभावेन तत्कारणेऽपि भङ्गध्रौव्यात्, न चैवं मुमुक्षुत्वसिद्धिरपि, तदुक्तम्- 'कुर्वे न सावधमिति प्रतिज्ञां वदन्नकुर्वन्नपि देह्मात्रात्। शय्यादिकृत्येषु नुदन् गृहस्थान्, हृदा गिरा वाऽसि कथं मुमुक्षुः ? / / ' इत्यध्यात्मकल्पद्रुमे । / 13- / / न च संयतात्मनः प्राणधारणार्थत्वाददोष इति वाच्यम्, संयतात्मनो मरणान्तकष्टेऽपि प्राणातिपातकरणादेरभावात्, तत्त्वादेव, अवन्तिसुकुमालवत्, उक्तं च 'वोसट्ठनिसटुंगो तहिं सो भल्लुंकियाइ खइओ u। मंदरगिरिनिक्कंपं तं दुक्करकारयं वंदे । / ' इति म्र्न्न्स्माधिप्र्कीर्न्न्के॥437॥ इत्थं च तद्भङगानापायात सर्वमप्यत्रोक्तं वक्ष्यमाणं च तत्संयमप्रकर्षादि वितथमिति स्थितम । सोऽयं जिनमतसारापरिज्ञानविजृम्भितो म्हामोह्विलास्ः। जिनमते सर्वथा संयमस्य, ततोऽप्यात्मन एव रक्षणीयत्वेनाऽभिधानात्, तद्भावे एव पुनर्विशोधिसम्भवात्, अन्यथा तु वज्रलेपायमानो गुन्न्स्थान्प्र्तिपात्ः। तदुक्तं- 'सव्वत्थ संजमं संजमाओ अप्पाणं चेव र्क्खेज्जा। मुच्चै ऐवायाओ पुणो विसोहि न याऽविरी॥ त्ति। ____अथ विशेषवचनं विना न ते परितोषः, तदपि शृणु, - 'अथ स्वग्रामे वैद्यो न प्राप्यते, तत: परग्रामादप्यानेतव्यः । तत्र विधिमाह, "पाहिज्जे nANatta"mityAdi बृह्त्क्ल्पे। स्यान्मतम्, भवतु नाम परग्रामादपि तदानयनम्, शस्त्रक्रियादि तु मन्मनो बाधते, अविहितत्वादिति । सोऽयं देवानांप्रियो विहितप्रियोऽपि कथं तदध्ययनालस इत्यस्माकमाश्चर्यम, सिद्धान्ते हि येन येन प्रकारेण ग्लानमुनिर्नीरुजो भवति तत्तत् कर्तव्यतया विहितम् । तदुक्तम्- 'जह जायै सो निरुओ, तह कुज्जा एस संखेवो ऽत्ति बृह्त्क्ल्पे। न चैवमस्मद्दर्शित- भवद्दर्शितप्रमाणयोरन्यतरदनृतमिति वाच्यम्, जिनमत एकान्तविधिनिषेधविरहात्, तदुक्तं - 'पडिसेहो अ अणुन्ना, एगतेण न वन्निया समएऽत्ति पुष्पमालायाम् । / 247 / / यथातुरमपेक्ष्य समानरोगेऽपि भिन्नौषधं दीयते तद्वदत्राऽपि भाव्यम, तदेवाऽऽह 'एगतेण निसेहो जोगेसु न देसिओ विही वा वि। दलियं पप्प निसेहो हुज्ज विही वा जहा रोगे' - त्ति पुष्पमालायाम् । / 244 / / ____ दृष्टं चैवं लौकिकैरपि, तदुक्तं - 'घनाम्बुना राजपथे hi picchile, kvacid budhairapyapathena gamyata' iti naissdhiiycrite| तस्माद् भवदुक्तप्रमाणमपि तदनुरूपद्रव्यादौ गृह्यमाणं सम्यक्, अन्यथा त्वन्यत्, मदुक्तेऽपि समानन्यायः, स्याद्वादमुद्राया त्रैलोक्यालङ्घनीयत्वात्, तदुक्तं- 'आदीपमाव्योमसमस्वभावं स्याद्वादमुद्रानतिभेदि व्स्तु|' इत्यन्ययोगव्यवच्छेदद्वात्रिंशिकायाम् । / 5 / / इति भावनीयमतिनिपुणधिया, अन्यथा तदवगमाऽसम्भवात् तदुक्तम् - 'गम्भीरं जिणवयणं, दुव्विन्नेय्म्निउन्न्बुद्धिए। तो मज्झत्थीहि इम, विभावणीयं पयत्तेण'-त्ति पुष्पमालायाम । / 254 / / एतेन श्रीपज्यानामत्सर्गापवादज्ञत्वेन जिनमतमर्मज्ञता व्याख्याता। [ उत्सर्गादिमर्मज्ञता Page #105 -------------------------------------------------------------------------- ________________ तृतीयो भानुः - पद्मर्षिपराक्रमः पंन्यासभानुविजयेन समं क्षमाभृत् पर्वत जेवा सत्त्वधारी एवा पद्ममहर्षि पं. भानुस्त्त्वो महारुगपहारिसमीपमेवम् । विजयजी साथे गुर्वाज्ञाथी (अमदावाद) मोटा डओण्क्टर पंन्यासपद्मविजयो गुरुशिष्टितस्तु, पासे गया हता. त्यारे पोतानी समताना दर्शना यातः सुविस्मितममुं च चकार साम्यात् । / 48 / / इसपी ने पया माश्चर्थयति suIdhA. ॥sell te samaye पं.भानविजयजीए विद्वत्रिय एवा पंन्यासभानुविजयातुलवाचनानां विद्वत्प्रियं ललितविस्तरकार्थकानाम् । / ललित-विस्तरा ग्रंथना अथवाळी अप्रतिमा वाचनाओ आपी हती. तेना पुस्तक "परमतेज' सत्पुस्तकं परमतेज इति प्रकाशं प्राप्तं च राजनगरे समहोत्सवं च । / 49 / / (भाग.1) नुं (रथयात्रा) महोत्सव साथै अमदावादमां प्रकाशन थयुं. ll4ल्ल् सूरि प्रेमनी जाणे बे आंखो होय तेवा बे श्रीप्रेमसूरिसहितौ नयने यथाऽस्य भाईओए गुरुदेवनी साथे ज रहीने पावनतौ चक्रतुः पुनिततीर्थनिभालनं च । / तीर्थदर्शन कर्या. सूरिदेव पोतानी जन्मभूमि श्रीप्रेमसूरिजननक्षितिपिण्डवाडां पिंडवाडामां अंजनशलाका-प्रतिष्ठाना महोत्सवमां यातोऽञ्जनस्य सुमहोत्सवकाय सूरिः । / 50 ॥ निश्रा प्रहान 62वा पधार्या. ॥ओल्ल् -सङ्घहितम्* श्रीप्रेमसूरिविहितेयमद्भुतप्रतिष्ठा तत्कालीनसमग्रभारतवर्षेऽप्यद्वितीया बभूव । पिण्डवाडानगरे युगेभ्येऽनन्तरमपि स्फुटमीक्ष्यते तत्प्रभावः । पठनीयं तत्प्रतिष्ठापरिचयार्थं खण्डखाद्याभं खण्डकाव्यम् 'परमप्रतिष्ठा' सानुवादम् । * श्री प्रेमसूरि द्वारा थयेल आ अदभुत प्रतिष्ठा ते काळे आखाय भारत देशमां अद्वितीय हती. जुग जुग वीत्या छतां पण पिंडवाडानगरमां तेनो प्रभाव स्पष्ट देखाय छे. ते प्रतिष्ठाना परिचय माटे वांचो श्रीखंड जेवुं (मधुर) खंडकाव्य परमप्रतिष्ठा', गुर्जरानुवाद "मंदिर पधारो स्वामि सलूणा." ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (50) अन्य्ज्ञ्स्येत्यादि। पिण्डवाडेति प्रेमसूरिजन्मभूमिः, अत्यन्तैतिहासिकनगरी च, नेत्रेन्द्रियमितदेवकुलिकायुतं रमणीयं जिनमन्दिरं यत्र विभ्राज्ते। तत्प्राचीनताकल्पनाया एकमाधारमवदाम परमप्रतिष्ठाख्ये प्रबन्धे - 'विश्वेऽपि कीर्तिरतुला प्रथिताऽस्ति विश्वे, यस्याऽस्य राणकपुरस्य जिनौकसो ये। निर्मापका धरणमुख्यमहानुभावा, जीर्णोद्धृतिकृतिधरैरिह तैः कृताऽऽसीत् । / ' इति (वसन्ततिलका) मुख्यबिम्बमस्ति चरमतीर्थपतिश्रीवीरस्वामिनः, तद्वर्णनं तु दिग्दानमात्रोपयोगि, प्रत्यक्षैकगम्यत्वात, सेयं दिक्- 'लावण्यपुण्यकरणं करुणारुणाक्षं, देदीप्यमानसुषमं क्म्नीय्कान्ति। प्राचीनतापरमतामितमस्ति साक्षात् । श्रीवीरनाथ इव बिम्बमिह प्रकृष्ट मिति प्र्म्प्र्तिस्स्त्थायाम्। __ तत्र घटितप्रतिष्ठोत्सवः समग्रेऽपि भार्त्व्र्स्सेऽप्र्तिमोऽभूत्। प्राचीनतीर्थधाम, परमप्रतिष्ठाचार्यसानिध्यम्, श्रीसङ्घामितोल्लास:, इत्यादिनाऽद्भुततां गतः स उत्सवः । श्रीवीरगौतमसविधा: श्रीप्रेमसूरियशोदेवसूरयोऽलं भ्राजन्ते स्माऽत्र्। तत्पुनितहस्तघटिताजनविधिप्रमुखमतिप्रभावकमभवत् । तदुक्तं (स्रग्धरावृत्तचतुष्कम्) - परमप्रतिष्ठा Page #106 -------------------------------------------------------------------------- ________________ पद्मर्षिपराक्रमः भुवनभानवीयमहाकाव्ये पंन्यासपद्मविजयोऽत्र महोपवासान रोगनी तीक्ष्ण पीडामां य पं. पद्मविजयजीए चक्रे चतुर्दशमितान् गदपीडितोऽपि । 14 पपासनो तपस्या . मने शिविर्नगरे मृत्युञ्जयं च परमं स तपश्चकार चातुर्मासमां प्रकृष्ट एवो मृत्युंजय तप कर्यो. ईपवा __ ह्यभ्रागमे च शिवगञ्जपुरे महर्षिः । / 1 / / पीयूषपायिवदसौ सहनो रुगर्तिदेहात्मभेदविषये विग्ताविवेक्ः। अभ्रागमे स गुरुणा सह पिण्डवाडां, यातस्तथात्र चरमां स दशां समाप । / 52 / / सुधापान करता होय तेवा आनंदथी तेमणे रोगनी पीडाने सहन करी. देह अने आत्मानो अविवेक जतो रह्यो हतो. चातुर्मासना समये तेओ गुरुदेव साथै पीडवाषी पधाया मने त्यां यस्मशाने पाम्या. ॥पचा धन्ना अणगार जेवो देह.. एक आराधनामां धन्यानगारसमदेह इहाऽनगार, आराधनैकरसहृत् सुसमर्पितात्मा । 1 रसवाणुं ध्य.. सुसमर्पितामा... मुनियरोनी सत्प्रेरणां मुनिवरैः समवाप्य मृत्यु प्रेरणा .... आ बधा साथे हवे आ महर्षि मृत्युथी निर्भय बनीने उत्तमार्थ-पंडितमरणनी साधनाना निर्भीकधीः प्रवरसाध्यसुसाधकोऽभूत् । / 53 / / सुंदर साधक बन्या. IfpaII wwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww 'प्रत्यग्राणां जिनाना-ममृतरसमयो, मूर्तीनां पुण्यवारः, काले पुण्यातिपुण्ये, ह्यधिवसनविधि, प्राप्य स्ण्व्र्धिताभ्ः। प्राप्नोत् सूरीश्वराभ्यां, जिनपति-गणभृत्-सन्निभाभ्यां वराभ्यामुत्कृष्टं चाजनं तत्, वितरति जिनतां, मूर्तये पावनीं यत् । / लोकैः पूर्णे सुपूर्णे, निखिलपरिसरे, चन्द्रशालादिकेऽपि, चैत्ये लोकैः सहस्रै-रपि विपरिवृते, पठ्यमाने च म्न्त्रे। भक्तीन्दूष्णांशुसङ्ख्यैः , प्रवरमुनिजनैः, सार्वगेहे स्वभिख्ये, सङ्घ चातिप्रसन्ने, ह्यतिशयितमुदा, तत्र चैकातपत्रे । / सर्वेषां प्रीतिकारी, करकनिकररुग्, धैर्यतः शैलराजो, लावण्यैः पुण्यगात्रो, हसितकमलदृग्, रोचिषा पूर्न्न्कास्स्त्थ्ः। सौम्यत्वातिद्विजोऽहो ! सुकरणसमये, प्रेमसूरीशसृष्टां, श्रीवीरस्वामिरत्र, प्रभुसदनपति-र्यात उच्चां प्रतिष्ठा मिति प्र्म्प्र्तिस्स्त्थायाम्। परमप्रतिष्ठाप्रभवप्रभावोऽद्याऽपि स्फुटमीक्ष्यते, श्रीसङ्घलक्ष्मी प्रत्यहं प्रयाति वृद्धिम्, तदवदाम - 'श्रीपिण्डवाडापरमप्रतिष्ठा सत्सूरिणा सत्समये तथाऽभूत् । प्राज्याश्च सङ्घ सकलेन्दिरास्तद्, दिने दिने वृद्धिमिह प्रयान्तीति तत्रैव (उप्जातिवृत्त्म्)| विशेषस्तु तत एव मत्कृतपरमप्रतिष्ठाख्यप्रबन्धतोऽवसेयः । (53) प्रवरसाध्येत्यादि । वरसाध्यमिति तूत्तमार्थः पण्डितमरणमित्यर्थः, एकेऽप्यस्मिन्ननन्तजन्मच्छेदसामर्थ्यभावादुचितमेव तदुत्तमार्थत्वम्, उक्तं च परमप्रतिष्ठा Page #107 -------------------------------------------------------------------------- ________________ तृतीयो भानुः - पद्मर्षिपराक्रमः रुद्धानपानकृतपोषण एष धीरो, आहार पाणीनुं पोषण नहीवत हतुं.शरीरनी ___ नष्टाङ्गवीर्य इत्स्ण्स्मृतिर्प्य्थापि। शक्ति अने स्मृतिशक्ति पण तद्ग क्षीण थई आराधनास्थितमना निजगाद सूरिं, गई हती. छतां य मन आराधनामां स्थिर हतुं. तीक्ष्णा व्यथाऽस्ति मरणे तु कथं स्माधिः?॥54॥ तिल पीसिथी तभो सूरिव पासे शंडा व्यस्द् करी. "पीडा खूब ज तीक्ष्य छे. मने मृत्यु वखते समाधि वी शते रहेशे ?" ॥4॥ ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ 'इक्कं पंडियमरणं पडिवज्जिय supuriso asNbhNto| खिप्पं सो मरणाणं काही अंतं अणंताणं-ति म्हाप्र्त्याख्यान्प्र्कीर्न्न्के॥10॥ सभयस्य तु तदाराधना दुर्वचेत्युक्तं निर्भीकेत्यादि। ननु परमदुष्करमेतदिति चेत् ? सत्यम्, तत्सुकरत्वे सर्वजीवमोक्षप्रसङ्गात् । तथाऽप्यासन्नसिद्धिकानां तदपि सुकरम, स्काम्म्र्न्न्सिद्धेः। नन्वेवं सूत्रविरोधः, सह कामेन वर्तते इति सकामं मरणम, तथातन्निरुक्तेः, सूत्रे तु तत् प्रतिषिद्धम्, तदुक्तम् - 'जीवियं नाभिकंखिज्जा, मरणं नो वि प्त्थे। दुहओ वि न सज्जिज्जा, जीविए मरणे तहा' -त्याचाराङ्गे । / 8-8-4 / / इति चेत् ? न, विरोधविरहात्, सूत्रानुरोधेन तत्रेवपदस्याऽध्याहार्यत्वात्, तदपि निर्भयत्वात्, तदपि संयतात्मनो मरणस्योत्सवभूतत्वात, उक्तं चोत्तराध्ययनसूत्रबृहद्वत्तौ - 'सकाममिव सकामम, मरणं प्रत्यसन्त्रस्ततया, तथा चोत्सवभूतत्वात तादृशां म्र्न्न्स्य्। तथा च वाचकः - सञ्चिततपोधनानां नित्यं व्रतनियमसंयमरतानाम् । उत्सवभूतं मन्ये म्र्न्न्म्न्प्राध्वृत्तीना-मिति। तदपि कृतकृत्यत्वात्, तदुक्तम् - 'चरितो निरूपक्लिष्टो धर्मो हि मयेति निर्वृतः स्वस्थो मरणादपि नोद्विजते कृतकृत्योऽस्मीति ध्र्मात्मेति। तदपि कृतकृत्यानां मृत्योः प्रियातिथिसमत्वात, उक्तं च - 'प्रायेणाकृतकृत्यत्वाद्, मृत्योरुद्विजते ज्ञ्ः। कृतकृत्याः प्रतीक्षन्ते, मृत्युं प्रियमिवातिथि-मिति । अतः सिद्धमभयत्वं शीलवतां, तत्त्वात्, तथा च पारमर्षम् - 'ण संतसंति मरणंते सीलवंता बहुस्सुया'-त्ति उत्तराध्ययनेषु । / 529 / / तदपि शीलवतां दुर्गतिभयचिन्ताविरहात्, सद्गतिगतिदक्षत्वात् तथोक्तम् - 'कत्तो चिन्ता सुचरियतवस्स, गुणसुट्टियस्स साहुस्स ? / सोग्गइगमपडिहत्थो, जो अच्छैनियमभरियभरो'-त्ति उपदेशमालायाम् । / 470 / / ननु सर्वं सूक्तम्, किन्तु दुष्करतमं, त्रिभुवनस्याऽपि स्वप्राणवल्लभत्वात्, तदुक्तम् - 'आशकादाकृमेः प्राणा, जन्तूनामतिवल्लभाः' इति त्रिषष्ठिशलाकापुरुषचरिते, तथोक्तम्- 'सव्वे जीवा वि इच्छंति जीविउं न मरिज्जिउं' ति दशवैकालिके । / 6-10 / / इति चेत् ? सत्यम्, tathApi'sakAmetarobhayorapi यदा मर्तव्यमेव, तदा धीरतयेव मर्तुं किं नोचितम् ? न हि मृत्युरकामेनापसार्यते, त्रैलोक्यामरत्वप्रसङ्गात्, तस्माद धीरतेवोचिता, इत्थ्मेवाराध्क्त्व्योगाज्ज्ञ्म्मृत्युमाध्य्स्थ्य्सिद्धेः। अन्यथा मरणपरम्परापायानपायाद'- इत्यादिजिनवचनभावितानां तदपि सुकरम्, उक्तं च ___ 'धीरेण वि मरियव्वं काउरिसेण वि अवस्स मरियव्वं । दुण्हंपि हु मरियव्वे वरं खु धीरत्तणे मरिउं'- त्ति आतुरप्रत्याख्यानप्रकीर्णके । / 64 / / तथा 'सव्वत्थापडिबद्धो मज्झत्थो जीविए अ मरणे a। चरणपरिणामजुत्तो जो सो आराहगो भणिओ' (पण्डितमरणसतत्त्वम् Page #108 -------------------------------------------------------------------------- ________________ 86 - पद्मर्षिपराक्रमः भुवनभानवीयमहाकाव्ये प्रत्युत्तरं च स ददौ सुमहर्षयेऽस्मै, सूरिदेवे प्रत्युत्तर आप्यो, "जेणे आ रीते समग्र "ह्याजीवनं ननु बभौ सुसमर्पितो यः । न सुंदर समय माप जाप्यो छ. तने पाने तस्याऽपि चेन्न भविता मरणे समाधि- भरयामा समाधि नहीं bhaje to to समाधि विश्वने विश्वेऽपि दुर्लभतमा भविता तु तर्हि" / / 55 / / हुन थ/ 42. (तमने अपश्य समाधि bhaON)"IIqull -सहितम्1. सा- इति ग्म्य्म्। ~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ त्ति पञ्चवस्तुके । / 1691 / / तथोक्तं 'इक्कं पि बालमरणं कुणै अणंताइ दुक्खाई' -ति पुष्पमालायाम् । / 488 / / यद्यपि सङ्ग्रामशीर्षकल्पोऽयं मरणकालः, तथापि दृढं यतितव्यमत्र, इत्थमेव पारगमनात्, तदुक्तं - 'कायस्स वियाघाए एस संगामसीसे वियाहिए, से हु पारंगमे मुणी' - त्ति आचारान्ग्गे॥1-6-5॥ सू. 209 / / तस्मादनवरतं भावयितव्यं जिनवचनम्, तत एव तीक्ष्णपीडावैषम्येऽपि समाधिसिद्धेः, पंन्यासप्रकाण्डश्रीपद्मविजयगणिवरवत् । वस्तुतस्तु महात्मनां पीडानुभवनमपि न, परिणतपारमर्षाणां तदयोगात्, तथोक्तमाचाराङ्गे - 'न मे देहे परीसहा' इति॥18-8 / / 21 / / तथा 'का अरई के आणंदे एत्थं पि अग्गहे चरे' इति॥1-3-3 / / 117 / / तदुक्तं परैरपि - 'तस्मादिह भिक्खवे यं किंचि रूपं, या काचि वेदना, सव्वं नेतं मम, नेसो हमस्मि0 एवमेतं यथाभूतं संप्पञ्जाय दट्ठव्वं' ति म्ज्झिम्निकाये। आत्मानम् ऋणमुक्तं मन्यमानस्याऽपि न दुःखानुभवः, सहजमेतत्सर्वं महात्मनामासन्नमुक्तीनाम्, श्रीपद्ममहर्षिवदिति । उक्तं चात्मावबोधकुलके - 'जिअमप्पचिंतणपरं, न कोइ पीडेइ अहव पीडेइ । ता तस्स नत्थि दुक्खं, रिणमुक्खं मन्नमाणस्स । / 11 / / इति। अत एवोक्तं समाधिशतके - 'बहिरेवाऽसुखं सौख्यमध्यात्म भावितात्मन' इति । / 52 / / (55) प्र्त्युत्त्र्मित्यादि। तदवोचाम समतासागरमहाकाव्ये - 'तं चचक्षे गुरुः स्नेहात्, "शङ्कां वत्साऽत्र मा कृथाः। चङ्गसमाधिभाक् त्वं नु, भवितासि न संशयः । / य एवं जीवितं यावत्, समर्पितः प्रकर्षतः । दक्षस्यास्य समाधिर्न, तदा सा विश्वदुर्लभा" / / 8-153/154 / / इति श्रीप्रेमसूरिवचनेन लब्धाश्वासनोऽसौ सर्वस्थाम्ना साधनायां युयोज्। उपकण्ठमागच्छति प्रेतपतौ शब्दागोचरपीडाविलोऽपि गुरुवचनातिना समाधिसुस्थितोऽभवत, समर्पणप्रकर्षबलात, स ह्यस्य समग्रजीवनाभ्यस्तत्वेन परिपाकतां समितोऽभूत् । अग्रवृत्तं चेत्थमवदाम - 'समतासागरो गुर्वो-र्वचनेन प्र्बोधित्ः। मारणान्तिककालेऽस्मिन्, सज्जोऽभूदर्हतां ज्पे॥ धिष्ण्यं चतुर्विधस्यापि, सङ्घस्य ध्वनिभिर्भूतम् । रामगीतिमयं पञ्च-मङ्गलं वर्तते स्म c॥ परमप्रेरणां चाऽदात्, कृत्वा शैलहृदं गुरुः। तां स्नेहोत्कलिकां मुञ्च-न्ननुजाद्यविनेयके । / महर्षिस्तिग्मतिग्मेषु, यात्नास्वेक्चित्त्त्ः। रतोऽभूच्छ्रीनमस्कार-सूत्रस्य श्रवणे त्दा॥ णेऽवधानस्य पृष्टे तं, क्षाम्यामीत्यादिकं गुरुः। पित्रधिकाच्च वात्सल्यात्, क्षमापनां hykaaryt॥ जगाद ध्यानमेकैवा-'रिहन्ते वत्स ! धार्य्। गानं निरन्तरं चाऽभू-नमोऽर्हद्भ्यः ' पदस्य c॥ महामुनेर्महाकास-स्तदैव च व्यजृम्भत । सुसमाधिमनाः शृण्व- न्नुर्ध्वलोकं जगाम स्ः॥ राद्धान्ते कथितं ह्येत-देवं प्न्न्द्दित्मृत्युना। लयो ह्यवाप्यते मुक्ता-वुत्कृष्टतस्तृतीयजे । / इति स्म्तासाग्रे॥8/165-172॥ अत एवावदाम समतासागरे आद्याक्षरमयसङ्क्षिप्तचरिते - 'तदशङ्कितं च यद् 'अखिलजीवने यो गुरोरधीनो भवति, तस्य सुलभैव समाधि'-रिति । / अस्स्त्त्म्त्र्न्ग्गे॥ इत्थं समाधिमरणेन मृत्वा पण्डितमरणमवाप्यानेन महर्षिणा वस्तुतो मृत्योरुपरि विजयः प्राप्त्ः। कस्याऽनभिलषणीयमीदृशं मरणम् ? धन्या एव प्राप्नुवन्ति तं पुण्यं पुण्यानुभावेन । 1. श्रीभुवनभानुसूरीश्वरः, तदा पंन्यासभानुविजयः । 2. निश्चये सति । श्रीपद्ममहर्षिपरमाराधना Page #109 -------------------------------------------------------------------------- ________________ तृतीयो भानुः आसन्नमृत्युरपि तीव्रतुदन्वितोऽपि, पंन्यासभानुविजयेन सुबोधितोऽसौ । तच्चित्तलेश्यहृदयश्च बभूव सार्वध्याने प्रसन्नवदनो नगसारधीरः । / 56 / / पद्मर्षिपराक्रमः 87 अत्युग्रपीडनहतोऽपि समाधिपूर्णः, सङ्घोक्तपञ्चनतिसूत्रमनन्यचित्तः । शृण्वन् त्रिविष्टपभुवं स समाससाद, संसिद्धपण्डितमृतेः कृतधन्यजन्मा । / 58 / / मृत्यु तद्न समीप आवी गयुं... वेदना असह्य बनती जती हती. पं. भानुविजयजीए तेमने सावधान कर्या. अने मेरुपर्वत जेवा अडोल धैर्यना धारक एवा आ साधक प्रसन्नवदने अरिहंतना ध्यानभां तय्यित - तल्लेश्य तन्मय जनी गया. ॥p॥l पंन्यास भानुविजयो निपुणः प्रकामं, निर्यामणैकसुविधौ निपुणं चकार । निर्यामणं ह्यनुजधुर्यविनेयकेऽस्मिन्, पं. भानुविजयजी निर्यामणा कराववामां खूब निपुण हता. हा.. ते तेमना वहालसोया नाना भाई तथा प्रथम शिष्य जरूर हतां, पण तेमणे प्रेमं विगोप्य च विकार्य कठोरचित्तम् । / 57 / / प्रेमने ढांडीने हृध्यने होर थुं याने सुंहर नियमला डरावी. ॥ 7 ॥ अति अति उग्र पीडा.. छतां य समाधिसभर अने श्रीसंघ वडे बोलाता नमस्कार सूत्रने अनन्य चित्तथी सांभळता एवा तेओ देवलोकमां पहोंची गया. खरेखर पंडितमरणने सुंदर रीते साधीने तेमनो जन्म धन्य बनी गयो. ॥ 5 ॥ न्यायविशारदम् तदुक्तम् - 'समाधिमृत्युः किल नैव मृत्युः समाधिमृत्युर्विजयोऽस्ति मृत्यौ । समाधिमृत्युं च वृणोति धन्यः कल्याणबोधिर्भविता न वा सः । / इति समतासागरे । / 8 - 191 ॥ तन्मृत्युना सर्वेऽपि शोकातुरा बभूवुः । सतां सङ्गो हि दुर्लभः । श्रीप्रेमसूरिरपि ततो यदुवाच तदत्रोक्तम् - 'गणाधिपो' पञ्चाश-दधिकद्विशतर्षिपः । "गतो मे दक्षिणो हस्तो" जगाद् गद्गदाक्षरम् । / इति समतासागरे । / 8 - 179 / / स्वचरितेनैतत्तेन चरितार्थमभूत् । सदा समर्पितः, समतामृतमहासागरः, मुनिमातृसङ्काशः, परमसंयमी सोऽयं महात्मा सर्वातिशायिचरित्रेण कस्य हृदयसिंहासनसमासीनो नाऽभवत् ? तदवदाम परमप्रतिष्ठायाम्- 'सोऽभूद् गुरोर्दक्षिणहस्तकल्पः समर्पितात्मा समतामृताब्धिः । माता मुनीनां वरशिक्षणेन, पाताऽऽत्मनां शोभनसंयमेने' -ति । स्वीयेनाद्भुत पराक्रमेणायं महात्मा दीर्घकालीनं साधकजीवोपकारि सदालम्बनं ददे तदसंशयमस्ति । सम्भवति ह्यल्प - सत्त्वानामस्मादृशां जीवानां तादृशमहासत्त्वासेविताचारपराक्रमश्रवणेन सत्त्वाभिवृद्धि:, तदुक्तम् - ' आपञ्चमारमपि ते सुसमाधिकीर्ति, त्याग: समर्पणयशश्च तपश्च घोरम् । मन्ये भविष्यति महानवलम्बनं च, ह्यस्मादृशां विगतसत्त्वनृणां सदाऽपि । / ( वसन्ततिलका) इति समतासागरे । / 9-21 / / प्रान्ते प्रार्थनं कुर्म एनमेव महासाधकमधिकृत्य समतासागरशब्दे: - 'स्वर्गादपीश ! कुरु दिव्यकृपानिधिस्त्वं, प्रत्यग्रपुष्करघनोऽत्र कृपैकवृष्टिम् । संसारतापविततिः शमयाऽनिशं नः, कल्याणबोधिचरमार्थनमेव चैतत् । / 9-27 / / श्रीपद्ममहर्षिपरमाराधना Page #110 -------------------------------------------------------------------------- ________________ धर्मशिबिरस भुवनभानवीयमहाकाव्ये तत्कालधर्मसमये निजगाद सूरि तेमना काळधर्म समये सूरि प्रेमना मुखमांथी मंगिस्तु विल तोडयमी वरो ! | शब्दो नीकळी पड्या के, "मारो जमणो हाथ पंचासमाविनयपि शुदं समाप, चाल्यो गयो." पं. भानुविजयजी पण खूब शोक हत्यन्तकुर्तमतम सुननय याद ताजा पाम्या... खरेखर, संत पुरुषनो योग खूब ज दुर्लभ होय छे. पहेला तस्याग्निसंस्कृतिकृतौ तु चमत्कृतिस्तद्- तेमना अग्निसंस्कार वखते चमत्कार थयो.. वच्चे मितं स्वमवलयम0 वागपि . तेमना मुख पर हास्यनो चमकारो देखायो अने उद्घाटनं किल यथा कथयाञ्चकार, बंने** आंखो एक साथे खूली गई. जाणे के स्नाघेड इनवदं माय वोढ मति द्वाआ तेओ कहेता होय के "मारा विषे शोक न करशो. हुं स्वर्गमां खूब आनंदमां छुं." ईस्ली अत्युग्ररुक् च दशवत्सरदीर्घकालं, अत्यंत भयंकर रोगने दश वर्षना सुदीर्घकाळ सोढः सहर्षमनसा सुसमर्पितेन । सुधी सहर्ष सहन कर्यो. तेमां च खूब ज स स्तात् समार्णववरः सुसमाधिदाता, समर्पित रह्या.. आप खरेखर जिंदगी जीती गया. पंचासविनयो विनितवनन्मा पाछा ओ पंन्यासश्री पद्मविजयजी ! ओ समतासागर ! आप सदा य समाधिदाता बनी रहेजो.* लिदना अत्यन्तभीष्मसमये कलिकालमध्ये, खूब ज भयंकर एवा आ कळिकाळमां ज्यारे तारुण्यतामदहते च वयस्थपूगे । युवानो युवानीना मदमां गुमराह बन्या हतां, दुर्भिक्षके च जिनशासनरागियूनां, जिनशासनरागी युवानोनो दुकाळ हतो.. कदाच थर्मेनोपभवनी ति प्रसादरा धर्मनो ज लोप थई जाय तेवी शक्यता हती.. IIII -सहित - **. जेमांनी एक आंख तो लकवानी असरने कारणे एक वर्षथी बंध ज रहेती हती. *. विठ्य पदनीयं समधामे - पं.पविनयचरितमथक्षरमय-संक्षिप्तरितानः तं मदीर्वाव्य समतासाराअ सानुवा|i *. समाधि माटे अचूक वांचो - पू. गुरुदेव श्री हेमचंद्राचार्यजीना हृदयझंकारोथी आलेखायेल पं.पद्मविजयजीनुं चरित्र "सात्त्विकतानो तेजसितारो" गुजराती तथा अंग्रेजी. तेमज समतासागर लघुपुस्तिका. 1. युवा 2. समूह Page #111 -------------------------------------------------------------------------- ________________ तृतीयो भानुः धर्मशिबिर: 89 पंन्यासभानुविजयश्च बभूव तत्र, ते काळमां पं. भानुविजयजीए सूरि प्रेमना यूनां हिताय शिबिरप्रथमप्रणेता । तरनी shunech। मेवी.....सेंसाशिषो श्रीप्रेमसूरिहृदयस्य शुभेच्छया च, मेळव्या. वचनशक्ति सेंकडो गणी वधी गई. ह्याशीःशतैः शतगुणप्रवचा महर्षिः । / 63 ॥ मने मा महर्षिमे युवापेटीना हित भाटे सौ प्रथम युग्मम् ॥ शिलिरनी za3मात 5N. ॥3॥ -सङ्घहितम्1. ते भां. ~~ ~~~ ~~~~ ~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~~ ~ (63) शिबिरेत्यादि । अथ साधोधर्मशिबिरकारणं कर्मबन्धहेतुः, अविहितत्वात, कृष्यादिवत् । न चास्य परोपकाररूपत्वाददोषः, तस्य विहितत्वात्, स्वाध्यायादिवत् । तदुक्तम् - 'गुरुविनयः स्वाध्यायो योगाभ्यासः परार्थकरणं c। इतिकर्तव्यतया सह विज्ञेया साधुसच्चेष्टे'-ति षोडशकप्रकरणे । / 13-1 / / इति वाच्यम्, अभिप्रायाऽपरिज्ञानात्, विहितानुष्ठानपरस्य साधोभिक्षाटनादेरेव तत्र प्रोप्कार्त्वेनोक्त्त्वात्। तथोक्तम्- 'विहितानुष्ठानपरस्य तत्त्वतो yogshuddhiscivsy| भिक्षाटनादि सर्वं परार्थकरणं यते य'- मिति । / 13-5 / / न च धर्मोपदेशस्य विहितत्वेनैतदपि तदन्तर्गत मिति वाच्यम्, तत्र परोपकारस्यैव दुर्घटत्वात्, असङ्ख्य-जीववधाविनाभावित्वात, महामहानसादिकृतविराधनाऽन्वितत्वात् । तथाऽप्यदोषः, जनप्रतिबोधार्थत्वेनाधिकगुणसम्पादकत्वात, कूपखननवदिति चेन्न, निर्मर्यादस्य सावधप्रेरकस्य साधोर्गुन्नास्म्भ्वात्। मा भूत् साधोर्गुणः, जनानां तु भविष्यतीति चेत् ? न, जिनशासने स्वोपकारस्य मुख्यत्वात् आत्मपरहितयोरन्यतर एव शक्य आत्महितकर्तव्यतानियमान्यथानुपपत्तेः, उक्तं ca'attahiya-परहियाणं अत्तहियं चेव कायव्वंति महानिशीथसूत्रे । / 5-123 / / दृष्टान्तवैषम्यं चेत्थ्मिति॥ ____मैवम्, अविहितत्वासिद्धेः साध्याऽसिद्धिः, न ह्यसिद्धमसिद्धेन साध्य्ते। नन्वस्याऽविहितत्वमुक्तमेवेति चेत् ? सत्यमुक्तमयुक्तं तूक्तम् । यतः कालज्ञस्य साधोस्तथाविधसंयोगे कृत्यमप्यकृत्यमकृत्यमपि कृत्यं भवति । आश्रवसंवरहेतूनां नियमाभावात, व्य्भिचारात्। तथोक्तं प्रथमाङ्गे- 'जे आसवा ते परिस्सवा, जे परिस्सवा ते आसवा' / / 1-4-2 ॥suu0130|| इति अविहित-विहितविभागोऽप्यनेनैव पथोन्नेयस्तयोराश्रवसंवरानुपातित्वात् । तदुक्तम् - 'आकालमियमाज्ञा ते हेयोपादेयगोचरा । आश्रवः सर्वथा हेय, उपादेयश्च संवर' इति वीतरागस्तोत्रे । / 19-4 / / तथा चैदङयगीनजनोपकाराय धर्मशिबिरकारणं कालज्ञस्य साधोरावश्यकम, अन्यथा duHshkytvaat। न चासिद्धता हेतोः, तस्य प्रत्यक्षसिद्धत्वात्, प्रकटा एव दृश्यन्ते धर्मशिबिरफलभूता मार्गानुसारित्व-सम्यक्त्व-देशविरति-सर्वविरत्यादिलाभाः, तद्विना तद-भावोऽल्पता वा । एतेनाऽस्य परोपकाराऽन्तर्गतत्वं व्याख्यात्म्। ननूक्तोऽत्र परोपकाराभाव इति चेत् ? उक्तोऽसमीक्ष्य तूक्तः, गीतार्थस्य सर्वत्र लाभालाभविवेकेन प्रवृत्तत्वात् । तदुक्तम्- 'एमेव य गीयत्थो, आयं दटुं समारभै'- त्ति तथा- 'आयं वयं तुल्लिज्जा लाहाकंखी व वाणियओ'- त्ति updeshmaalaayaam||392 / / दर्शितविराधनात्मव्ययाऽपेक्षया प्रोक्तलाभस्याऽनन्तगुणत्वादस्य विहितत्वेनादे-यत्वमनाहतमेव, इत्थमेव पण्डितत्वसिद्धेश्च, तल्लक्षणयोगात, तदुक्तम्- 'अप्पेण बहुमेसेज्जा, एयं पंडितलक्खणं'-ति ब्रह्मप्रकरणे । / 241 / / ___ ततश्चैतत् सर्वेषामपि प्रमाणम्, गीतार्थवृन्देन पुष्टकारणावलम्बनेन गुणदोषविमर्शपूर्वकं कृतत्वात्, तदुक्तं धर्मरत्नप्रकरणेऽअवलंबिऊण कज्जं, जं किं पि समायरंति गीयत्था । थेवावराह बहुगुण, सव्वेसिं तं पमाणं तु । / इति । / 85 / / अन्यथा तु जिनभवनभञ्जनहेतोवर्द्धमानवृक्षस्य च्छेदस्तथाविधपरिस्थितावपि साधोर्न युज्येत । तथा धर्मपराङ्मुखताप्रयुक्तस्य श्रीसङ्घभञ्जनस्य दारुणत्वं न दुर्वचम्, ततश्च तदुपेक्षाऽपि दोषावहा, इति सूक्ष्मधिया विभावनीयम् । निर्मर्यादस्येत्यादि त्वनभ्युपगमपरास्तम् । धर्मशिबिरकारकस्य साधोस्तदनभ्युपगमात, तस्याऽपि सर्वत्र यतनापरत्वात, इतरसाधुवत, तथा च दोषविरहः, धर्मशिबिर Page #112 -------------------------------------------------------------------------- ________________ 90 धर्मशिबिरः भुवनभानवीयमहाकाव्ये अभ्रार्कविष्णुपदचक्षुषि वैक्रमेऽब्द, सं. 2010 मां नासिकमां शिबिरनो प्रथम प्रयोग आद्यप्रयोगकरणं शिबिरस्य जातम् । थयो. सुंधर तत्वज्ञानना हानथी मा सनसत्तत्त्वदानकृतिभिश्च कृती बभूव, शिरोमणिए युवानो पर महाउपकार कर्यो. IIII यूनां महोपकृतिकृत् पुरि नासिकेऽसौ । / 64 / / पश्चात्तथोष्णसमये द्विशते युवान, त्यार पछी आबु पर्वतना ऊंचा शिखरे आब्वद्रितुङ्गशिखरे च महर्षिणाऽहो ! / (हेलवामा) 6नाकानी तुमा 200 युवानोनी प्राप्ताः सुजीवनपथं पथदर्शकेण, भव्य शिबिर थई. अज्ञानना अंधकारो उलेचाई पंन्यासभानुविजयेन गताऽन्धकाराः ॥ 65 ॥ गया. मने लोभिया समान पं. भानुविध्याथी युवानो सन्मार्ग पाम्या. पण व्यालग्रहे: स्वनभरादहयः क्वचिन्न, मदारीनी मोरलीना अवाजथी कदाच सर्पो न कम्पेरन्नम्बुमुच उच्चरवात शिखी न । डोद्, भेधनी नामोथी हाय भोर न स्त्द्, पंन्यासभानुविजयस्य गिरस्तु किन्तु, दे य ने.. पण पं. भानुविशयनी वाएल्ल् कम्पं विना ह्यभवदेकयुवाऽपि नैव । / 66 / / वही रही वाय त्यारे नाथी मे पा युवान डोल्या विना न रही शकतो. लिदब्रा भागीरथीव पुनिताऽस्य सरस्वती तान्, गंगा जेवी पावन एवी तेमनी सुंदर वाणीए ह्यज्ञानपापमलिनान् तरुणान् पुपाव । युवानोना अज्ञान अने पापना मळोने धोई नांख्या. सद्धर्मजीवनधराश्च बभूवुराशु, शिबिरार्थी युवानो समग्र विश्वमां सुंदर धर्ममय विश्वेऽप्यहो ! शिबिरगास्तु वयःस्थलोकाः ॥ 67 ॥ अपन अपना2न्या. ईईसोल्ल् -सङ्घहितम्1. भहारी 2. भोर 3. ॥ 4. युवान ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~ एकान्तसुखावहत्वात्तस्याः, तदुक्तम् - 'एगंतसुहावहा jayaNa'tti पञ्चवस्तुके । / 1262 / / तदपि कथञ्चिद्विराधनाभावेऽपि तस्या निर्जराफलत्वात, उक्तं च - 'जा जयमाणस्स भवे विराहणा suttvihismggss। sA hoi निज्जरफला अज्झत्थविसोहिजुत्तस्स' त्ति पिण्डनियुक्तौ । / 671 / / इत्थमेवाऽस्य स्वोपकारोऽपि सङ्गतिमङ्गति, यदसौ स्वमर्यादाव्यवस्थितः सन् सावद्यपरिहारेण प्रवर्तते । एतेन दृष्टान्तवैषम्यं प्रिहृत्म्। तस्मात् करालकलिकालदवानलपुष्करावर्तपर्जन्यप्रतिम मदनाहिविषोग्रमूर्च्छनामयानन्यमन्त्रसङ्काशं शिवफलतरुबीजकल्पं परमपरोपकारप्रवीणं धर्मशिबिरकारणमेतत्कालीनविशेषपरिस्थितौ समर्यादस्य समर्थस्य च साधोरुचितमेवेति निस्स्क्र्स्स्ः। एतेन कृत्याकृत्यविवेकवतां श्रीगुरूणां कालज्ञता परमगीतार्थता च व्याख्याता। (67) shibiretyaadi| श्रीपूज्यैर्धर्मशिबिरे निम्नलिखतविषयेषु युवान: पात्थिताः। धर्मशिबिर Page #113 -------------------------------------------------------------------------- ________________ तृतीयो भानुः धर्मशिबिर: चित्रं सुखीकृतवतो न हि दुःखिनो' पि, हुजीमोने सुणी जरी हेवामां आश्चर्य नथी.. पूज्यां शिलां कृतवतोऽपि महन्न चित्रम् । पयरने य पूज्य अनावी पो त य भोटुं माश्चर्य दोषाकरोऽपि गुणसागरतां प्रयातो, नथी. दोषोना दरियाने पण गुणोनो सागर बनावी येनर्षिणाऽदृभुतकलेन नमाम्यहं तम् । / 68 ॥ हेनार अनुत SCISIR मा महर्षि 1 हुनियाना wonder Edi. तमने लाम लाम नमस्कार.IISell सार्वालये मुनिजनाश्रयके प्रवाचि, प्राज्या तथा तपसि च ह्युपधाननाम्नि । जिनालयो, उपाश्रयो, प्रवचनो, उपधानो तथा दीक्षापथे च तरुणोत्सुकता तु याऽस्ति, संयममार्गमां युवानोनी संख्यामां जे उछाळो आव्यो, निःशङ्कमेव शिबिरैकनिबन्धना sA । / 69 / / dk Rei ni:शंसुए शिसिर 4 छ. IIFell पंन्यासभानुविजयो जिनशासनस्य, खरेखर, पं. भानुविजयजीए शिबिरो वडे ह्यायुस्त्ववर्धयदनेन पुरः नितान्तम् । जिनशासननुं आयुष्य अत्यंत वधारी दीधुं. सद्भिः कृते नवपथे तु सुखेन याति, महापुरुषो नवो मार्ग खेडे छे अने जगत सुखे विधं तथैव जगताऽपि धृतस्स पन्थाः । / 70 ॥ सुखे तेना परथी पसार थाय छे. ते न्यायथी 4 ॥ दुनियाए पण शिबिरनो मार्ग अपनाव्यो. ईईओओल् wwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww - जैनधर्मपरिचयः - सम्यक्त्वसप्ततिः - मार्गानुसारिगुणाः - भाष्यत्रयम् - आवश्यकसूत्रार्थः - श्रीपञ्चसूत्रम् - ध्यानशतकम् - तर्कशास्त्रम् - गुणस्थानक्रमः - कर्मग्रन्थः - गणधरवादः - अर्हत्परिचयः - श्रावकाचारः - योगोऽध्यात्मश्च - षोडशकप्रकरणादि धर्मशिबिरस्थलानि निम्नलिखितानि ब्भूवुः। तत्र प्रदर्शितोऽब्द ईसुसज्ञको वर्तत इति ज्ञेयम् । 1954- नासिक 1966 - खम्भात 1968 - राजनगर 1973 - कपडवञ्ज 1977 - नासिक 1980 - चन्दनबाला 1983 - कलिकुण्ड 1986 - ईर्ला, मलाड 1992 - सुरत 1963- देलवाडा 1966 - राजनगर 1969 - पिण्डवाडा 1974 - सिद्धगिरिः 1978 - धूलिया 1981 - सुरत 1983 - नवसारी 1987 - साङ्गली 1964- अचलगढ 1965- पट्टन 1966 - राजनगरम् (महावीरविद्यालयः) 1967 - मलाड 1970 - कालुकत्ता 1972 - पालनपुर 1975 - पिण्डवाडा 1976 - मालेग्राम: 1979 - सान्ताक्रुझ 1980 - मुलुन्ड 1981 - कावी 1982 - पालनपुर 1984 - पूणे 1985 - चउपाटी 1988 - बैङ्गलोर 1991 - हुबली धर्मशिबिरस Page #114 -------------------------------------------------------------------------- ________________ 92 भुवनभानवीयमहाकाव्ये निडा व छे... रे! डेंटला मंध्नुद्धिखोखे शिबिरनो विरोध कर्यो. सूरि प्रेमे एमां (विरोधनी सामे) कह्युं के, "विरोध करनाराओए एक वार तो कार्यं सकृत्तु शिबिरस्य विदर्शनीयम् । / 71 / / शिजिरनुं अर्थ विशेषयी भेतुं भेओ. ॥ 71 ॥ वक्रेण रे ! कलियुगेन विरोध उच्चैः, कैश्चित्त्वकारि शिबिरस्य सुमन्दमेधैः । श्रीप्रेमसूरिरिह चाह "विरोधकृद्भिः, बालदीक्षारक्षा विद्यार्थिनश्च परमं दधतीह चारु त्यागं च केचिदपि संयमरागिणश्च । भूताश्च केचिदपि च स्वपुरे विगम्य, सद्धर्मदाननिरताश्च ततो बभूवुः । / 72 / / धर्महान रे छे. ॥ 72 ॥ पञ्चाशदब्दशिबिरैर्जिनशासनेऽस्मिन्, बालव्रतग्रहणवारणपट्टकोऽथः । मुम्बापुरीपरिषदीह समागतोऽतः, यच्चागतं सुपरिवर्तनमद्भुतं च । सङ्घः कृतज्ञमनसा स्मरतीह तेन, पंन्यासभानुसुगणेः शिबिराद्यकर्तुः । / 73 / / सह्गशिवर्य नुं स्मरण /रे छे. ॥ 73 ॥ अभ्रार्कविष्णुपदचक्षुषि वैक्रमेऽब्दे, श्रीप्रेमसूरिरपि तत्प्रतिकारणाय । / 74 / / विद्वद्वरेण्यगुरुपादसमर्पितं तं, पंन्यासभानुविजयं कथयाञ्चकार । saMsajjanA~zca शिशुमौण्ड्यमहत्त्ववार्त्ता, ऊचे स तर्कनिपुणो वरमन्त्रिणं च । / / / 75 / / युग्मम् । / मन्त्रयुत्तमोऽपि च विरोधमतश्चकार, तत्पट्टकं जनमतोपरि सम्मुमोच । पंन्यासभानुविजयेन महाश्रमेण, शिबिरनां विधार्थीओ केवो सुंदर त्याग करे छे! केटलाक युवानो तो संयमना अत्यंत रागी थई गया. केटलाक पोताना गाममां जई लोकोने प्राज्याच्च लोकमततो विजयः सुलेभे । / 76 / / आजे 50 वर्षोनी शिबिरोने कारणे जिनशासनमां अद्भुत sa5रिवर्तन आव्युं छे. तेना माटे संघ कृतज्ञताथी शिबिरना आधकर्ता पं. भानुविजयजी वि.सं. 2010 मां मुंबई राज्य विधानसभामां बाळ दीक्षा प्रतिबंधक बील आव्युं. तेथी सूरि प्रेमे तेना प्रतिहार भाटे.. ॥ 74 ॥ पोताना विद्धद्वरेण्य समर्पित शिष्य पं. भानुविजयजीने कह्युं. तर्कनिपुण एवा तेमणे धारासभ्यो अने मुख्यमंत्रीने बाळदीक्षानुं महत्त्व समजाव्युं. 116411 तेथी मुख्य मंत्री मोरारजीभाई देसाईए पण ते बीलनो विरोध करी बीलने जनमत पर मुकी दीधुं. पं. श्री भानुविजयजीए महाश्रम लईने प्रचंड लोकमत वडे विजय मेळव्यो. शाकना * * बीलनी विरुद्ध 3 लाखथी अधिक मत मळ्या. बीलनी तरफेणमां 45 हजार ज मत मळ्या. Page #115 -------------------------------------------------------------------------- ________________ तृतीयो भानुः मःइ । पंन्यासभानुविजयस्य महोपकारः, ना.. आ मात्र जिनशासन पर नहीं परंतु समग्र विषे वभूवा जिनशासनमात्र र । विश्व परनो पं. भानविजयजीनो उपकार हतो. श्रीहेमचन्द्रधुरिसूरय एव बाल कारण के क.स. हेमचंद्राचार्य वगेरे ज विश्वमां तक्षापत्त प्रदति थतो na'tyAnTI77I बाळदीक्षानी जगजाहेर फलश्रुति छे. ल्लोएल्ल् श्रीसङ्घशासनमहोपकृति महर्षे र्जानातु विश्वमथ वाऽज्ञमपि प्रभूयात् । / विश्वेऽपि नास्ति समकक्षजनस्तु मन्ये, प्रत्येकरोमजिनशासनकस्य तस्य । / 7 / / महर्षिना संघ अने शासन परना महा महा उपकारने दुनिया जाणे के न जाणे... पण मने कहेवा दो.. के पोताना रोमे रोममां जिनशासनने वसावी देनार आ महर्षिनी तुलनामां दुनियानी कोई पण व्यक्ति आवी शके तेम नथी, एम हुं मानुं छुं." lo8ल्ल् पुण्यप्रभावक इतो जिनशासनस्य, प्राज्यव्रतिव्रजगुरुः प्रखरप्रवक्ता । सोऽभूत्तथाऽपि परमो गुरुपादभक्तः, श्रीप्रेमसूरिविनयैकविपश्चिदुच्चैः । / 79 / / एक बाजु जिनशासनना पुण्यप्रभावक. 5050 शिष्योना गुरु... प्रखर प्रवचनकार... पण सबूर. छतां य तेओ गुरुचरणसेवक हतां.. सूरि प्रेमना विनयमां super master hatA. II9ll no विस्मृतं पुरुहकार्यरतेन तेन, अनभ कार्यमां सतत व्यस्त होवा छतां य प्रत्यूषसायमपि तत्प्रतिलेखनं तु । तेओए गुरुदेवनुं उभय काळ पडिलेहण कदी य वृद्धे गुरौ चलनशक्तिविहीनदेहे, विचार्युं नहीं. गुरुदेव वृद्ध-चालवामां अशक्त मोडतः स्वयमुवाद विद्यारे 80ना बन्या अने 100-100 महात्मा (सेवामां) होवा छतां आ परमभक्तशिष्य पोताना खभे गुरुदेवने उचकी उचकीने होंशे होंशे विहार कराव्या. ll80ना -स्न्ग्घ्हित्म्1. स: = खभो 2. मदीत्मते सत्यपति शेष: रू. आ विधान नथी. स्वमान्यतानिवेदन छे. *. साव (अजाण) रहे (+ बू धातु) ~~~~~~~~~~~~~~~~~~~~~~~~~~~ चावशरम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (80) नो विस्मृतमित्यादि । तदुक्तमस्माभिः सिद्धान्तमहोदधौ - 'एकशिष्योदिते चोच्चै-र्भवति प्रतिलेखनम् । चत्वारिंशद्यतीनां तु, यतनया suytntH॥ धावित्वा सामितोल्लासं, गुरोर्वस्त्राणि चाददे । दिने दिनेऽभवच्चैवं, प्रेम्णा हि प्रतिलेखनम् । / युग्मम् । / शिष्यशतमहानेता, जेता ज्ग्न्म्हाविदाम्। वर्द्धमानतपोरत्न-निधिः sjjnyaanshevdhiH|| वैयावृत्योल्लासः Page #116 -------------------------------------------------------------------------- ________________ 94 प्रत्येककार्यमपि तेन गुरूपदेशात्, गौणीकृतस्वहृदयेन समर्पितेन । ह्यत्यन्तभक्तित उदारहृदा सदैव, चारित्रपात्रमतुलं गुरुरस्ति मेऽत्र, सिद्धान्तवारिवरवारिनिधिर्ह्यहो ! 'सौ । अत्यन्तदुष्प्रतिकृतिः सुमहोपकारः, संसारसागरकदर्थितयानपात्रम् । / 82 / / श्री गौतमेशसदृशेन मुदा सुचक्रे । 81 / / - 1. तदा पं. भानुविजयगणिवर्यः । भुवनभानवीयमहाकाव्ये श्री गौतम स्वामि जेवा एवा तेमणे पोतानी ईच्छा गौण करी, समर्पित रहीने प्रत्येक कार्य गुरुनी ईच्छापूर्वक.. अत्यंत भक्तिथी आनंदथी.. उमदा मनथी हंमेशा ज सारी रीते कर्युं हतुं. Il81ल्ल् गुरुभक्तिः प्रभावकप्रवक्ताऽपि भुवनभानुसूरिपः । तदेव रीतया गत्वा 'करोच्च गुरुसेवनम् । / युग्मम् । / क्वचिदनाप्तवस्त्रोऽसौ, शुशोच स्वं मुहुर्मुहुः । भालेन्दुन्यस्तहस्ताब्जो, 'निष्पुण्योऽस्मि ह हा !' न्विति । / पुण्यशैलोच्चशृङ्गस्थो-'पि दध्रे शिबिकां गुरोः । दीर्घदीर्घविहारे सः, मन्यमानः कृतार्थताम् । / इति सिद्धान्तमहोदधौ । / 4/55-60 / / ननु च तादृगुच्चपदस्थस्य विदुषः सत्स्वप्यन्यपरिचर्यापरेषु किमनेन गुरुशुश्रूषाऽऽग्रहेणेति चेत् ? न, अनन्तज्ञानिनोऽपि तस्यैव युक्तत्वात्, तद्ग्रहणं च शेषोपलक्षणम्, तथोक्तं- 'जहाहिअग्गि जलणं नमसे नाणाहुइमंतपयाहिसित्तं । एवायरियमुवचिट्ठएज्जा अनंतनाणोवगओ वि संतो- त्ति दशवैकालिके । / 9-11 / / अत एवोक्तं परैरपि 'किन्तेहि पादसुस्सूसा येसं नत्थि गुरून् इः। ये तप्पादरजोकिण्ण ते ऽव साधु विवेकिनो । / ' इति सुबोधालङ्कारे । / 5 / / गुरुभक्तिर्नाम विद्यालाभपरमोपायः, तदुक्तम् 'गुरुवक्त्रे स्थिता विद्या, गुरुभक्त्या तु लभ्यते । ' इति गुरुगीतायाम् । ननु पुस्तकादेरपि तत्सिद्ध्यान्यथासिद्धिरिति चेत् ?, तदेतद् दग्धद्रुमे फललिप्सया जलसेचनम्, पूर्वमेवैतदन्यथासिद्धेरसिद्धेः प्रदर्शितत्वात् (पृ.23)| तथाऽप्यन्यदप्यत्रोच्यते । पुस्तकादिना तत्सिद्धिदर्शनेऽपि तदर्थप्रकाशनाभावात्तत्त्वतोऽसिद्धिः, अर्थप्रकाशने परमदेवगुरुभक्तेरनिवार्यत्वात् । तदुक्तं परैरपि 'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाश्यन्ते महात्मनः । / इति श्वेताश्वतरोपनिषदि । / 6-23 / / किं बहुना, मन्दमतयोऽपि यतः मनीषिणां मण्डले स्थानमाप्नुवन्ति तस्या गुरुभक्तेर्माहात्म्यं वक्तुं कः शक्तः ? उक्तं च- 'अम्हारिसा वि मुक्खा पंतीए पंडिआण पविसंति । अण्णं गुरुभत्तीए किं विलसिअमब्भुअं इत्तो ? / / इति गुरुतत्त्वविनिश्चये । / 9 / / न च तन्मात्रमेव, किं तर्हि ? सर्वमपि सुन्दरं गुरुभक्तिप्रभवप्रभावात् सुलभम्, ततो गुरुप्रसादात् तत्सिद्धेः उक्तं च 'गुरुप्रसादात् सर्वं तु प्राप्नोत्येव न संशय' इति स्कन्दपुराणे । तस्मादात्महितेच्छुना गुर्वाराधनपरेण भाव्यम्, श्रीपूज्यवदिति निष्कर्षः । 6 - केवा गुरु मने मळ्या ! चारित्रना अतुल्य पात्र.... सिद्धान्तमहोधि.. महापारी.. अत्यंत दुष्प्रतिकार... संसार सागरमां कदर्थना पामता एवा मारा माटे वहाण समान.. आ न्यायविशारदम् (वैयावृत्योल्लासः - Page #117 -------------------------------------------------------------------------- ________________ तृतीयो भानुः गुरुभक्तिः इत्यादिचिन्तनरतो ववृधे स भावै ईत्यादि चिंतनरत एवा तेओ सतत समर्पण, नित्यं समर्पणरसेन सुसेवया च । / शुभ भावो अने सुंदर सेवा वडे वर्धमान रह्या. श्रीमद्गुरुक्रमकजभ्रमरः प्रसादात्, अने श्री गुरुचरणकमळमां भमर समान एवा धाराधरैकविधया गुरुणा सुसिक्तः । / 83 / / तेभने शुरुमे भेध जनाने तारे मांगे पसीने पाथी ॥ युग्मम् । / नवापी धा. ॥3॥ श्रीप्रेमसूरिहृदयस्य महेच्छयाऽसौ, सूरि प्रेमना हृदयनी महेच्छाथी तेमणे मेधावी मेधाविसाधुगणमाशु ददौ सुविद्याम् । साधुओने टूंक समयमां विधादान करी तैयार कर्या प्रत्यग्रकर्मविषये गुरुशास्त्रसृष्टेः, हता. जेमना वडे थयेल कर्मसाहित्यना विराट पंन्यासभानुविजयोऽपि च मूलमासीत् । / 84 ॥ नपसनमा तमो पया मे भू षै. ॥4॥ ~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (84) शास्त्रसृष्टेरिति । वर्तमानसमयेऽतीन्द्रिये सूक्ष्मतममतिगम्ये तत्त्वे एतावत्प्रमाणशास्त्राणां नवसर्जनमिदमेव । श्रीप्रेमसूरिणा प्रारब्धमेतत्कार्यम्, शिष्यगणेन 'तत्स्फातिभूयादिति' गुरोरभिवाञ्छितं विज्ञाय, पंन्यासभानुविजयो कतिपयप्रतिभासम्पन्नमुनिप्रवरान् तदुपयोगिशिक्षा दत्तवान्, श्रीप्रेमसूरिदत्तकर्मप्रकृतिपर्यन्तपदार्थविद्यायास्तद्दत्ततर्कविद्यायाश्च बलेन मुनिवरैरनेकलक्षश्लोकप्रमाणं कर्मविषयकं nvshaastrsusrjnmkriyt| एतानि हि तानि पुण्यनामधेयानि शास्त्राणि - (1) खवगसेढी (2) उपशमनाकरणम् (3) 'बन्धविधान'- महाशास्त्रम् (i) प्रथमखण्डः - प्रकृतिबन्धः (पयडिबंधो) भा.1 मूलप्रकृतिबन्धः भा.2 उत्तरप्रकृतिबन्धः भा.3 उत्तरप्रकृतिबन्धः - स्थानप्ररूपणा भा.4 उत्तरप्रकृतिबन्धः - स्थानप्ररूपणा भा.5 उत्तरप्रकृतिबन्धः - भूयस्कारादिबन्धः (ई) द्वितीयखण्डः - स्थितिबन्धः (ठीबंधो) भा.1 मूलप्रकृतिस्थितिबन्धः भा.2 उत्तरप्रकृतिस्थितिबन्धः भा.3 उत्तरप्रकृतिभूयस्कारादिबन्धः (iii) तृतीयखण्डः - रसबन्धः (रसबंधो) भा.1 मूलप्रकृतिरसबन्धः भा.2 उत्तरप्रकृतिरसबन्धः भा.3 उत्तरप्रकृतिभूयस्कारादिबन्धः कर्मशास्त्रनवसर्जनम् Page #118 -------------------------------------------------------------------------- ________________ | muhamaw: _F भुवनभानवीयमहाकाव्ये सबैकतापरमवाञ्छगुरोश्च वाञ्छां, सूरि प्रेमनी एक परम वांछना हती.. संघ सापज्यसमृततमां सतत वर्तुम् । एकतानी. पं. भानुविजयजी ए वांछना सफळ पंचासमानुनिया दुहापमानानुं, करवा माटे हळाहळ झेर समा कडवा अपमानोना दाताहर्तवविघान वीक पप दीआटवा घूंटडा केटलीय वार गटगटावी गयां हता. ll85ल्ल् "आलोचनाऽतिनिपुणा प्रभुभक्तिरस्य, "भानुविजयनी आलोचना खूब सूक्ष्म होय छे." ग्राह्या प्रतिमानी तुनाविहीन ! "भानुविजय पासे बधाए प्रभुभक्ति शीखवा जेवी ज्ञान to dita meLavarastathaTSzmina", che." "भानुविजयमां ज्ञान अने तपनो सारो मेळ श्रीप्रेमसूरिवरनान विनेथी पाटद्दा थयो छे." "प्रतिक्रमण तो भानुविजयनुं (बेजोड)' A che sUri preme ApelA Gold medals. IITA खम्भातनामनगरेऽन्तिककालधर्मः, सूरि प्रेम खंभातमां बिराजमान हतां. तेमनो श्रीप्रेमसूरिरभवत् स्म्तास्माधिः। अंतिम समय समीप आवी गयो हतो. समतामां पंन्यासभानुविजयस्तु तदा जगाम, / निश्चलपणे स्थिर हतां. ते समये पं.भानविजयजी श्रीराजपट्टनयुवप्रतिबोधहेतोः । / 87 ॥ युवा प्रतिबोधना कार्य माटे अमदावाद गयां हतां. Il87ल्ल् तत्रस्थभानुविजयो गुरुकालधर्म', त्यां पं. भानविजयजीने गुरुदेवना काळधर्मना श्रुत्वा तु बालसदृशः करुणस्वरेण । समाचार मळ्या. अने नाना बाळकनी जेम करुण पूज्याऽस्म्यनाथशिशुवद् भवता विनेति, स्वरे तेमणे आक्रंद कर्युं. "o गुरुदेव ! आपना वश्वन्द मत्तिकृतहद्रवितान्यता 88 विना तो हुं अनाथ बाळक जेवो थई गयो." तेमना आ भक्तिना हृदयद्रावक दृश्य जोनाराओने य पीगळावी दीधा. ll88II -सध्धहत9, शिष्य 2. प्रशंसा. 3. स्वप्रथम शिष्य A.zrI रामचन्द्रसूरिजी आदि विशाळ परिवार सह खंभात मुकामे बिराजमान A.zrI प्रेमसूरिजी अदभुत समाधि साथे काळधर्म पाम्या हतां. ~~~~~~~~~~~~~~~~~~~~~~~~~~~ जयविरारम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (इव्) वतुर्थव - शिवन्यः (टूसवंथो) भा.1 मूलप्रकृतिप्रदेशबन्धः भा.2 उत्तरप्रकृतिप्रदेशबन्धः भा.3 उत्तरप्रकृतिभूयस्कारादिबन्धः श्रीप्रेमसूरिचरणेऽतिसमर्पिताय प्रत्यग्रकर्मसमयस्य सुकारणाय । द्रव्यानुयोगसुरसिन्धुहिमाचलाय तस्मै नमो मतिमते करुणाकराय । / (वसन्ततिनेहा) कर्मशास्त्रनवसर्जनम् Page #119 -------------------------------------------------------------------------- ________________ तृतीयो भानुः तत्साधुवादसमये चकिता बभूवुः, प्राज्यान्यसाधुसमुदायकसूरयोऽपि । दृष्ट्वाऽतुलां तु गुरुभक्तिमथाक्षिवारि स्यन्दं तथाऽस्य गुरुसद्गुणकीर्तनेऽपि । / 89 / / आश्चर्ययक्ति यर्ध गयां हता. ॥ 8 ॥ गुरुभक्तिः पुण्यप्रकर्षवचनादिसुलब्धिभिस्तु, हृद्रञ्जनं तु भुवनस्य ह हा गुरोर्न । सिद्धान्तवारिवरवारिनिधौ वदामो, वैषम्यदर्शनभवं वचनं तथैतद् । / 90 / / सङ्ख्याधरा जगति सङ्ख्ययितुं न शक्या, घोरोपसर्गसहनापघना घनाश्च । वाचा वर्चस्पतिविधा विरला न विधे, 97 सूरि प्रेमना गुणानुवाद समये गुणानुवाद करता एवा तेओनी अतुल्य गुरुभक्ति अने अश्रुधारा जोईने अन्य समुदायोना आचार्य भगवंतो पण प्रकृष्ट पुण्य के देशना वगेरेनी लब्धिथी लोकोनुं मनोरंजन करवुं सहेलुं छे. पण गुरुनुं नहीं. केवी विषमता ! तेथी आवुं वचन 'सिद्धान्त महोदधि' मां जमे ही छीजे. ॥ 70 ॥ जगतमां बुद्धिधरोनो तोटो नथी. घोर उपसर्गोने सहन करता शरीरधारीओ य घणा छे. वाणीथी वाचस्पति जेवा य विश्वमां विरल नथी.. पण गुर्वीह्रिदत्ततनुवाङ्मनसः क्षितौ के ? / / 11 / / गुरुयरले भन-पयन - डायाने समर्पित झरी नारा आ धरती पर केटला ? ॥ 1]] 1. सार्धश्लोकत्रयात्कम् 2 वचःपदे प्रशंसार्थमतुबा यौगिकनामेदम्, नातः वाचस्पतिप्रयोगाऽऽग्रहः । न्यायविशारदम् (91,92) गुर्वंहीत्यादि । अथ किमनेन गुर्वंही तनुवाङ्मनोदानेन ? पूर्वोक्तसिद्धिभिरेवाऽस्माकं कृतकृत्यता, ताभिरेवेष्टसिद्धेः, तासां मुक्तिदानसामर्थ्ययोगात्, तस्य च शेषोपलक्षणत्वात् तथाहि - तीव्रबुद्धिशालिन आत्मकल्याणमापुः, तत्त्वात्, अभयकुमारवत् घोरोपसर्गसहना अपि तमापुः, तत्त्वात्, गजसुकुमालवत् । वाचोयुक्तिपटवोऽपि तमापुः तत्त्वात् नन्दिषेणवत् । तथा वज्रविधया गुरुभक्तिनिष्ठयाऽपि किम् ? कवित्वादिनैव यशःप्रभृतिसम्भवात्, तत्त्वात् हेतुफलभावसिद्धेः । तदुक्तम् 'काव्यं यशसे व्यवहारविदे shivetrksstye|' इत्यादि काव्यप्रकाशे । / 1 2 / / उक्तं च काव्यालङ्कारे ऽधर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कीर्तिं प्रीतिं च साधुकाव्यनिबन्धनम् । / ' इति । / 1-2 / / तथा तीर्थोद्धारनवनिर्माणप्रतिष्ठादिमाहात्म्यं तु मोक्षान्तं शुभानुबन्धि विदितमेव, प्रतिष्ठाफलं त्वात्मन एवासकृत् सद्गती स्थाप्न्म्। उक्तं च- 'एयस्स फलं भणियं इय आणाकारिणो उ सहस्स । चित्तं सुहाणुबंधं णिव्वाणंतं जिणिदेहिं । / जिणबिंबपैट्ठावणभावज्जियकम्मपरिणैवसेणं । सुगतीइ पइट्ठावणमणहं सदि अप्पणो चेव त्ति पञ्चाशके । / 7-44 / 45 / / जिनमन्दिरकारणेन तु धर्मस्थितिस्तावत्कालीना कृता भवतीत्यचिन्त्यस्तन्महिमा, तदुक्तम् 'यावत्तिष्ठति जैनेन्द्रं, मन्दिरं ध्र्न्नीत्ले। धर्मस्थितिः कृता तावज्जैनसौधविधायिना । / ' इत्युपदेशतरङ्गिण्याम् । ननु भवतु तेषां तत्फलत्वम्, साधोस्तत्र किमायातम् ? तेषां गृहिकर्तव्यत्वात्, द्रव्यस्तवरूपत्वात्, तत्र साधोरनधिकारात्, तीर्थकरोद्देशेनापि संयमशैथिल्यप्रतिषेधाऽन्यथाऽनुपपत्तेः, संयमोद्यमेनैव तत्फलप्राप्तेश्च । उक्तं च - 'तित्थयरुद्देसेण वि सिढिलिज्ज न संजमं (द्विधा जगत्- मोहवशं गुरुवशम् = Page #120 -------------------------------------------------------------------------- ________________ गुरुभक्तिः भुवनभानवीयमहाकाव्ये काव्येषु कौशलभृताः सुभृताः कलाभिः, काव्यकलापोमां कौशल्यशाळीओ, कळाओथी स्तीर्थोद्धृतौ धृतिधरा नवनिर्मितौ च । परिपूर्ण, तीर्थोद्धार भने नवनिर्मामा तत्पर है सर्वत्र चैव सुलभाः सुलभा गणेशाः, विशाल समुदायना मधिपतिमो तो अधे किन्तु क्व वज्रविधया गुरुभ्क्तिनिस्स्त्था?॥92॥ सुदाम छ... पएल् 4x सभी गुरुमतिनी निडाना धारक क्यां छे ? ll9शा. wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायावशारदम ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ सुगैमलं । तित्थयरेण वि जम्हा समयंमि इमं विणिदिदै । / चेइयकलगणसंघे आयरियाणं च पवयण सुए y। सव्वेस वि तेण कयं tavasaMjamujjamaMteNa'tti पुष्पमालायाम् । / 230/231 / / स्यान्मतम्, द्रव्यस्तवेतरोभयमस्तु, उभयफलप्राप्तेरिति, तदपि न, विरोधात्, सहावस्थानाऽसम्भवात्, अन्यथोभयभ्रष्टताऽऽपत्तेः, आज्ञाऽतिक्रमात्, तथा च ध्रुवा संसारवृद्धिः, तदुक्तम् - 'छज्जीवकायसंजमो दव्वत्थए सो विरुज्झए क्सिन्नो। - इति पुष्पमालायाम् तथा - 'चैउण धरावासं तस्स फलं ceva mohprtNtaa| na gihi na पव्वइआ संसारपवड्डगा भणिया । / ' इति पञ्चवस्तुके, अतोऽनवलम्बनीयो मुनीनां द्रव्यस्तवः, उक्तं च - 'द्रव्यार्चामवलम्बते न हि मुनि'-रित्यादि प्रतिमाशतके । / 29 / / इति चेत् ? / न, स्वयं करणाद्यभावेऽपि तदनुमोदनायाम्, फलप्रदर्शनेन परोक्षप्रेरणायां च साधोरधिकारात् तदुक्तं स्तवपरिज्ञायाम् - - 'जइणो वि हु दव्वत्थयभेओ अणुमोयणेण अत्थि त्ति । / ' इति । / 101 / / अत्र चावधारणमुक्तवा नवचूरिकारः - 'अनुमोदनेन अस्त्यैवे'-ति । तदुक्तम् - 'साधोः स्वकरणमधिकृत्य द्रव्यस्तवप्रतिषेधः, न पुन: सामान्येन, त्द्नुम्तिभावात्|' इति ललितविस्तरायाम् । यथाऽऽह वाचकमुख्यः - 'यः तृणमयीमपि कुटीं दद्यात्, पुण्योन्मानं कुतस्तस्य ?' - इति। न च सर्वसावधनिवृत्तस्यानुमतिरपि कथं युज्यते ? तस्या अपि सावद्यरूपत्वादिति वाच्यम्, दोषान्तरनिवृत्तिकृत्त्वेनास्या अनवद्यत्वात्, तस्यैव चोपदेशप्रयोजकांशत्वात्, अन्यथा तदयोगात्, अन्योपायविरहात्, तदुक्तम् - 'अनवद्यं च तद्, दोषान्तरनिवृत्तिद्वारेण, अयमत्र prayojakoM'zaH, तथा भावत: प्रवृत्तेः, उपायान्तराभावा'-दिति ल्लित्विस्त्रायाम्। एतेन संयमशैथिल्यादिदोषा: प्रिहृताः। इत्थं च गुरुभक्तिदुराग्रह विमुच्य स्वाभिमतयोगे प्रवर्तने दोषाभाव इति सिद्ध्म्। __ मैवम्, दोषाभावायोगात्, दोषाणां वज्रलेपायमानत्वात्, प्रागुप्पादित्त्वात्। विस्मृतमिति चेत् ? शृणु, यत्तावद्बुद्धयादीनामात्मकल्याणसाधकत्वमुक्तम्, तदयुक्तम्, विकल्पानुपपत्तेः, तथाहि तत्र सहकारिकारणत्वेन गुरुसमर्पणमिष्यते न वा ? आद्येऽस्मन्मतप्रवेश:, द्वितीये साध्यासिद्धिः, ततश्च साध्क्त्वायोग्ः। न चाभयकुमारादेर्व्यभिचाराऽऽशङ्का विधेया, बुद्धिमात्रतो साध्यासिद्धेः, विपर्ययापत्तेः, गोशालकादिवत्, मोक्षसाधनविचारे गुरुभक्तेः प्रबलांशरूपत्वात्, तदुक्तं परैरपि - 'गुरुभक्तिरतानां च वक्तव्यं मोक्षसाधन मिति वाल्मिकीरामाय्न्ने॥5-43 / / वस्तुतस्तु सत्स्वप्यन्येषु हेतुषु तदाधिपत्यात् तन्मात्रकारणत्वोक्तिरपि न न युक्ता, अत एव 'गुरुशुश्रूषया चैव ब्रह्मलोकं smshnute|' इति परैरपि मत्स्यपुराणे उक्तम् । ततश्चाभयकुमारादेरपि साध्यसिद्धिदर्शनात् तदनुमानम्, अन्यथा तदयोगात्, निर्हेतुकत्वप्रसङ्गात् । न चेष्टापत्तिः, असम्भवात् । तदुक्तम् - 'नाकारणं भवेत् कार्य' मित्यादि । इत्थमेव तीर्थोद्धृत्यादिष्वपि द्रष्टव्यम्, तुल्य्न्याय्योगात्। अन्यथा तु गुरुपारतन्त्र्यविरहात् तत् सर्वमप्यनर्थकरम्, मोहपारतन्त्र्यानतिक्रमात, अन्यतरपारतन्त्र्यस्याऽवश्यंभावात, त्रैलोक्यस्यापि तदन्यतरवर्तित्वात, केवलिभिर्व्यभिचार इति चेत् ? न, परमगुर्वाज्ञासुस्थितत्वात्तेषाम्, तथा च तदाज्ञा - 'आज्ञा तु निर्मलं चित्तं कर्तव्यं स्फटिकोपम मिति योग्सारे॥1-21 / / नन्वसिद्धं तत्सुस्थितत्वम्, कृतकर्तव्यताभावा-दिति चेत् ? न, तदभावेऽपि सुस्थितत्वसिद्धेः, कृतत्वादेव, आरूढारोहणाभाववत्, तेषामेवातिचारमात्रेणाप्यस्पृष्टत्वेन परमगुरुनियोगसुस्थितेः सुव्च्त्वाच्च्। तदुक्तम् - 'निराचारपदो ह्य्स्याम्तिचार्विव्र्जित्ः। द्विधा जगत- मोहवशं गुरुवशम् Page #121 -------------------------------------------------------------------------- ________________ तृतीयो भानुः गुरुभक्तिः (उपेन्द्रवज्रा) जगत्प्रसादाप्तजनोऽपि यस्माद्, गुरुप्रसादाप्तिविधौ वराकः । गुरुप्रसादाप्तजनं हि तस्माद्, गुरुप्रसादाप्तजनं विदन्ति । / 13 / / समग्र विश्वनी प्रसन्नता पामनार व्यक्ति पण (घणी वार) गुरुकृपा संपादन करवामां निष्फळ जाय छे. माटे गुरुने प्रसन्न करनार विश्वने प्रसन्न करनार करतां च महान कार्य कर्युं छे. एमां शिष्टपुरुषो भाने छ. ॥3॥ (शार्दूल.) कुर्युः किं गुरवः कृपारसभृताः ? शङ्काऽस्ति चेमा मुधा, ___ 'पारस भरेला गुरुमो शुं री शई ?' में न स्यात्तत्कृपया हि किं जगति यद्, शंका ज खोटी छे. एम पूछो के "गुरुनी कृपाथी __ यत्स्याद्वरं पृच्छ्यताम् । जगतमां सारामां सारी कई वस्तु न थाय ?" पं. पंन्यासस्तु तया स भानुविजयः, भानविजयजी गुरुकृपाथी जे उत्कृष्टता पाम्या.. प्राप्तो यदुत्कृष्टताम्, ए विषयमां घणुं कही चूक्या छीए अने आगळ प्रोक्तं बह्विह वक्ष्यते च पुरत, पण कहेवाशे ते एकाग्रताथी सांभळो. ll94ल्ल् एकाग्र्यतः श्रूयताम् । / 14 / / -सङ्घहितम्1. जगत्प्रसादमाप्तश्चासौ जन इति विग्रहः । 2. ध यार्थ. 3. महान. wwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwww. आरूढारोहणाभावगतिवत्त्वस्य चेष्टित'-मिति योगदृष्टिसमुच्चये । / 179 / / ___गुरुभक्तिप्रभावेन साक्षात् परमात्मदर्शनयोगात् समापत्तिः सञ्जायते, ततश्च करतलगता सिद्धिः, इत्थं च सिद्धं तदनन्यहेतुत्वम्, उक्तं च - 'गुरुभक्तिप्रभावेन तीर्थकृद्दर्शनं mtm। समापत्त्यादिभेदेन निर्वाणकनिबन्धन'-मिति योग्दृस्स्त्तिस्मुच्च्ये॥64 / / तस्मादवश्यमात्महितेच्छुना गुरुभक्तिपरायणेन भाव्यम्, मोहान्धकारे निबिडभवगहने नेत्रदीपादिस्थानीयगुर्वेकशरणत्वाज्जीवानाम्, उक्तं च - 'गुरुर्ने गुरुर्दीपः, सूर्याचन्द्रमसौ गुरुः। गुरुर्देवो गुरुः पन्था, दिग् गुरुः सद्गतिर्गुरु रित्यर्हद्गीतायाम् । / 24-15 / / ननु भवतु गुरुभक्तेर्मुक्तिनिबन्धनत्वम्, किन्तु गुरुकृतस्मारणादिनिदेन गुर्वाज्ञातिक्रमेण त्यक्ततत्सङ्गः साधुर्यदि बुद्ध्यादिप्रभावेन यश:सत्कारादीनवाप्नोति, ततः को दोष: ? इति चेत् ? गुरुविराधनाख्य इति गृहाण । सोऽस्तु, अस्माकं त्वित्थमेव धृतिरिति चेत् ? न, प्रत्यपायध्रौव्यात्, ननु यशःप्रभृतिऋद्धीनां दर्शितत्वात् कथं तदिति चेत् ? तादृशऋद्धीनां वध्यमण्डनसमत्वात्, यथोक्तं धर्माचार्यबहुमानकुलके- 'किं ताए रिद्धिए चोरस्स व वज्झमंडणसमाए ? गुरुयणमणं विराहिय जं सीसा कहवि vaMchaMti'tti । / 15 / / तत: गुरुमानसाऽनुकूलवर्तन एव यतितव्यम्, तस्यैव परमकलादिरूपत्वात्, इत्थमेव बुद्ध्यादिसार्थक्याच्च, उक्तं च - 'एसा च्चिय प्र्म्क्ला। एसो धम्मो इमं परं तत्तं । गुरुमाणसमणुकूलं जं किज्जइ सीसवग्गेणं ति धर्माचार्यबहुमानकुलके । / 13 / / ततश्च माध्यस्थ्येनात्महितं विचिन्त्य सर्वात्मना गुरुचरणसमर्पणं कार्यम, तदेकोपायत्वात्तस्येति दिक्। -द्विधा जगत्- मोहवशं गुरुवशम् । Page #122 -------------------------------------------------------------------------- ________________ 100 | परमप्रतिक्रमणम भुवनभानवीयमहाकाव्ये (वसन्ततिलका) समग्र मोहप्रपंचने सर्वथा जीतीने चित्तवृत्तिओना मोहप्रपञ्चमखिलं परिजित्य चेतो समूहनुं अत्यन्त विमर्दन करीने करेलुं एवुं वृत्तिव्रजं त्वतिविमर्च कृतं यदेव । गुरुकृपापात्र व्यक्तिनुं दुष्कर कार्य ज प्रशस्य छे. तद् दुष्करं गुरुकृपाप्तजनस्य शस्यं, समतासागर महाकाव्यमां पण अमे आ ज कहीए ब्रूमश्च साम्यजलधावपि चैतदेव । / 15 / / छीमे है...... ॥Full 'आस्तां सुदुस्तपमिषत्करसाधनीयं, "उग्रातिउग्र तप पण रमतवारमां करी शकाय सिद्धान्तलक्षमपि च स्ववगाहनीयम् । छ. लाम ग्रंथो maeil rul yel मूल सहेला छे. तोषाम्बुसागरसमा गुरवस्तु यस्मिन्, / पण जेनामां गुरुओ प्रसन्नताना सागर समा छे. कल्याणबोधिरभिवाञ्छति नन्तुमेनम्' / / 16 / / तने न 2वा व्यायाछ्ले मे छ.' IIII (शार्दूल.) धन्यास्ते गुरवो वसन्ति हृदये, येषां हि विश्वत्रये, समग्र विश्वमां धन्य छे ते आत्माओ.. के धन्यानामपि धन्य एष हृदि यः, जेमना हृदयमां गुरुओ वसे छे. पण जे गुरुना श्रीसद्गुरूणां वसेत् । हृदयमां वसी जाय छे. ते धन्यातिधन्य छे. संपूर्ण यावज्जीवमपि प्रकृष्टविनयाद् जीवनमां प्रकृष्ट विनयथी जेमणे आने सार्थक कर्युं येनाऽस्त्यदः सार्थकं, छे. तेमना चरणकमळमां कल्याणबोधि हंमेशा तत्पादाम्बुजयोस्सदाऽस्ति विनतं, भरत नभावे cha. Ileull कल्याणबोधेश्शिरः । / 17 / / (वसन्ततिलका) प्राज्येन रागनिकरेण पिकस्वरेण, केटलाय रागरागिणीओ... कोयल जेवो मधुर रम्यस्तवो ह्यजितशान्तिजिनेश्वरस्य । कंठ.. श्रुतिरम्य एवुं तेमनुं अजितशान्तिस्तव श्रुत्वाऽस्य वाञ्छनमभूद्धृदये जनानां, सांभळीने लोकोने थतुं के रोज चौदश होय तो तत् स्याद्वरं प्रतिदिनं हि चतुर्दशी चेत् । / 98 ॥ 3j सा ! ईचेल्ल् -सङ्घहितम्1. वक्ष्याणश्लोकद्वयम् 2. धन्य मनुष्य (नृ- प्रथमा मे.व.) wwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww (98) रागनिकरेणेत्यादि । ननु जिनाज्ञाविरुद्धमिदं, रागहेतुत्वेन चित्तमालिन्यकृत्त्वात्, स्त्रीदर्शनवत् । न च जिनस्तवत्वेन मधुररागः कोकिलकण्ठः Page #123 -------------------------------------------------------------------------- ________________ तृतीयो भानुः श्लक्ष्णप्रतिक्रमणकृत्यमहोऽस्य पुण्यं, विश्वेऽसधर्ममभवत् परिपूर्णमुद्रम् । सूत्रार्थचिन्तनसनाथमतीतदोषं, परमप्रतिक्रमणम तेमनुं प्रति भरा तो पवित्र... हुनियामां जेभेड.. मुद्रानी शुद्धि... सूत्रार्थनो उपयोग घोषोना अभाववाळुं हतुं. अने भावसमुद्रनी जोरदार भावार्णवस्य च समुल्लसनेन सार्धम् । / 99 / / भरतीनी साथे यतुं ॥ ell 101 zakrastave ca जिनभक्तिमहादरोऽसौ, नामस्तवे च जिननाममहोपयोगी । शक्रस्तवमां जिनभक्तिना भाव.. नामस्तवमां 24 भगवानना नामनो उपयोग.. करेमि भंते सावद्यकार्यविरतावपि वीरतुल्यो, सूत्रमां प्रभु वीर जेवी शूरवीरता.. पगाम वीरासनेऽपि च प्रकामकसूत्रकेऽभूत् । / 100 / / सभ्भायभां वीरासन ॥ 100 ॥ न्यायविशारदम् तद्धेतुत्वविरह इति वाच्यम्, तन्निरुक्त्यनतिक्रमात्, रज्यतेऽनेन मनश्चित्तमालिन्याऽऽपादनपूर्वकमिति निरुक्तेः । तथा चावश्यकवृत्ताववतरणम्- 'रज्जंति असुभकलिमलकुणिमाणिट्ठेसु पाणिणो जेणं । रागो त्ति तेण भण्णइ जं रज्जइ तत्थ राग्त्थो॥' इति॥ पृ.389 / / न च साऽस्मिन्नसिद्धेति वाच्यम्, सञ्ज्ञासिद्धत्वात् । न च तथाऽपि चित्तमालिन्यकृत्त्वमसिद्धमिति वाच्यम्, साधितत्वात् । न च तस्य जिनाज्ञाविरुद्धत्वाभावात् स्वरूपासिद्धो हेतुरिति वाच्यम्, अभावाऽभावात्, 'आज्ञा तु निर्मलं चित्तं कर्तव्यं स्फटिकोपम - मित्युक्तेः । / योगसार 1-21 / / इति चेत् ? न तद्धेतुत्वेऽपि प्रशस्ततत्त्वात् चित्तमालिन्यकृत्त्वविरहात् न च तद्धेतोस्तद् दर्शितमेवेति वाच्यम्, दुर्दर्शितत्वात्, प्रशस्तरागनिरुक्तौ - 'रज्यतेऽनेन मनश्चित्तनैर्मल्यापादनेनेति वक्तव्यत्वात् । न चाऽत्रासिद्धेतेति वाच्यम्, श्रेणिकादिनिदर्शनसिद्धत्वात्, परमतेऽपि मतमेतत्- 'कर्णाज्जलं जलेनैव कण्टकेनैव कण्टकम् । रागेणैव तथा रागमुद्धरन्ति मनीषिणः । / ' इति चित्तविशुद्धिप्रकरणे । / 37 / / अत एवोक्तं भक्तिवर्द्धिन्याम्- 'स्नेहाद्रागविनाशः स्यादिति । अत एव जिनानुरागस्य सर्वसम्पन्मूलत्वम्, तदनुरागतस्तस्य हृदय-स्थितिसिद्धेस्तत्सिद्धेस्तथोक्तं षोडशके ऽहृदयस्थिते च तस्मिन् नियमात् सर्वार्थसंसिद्धिरिति । / 2-14 / / स्यादेतत्, भवतु प्रशस्तरागस्य चित्तनैर्मल्यकृत्त्वेनाऽऽदेयत्वम्, स्तोत्ररागनिकरस्य तु तत्कथं ? अविहितत्वादिति चेत् ? न तदसिद्धेः, स्तोत्रस्य मधुरत्वेन विहितत्वात्, माधुर्यस्य च तद्विना शशशृङ्गायमानत्वात्, न च विहितत्वविरहः, अश्रुतेरिति वाच्यम्, तस्यास्तद्विरहाहेतुत्वात्, शास्त्रश्रमविरहहेतुत्वात् । तथोक्तम् 'गम्भीरमहुरसदं महत्थजुत्तं हवै थुत्तं'- ति चैत्यवन्दनभाष्ये । / 58 / / अत्र सङ्घाचारविध्याख्या वृत्तिः - 'मधुराः सुश्लिष्टाक्षराः, शब्दा यत्र तत्तथा, यद्वा मधुरो - मालवकैशिक्यादिग्रामरागानुगतः शब्दः स्वरो यत्रेति । / पृ. 528 / / युक्तं चैतत्, स्वपरशुभभावोल्लासहेतुत्वात्, अनुभवसिद्धत्वात्, अन्यथोद्वेगहेतुत्वात्, तत एव । दृश्यते च दशाविशेषे तथैव शुभभावप्रतिपत्तिः, 'अधुवे असासयंमी 'त्यादिगीतिना कपिलकेवलिबोधितचौरवत् । ततश्च सिद्धं तदाज्ञाऽविरुद्धत्वमिति । मधुररागः कोकिलकण्ठः Page #124 -------------------------------------------------------------------------- ________________ 102 परमप्रतिक्रमणम् भुवनभानवीयमहाकाव्ये तत्चेतसीषदपि रे ! चलिते कदाचित्, क्यारेक जो सूत्रमां उपयोग न रहे, तो त्यांथी तत्सूत्रतोऽखिलमहो पुनरेव चक्रे । आणु प्रतिभा शिथी रदि... (Vil ले ? प्रश्नार्थभावसहितं ह्यनुरूपशब्दे, इत्यादि ) अनुरूप शब्दोमां प्रश्ननो भाव लावतां.. चारुप्रतिक्रमणमस्य न कस्य शस्यम् ? / / 101 ॥ पुं सुंदर प्रतिभा ! स्ति अनी प्रशंसा न इरे ! ॥101॥ ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (101) तच्चेतसीत्यादि । अथाऽयुक्तमिदं, कृतकरणात्, कृष्टक्षेत्रकर्षणवत् । ननु भवतु कृतकरणं मा भूदयुक्तत्वमिति चेत्? न, प्रयोजनाऽभावात्, तथाऽपि करणे वैदग्ध्यविरहात्, तत्र मन्दस्याऽप्यप्रवृत्तेः, 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तत' - इत्युक्तेः । तथाहि यदि कृतमपि क्रियते, क्रियतां सदैव, कृतत्वाविशेषात्, प्राग्वत्, तदुक्तं विशेषावश्यकभाष्ये- 'अहवा कयं पि कज्जइ, कज्जौ निच्चं न य समत्ती । / ' इति । / 415 / / ततश्च प्रतिक्रमणैकव्यतीतं समग्रजीवनं भवेत्, न चेष्टापत्तिः, तदनभ्युपगमेऽविगानात्, विगाने च प्रस्तुतप्रबन्धस्य मृषात्वापत्तेः, अत्र तदन्यप्रचुरयोगानां तत्कृतत्वेनोक्तेरिति । 4 __ मैवम्, भागासिद्धो हेतुः, kAtya'karaNA'siddheH, द्रव्यतः कृतत्वेऽपीतराकृतत्वात्, अनुपयोगानुष्ठानस्य द्रव्यत्वात्, तथा cArSam'aNuvaogo दव्वमिति कट्टत्ति अनुयोगद्वारसूत्रे । / 13 / / ' न च तथाऽपि प्रयोजनाऽभावः, द्रव्यकृतत्वेनैव परितोषात्, क्षेत्रकर्षणवदिति वाच्यम्, दृष्टान्तवैषम्यात्, तत्र तथाऽपि फलसम्भवात्, अत्र च तदसम्भवात्, द्रव्यमात्रकृतत्वात्, अनुपयोगात्, अन्नुस्स्त्थान्त्वात्। तथोक्तमध्यात्मसारे- 'प्रणिधानाद्यभावेन कानध्यवसायिनः । सम्मूर्छिमप्रवृत्त्याभ-मननुष्ठानमुच्यते । / 10-8 / / ननु साम्प्रतं तथैव बहुलक्रियादर्शनात् लोकादरेण सैव सामाचार्यपवादो वाऽस्त्विति चेत् ? न, तत्त्वाभावात्, प्रतिक्रुष्टत्वात् ननु श्रद्धादिहानिमति साम्प्रतकालेऽशुद्धनिषेधात् शुद्धासम्भवाच्च तीर्थोच्छेदाऽऽपत्तिः, ततश्च महाननर्थः, अतस्तदनुरोधेनापि तदनुज्ञानमस्त्विति चेत् ? न, तथा गतानुगतिकत्वेन शुद्धक्रियाविलोपप्रसङ्गात् तथोक्तम् - 'तीर्थोच्छेदभिया हन्ता-'विशुद्धस्यैव चादरे । सूत्रक्रियाविलोप: स्याद्, गतानुगतिकत्वत' - इत्यध्यात्मसारे । / 10-13 / / श्रीगुरुसदृशानां शुद्धक्रियाकराणां सद्भावात् तदसम्भवाऽभावात् तीर्थोच्छेदापत्तेरपास्तत्वाच्च, निश्चयतस्तत्रैव तीर्थसद्भावात्, 'तीर्यतेऽनेन भवसागर' इतिनिरुक्तस्तत्रैव सम्भवात्, अन्यत्राऽसम्भवात् । ननु तथाप्यपवादाध्वना तदनुज्ञानमस्त्विति चेत् ? न, तत्राऽपवादाऽसम्भवात्, सूत्रबाधनात्, गुरुलाघवालोचनाऽभावात्, अधिकदोषनिवृत्त्यभावाच्च । तथोक्तं ललितविस्तरायाम् - 'अपवादोऽपि सूत्राबाधनया गुरुलाघवालोचनापरोऽअधिकदोषनिवृत्त्या शुभ: zubhAnubandhI'tyAdi / युक्तं चैतत्, तदितरस्य विपरीतत्वेन जिनोक्तत्वाभावात् अपवादत्वासम्भवात्, उन्मार्गत्वात् । ननु द्रव्यकरणे फलाभावः प्रागुक्तः, किन्तु तत्राऽप्यशुभनिवृत्त्यादिना कश्चिद् गुणस्तु भवेदेव, ततः कथं फलाभाव इति चेत् ? न, यत्किञ्चिद्गुणस्य फलत्वाभावात्, कृषौ पलालाप्तिवत्, प्रधानस्यैव फलत्वात्, तत्रैव धान्याप्तिवत्, ततश्च प्रधानत्वात् मोक्षस्यैव फलत्वम्, तत्र च तदभाव: सिद्ध एव । तथोक्तम् - फल प्रधानमेवाऽऽहु - र्नानुषङ्गिकमित्यपि । परित्यागात, कृषौ धान्याप्तिवद बुधाः । / ata eva ca manyante, tttvbhaavitbuddhyH| मोक्षमार्गक्रियामेकां, प्र्य्न्त्फ्ल्दायिनीम्॥ _ नन्वतिदुष्करं भावानुष्ठानं, सत्यन्य उपाये, कस्याऽत्रादर इति चेत् ? न, आदृतस्यात्र प्रबन्ध एव दर्शितत्वात्, भवभीरुजीवेषु तत्सौलभ्यात्, तत्त्वात् । तदुक्तम् - 'तैलपात्रधरो यद्वद्, राधावेधोद्यतो यथा । क्रियास्वनन्यचित्तः स्यात्, भवभीतस्तथा मुनि रिति ज्ञानसारे । / 22-6 / / यच्चोक्तं सत्यन्य उपाय इत्यपि निःसारम्, भावानुष्ठानमन्तरेण तदनुपपत्तेः, ततो नियतोपपत्तेश्च, न ह्युपाय उपेयव्यभिचारी, तत्त्वानुपपत्तेरित्यालोचनीयं पटुप्रतिभया । अमृतानुष्ठानम् Page #125 -------------------------------------------------------------------------- ________________ तृतीयो भानुः सन्दंशकैश्च सहितं वरवन्देनं च, व्युत्सर्गकार्यसमयेऽचलताऽप्यतुल्या । ज्ञानीक्रियापरवचो चरितार्थमस्मिन्, तस्मै नमो निखिलयोगसुयोगिनेऽस्तु । / 102 / / वर्द्धमानतपः सिद्धिः प्रत्येकसूत्रसदृशैः सहितं सुभावैः, चित्र-विचित्ररचनारमणीयचित्रैः । पंन्यासभानुविजयश्रमजन्म हृद्यं, चित्रालयं ह्यतिविभाति सुरूपशोभम् । / 103 / / आराधकास्वनितभावसुवर्धकाय, भावप्रतिक्रमणसञ्चरदर्शकाय । सङ्घोपकारकरणेऽतिसमुद्यताय, तस्मै नमो भगवते करुणाकराय । / 104 / / श्रीवर्द्धमानतपसः पुरि कालुकत्ता नाम्न्यस्य चौलिशतमाशु बभूव पूर्णम् । रम्यैर्महोत्सवशतैः बहुभिः सुसङ्घैः, कारापितं तपैनस्य सुपारणं च । / 105 / / आचारसम्पदिशितुर्वरयोगिनोऽस्य, जैनेन्द्रशासनमहापदवीप्रदानम् । तद्योग्यतां गुरुजनैः परमां च दृष्ट्वा, गीतार्थतल्लजवरस्य सुयोजितं च । / 106 / / 103 वांदणादिमां संडासा (प्रमार्जन) नो उपयोग.. काउस्सगमां अनुपम अडोलता..... खरेखर ज्ञानी क्रियापर.. इत्यादि वचन तेमनामां सार्थक बन्युं. Master of all पूज्यश्रीना चरणोमां कोटिश वंदना. ॥ 10 ॥ पूज्यश्रीना श्रमथी थयेल एक अद्भुत सर्जन एटले प्रतिक्रमण सूत्र चित्र आल्बम. जे दरेक सूत्रने अनुरूप भावोवाळुं छे अने सुंदर अने विचित्र (विविध) रचनाओथी रमणीय चित्रो वडे हृदयंगम शोभायुक्त शोभी रह्युं छे. II 103॥ आराधकोना हृदयना भावोने वधारनारा.. भाव प्रतिक्रमणनो पंथ बतावनारा.. श्रीसंघ परौपकार करवामां अत्यंत समुधत कारुण्य-महोदधि भगवन्! आपने अंतरना नमस्कार.. ॥104 ॥ वर्ल्डमान तपोनिधि पूज्यश्रीनी 100 ओळीनी पूर्णाहुति थई. कलकत्ताना संघोए भव्यातिभव्य सुंदर महोत्सव कर्यो अने आ तपोभास्करनुं सुंदर पारणुं कराव्युं.. ॥105॥ आचारसंपत्तिना स्वामि एवा आ महायोगीनी परम पात्रता जोईने वडीलोए गीतार्थोमां य श्रेष्ठ गीतार्थ एवा तेमनी जिनशासननी महान पदवी (आचार्य पदवी) नक्की करी. 106ना 1. संडासा (खमासमणादिमां प्रमार्जननी क्रिया) 2. खमासमणा, वांदणा रू. ज्ञानी यिआवर: शान्तो, मावितात्मा नितेन्द्रियः । स्वयं ताळुं मवाआथे:, परास्तारथितुं क्षमः ॥ 1-1॥रूति ज्ञानसारवव:| 4. प्रतिक्रमणचित्र आल्बम 5. मार्ग 6. कलकत्ता 7. तपथी सूर्य समान *. सुंदर Page #126 -------------------------------------------------------------------------- ________________ 104 -- सूरिपदप्राप्तिः । भुवनभानवीयमहाकाव्ये नन्दायनाभ्रयुगले सुमहोत्सवेन, वि.सं. 2029 मागसर सुद 2 ना दिवसे शुक्ले द्वितीयदिवसे खलु मार्गशीर्षे । लप्यमहोत्सव साथै निधर्मना AM समान उच्चैश्च राजनगरे जिनधर्मराज्ञ, पूज्यश्रीने आचार्य पदवी प्रदान करी.. आचार्यद्त्ता च सूरिपदवी पदभूषणाय । / 107 ॥ paE पूज्यश्रीने पामवाथी मत न्यु. ॥107 रोचिःप्रसाररुचिरप्रसरेण विश्वे अजवाळाना प्रसारना सुंदर वेगथी विश्वमां लक्षार्कभाभिरतिभासुरभास्वदाभः । लाखो सूर्यना तेज प्रसरावनारा देदीप्यमान सूर्य आचार्ययुग्भुवनभानुरभूत्ततः सः जेवा, जगतजीवोने कल्याणबोधिरूपी रसना दातार कल्याणबोधिरसदो रसदाविगम्यः । / 108 / / मने पालामो (प्रतिपक्षीमो) ने अगम्य सेवा पूज्यश्री त्यारथी विजय आचार्य श्रीभुवनभानु सूरिजी बन्या. 108ल्ल् सङ्घहितम्1. वेग 2.2स-पायी 3. (565 प्रतिपक्षीमो 3पी) वाहलामोथी मगन्य मरेय ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ ___ (108) रसद इति । रसपदं जलार्थे, तथा च कोषः - 'शृङ्गारादौ कषायादौ, घृतादौ च विषे जले । निर्यासे पारदे रागे, वीर्येऽपि रस इष्यते' / / अनेकार्थनाममालायाम् । / 27 / / इति, सूर्याऽविनाभावित्वाद्वर्षायाः । एतेन सूर्यस्तु जलतस्करत्वेन विश्रुतः, कथमस्य जलदत्वेनोपन्यास: ? - इति चोद्यानवकाशः । तथा च सुभाषितं - 'सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रवि'- रिति रघुवंशे । / 1-18 / / / (108) रसदाविगम्य इति । विशेषेण मनःपीडोत्पादनेन सदाराधनाप्रतिपन्थित्वेन गम्य:- विगम्यः, न तथा अविग्म्य्ः। अयमत्र भावार्थः, शारीरदुःखोत्पादकविघ्नं प्रतीत्य तु यावदयोगिकेवलिगुणस्थानं सर्वोऽपि विघ्नभूतरसदगम्यः सम्भाव्यत एव । तावदप्यसातोदयसम्भवात्, गजसुकुमालादिवत् । किन्तूक्तवैशिष्ट्यमाश्रित्य त्वयमगम्योऽभूद्विघ्नानाम् । तथोक्तम्- 'पायं विग्यो ण विज्जइ णिरणुबंधासुहकम्मभावेण' त्ति पञ्चसूत्रे । / 4-7 / / अत्राऽपि मानसदु:खोत्पादके मोहनीयकर्मणि विघ्नपदं सङ्गच्छते, शुभाशुभत्वविचारे साताऽसातादेरनुपयोगात्, असातोदयफलभूतनिरूपमसुखसम्भवदर्शनात्, स्कन्दकाचार्यशिष्यवत् । ततश्च तद् विघ्नमेव न भ्व्ति। नन्वेवं प्रसिद्धापलाप इति चेत् ? न, प्रसिद्धशुभाऽशुभविभागस्य तु व्यवहारनयाश्रयेण समाधेयत्वात् । अन्यथा तु विघ्नाभावोक्तिर्दुर्घटा, प्राय: तद्दर्शनादिति, सूक्ष्मधिया विभावनीयमेतत् । अत एव मोक्षविबन्धकत्वेन सर्वकर्मणां पापत्वोक्तिः स्थानाङ्गवृत्तावुक्ता सङ्गच्छते । / 10-704 / / इत्थं च तदविबन्धकेऽशुभत्वविरहवद्विघ्नत्वविरहो न दुरुप्प्न्न्ः। एतेन व्याजस्ततिरियम, अविगम्य इत्यक्तेर्गम्यता स्वीकरणात. विशेषनिराकते. सामान्यविधानार्थत्वात. शीतलजलप्रतिषेधस्य जलविधानार्थत्ववदिति परास्तम्, गम्यतास्वीकारेऽप्युक्तनीत्या व्याजस्तुतित्वविरहात्, प्रत्युत सद्भूतगुणकीर्तनेन भूषणत्वाच्चेति । विघ्नविघात: Page #127 -------------------------------------------------------------------------- ________________ तृतीयो भानुः सरिपदप्राप्तिः 105 इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्य- पंन्यासकल्याणबोधिगणिवर्यविरचिते __ भुवनभानवीयमहाकाव्ये वैराग्यवरवृष्टि-प्राज्यपरिव्रज्याप्रदान-पद्मर्षिसमताकालगतता- प्रकृष्टगुरुप्रेम-सूरि प्रेमसमाधिनिधन - क्रियाकौशल्य - शततमौलिपारण-सूरिपदाप्तिवर्णन स्तृतीयो भानुः ति raayshinaakssaayaaryshriibhyNdrsuurishissypaMnyAsakalyANabodhigaNivaryaviracite. भुवनभानवीचमहाकाव्य वैराग्यवरवृष्टि-पुष्कळप्रवज्याप्रदानप्ण्.प्भावि.स्माधिभ्रा-प्र्कृस्स्त्त् गुरुमस्ति सूरिप्रेमसमाधिमरण-क्रियाकौशल्य 100 मी ओळीनुं पारणुं-आचार्यपद-वर्णन ॥ तृतीय लानु । wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्य पंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्यालङ्कारे न्यायविशारदाख्यवार्तिके तृतीयभानुचिन्तनम् गुणग्रामाविसंवादि, नामाऽपि हि म्हात्म्नाम्। यथा सुवर्ण-श्रीखण्ड र्त्नाक्र्-सुधाक्राः॥ Page #128 -------------------------------------------------------------------------- ________________ 106 भुवनभानवीयमहाकाव्ये ज्ञानाचार ॥ चतुर्थो भानुः ॥ ॥ यतुर्थ भानु ॥ (वसन्ततिलका) सूरिः स पालयति पाति च यस्तु पञ्चा- आया मेरे पाणे, पजावे पंयायार.' से चारान् तदेवमपि सूरिपदार्थयुक्त ! / रीतथी पण सूरि पदना अन्वर्यथी युक्त ओ उत्कृष्टसूरिवृष ! नायक ! शासनस्य, प्रकृष्ट सूरिवृषभ ! ओ जिनशासननायक गुरु भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 1 / / नुवन-भानु ! हुं आपने माथी म छु. ॥1॥ पञ्चप्रकारपरिपूर्णचिदः सहस्र पांच प्रकारना परिपूर्ण स्वाध्यायी, अध्यापनमां श्लोका सदाऽपि हृदये परिरेमिरेऽस्य । समग्र विश्वमां अप्रतिम कुशळ एवा गुरुदेवने अध्यापने जगदतुल्यविशारदस्य, सदाय हजारो श्लोको हृदयमां रमतां हतां. गुरु भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 2 / / नुवन- भानु ! हुं मापने माथी म छु. ॥2॥ नित्याप्रमत्तसुरसः सुरसः सदाऽपि, सदा च अप्रमत्त हृदय.. अद्भुत चिंतनथी सल्लेखने सुषमचिन्तनजे नितान्तम् । थता सप्लेखनमां अत्यंत रस धरावनारा.. चन्द्रोस्रसद्व्ययकृतार्थनिशो गुरो ! 'सि, जीवनभर चंद्रना किरणोना सव्ययथी रात्रिओने भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 3 / / यतार्थ रनारा.. मेवा गुरु सुपनभानु ! हुं आपने भावथी मज्ग्. ॥3॥ -सङ्घहितम्1. ज्ञान 2. ध्य 3. रिया 4. अत्र सर्वत्राऽपि पवर्गाऽऽवृत्त्या वानवासिकाऽऽवृत्तिः । हे तादृशगुरो ! इत्यादि रीत्यावश्यकतया सर्वत्र यथासम्भवोऽन्वयो बोध्या, तृतीयपुरुषबोधकप्रत्ययात् 'भवान्' इत्यभिसन्धिर्वा ग्म्या। ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (3) चन्द्रोस्स्रेत्यादि । अथाऽशुभमिदं रात्रिजागरणम, vaya'tvAt । तदुक्तम् - 'अति सर्वत्र व्र्ज्ये-दिति। न चाप्रमत्त-भावाऽनुसन्धानकारणत्वेन तच्छुभत्वमव्याहतमिति वाच्यम्, तत्त्वतो साधूनां सर्वदाऽपि जागृतत्वात् सुप्तेष्वपि त्द्नुस्न्धान्भावात्। तथा च पारमर्षम् - 'सुत्ता अमुणीणो सया, मुणीणो सुत्ता वि जागरा हुति|' इति प्रथमाङ्गे । / 13-1 सू.212॥ एतेन 'जागरह णरा णिच्चं' इति 'ऋषिभाषित' - भाषितालम्बनं प्रत्युक्तम् । / 35-20 / / न च तथाऽपि प्रशस्तैवैषा जागरिका, बुद्धावस्थाया भावजागृतिप्रकर्षहेतुत्वादिति वाच्यम्, व्यभिचारात्, कामुकचौरादौ विरुद्धत्वाच्च । साधुं प्रतीत्यादोष इति चेत् ? न, शेषसाधुसुप्तावस्थाप्रयुक्तैकान्तस्य रजनीकालप्रयुक्ताशुभपुद्गलसञ्चारस्य चापायहेतुत्वात् साधोरपि न न दोषः । तदशुभत्वं तु 'रातिं असुभा पोग्गला असुभे पोग्गलपरिणामे' त्ति पञ्चमाङ्गोक्तेः । अत एव 'प्रहरद्वयं रजन्यां स्वाप' इति जिनाज्ञेति चेत् ? सत्यम्, तथाऽपि सुप्ताऽवस्थाऽपेक्षयोच्चसंयमस्थानं प्रबुद्धसाधोरशङ्कितमेव तस्य परिणामाधीनत्वात्, तस्य च प्रबुद्धे सुन्दरतरत्वात् । तथाविधसंविज्ञगीतार्थात्मनि व्यभिचारविरुद्धताऽप्यशङ्कनीयैव, अन्यथा तु भिक्षुप्रतिमाविधानादि न घटाकोटिमाटीकेत, तत्र जागरिकाविधानात् । एतेन प्रहरद्वयस्वापोक्तिः प्रत्युक्ता, तस्याः सामान्यविधानत्वेन vishessbaadhytvaat| - निशीथाराधना Page #129 -------------------------------------------------------------------------- ________________ चतुर्थो भानुः ज्ञानाचारः । 107 तच्चिन्तनामृतरसश्च शताधिकेषु, तेमना चिंतननो अमृतरस तेमणे रचेला शताग्र्न्थेस्सु तेन रचितेषु विभाति चोच्चैः । अन्योमा मूल शोली रखो छे. तनी सुंदर सत्तर्कवारकृतविश्वमहाप्रबोध ! हारमाळाओ सर्जीने विश्वने महा जागृतिना दातार भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 4 / / गुरुलुपनलानु ! आपने हुं लापथी म छु. ॥4॥ ~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~ मान्योक्तिरपि, तेषां तत्राऽपि जागरणाऽभिधानात्, तदुक्तं यतिदिनकृत्ये - 'स्थविरा द्वितीयं यामं सूत्रार्थविभावनेन निःशेष' मित्यादि । / 361 / / शेषाणां तु जागरिकाशुभत्वं भाज्यम् । अत एवानिवार्या गुर्वाज्ञा साधोः सर्वेष्वपि कृत्येषु । यथोक्तं श्रीकल्पसूत्रे - 'भिक्खू इच्छिज्जा सज्झायं वा करित्तए धम्मजागरियं वा जागरित्तए 0कप्पइ से आपुच्छिउं आयरियं वा 0जं वा पुरओ काउं विहरै' - इत्यादि । / 8-46 / / / नन च किमनेनेच्छानिरोधःखनिबन्धनेनाऽतिपारतन्त्र्येण ? यथारुचि धर्मः क्रियतामिति चेत ? न, प्रत्यपायापत्तेः, तद्भीरोर्गुरुपारतन्त्र्यैकशरणत्वात्, गुरोस्तज्ज्ञत्वात् । यथोक्तमसकृत्तत्रैव - 'आयरिया पच्चवायं जाणंति' त्ति । / 8-46 / / अत एवोक्तं सिन्दूरप्रकरे - 'निमज्जन्तं जन्तुं नरककुहरे रक्षितुमलं, गुरोर्धर्माधर्मप्रकटनपरात्कोऽपि न परः । / ' इति । / 16 / / वस्तुतस्तु यथारुचि धर्म: धर्म एव न भवति, तस्याऽऽज्ञास्थितत्वात्, तथोक्तं - 'आणाए धम्मो' इति, युक्तं चैतत् तादृगनुष्ठानस्य श्रेयस्करत्वविरहात्, ततश्च धर्मत्वायोगात्, तदुक्तं परैरपि - 'य एव श्रेयस्कर स एव धर्मशब्देनोच्यते । ' इति मीमांसादर्शने । / 1-1-2 / / शाबरभाष्ये ॥पृ.4 / / एवं च श्रीगुरूणां धर्मजागरिकाऽत्यन्तं शुभैवेति स्थितम् । तस्या अपि गुर्वाज्ञाकृतत्वात्, स्वयं संविज्ञगीतार्थत्वात्, परमस्वपरोपकारनिबन्धनत्वाच्चेति । (4) र्चितेस्स्विति। नन्वाज्ञाबाह्यमिदं ग्रन्थरचनम्, तत्त्वात्, सूत्रबहिर्भूतत्वात्, तत्र साधोरनधिकारात्, न च सूत्रबहिर्भूतत्वमसिद्धमिति वाच्यम्, तन्निरुक्तयतिक्रमात्, गणधर-प्रत्येकबुद्ध-श्रुतकेवल्यभिन्नदशपूर्विरचितत्वविरहात्, तथोक्तम् - 'सुत्तं गणहररैयं तहेव पत्तेयबुद्धरैयं च । सुयकेवलिणा रइयं अभिन्नदसपुब्विणा रइयं' - ति । / 154 / / बृहत्सङ्ग्रहण्याम् । न च प्रशस्तत्वाददोष इति वाच्यम, द्वादशाङ्ग्युपेक्षाहेतुत्वेन तदुच्छेदकत्वेन तत्त्वविरहादिति चेत् ? / न, तबहिर्भूतत्वेऽपि ह्याज्ञाबाह्यत्वासिद्धेः, लोकोपकारपरमोपायभूतत्वात्, हितोपदेशेन स्वपरोभयानुग्रहयोगात्, तदुक्तं - -'आत्मानं च परं च हि हितोपदेष्टाऽनुग्रहणातीति तत्त्वार्थभाष्ये । / 30 / / न च वाचिकोपदेशपरमेतदिति वाच्यम, सङ्कोचकारणाभावादन्यत्रासदभिनिवेशेन । देशान्तरस्थितानां व्यवसायव्यस्तानां वा देशनासमय उपस्थातुमशक्तानां, तच्छक्तानां वा धारणाद्यभावेन तदर्थानभिज्ञानामित्थमेवोपकारसम्भवात् । न च स्वाराधनामग्नेनैव भाव्यमिति वाच्यम्, अधिकारिण देशनाकरणौदासीन्ये जिनाज्ञातिक्रमणापत्तेः, अनधिकारिण करणवत्, तदुक्तं प्रथमाङ्गे - 'उट्ठिएसु अणुट्ठिएसु वा सुस्सूसमाणेस पवेयए' इत्यादि । / 1-6-5 / / सू.207 / / तस्मादवश्यमुपकर्तव्यमनुग्रहपरेण यतिना, लौकिकैरिपि प्राणैर्धनैरपि तदेव कर्तुं युक्तत्वेन मतत्वात्, तज्जपुण्यस्य क्रतुशतपुण्यातिशायित्वात, तदुक्तम - 'परोपकारः कर्तव्यः प्राणैरपि धनैरपि । परोपकारजं पुण्यं न स्यात् क्रतुशतैरपी'-ति । युक्तं चैतच्छ्रीपूज्यानां, लोकोत्तरसज्जनानां परोपकारे प्रार्थनीयत्वाभावात्, स्वयं कृताभियोगत्वात्, तदुक्तम् - 'सन्तः स्वयं परहिताभिहिताभियोगा' इति भर्तृहरिकृतनीतिशतके । / 74 / / वस्तुतस्तु न तत्र सूत्रत्वविरहोऽपि निरुक्तयन्तरतस्तत्सम्भवात, यथोक्तम- 'अप्पगन्थमहत्थं, बत्तीसदोसविरहियं जं c। लक्खणजुत्तं सुत्तं, अट्ठहिं गुणेहिं उववेयं-ति दशाश्रुतस्कन्धे । / 999 / / तद्विशेषस्तु तत एव विज्ञेयः । न चैतन्निरुक्तिरपि तत्राऽसिद्धेति वाच्यम्, तस्य प्रत्यक्षसिद्धत्वात् । न च तीर्थकरकेवलिभिरनाचरितत्वादयुक्तमिति वाच्यम्, तत्कथितस्यैव (निशीथाराधना Page #130 -------------------------------------------------------------------------- ________________ 108 भुवनभानवीयमहाकाव्ये ज्ञानाचार तेजः परं परमतेज इतः समस्ति, परम तेज रेलावतुं "परम तेज' पुस्तक. पहाडी दुईष्टिभित्तदमिचंदनि चामिदृष्टिः । हृदयोने य अनराधार आंसु वहेवडावतु अने भूताऽपि शैलमनसां नयनेऽश्रुवृष्टि कुदृष्टिनो नाश करनारुं ते "अमीचंदनी अमीद्रष्टि र्भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 5 / / पुस्त'... मावा Top Class nA zAso synaa| गुरुभुवनभानु! हुं आपने भावथी भजुं छुं. पणल् -सङ्घहितम्1. एतन्नामा तद्रचितो ग्रन्थोऽस्तीति प्रक्रमगम्यम् । 2. यत्पठननिबन्धनेत्यध्याहारः । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ कर्तव्यत्वात्, अन्यथा विकृष्टतपोऽनुष्ठानादेरकर्तव्यताऽऽपत्तेः, तेषु कैवल्योत्पत्त्यनन्तरं तदभावात्, न च तत्कथितत्वस्याऽप्यभाव इति वाच्यम्, यथा यथा ज्ञानादेः स्थिरता भवति, तथा कर्तव्यमिति तैरुपदिष्टत्वात्, तथैव दोषनिरोध-कर्मक्षययोगात्, मोक्षोपायसाधनात्, तदुक्तम् - 'कज्ज नाणादीयं, सव्वं पुण होइ संजमो नियमा । जह जह सो होइ थिरो, तह तह कायव्वयं होइ । / दोसा जेण निरंभंति, जेण खिज्जंति पुव्वकम्माई । सो सो मोक्खोवाओ, रोगावत्थासु समणं वा । / ' इति व्यवहारसूत्रे । / 1-42/43 / / ज्ञानादेः स्थिरता तु ततः सिदैव । द्वादशाङ्ग्युपेक्षाहेतुत्वादिदोषापादनं त्वत्यन्तमसमीक्ष्याभिधानम्, निखिलविश्वार्थत्वात् तत्प्रयत्नस्य, तस्य च प्रायस्तन्नाम्नाऽप्यनभिज्ञत्वात्, अभिज्ञत्वेऽप्यसंयतत्वादिना तदनधिकारित्वात्, अधिकारिणामपि तदध्ययनोत्साहापादकत्वेनोपेक्षाहेतुत्वादेर्दूरोत्सारितत्वात्, श्रीपूज्यैः स्वयमपि सर्वात्मना साधूनामागमाध्ययनकृते प्रयतत्वात्, तद्रचितग्रन्थानामपि द्वादशाङ्गीतरङ्गिणीतरङ्गरूपत्वादिति दिक् । अत एव तद्विघ्नकारिताऽपि न, अन्यगुणोदयाच्च, तदाह- 'किं तथापि पलिमन्थमन्थरैरत्र साध्यमिति दुर्जनोदिते । स्वान्ययोरुपकृतिर्नवा मतिश्चेति सज्जननयोक्तिरर्गले' ति द्वा.द्वा.कारः (ysho.)॥32-17॥ नाऽत्र शिष्टाऽऽचरितत्वाभावोऽपि, श्रीहरिभद्रप्रभृतिभिः प्रभूतैराचरितत्वात्, मार्गभावात्, तदुक्तं विंशतिविंशिकायाम् - 'सुंदरमी अन्नेहि वि भणियं कयं च किंचि वत्थु ति। अन्नेहि वि भणियव्वं कायव्वं चेति मग्गोऽयं । / ' इति । / 13 / / ____ अत एव बद्धाञ्जलयो महोपाध्याया नमस्कारं कृतवन्तो ग्रन्थकृद्भ्यः, उक्तं च - 'तेभ्यः कृताञ्जलिरयं तेषामेषा च मम विशेषाशीः । ये जिनवचोऽनुरक्ता ग्रनन्ति पठन्ति शास्त्राणीति न्यायालोके । / प्रशस्तौ - 5 / / साम्प्रतं श्रीगुरुविरचितग्रन्थानां नामनिर्देशः क्रियते- गुर्जरभाषालिखितग्रन्थाः (1) परमतेज-1 (2) परमतेज-2 (3) जालिनी अने शिखीकुमार (4) रुक्मिराजानु पतन अने उत्थान-1 (5) रुक्मिराजानु पतन अने उत्थान-2 (6) यशोधरमुनिचरित्र-1 (7) यशोधरमुनिचरित्र-2 (8) ध्यान अने जीवन-1 (9) ध्यान अने जीवन-2 (10) ध्यानशतक (11) सीताजीना पगले पगले-1 (12) सीताजीना पगले पगले-2 (13) नवपदप्रकाश-1 (14) नवपदप्रकाश-2 (15) नवपदप्रकाश-3 (16) महासती मदनरेखा (17) अमीचन्दनी अमीदृष्टि (18) महासती ऋषिदत्ता-1 (19) महासती ऋषिदत्ता-2 (20) महासती देवसिका (21) जो जे डुबी जाय ना (22) प्रारब्ध उपर पुरुषार्थनो विजय (23) जैन धर्मनो परिचय (24) परमात्माभक्तिरहस्य (25) बार भावना भावार्थ (26) जीवननां आदर्श (27) मानवना तेज (28) जीवनसङ्ग्राम (29) रजकण (30) सूरिपुरन्दर (31) योगदृष्टिसमुच्चय व्याख्या-1 (32) योगदृष्टिसमुच्चय व्याख्या-2 (33) मनना मिनारेथी मुक्तिना किनारे-1 (34) मनना मिनारेथी मुक्तिना किनारे-2 (35) वाचनाप्रसादी (36) गागरमां सागर (37) तिमिर गयुं ने ज्योति प्रकाशी (38) उपदेशमाला-अर्थ (39) न्यायभूमिका (40) ताप हरे तनमनना (41) प्रतिक्रमणसूत्रचित्र आल्बम (42) पीवत भर भर प्रभुगुण प्याला (43) अमृतकण (44) भव अनन्तमां दरिसण दीर्छ (45) मीठा फळ मानवभवनां (46) क्षमापना (47) गणधरवाद (48) वाचनानो धोध करे आत्मप्रबोध (49) प्रीतम केरो पंथ शताधिकशास्त्रसर्जनम् Page #131 -------------------------------------------------------------------------- ________________ चतुर्थो भानुः । ज्ञानाचारः 109 अत्यन्तदुष्करकठोरविचित्ररीतेः, अत्यंत दुष्कर. कर्कश अने विचित्र शेलीना न्यायस्य शिक्षणविधौ च महोपकारः । न्यायना अध्ययनमा 'न्याय भूमिका' पुस्ता पडे न्यायैकभूमिवचसा भुवने कृतश्च, जगत पर महान उपकार करनारा गुरु भुवनभावाद् भजे भुवनभानुगुरो ! bhvntm॥6॥ लानु ! हुं आपने लावधी . IIII तारुण्यधामशिबिरेषु गभीरतत्त्व युवानोनी शिबिरमां खूब गंभीर तत्त्वनुं प्रकृष्ट ज्ञानं परं सरलसञ्चरतो ददौ च । ज्ञान पएर् द्मो मूल सर माथी आपता. तत्त्वप्रदानविधयेऽतिवदान्यचित्त ! तत्त्वप्रदानना विधान माटे महादानेश्वरी गुरु भावाद् भजे भुवनभानुगुरो ! bhvntm॥7॥ भुवनलानु ! हु~ मापने भावथी ma chu. Ioll -सङ्घहितम्1. न्यायभूमिकाभिधस्वकृतशास्त्रवचसेत्यर्थः । ~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ निराळो (50) गुणसेन अग्निशर्मा (51) सिंह अने आनन्द (52) आत्माना सौन्दर्य अने सती दमयंती (53) वार्ताविहार (54) उच्च प्रकाशना पंथे (पञ्चसूत्र) (55) चैत्यवन्दनसूत्रप्रकाश: (56) दिव्यतत्त्वचिन्तन-1 (57) दिव्यतत्त्वचिन्तन-2 (58) आहारशुद्धिप्रकाश (59) जैन धर्मनो सरळ परिचय-2 (60) निश्चय-व्यवहार (61) अरिहन्त परमात्मानी ओळखाण (62) मार्गानुसारी जीवन याने जीवन उत्थान (63) योगदृष्टिसमुच्चय पीठिका (64) धर्म आराधनाना मूळ तत्त्वो (65) जैन धर्मना कर्मसिद्धान्तनु विज्ञान (66) तत्त्वार्थौषा (67) प्रकरणदोहन (68) तपधर्मना अजवाळा (69) भावभर्या स्तवन सज्झाय (70) सचित्र महावीर चरित्र (71) अमृतक्रियाना दिव्यमार्गे (72) सचित्र तत्त्वज्ञान बाळपोथी (73) प्रेरणा (74) पळमा पापने पेले पार (75) नमस्कार महामन्त्रनो उपोद्घात (76) उपधानतपमाहिती (77) प्रीतनी रीत (78) प्रभुनो पन्थ (79) बार व्रत (80) झणझणे तार दिलना (81) कडवा फळ छे क्रोधना (82) कुवलयमाला-1 (83) कुवलयमाला-2 (84) क्षमापना हिन्दी भाषालिखितग्रन्थाः (1) जैन धर्मका परिचय (2) प्रतिक्रमणसूत्र चित्र आल्बम (3) ललितविस्तरा विवेचन (4) ध्यानशतक (5) चैत्यवन्दनसूत्रप्रकाश (6) गणधरवाद (7) सती शिरोमणी मदनरेखा (8) अमीचन्द की अमीदृष्टि (9) जीवन सङ्ग्राम (10) मानव जीवनमे ध्यानका महत्त्व (11) जैन धर्म वाटिका (12) जीवनका आदर्श (13) भव आलोचना (14) अमृतकण (15) प्रीतकी रीत (16) भावभर्या स्तवन सज्झाय (17) साधर्मिक वात्सल्य (18) कदम आगे बढाये जा (19) प्रेरणा (20) आत्मसौन्दर्य (21) सचित्र महावीर चरित्र (22) सचित्र तत्त्वज्ञान बालपोथी (23) मानव तुं मानव बन (24) भेदी आकाशवाणी-1 (25) भेदी आकाशवाणी-2 (26) पलमें पाप से पार (27) प्रेरणा आङ्ग्लभाषालिखितग्रन्थाः (1) A Handbook of Jainology (2) Gandharvad (3) A Key to happy life (4) A way to happiness etasmin शास्त्रसन्दोहे प्रतिपृष्ठमपि श्रीगुरूणामप्रतिमतर्कपरिकर्मितमतिता, विरागमहासागरकल्लोलरमणता, शास्त्रसापेक्षता च दृग्गोचरीभवन्ति । चिरकालं यावत्तल्लिखितमेतदमृतम विषयविषमूर्छितानां जनानां नवजीवनप्रदायि भविष्यति । द्विशताधिकश्रमणसर्जनम... मुमुक्षुप्रेरणाप्रदानम्... श्रमणशिक्षाप्रदानम... बहुसहस्रतरुणजीवनोत्थानम.... श्रीसङ्घानेककार्यनिष्ठत्वम्... गुरुजनाप्रतिमसेवनम्... एतादृगनेकानुष्ठानातिव्यस्तेनाऽप्यनेनाऽप्रमत्तयोगिना निखिलविश्वोपकारपरायणेन चिन्तन शताधिकशास्त्रसर्जनम् Page #132 -------------------------------------------------------------------------- ________________ 110 बालर्षिणा सकृदभुज्यत च ह्यकृत्वा, श्लोकैकपञ्चकमहो ! स ददेऽस्य दण्डम् । लात्वा च तद्विगुणकाननुगृह्य मिष्टं, भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥8॥ व्यंक्तव्रजं तु कुतुकाविलमेव काश्यां सत्तर्कधामनिकरैः स चकार धीमान् । दिङ्मूढपण्डितजनान् जिनरागिणश्चं, ज्ञानाचारः भुवनभानवीयमहाकाव्ये एक वार बाळमुनिए पांच गाथा कर्या विना नवकारशी वापरी. पूज्यश्रीए शिक्षा करी. पछी बाळमुनिए बमणी गाथा आपी. ते लईने प्रेमथी मोह पपराप्यो गुरु लुवनलानु ! हुं आपने भावी भुं छं. आ बुद्धिमाने काशी (विश्वविधालय) तर्कना तेज समूहथी पंडितोने आश्चर्यचकित करी दीधा. दिङूढ बनेला पंडितो जिनेश्वर देवना रागी बन्या. भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 9 / / सेवा गुरु भुवनभानु ! हुं आपने भावथी भनुं धुं. लेल् आजीवनं पठनपाठनकार्यरक्त !, सद्वाचनाभिरयि ! दिव्यदृशोः प्रदातः ! | ज्ञानार्क ! रोचिरभिभूतमहान्धकार ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 10 / / शल्याद्भुतोद्धरणकार्यमृषिव्रजस्य, हृत्कम्पकारि तदकारि सुवाचनाभिः । सूक्ष्मातिसूक्ष्मवृजिनैकविनायकेन, भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 11 / / समग्र भुवन पठन-पाठनमां रत महा वाय्नादाता.. जगतने दिव्यदर्शनना दातार.. ज्ञानथी सूर्य समा.. प्रभाथी अज्ञानरूपी महा अंधकारने पराभूत डरनाश... गुरु भुवनभानु ! हुं आपने भावी हुं छं.॥10॥ जेमनी जोरदार वाचनाओए हृदय कंपावी दीधु... श्रमणगणे सूक्ष्मथी य सूक्ष्म दोषोनी सुंदर आलोचना करी.. आवा शल्योद्धारना अद्भुत कार्य करनारा गुरु भुवनभानु ! हुं आपने भावथी भुं छं. ॥ 11 ॥ - सङ्घहितम् * 'ददौ' इत्यस्यात्राप्यन्वयः । 1. विद्वान् 2. ' चकार' - इत्यस्योभयत्रान्वयः । सर्वत्र देहलीदीपन्यायः, काकाक्षिगोलको न्यायः, डमरुकमणिन्यायो वा विज्ञेयः । 3 उक्तक्रियापरिणामगर्भितविशेषणमिदम् । न्यायविशारदम् भावनापरिणतश्रुतज्ञानमक्षरारूढीकृत्य भवतापार्दितजन्तूनां कल्पद्रुमतुल्यो य उपहारो दत्तस्तेन कृतज्ञतामनुभवति श्रीसङ्घः । परार्थप्रवीणाय लोकोपकारचतुराय तस्मै भगवते शतशः प्रणतयः । Page #133 -------------------------------------------------------------------------- ________________ चतुर्थो भानुः स्तोत्रादिपद्यरचनानिपुणेन येन, रत्नाकरस्य मधुरानुवचः कृतञ्च । श्रीशोभनर्षिवरवच्चलता विहारे, भावात् मने भुवनभानुपुरो ! भवन्तम् । / 12 / / दर्शनाचारः अत्यन्तदीर्घविहृतावपि धर्मवाणीलाभस्तु तेन च सुददे श्रवणार्थिनृभ्यः । जैनेन्द्रशासनसुनिष्ठ ! महामुनीन्द्र ! भावात् मने भुवनमानुजुरो ! मवन्तम् ॥1रू॥ नेत्राब्धिवत्सरमहासमयं तु नित्यं, श्रीदिव्यदर्शनमहाद्भुतशास्त्रतश्च । साप्ताहिकादखिलविश्वमहोपकारिन् ! भावात् मने भुवनमानुजुरो ! भवन्तम् । / 14 / / भाग्योदयाज्जिनगृहे सह भक्तिभाजो - 'चिन्त्यं प्रभुप्रवररागमहो सुभेजुः । भक्त्यमृतप्रद ! सुदर्शनचित्रभानो ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥9॥ 111 स्तोत्रादि पधरचनामां य तेओ निपुण हतां (गोचरी जईने आवता रस्तामां 24 भगवाननी मनोहर स्तुतिओ बनावी देनार) शोभनमुनिवरनी जेम एक वार जेमणे विहारमां ज चालता चालता रत्नाकर पच्चीशी (संस्कृत)नो मधुर गुजराती अनुवाद बनावी दीधो. एवा गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. II12 ॥ लांबो.. अति लांबो विहार.. खूब थाक... छतांय धर्मश्रवण ईच्छता लोकोने जिनवाणीनो सुंदर लाभ आप्यो. जिनशासननी अजोड निष्ठा* धरावनार ओ महामुनीन्द्र गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. ॥13॥ 42-42 वर्षनो दीर्घ... सुदीर्घ समय.. दिव्यदर्शन साप्ताहिकरूपी अद्भुत शास्त्र द्वारा समग्र जगतना महाउपकारी गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. ॥14] जेमनी साथे जिनालयमां भक्ति करवी एक ल्हावो हतो. प्रभु साथेनी अचित्त्व अनेरी प्रीत करावनारा... भक्तिना अमृतरसमां तरबोळ करी देनारा...सम्यग्दर्शनना तेजस्वी सूर्यसमान गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. I15 ॥ - saphLa tam 1. रत्नाकरसूरिकृतात्मनिन्दागर्भितस्तोत्रस्येत्यर्थः । 2 तेनर्षिणा भिक्षार्थमटतैव यमकबद्धा चतुर्विंशतिजिनस्तुतयो रचिता इति प्रसिद्धम् । *. पूज्यश्रीनुं सूत्र हतुं- आपणो थाक नहीं जोवानो, शेठ प्रत्येनी (भगवान प्रत्येनी) वफादारी जोवानी. Page #134 -------------------------------------------------------------------------- ________________ 112 प्रत्येकरोमजिनभक्तिभृतो महात्मा, भक्याऽणुचैत्यमपि तीर्थसमं चकार । पर्वाह्नि चान्यजिनगेहगतिं सदाऽपि, भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 16 / / दर्शनाचारः सर्वेष्वनुष्ठितिपदेषु जिनोक्तमेतदित्यादिचिन्तनमहःकृतभाववृद्धे ! / नित्यं ह्यहोरमणतापरचित्तवित्त ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 17 / / भुवनभानवीयमहाकाव्ये रोमे रोममां अपार प्रभु भक्तिथी भरेल आ महापुरुष प्रकृष्ट भक्तिथी नानकडा जिनालयने य महातीर्थ समु बनावी देता...पर्वतिथिए सदा य चैत्यपरिपाटी करतां.. एवा गुरु भुवन भानु! हुं आपने भावथी भजुं छुं. ॥16II बधाज अनुष्ठानोमां 'मारा अरिहंतनी आ आज्ञा छे' एवा चिंतनोना तेजथी भावोल्लासनी वृद्धि डरनारा. सहा य 'अहो' 'अहो' मां रभरा करनारा चित्तवैभवना स्वामि गुरु भुवन भानु ! हुं आपने लापशी भुं छं. ॥ 17 ॥ / / अथ गुरुस्थानि पञ्चलक्षणानि सम्यक्त्वस्य । / ॥ गुरुस्थित सम्यत्वनां 5 लक्षणो ॥ हृद्योपशान्तिपतिचेतसि चात्मकृत्यै, कोपोऽभवन्न नवनीतसुकोमलेऽहो ! / कारुण्यपुण्य ! समुपेक्ष ! च दुष्टवृन्दे, केवी परम उपशांतता... पोताना कार्य माटे कदी य कोप कर्यो नहीं... केवुं माखण जेवुं अत्यंत झोमज - हृध्य.... अरुएयथी पुष्य ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 18 / / 6ष्टवृन्हे सभ्य उपेक्षा डरनार... सेवा गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. I18 ॥ न्यायविशारदम् ~~ - (18) हृद्योपशान्तीत्यादि । इत आरभ्य श्लोकपञ्चकं श्रीपूज्ये सम्यक्त्वलक्षणप्रदर्शनपरम् । तानि च शमादीनि, उक्तं च- ' शमसंवेगनिर्वेदा - 'नुकम्पास्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक् सम्यक्त्वमुपलक्ष्यते । / ' इति योगशास्त्रे ॥215 / / तदुक्तं सम्यक्त्वसप्ततौ - 'लक्खिज्जइ सम्मत्तं, हिययगयं जेहि ताइं पंचेव । उवसम संवेगो तह nivveya'NukaMpe अत्थिक्कं । / ' इति । / 43 / / तत्र येनापराधेऽपि कर्मप्रकृतिं तद्विपाकं वाऽनुचिन्त्य न कुप्यति, तत् प्रथमलक्षणमुपशमाख्यम् । उक्तं च - अवहे महंते कोहाणुदओ वियाहिओवसमो । ' इति सम्यक्त्वसप्ततौ । / 44 / / तथा 'पयई वा कम्माणं वियाणिउं वा विवागमसुहं ति । अवरद्धे वि न कुप्पइ उवसमओ सव्वकालं पि' त्ति आवश्यकसूत्रे । / 1-55 / / उक्तं च परैरपि - 'उपशम इति कुलपुत्र ! उच्यते क्लेशोपशमस्यैतदधिवचन'- मिति तथागतगुह्यसूत्रे । अथाऽत्र 'सव्वकालं पी'- त्यनेन किमभिप्रेतम् ? सर्वपुरुषैस्समं सर्वकालममुकैस्समं वा ? आद्येऽपि निर्विशेषेण सर्वकालमन्यत्राऽपराधकालं वा ? न प्रथमः, कृष्णवासुदेवेऽन्यथादर्शनात्, द्वैपायने प्रचण्डकोपानलश्रुतेः, तदुक्तम् 'जै पेच्छामि कहिंपि हु नामंपि य निट्टवेमि तो तस्स । कड्डेमि तदुयराओ नयरिं च कुलं च रिद्धिं चे' -ति भवभावनायाम् । / पृ. 229 / / न च सोऽपि न सम्यग्दृष्टिः, उत्कृष्टसम्यग्दृष्टित्वात्, सम्यक्त्व सर्वस्वम् - Page #135 -------------------------------------------------------------------------- ________________ चतुर्थो भानुः दर्शनाचारः 113 सर्वोपधिष्वपि विरागमहाध्वजोऽभूत्, उत्कृष्ट गच्छाधिपति महाप्रभावक हतां. पण संवेगवेगवत उच्चपदेऽपि बाढम् । संवेगना वेगने ते बाधक न थयुं. दरेक उपधिमां पूज्यश्रीना विरागनो महाध्वज फरकी रह्यो हतो. त्यागप्रकर्षरतहृद् ! ह्यपवर्गसक्त ! त्यागना प्रकर्षमां रमता हृदयवाळा मोक्षना भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 19 / / अभिलाषी गुरु गुपनलानु ! हुं आपने मापथी भजुं छुं. I1ला. ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~ क्षायिकसम्यक्त्वाऽन्यथाऽनुपपत्तेः, श्रूयते च तन्मुनिवन्दनायास्तत्फलत्वम्, तदुक्तं त्रिषष्टिश.पु.चरित्रे - सर्वज्ञोऽप्यवदत् कृष्ण ! बह्वद्य भवतार्जितम् । पुण्यं क्षायिकसम्यक्त्वं तीर्थकृन्नामकर्म चेति । / 8-10-243 / / नाऽपि द्वितीयः, मिथ्यादृष्टावतिव्याप्त्यापत्तेः, न चेष्टापत्तिः, तथा तल्लक्षणत्वायोगात्, अतिव्याप्तिकज्जलकलङ्कितत्वात्, अव्याप्त्यादित्रितयशून्यस्य लक्षणत्वात्, तदुक्तम् - 'लक्षणत्वमित्यव्याप्त्यातिव्याप्त्यसम्भवदोषत्रयशून्यत्व'- miti trksnggrhe| अथामुकैस्सममिति मतम्, तदाऽप्यपराधिभिरितरैरेव वा, इतरैरेव चेत्, 'अवरद्धे वि'-इत्यादि ग्रन्थविरोधः, अतिव्याप्तिश्च, पूर्ववत्, तदुक्तं शुद्धाद्वैतपरिष्कारतात्पर्ये- 'लक्षणं हि लक्ष्यतावच्छेदकावच्छिन्नविशेष्यकलक्ष्यप्रतियोगिकभेदवत्प्रति-योगिकभेदत्वावच्छिन्नविधेयताकानुमितिजनक' मिति। अत्र तु न तादृशभेदत्वावच्छिन्नत्वम्, ततश्च लक्षणत्वायोगः, अतिरेकाभावाच्च, तदुक्तं - 'उपकारिणि वीतमत्सरे वा, सदयत्वं यदि तत्र कोऽतिरेकः ? / अहिते सहसाऽपराधलब्धे, सघृणं यस्य मनः सतां स धुर्य्ः॥' इति । अपराधिभिश्चेत्, व्यभिचारः, पूर्ववत् । इत्थं च सर्वथाऽप्यनुपपत्तेरयुक्तमिदं लक्षणमिति स्थितम् । मैवम्, सर्वपुरुषैस्सर्वकालमिति विकल्प दोषाभावात्, ननूक्तोऽत्र व्यभिचार इति चेत् ? ननूक्तो न सूक्तः, जिनशासनोपनिषदपरिज्ञानात, पूर्वबद्धाशुभायुष्कानां क्षायिकसम्यग्दृष्ट्यात्मनां तत्कर्मप्रभावेनायुष अन्तर्मुहूर्तावशेषेऽवश्यमशुभा लेश्योपसम्पद्यते उपपातस्थानीयलेश्यानां तदा नियोगेन भावात्, उक्तं च- 'जल्लेसाई दव्वाइं आयतित्ता कालं करेति, तल्लेसेसु उववज्जइत्ति प्र्ज्ञ्याप्नायाम्। तदेव बृहत्सङ्ग्रहण्यामुक्तं- 'अंतमुहुत्तंमी'- त्यादिना। ततश्च निकाचितकर्मविपाकयोगोऽत्र हेतुः। न चानेकान्तध्रौव्यम्, विशेषविषयत्वात्, सामान्यतस्तु तस्यापि तल्लक्षणयुतता, सदृष्टित्वतः । नन्वेवमन्योऽन्याश्रयः, सम्यग्दृष्टित्वात् तल्लक्षणयुक्तत्वम्, ततश्च सम्यग्दृष्टित्वमिति चेत् ? शोभनम्, गोत्वेन सास्नादिमत्त्वम, ततश्च गोत्वमत्रान्योऽन्याश्रये यो भवतां परिहारः, स एवास्माकमप्यत्र भविष्यति, तुल्ययोगक्षेमत्वात्, इत्थं चाऽपर्यनुयोग एवोचितः, समानदोषपरिहारत्वात् तदुक्तम् - 'यच्चोभयोः समो दोषः, परिहारश्च तत्समः । नैकः पर्यनुयोज्य: स्यात्, तादृगर्थविचारणे । / ' इति shlokvaartike। वासुदेवत्वेनापि तल्लक्षणयुक्तत्वम्, तेषामपराधेष्वपि कृतक्षमत्वात्, उक्तं च - "amarisaNa'tti अमसृणा: प्रयोजनेष्वनलसाः, अमर्षणा वा अपराधेष्वपि कृतक्षमाः' इति स्म्वायान्ग्गे॥पृ.157 / / अत एव क्षीणानन्तानुबन्धिनोऽप्यस्य दुर्गतिं तत्सञ्चलनकषायस्यापि अनन्तानुबन्धितया परिणामेन समाधानसञ्चरं निन्ये lokprkaashkaarH||3-423, 424 / / इत्थं च सम्यगेवैतल्लक्षणमित्यलं प्र्स्न्ग्गेन्। एवमन्येष्वपि लक्षणेषु यथागमयुक्ति स्वयमूहनीयम्, प्रकृतं प्रस्तुमः । द्वितीयलक्षणं संवेगाह्वयम्, स च मोक्षाभिलाषात्मकः । येन नरसुरसुरपतिसुखमपि भावतो दुःखमेव मन्यते, मोक्षादन्यन्न किमपि प्रार्थयते । उक्तं च- 'संवेगो मुक्खं पइ अहिलासो भवविरागो U'-त्ति सम्यक्त्वसप्ततौ । / 44 / / तथा- 'नरविबुहेसरसुक्खं दुक्खं चिय भावओ उ मन्नंतो । संवेगओ न मोक्खं मुत्तूण किंपि पत्थेइ - त्ति आवश्यकसूत्रे । / 1-56 / / सदा संसारदुःखभीरुत्वमपि तत्स्वरूपम्, तद्धेतुभावात्, तदुक्तं सर्वार्थसिद्धौ - 'संसारदुःखान्नित्यभीरुता संवेग' इति। उक्तं च संवेगरगशालायाम् - 'एसो पुण संवेगो संवेगपरायणेहिं प्रिखिओ। परमं भवभीरुत्तं अहव मोक्खाभिक्ण्खिता॥' इति । / 55 / / तथोक्तं योगदीपिकायामपि - 'संवेगः भवभयं मोक्षाभिलाषो वे' ति । / षोडशक 9-6 व्याख्या । / संवेग इत्यनुत्तरधर्मश्रद्धाऽवन्ध्यहेतुः, सुरसुखाद्याशंषाप्रयुक्तधर्मश्रद्धाया मलिनत्वेन क्षयित्वेन च तत्त्वाऽभावात्, संवेगत सम्यक्त्वसर्वस्वम् Page #136 -------------------------------------------------------------------------- ________________ 114 दर्शनाचारः भुवनभानवीयमहाकाव्ये निर्वेदनिर्जरगिरेः शिखरे विलासी, निर्वेदरूपी मेरु पर्वतनी टोचे शोभता जेओ ऊंची श्रेष्ठं पदं ह्यपि विहाय बभूव साधुः । पोस्टने छोडीने (घरेथा लागीन) मागार अन्या. निर्विण्णताप्रद ! भवाम्बुनिधौ वहित्र !, नवनिना EItAra, लपोधिमा रेल्व्... मो गुरु भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 20 / / नुवानभानु ! हु~ मापने माथी म छु.॥20॥ -सङ्घहितम्1. महाधनार्जनाहव्यवसायपदमित्यर्थः । wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww एव भावात्, तथानुभवसिद्धेः, प्रमाणं चात्र पारमर्षम् - 'संवेगेणं भ्ण्ते। जीवे किं जणयै ? संवेगेणं अणुत्तरं धम्मसद्धं जणयै' त्ति उत्तराध्ययनेषु ॥ 29-1 ॥ संवेगस्य समाधिकारणत्वमपि द्रष्टव्यम्, उक्तं च- 'तीव्र्स्ण्वेगानामास्न्न्स्माधिः|' इति पातञ्जलयोगसूत्रे । / 1-21 ॥ तृतीयलक्षणं निर्वेदनाम । स च संसारचारकस्याक्षेपेण त्यागाभिलाषात्मकः, सोऽपि गतिचतुष्टयेऽप्यतिदुःखपूर्वकं निव्सित्त्वात्। उक्तं च - 'निव्वेओ चागिच्छा तुरियं संसारचारयगिहस्स' इति सम्यक्त्वसप्ततौ । / 45 / / तथा- 'नारयतिरियनरामरभवेसु निव्वेयओ वसइ दुक्खं । अकयपरलोयमग्गो ममत्तविसवेगरहिओ वि॥' इत्यावश्यकसूत्रे । / 1-57 / / / ननु मुनीनां सम्यक्त्वमस्ति न वा ? आये तेषां सुखित्वानुपपत्तिः, प्रकृतलक्षणयोगात्, न च लक्षणसिद्धिरस्तु मा भूत्सुखित्वमिति वाच्यम्, प्रागस्योपपादितत्वात्, भगवत्यादिसूत्रविरोधापत्तेश्च, तत्र मुने: सर्वसुखातिशायिसुखित्वेनोक्तत्वात्, अन्यत्राऽप्युक्तम् - 'न देवराजस्य न चक्रवर्तिनः, तद् नो सुखं रागयुतस्य मन्ये । यद्वीतरागस्य मुनेः सदात्म - निष्ठस्य चित्ते स्थिरतां प्रयाती' ति हृदयप्रदीपषटिंत्रशिकायाम् । / 34 / / अथ द्वितीयः, सोऽपि न, तथाहि तत्त्वविरहे के ते स्युः ? मिथ्यादृष्टयो वा मिश्रदृशो वा ? नाद्य मुनित्वविरोधात्, तत्र जघन्यतोऽपि षष्ठगुणस्थानभावात्, नाऽप्यपरः, तत एव । सूत्रविरोधश्चैवम्, सूत्रे तेषामेव तत्त्वतः सम्यग्दृष्टित्वाभिधानात्, उक्तं च - 'जं सम्मं ति पासहा, तं मोणं ति पासहा, जं मोणं ति पासहा तं सम्मं ति पासहा'-त्ति आचाराङ्गे । / 1-5-3 / / सू. 168 / / / इत्थं च सर्वथाऽपि लक्षणाऽनुपपत्तिः, ततश्च 'विनायकं प्रकुर्वाणो रचयामास वानर मिति न्यायाऽऽपात इति चेत् ? न, सम्यग् लक्षणपरिज्ञानाभावात्, सम्यग्दृष्टिरपि योऽकृतपरलोकमार्गः स एव दुःखं वसति, तत्त्वादेव । न चैवं श्रावकाणामपि दुःखानुपपत्तिः, तेषां तत्त्वविरहादिति वाच्यम, विरहासिद्धेः, अल्पत्वात, काकिणीमात्रेण धनवत्त्वाभाववत, न चाल्पत्वमसिद्धमिति वाच्यम्, सर्वजघन्यसंयमस्थानवतिमुन्यपेक्षयोत्कृष्टश्रावकस्याऽपि देशविरतिविशुद्धिस्थानस्याऽनन्तगुणहीनत्वात्, तदुक्तं पिण्डनियुक्तिवृत्तौ - 'इह सर्वोत्कृष्टादपि देशविरतिविशुद्धिस्थानाज्जघन्यमपि सर्वविरतिगुणस्थानमनन्तगुण'- मिति ॥पृ.39 / / तथोक्तमुत्तराध्ययनेषु- 'गारत्थेहि य सव्वेहिं, साहवो संजमुत्तरा'-त्ति । / 5-30 / / युक्तं चैतत्, महारम्भादिपरित्यागिनोऽपि गृहिणो भोजनाद्यर्थं षट्कायविराधनायाः प्रतिदिनं सम्भवात्, परिणामविशुद्धेश्च प्रायः प्रवृत्त्यनुपातित्वात्, ततश्च प्रागुक्तनीत्या धर्माभावेनाकृतपरलोकमार्गत्वसिद्धिः, उक्तं च - 'क्व गृहस्थाश्रमे धर्मो, यत्राऽप्यारम्भभीरुभिः । एकोदरार्थं Sar3अजीवा, विराध्यन्ते दिने दिने । / ' इति युगादिदेशनायाम् । अत एव श्रावका अनवरतमभिलषन्ति यतिधर्ममत्यन्तम, तद्रूपत्वात् श्रावकधर्मस्य, उक्तं च 'श्रावकधर्मोऽणुव्रतायुपासकप्रतिमागतक्रियासाध्यः साधुधर्माभिलाषातिशयरूप आत्मपरिणाम' इति ललितविस्तरायाम् । इत्थं च तेषामपि दुःखं निवसनं सिद्धम् । यतीनां तु तदभावः तत्त्वाभावात् । निश्चयतस्तु तेषां जीवन्मुक्तत्वाच्च, मदमदनादिजयसिद्धेस्तत्सिद्धिसिद्धेः, उक्तं च- 'निर्जितमदमदनानां वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्षः सुविहिताना मिति प्रशमरतौ । / 23 / / ततश्च भवचारकत्यागेच्छाऽपि न, मुक्तत्वादेव, सिद्धस्याऽसाध्यत्वात, सर्वत्र स्पृहाभावाच्च तदुक्तम् - 'मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तम' - इति । सम्यक्त्वसर्वस्वम् Page #137 -------------------------------------------------------------------------- ________________ चतुर्थो भानुः दर्शनाचारः 115 षट्कायजीवनिकरे परमानुकम्प ! . षकायना जीवोमां अनुपम अनुकंपा.. सम्यम् सत्सूक्ष्मसंयमविधौ प्रवरप्रवीण ! / सूक्ष्म संचमविधिमां उत्तम प्रवीणता धरावनारा... एकान्तवत्सले ! महायतनावतंस ! एकांत वत्सल.. महाचतनाथी शोभता गुरु भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 21 / / नुवनलानु ! हुं आपने माथी म छु. ॥21॥ -सङ्घहितम्1. साधर्मिकादाविति प्रकरणगम्यम् । ~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ नन्वेवं गतं निर्वेदेन, तल्लक्षितसम्यक्त्वेन च, सुखनिर्वेदयोर्विरोधात् । सहावस्थानासम्भवात्, जलानलवदिति चेत् ? न, विरोधविरहात्, कथञ्चित् तस्यापि सुखहेतुभावात्, तदुक्तं परैरपि - 'अदः शान्तं स्वान्तं सपदि यदि निर्वेदपदवीं, भजत्यभ्यासोऽयं, जनयति सुखं भावविमुख मिति राघवदेवसुभाषिते । साक्षात्तददर्शनेऽपि तत्फलभूतसुखेन तदभावस्याऽपास्तत्वात्, भवत्यागत- स्तद्योगात्, उक्तं च 'स्वयं त्यक्तास्त्वेते शमसुखमनन्तं विदधाती ति भर्तृहरिकृतवैराग्यशतके । / 16 / / इत्यतिसूक्ष्मेक्षिकया गम्यमेतत् । एतेन 'निर्विण्णः शुचमेतीति मृच्छकटिकवचनैकान्तो निरस्तः । निर्वेदो नाम विश्वविषयविरागविबुधविटपिबीजम्, तत्प्रसादेन तद्भावादारम्भत्यागः, प्रायो विषयासक्तिनिबन्धनत्वादारम्भाणाम्, तत्त्यागे ध्रुवः संसारमार्गव्युच्छेदः, ततश्च सिद्धिमार्गप्रतिपत्तिः, तत्त्वतस्तद्रूपत्वात्तस्याः । नैतत् स्वमनीषिकयैवोच्यते, उपनिबन्धनमप्यस्यार्षम् - 'निव्वेएणं भंते ! जीवे किं जणयै ? निव्वेएणं दिव्वमाणुसतेरिच्छिएसु कामभोगेसु निव्वेयं हव्वमागच्छइ, सव्वविसएसु विरज्जइ, सव्वविसएसु विरज्जमाणे आरंभपरिच्चायं करेइ, आरंभपरिच्चायं करेमाणे संसारमग्गं वोच्छिंदै, सिद्धिमग्गपडिवन्ने य हवै' त्ति उत्तराध्ययनेषु । / 29-2 / / ___ अतोऽवश्यं यतितव्यमत्र, तदन्तरेण मोक्षोद्देशयत्नायोगात्, भवप्रतिबद्धत्वात्, तदभावस्य तत्फलाभावकारणत्वात् । ननु तत्प्रतिबद्धस्याऽपि कस्यचित् तद्यत्नो दृश्यत इति चेत् ? न, परमार्थतस्तस्याऽयत्नत्वात्, निर्जीवक्रियातुल्यत्वात् । उक्तं च- 'न ह्यतोऽनिर्विण्णो मोक्षाय यतते, अनिर्विण्णस्य तत्प्रतिबन्धात्, तत्प्रतिबद्धयत्नस्य च तत्त्वतोऽयत्नत्वात्, निर्जीवक्रियातुल्य एष'- इति ललितविस्तरायाम् । / प्रणिधानसूत्रव्याख्या । / नन् यत्नभावेऽपि कथमयत्नत्वमिति चेत ? फलाभावात, तदकुर्वतोऽसत्त्वात, फलाभावोऽपि तदभिसन्धिविरहात, फलस्य तदायत्तत्वात्, तस्यैव मुख्यत्वात्, कृषौ जलवत्, उक्तं च - 'अभिसन्धेः फलं भिन्नमनुष्ठाने समेऽपि हि। परमोऽतः स एवेह वारीव कृषिकर्मणी' - ति योगदृष्टिसमुच्चये । / 118 / / तथा 'निश्चयेन पुनर्भावः, केवल: फलभेदकृत् । / ' इति द्वात्रिंशदद्वात्रिंशिकायाम् । / 1-7 / / इत्यलमतिपल्लवितेन । तुर्यलक्षणमनुकम्पाऽभिख्यम् । तद्युतो भीमसंसारसागरे दुःखार्तजन्तुगणं दृष्ट्वा तेषु यथासामर्थ्यं द्रव्येतरोभयथाऽप्यनुकम्पां करोति । उक्तं च - 'दुहिए दयानुकम्पा' त्ति सम्यक्त्वसप्ततौ । / 45 / / तथा - " पाणिनिवहं भीमे भवसागरम्मि दुक्खत्तं अविसेसओऽणुकंपं, दुहा वि सामत्थओ कुणैत्ति आवश्यकसूत्रे । / 1-58 / / इयमेव कारिका दर्शनशुद्धिः, प्रवचनसारोद्धारवृत्तिः, श्रावकधर्मप्रज्ञप्तिः, संथारगपयन्ना, विंशतिविशिकेत्यादावपि वर्तते, एवमन्यकारिकास्वपि यथायोगं दृष्टव्यम् । उक्तं च धर्मसङ्ग्रहे - 'अनुकम्पा कृपा । यथा सर्व एव सत्त्वाः सुखार्थिनो दुःखप्रहाणार्थिनश्च, ततो नैषामल्पाऽपि पीडा मया कार्येति । ' इति, तथा 'अनुकम्पा दुःखितेष्वपक्षपातेन दुःखप्रहाणेच्छा सम्यक्त्वलिङ्गम्, सा चानुकम्पा द्रव्यतो भावतश्चेति द्विधा । द्रव्यत: सत्यां शक्तौ दुःखप्रतीकारेण, भावतश्चाईहृदयत्वेने ति । / द्वितीयोऽधिकारः । / आह च पञ्चाध्यायीकारः - 'अनुकम्पा कृपा ज्ञेया सर्वसत्त्वेष्वनुग्रह' इति । / 2-446 / / नन्वत्र कारिकायामविशेषेणेत्युक्तम्, तत्किमर्थम् ?, अन्यथाऽपि तत्सम्भवदर्शनादिति चेत् ? न, अन्यथा पक्षपातप्रभवत्वात्, तस्याश्च व्याघ्रादीनामप्यपत्यादौ सम्भवादतिव्याप्त्यापत्तेः, न च तल्लक्षणयोगात् तेषामपि लक्ष्यत्वादतिव्याप्तिविरह इति वाच्यम्, सम्यक्त्वसर्वस्वम् Page #138 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये आस्तियनी प्रभाथी सूर्य समा.. एक मात्र परलोकनी (श्रद्धाथी) दृष्टि होवाथी कीर्तिथी परास्ख.. विश्वमां आस्तिक्यनी ज्योत जगावनारा.. जाणे साक्षात् जिनवचन होय.. एवा गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. 22 ॥ न्यायविशारदम् तत्त्वतस्तस्या अनुकम्पाभावाऽभावात्, तदुक्तम् - 'पक्षपातेन तु करुणा पुत्रादी व्याघ्रादीनामप्यस्त्येवेति न तादृश्याः कृपायास्तत्त्वमिति धर्मसङ्ग्रहे । / द्वितीयोऽधिकारः । 116 दर्शनाचारः आस्तिक्यदीधितिसुदीधितिकृद् यथाऽसि !, कीर्तीच्छया रहितहृद् ! परलोकदृष्टे ! | विश्वास्तिकत्वजनक ! प्रभुशब्द ! साक्षाद्, भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 22 / / अनुकम्पाविरहितस्य तु सम्यक्त्वाऽसम्भवः, तपस्विप्रमुखप्रत्यनीकत्वापत्तेः, तदुक्तम् - 'अणुकंपं पमुच्च तओ पडिणीया पण्णत्ता । तं जहा तवस्सिपडिणीए गिलाणपडिणीए सेहपडिणीए ऽत्ति स्थानाङ्गसूत्रे । / 10 / / पञ्चमलक्षणमास्तिक्यसञ्ज्ञितम् । काङ्क्षादिविरहेण शुभपरिणामपूर्वं जिनप्रज्ञप्तस्यैव निःशङ्कतया सत्यत्वमिति मतिस्वरूपं च तत् । उक्तं च - 'अत्थिक्कं पच्चओ वयणे' त्ति सम्यक्त्वसप्ततौ । / 45 / / तथा 'मन्नै तमेव सच्चं नीसंकं जं जिणेहिं पण्णत्तं । सुहपरिणामो सव्वं कंखाइविसुत्तियारहिओ' त्ति आवश्यकसूत्रे । / 1-59 / / उक्तं चाचारसूत्रे - 'तमेव सच्चं नीसंकं जं जिणेहिं पवेइअं ' ति । / 5-5-162 / / न यस्य वचनं युक्तिमत् तस्यैव ग्रहणं करणीयं इति हि भवदभिमतम् । तदुक्तम् - 'युक्तिमद्वचनं यस्य तस्य कार्य: परिग्रह' इति लोकतत्त्वनिर्णये । / 38 / / ततश्च सूत्रविरोधः, तत्र जिनप्रवेदितस्यैव सत्यत्वेनाभिमतत्वात् । अथ मा भूत् सूत्रविरोध इति युक्त्युपेक्षा क्रियत, तर्हि तत्त्वोपप्लवः प्रसज्यते, युक्तिमन्तरेणैव यत्किञ्चित्सिद्धिप्रसङ्गात्, इत्युभयतः पाशा रज्जूः इति चेत् ? न, विरोधाभावात्, ननु युक्त्यनुपपन्ने जिनवचने ध्रुवो विरोध इति चेत् ? कस्य सा युक्तिरिति वक्तव्यम्, कस्यचिदेकस्य सर्वस्य वा ? आद्येऽपि सर्वज्ञस्येतरस्य वा ? न प्रथमः, वर्तमानकाल इह तद्विरहात्, नाऽपि द्वितीयः, अविस्ण्वाद्निय्माभावात्। अथ सर्वसत्त मतम्, तदपि न, अर्वाग्दृशा तद्विज्ञातुमशक्यत्वात्, इतरस्य च विरहात् । न च परैरपि चेत्थं वक्तुं शक्यमिति वाच्यम्, जिनवचनानघत्वस्य प्रागुपपादितत्वात्, (पृ. 65) उक्तं चान्यत्रापि - ' विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचोवत् । जैनादन्यच्छासनमनृतं भवतीति वैधर्म्य' - मिति पूर्वमहोदधिसमुत्पतितनयप्राभृततरङ्गागमप्रभ्रष्टश्लिष्टार्थकणिकमात्रमन्यतीर्थकरप्रज्ञापनाभ्यतीतगोचरपदार्थसाधनं नयचक्राख्यं सङ्क्षिप्तार्थं गाथासूत्र - मिति द्वादशारनयचक्रे । उक्तं च तत्रैव - 'शेषशासनिवचनानि प्रत्यक्षानुमानविनिश्चेयपदार्थविपर्ययप्रणयनेन अश्रावणशब्दवादिवचनवदाशङ्कामपि सत्यत्वे न जनयितुमलम् । लौकिकव्यवहारोऽपि न यस्मिन्नवतिष्ठते । तत्र साधुत्वविज्ञानं व्यामोहोपनिबन्धनम् । / लोकप्रत्यक्षादिनिश्चेयेऽपि शेषशासनविसंवदनजनितास्थं च प्रमाणद्वयसंसिद्धिसम्पादितप्रत्ययप्रतिष्ठापितात्यन्तपरोक्षार्थश्रद्धानं जिनशासन' मिति द्वादशारनयचक्रे । / प्रथमो विध्यरः । / अत एवोक्तमन्यत्राऽपि 'शिवमस्तु कुशास्त्राणां वैशेषिकषष्टितन्त्रबौद्धानाम् । येषां दुर्विहितत्वाद् भगवत्यनुरज्यते चेत्ः॥' इति तस्मादवितथैव जिनोक्तिरित्यवधार्यम्, इतरत्वे बीजाभावात्, तदन्तरेण तदयोगाच्च तदुक्तं एगंतओ, न वितत्ते निमित्तं न चानिमित्तं कज्जं ति पञ्चसूत्रे । / 5-2 / / 'अवितहा एवमुपशमादिलक्षणलक्षितः सम्यग्दृष्टिजीवो क्षिप्रमेव संसारावारपारपारगामी भवति, उक्तं च - ' एवंविहपरिणामो सम्मट्ठिई जिणेहिं पन्नतो । एसो य भवसमुदं लंघै थोवेण कालेण' त्ति आवश्यकसूत्रे । / 1-60 / / सम्यक्त्व सर्वस्वम् - Page #139 -------------------------------------------------------------------------- ________________ चतुर्थो भानुः दर्शनाचारः 117 शास्त्रीयरागजिनभक्तिभृता नितान्तं, शास्त्रीय राग, प्रभुभक्तिथी अत्यंत भरेली एवी ह्यष्टापदस्य वरया परिपूजया च । उत्तम अष्टापद पूजा भणाववाथी भक्तहृदयोमां चेतोमहोल्लसनकृत् ! इह नीततीर्थ ! अपूर्व भावोल्लास जगाडनारा, अहीं ज साक्षात् भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 23 ॥ aSTApaE ती ज री हेना। गुरु नुवनलानु ! हुं आपने भावथी भजुं छुं. 23 ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ कदाचित् युक्त्यनुपपत्तेश्च मतिदौर्बल्यादिनिबन्धनत्वात्, तथाहि कुत्रचित् मतिदौर्बल्यात्, तथाविधगुरुगमविरहात्, ज्ञेयगहनत्वात्, ज्ञानावरणोदयात्, हेतूदाहरणासम्भवाद्वा कुत्रचित् सम्यक् तत्परिज्ञानं न भवति, नैतावता तद्वैतथ्यम्, नायं स्थाणोरपराधः यदेनमन्धो न पश्यतीति । न ह्यनुपकृतपरहितपरायणा लोकोत्तमाः परमात्मानोऽन्यथावादिनो भवन्ति, जितरागादित्वात्, उक्तं च- 'कत्थ य मैदुब्बलेण, तविहायरियविरहओ वा वि । नेयगहणत्तणेण य, नाणावरणोदएणं च । / हेऊदाहरणासम्भवे य, सइ सुटू जं न बुज्झेज्जा । सव्वन्नुमयमवितह, तहावि तं चिंतए मैमं । / अणुवकयपराणुग्गहपरायणा, जं जिणा जगप्पवरा । जियरागदोसमोहा य, नन्नहा वाइणो तेणं-ति ध्यानशतके । / 47-49 / / एवं चिन्तयतश्चेतः प्रबलतर्कपुरस्सरमपि परमतश्रवणे न जिनवचनाद्विचलति, आस्तिक्यप्रसादात्, तथोक्तम् - 'आस्तिक्यं तत्त्वान्तरश्रवणेऽपि जिनोक्ततत्त्वविषये nirAkAGkSapratipatti'riti स्याद्वादकल्पलतायाम् । / शास्त्रवा0 9-5 / / नन्वेतल्लक्षणे काङ्क्षादिविश्रोतसिकारहित इत्युक्तम्, कानि पुनस्तानीति चेत् ? शृणु, काङ्क्षादीनीति सम्यक्त्वातिचाररूपाणि तदूषणानि, तदुक्तम् - 'शङ्का काङ्क्षा विचिकित्सा मिथ्यादृष्टिप्रशंसनम् । तत्संस्तवश्च पञ्चापि सम्यक्त्वं दूषयन्त्यल मिति योगशास्त्रे । / 2-17 / / ___ अथ भ्वान्र्थान्त्र्स्ज्ञ्यित्निग्र्ह्स्थान्निगृहीत्ः। किं तदिति चेत् ? प्रकृतादर्थान्तरं तदनौपयिकमभिधानम्, यथा - अनित्यः शब्दः, कृतकत्वादिति हेतुः । हेतुरिति हिनोतेर्धातोस्तुप्रत्यये कृदन्तं पदम् । पदं च नामाख्यातनिपातोपसर्गा इति प्रस्तुत्य नामादीनि व्याचक्षाणोऽर्थान्तरेण निगृह्यत इति निदर्शितं न्यायकलिकायाम् । तदुक्तं न्यायसूत्रे - 'प्रकृताद र्थादप्रतिबद्धार्थमर्थान्तरम्' इति । / 5-2-7 / / ननु प्रकृते किमायातमिति चेत् ? तदेव निग्रहस्थानम्, भवता हि गुरुगौरवसिद्धिहेतुप्रबन्धकार्यं प्रतिज्ञातम्, अथ च सम्यक्त्वलक्षणसुदीर्घचर्चास्फारविस्तरः प्रक्रान्तः, ततश्च व्यक्तमर्थान्तरमिति । मैवम्, तदभावात्, अस्यापि विस्तरस्य गुरुगौरवार्थत्वात्, अविज्ञातेऽर्थे तद्वति तत्प्रयुक्तभावाभिव्यक्तिविरहात्, प्रायो लोकस्य तल्लक्षणोपनिषदनभिज्ञत्वेन तज्ज्ञापनस्यावश्यकत्वात् । ततो हि नियोगतो भविष्यति भव्यहृदयकमलवनोल्लास:, यथा- 'अहो ! महत्यप्यपराधेऽकोपलक्षणोपशमसम्पत्समन्वितास्ते गुरव' इत्यादि । प्रयोगश्चात्र गौरवान्वितास्ते गुरवः, एतादृग्भाव्स्म्प्त्स्म्न्वि-त्त्वात्। एवं प्रकृतसाधनाद् दोषाभावः । एवमन्यत्राऽपि यथायुक्ति द्रष्टव्यम्, न त्वर्थान्तरशङ्का विधेया। ज्ञापकश्चात्रौपपातिकसूत्रे श्रीवीरप्रवेशप्रस्तावे त्पोभेद्विस्त्र्ः। वस्तुतस्तु तन्निग्रहस्थानमेव न भवति, यत एतदप्यर्थान्तरं निग्रहस्थानं समर्थे साधने दूषणे वा प्रोक्ते निग्रहाय कल्पेत, असमर्थे वा, न तावत्समर्थे, स्वसाध्यं प्रसाध्य नृत्यतोऽपि दोस्साभावाल्लोक्व्त्। असमर्थेऽपि प्रतिवादिनः पक्षसिद्धौ तत् निग्रहाय स्यादसिद्धौ वा ? प्रथमपक्षे तत्पक्षसिद्धेरेवाऽस्य निग्रहः, न त्वतो निग्रहस्थानात्, द्वितीयपक्षेऽप्यतो न निग्रहः पक्षसिद्धरुभयोरप्यभावादिति परास्तं प्रमाणमीमांसायाम् । / 2-1-34 / / एतेन 'न्याय्यमेतन्निग्रहस्थानम, पूर्वोत्तरपक्षवादिनोः प्रतिपादिते दोषे प्रकृतं परित्यज्यासाधनाङ्गवचनमदोषाद्भावनं चेति ॥पृ.95 / / वादन्यायकारवचनं निरस्तम्, असाधनाङ्गवचनादेरपि तत्त्वस्य परिहतत्वाच्चेत्यन्यत्र विस्तः । सम्यक्त्वसर्वस्वम् Page #140 -------------------------------------------------------------------------- ________________ 118 दीर्घउलिपारणदिने विहृतौ न चैत्यं, ग्रामेऽभवद् ह्यत उपेक्ष्य जनाग्रहं स । दूरं विहृत्य बहुभक्त्यनु चादे वीरो, भावात् मने भुवनमानुनुरो ! भवन्तम्॥24॥ दर्शनाचारः सायं सकृच्च विहृतौ बहुतापतप्तोष्पीत्वा जलं च जिनभक्तिरतो बभूव । यातो बहिश्च जलपानकृतप्रतिज्ञो सांजनो विहार... सखत तडको... सखत तरस.. छतां य जिनालय आवता पूज्यश्री पाणी वापर्या विना जिनभक्तिमां मग्न बनी गयां. बहार भावात् मने भुवनभानुपुरो ! भवन्तम् । / 21 / / नीकळ्या त्यारे चोविहारनुं पच्चक्खाण करी लीधुं हतुं. कंठ भले जळप्यासी पण अखियां तो दरिसणकी प्यासी... गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. | ॥ 25 ॥ उग्रं विहृत्य जिनदर्शनलाभकाङ्क्षिन् ! शिष्यप्रभावनकृतेरनुमोदनार्थिन् ! आशातनाऽतिभयभीतमना ! मनोजित् ! भावात् मने भुवनभानुपुरो ! भवन्तम् रद्द॥ 1. ह्रामिधमहातीर्थम् 2. घुमुने । भुवनभानवीयमहाकाव्ये खूब लांबी (प्रायः 91 मी) ओळीनुं पारणुं.. विहारमां जे गाम आव्युं त्यां जिनालय नहीं.. लोकोनो पारणानो लाभ आपवा खूब आग्रह.. पण प्रभुदर्शन विना वापरवानी तैयारी नहीं. त्यांथी लांबो विहार करीने कावी तीर्थ पधार्या... मन मूकीने प्रभुभक्ति करी अने पछी (बपोरे 1 वागे) पारणुं कर्युं. केवी वीरता ! गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. ॥24 ॥ प्रभुदर्शन मळी जतां होय तो उग्रविहारो कोई विसातमां न हता... शिष्यकृत पण शासनप्रभावनानी अनुमोदनामां य कोई खचकाट न हतो. भय हतो मात्र तारक तत्त्वनी आशातनानो. मनोविजेता गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. 26aa -सहितम् - Page #141 -------------------------------------------------------------------------- ________________ चतुर्थो भानुः दर्शनाचारः 119 अष्टापदार्चनकृतौ सुरते सुभक्तिसृष्टौ सहस्रफणचैत्यकभित्तिवारे । स्रोतोऽमृतस्य सततं गुरुराट्प्रभावात्, मावा मने भुवनभानुपुरो ! भवन्तम् पारा सुरत शहेर... सहस्त्रफणा पार्श्वनाथनो दरबार.. पूज्यश्रीनी निश्रामां अष्टापद पूजानुं भव्य आयोजन.. एक अनेरी भक्तिभावनी सृष्टिमां एक चमत्कार सर्जायो... जिनालयनी (भूतल, छत साथे) दरेक दिवालोमांथी अमीझरणा थवा लाग्या. केवो पूज्यश्रीनो प्रभाव ! गुरु भुवनभानु! हुं आपने भावथी भजुं छुं. 2ओल्ल् भूलेधरे च दशमीस्थमुनेश्च मान्द्यात्, पूजयश्री मलाड हता. समाचार मळ्यां... तूर्णं विहृत्य स मलाडत आगतश्च । भूलेश्वरमां 90 वर्षना मुनिवर खूब बीमार छे. तरता निर्यामणानिपुण ! हृद्यसमाधिदायिन् ! ज तेमणे विहार कर्यो. (35 कि.मी.) एक साथे मावाळु मने मुवनमानारो ! भवन्तन पारदा चालीने सुंदर समाधि आपी. निर्चामणानिपुण एवा गुरु भुवनभानु! हुं आपने भावथी भजुं छुं. l28आआ प्राज्येऽस्य चित्रनिकरेऽपि विहारकर्तुः, नैकेऽपि नम्रनयने स विना बभूव । / ईर्याविहीनमपि चैकपदं न यस्य, भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 29 / / कचकडामां झडपायेल विहार करतां पूज्यश्रीनां सेंकडो फोटाओमां नजर करो तो जणाई आवे के एक पण फोटो तेवो नथी के जेमां तेमनी दृष्टि नीची न होय. ईचसमितिना पालन विना एक पगलुं पण नहीं मुकनारा गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. रिला पथ्यप्रियावितथसन्निरवधवाचा, हितकारक, प्रिय, सत्य, अत्यंत निष्पाप नो क्वापि लेखनविधौ बत dossleshH। वचनवाळा एवा पूज्यश्रीना लखाणोमां य क्यांय युक्तः सदैव मुखपत्त्युपयोजनेन, जरा पण दोष जणातो नथी. सदा य मुहपत्तिना मावाळुं मने भुवनमानो ! भवत्तम रूपा उपयोगमां सजाग रहेता. एवा गुरु भुवनभानु! हुं आपने भावथी भजुं छुं. ल्लओल्ल् -सहित* वभूति शस्: I 1,2. तन्नीममुवापुरीशी स्त: रू. वमूर्वेति शेषई Page #142 -------------------------------------------------------------------------- ________________ 1ra0 चारित्राचारः भुवनभानवीयमहाकाव्ये पृष्टो गृहस्थवचसा 'किमहं प्रयामि ?' गृहस्थ जती वखते कहे के "चलो साहेबजी ! थो "घर्मनाम' तिमात्रनुवाद नित्यम् । रजा लौं?' अने पूज्यश्री सदा च मात्र "धर्मलाभ' वाचंयमोऽघभयतः सहजं महर्षि एटलुं ज कहेता. हा, सावधनी अनुमोदनाना र्भाव मने भुवनभानुपुरो ! भवन्तम् पारूका पापना भयथी आ सहज थई गयुं हतुं. केवा वाचंचम महर्षि ! गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. ll31| याम्यापरेषु बहुशो विहृतौ च जैना दक्षिण अने पूर्वना विहारोमां (100-150 कि.मी. भावेऽपि दोषलवहीनविशुद्धभोजिन् ! / सुधी ) घणीवार जेन वसतिना अभावो हतां.... चारित्ररागहतलौकिकवस्तुराग ! छतां य सदा य जरां पण दोष सेव्या विना शुद्ध भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 32 / / गोचरी वापरनारा... चारित्रना रागथी लौकिक वस्तुना रागने हणनारा गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. ll3रा स्थूलौदनादिकमपि प्रमदाज्जघास, वार्धक्यरोगसुतपस्स्वपि शुद्धभक्तः । / अभ्याहृतान्नपरिहारपरप्रतिभ !, भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 3 / / वृद्धपणुं होय... मांदगी होय... के उग्र तपश्चर्या होय जाडा भात ने जाडा रोटला च (निर्दोष होवाथी) आनंदथी वापरी जतां पण दोषित न वापरता.. (गृहस्थोए) सामेथी लावेल आहारना परिहारमां जेमनी मति तत्पर रहेती एवा गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. Il33ल्ल् प्रत्यग्रजातशिशुवत् प्रतिवस्तु मुञ्चन्, दरेक वस्तु लेता मुकता जाणे नवजात बाळक ETna प्रमार्गनविघी नाषामत्ता होय तेवी काळजी.... खंजवाळता पण सहज बनी कण्डूयनेऽपि प्रकृतितः परमोपयोगः, गयेल प्रमार्जननो परम उपयोग. प्रमार्जनामां भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 34 / / हंमेशा अप्रमत्त एवा गुरु भुवनभानु! हुं आपने भावथी भजुं छुं. ll34ll Page #143 -------------------------------------------------------------------------- ________________ caturtho भानुः श्राद्धैर्गुरोः सकृदमुच्यत पीठकश्च, ह्यत्यन्तदुःखमभवत् हृदये तदीये । सुष्वाप तन्निशि स नैव तु पीठकेऽस्मिन् ! भावात् मने मुवनमानुजुरो ! मवन्तम् ॥रू चारित्राचारः यस्याऽभवत् प्रकृतिरेव कफप्रधाना, सद्भस्मपात्रमत एव सदोपयुक्तम् । सम्मूर्च्छिमस्य च विराधनवर्जनाय, भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 37 / / वातायनं ह्युपविलोचनमेव पात्रं, दण्डासनं नृजलपात्रमहो सदैव । हृद्यप्रमार्जनयुतं गुरुणोपयुक्तं, बारी होय के चश्मा होय... पाड्युं होय, दंडासन होय के मात्रानी कुंडी होय... पूज्यश्रीनो प्रमार्जनमां अव्वल उपयोग रहेतो... गुरु भावात् मने मुवनभानुपुरो ! मवन्तम् ॥रूद्द॥ भुवनभानु ! हुं आपने भावथी भजुं छुं. II36ना तद्भस्मपात्रसहिता लघुदण्डिकाऽभूत्, सा साधुना निपतिता विहृतौ प्रमादात् । आचाम्लकं स्वयमहो ! कृतमस्य दण्डः, भावात् मने भुवनभानुनुरो ! मवन्तम् ॥rU8॥ वर्षागमे जयपुरे च विसर्जनाय, मेहस्य चाभवदयोग्यधरा तदुक्ते । सङ्घेन तन्न तु कृतं स गतोऽन्यतोऽतो, भावात् मने भुवनभानुपुरो ! भवन्तम् ॥रू.॥ 1. सति सप्तमी 121 एक वार पूज्यश्रीनी पाट श्रावकोए मूकी.. (प्रमार्जनना अभावे) तेमना हृदयमां अत्यंत दुःख थयुं. ते रात्रे तेओ पाट पर न ज सूता...केवा ज्वलंत परिणाम ! गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. ॥35 ॥ पूज्यश्रीनी प्रकृति कफ प्रधान हती. तेथी तेओ हंमेशा राखनी कुंडीनो उपयोग करता. संमूछिमनी विराधनानो केवो परिहार ! गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. ॥3॥ राखनी कुंडी साथे एक दांडी रहेती.. एकवार महात्माथी भूलथी ते विहारमां क्यांक पडी गई. पूज्यश्रीने जाण थता तेना दंड रूपे स्वयं आयंबिल करी लीधुं. केवी उत्कृष्ट परिणति ! गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. II38 ॥ जयपुरमां धामधूमथी चातुर्मास प्रवेश थयो.. पण उपाश्रयमां मात्रु परठववानी उचित जग्या न हती. पूज्यश्रीना टकोर करवा छतां काम न थयुं. संयमरक्षा माटे पूज्यश्री बीजी धर्मशाळामां चाली गयां. संयमनी खुमारी धरावनारा गुरु भुवनभानु! हुं आपने भावथी भजुं छुं. II39॥ Page #144 -------------------------------------------------------------------------- ________________ 122 चारित्राचार भुवनभानवीयमहाकाव्ये सवाग्रणीभिरपि चानुशयेन कृत्वा, इस्टीमो परताया.. योग्य व्यवस्था री... योग्यां धरां पुनरपि क्षमया स नीतः । पूज्यश्रीने क्षमा मांगवा वडे पाछा लाव्या.. लज्जा तु संयमविधौ ननु कस्यचिन्न, संयमविधिमां कोईनी य शेह शरममां न पडनारा भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 40 / / गुरु नुपनमानु ! हुं आपने माथी म छु. ॥ 40 ॥ अत्यन्तगुप्तसमितः स सुधाजलेन, मत्यन्त ( गुष्तिथी) गुप्त...पंयसमितियुत निर्माय लेखनमशीं बुभुजे सदाऽपि । आ संयमी हंमेशा चूनाना पाणीथी शाही बनावीने मालिन्यकृत्तु मलिनाम्बु दधे न सज्जं, वापरतां. पण (संयममां) मलिनता करनारी तैयार भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 41 ॥ शाही न वापरता... मो संयमै नि शुरु नुपन भानु ! हुं आपने भावथी भजुं छुं. II4ना दिवसे कोई साधुनी भूल के शिथिलता जोई दृष्टक्षतिं मुनिवरं स निशि प्रबोध्य, होय तो रात्रे तेमने उठाडीने हितशिक्षा आपी तस्य स्थिरीकरणमप्यकरोत् सदैव । स्थिर करतां, (मौन एकादशी आदि) पर्वदिननो पर्वाणि मन्त्रजपतत्परचित्तवित्त ! मत्रजाप करवामां जेमनो हृदयभव तत्पर हतो भावाद् भजे भुवनभानुगुरो ! भवन्तम ॥ 42 ॥ अवा गुरु भुवनलानु ! हुं आपने माथी लज् छुं. II4रा wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww (42) दृष्टक्षतिमित्यादि । अथायुक्तमिदं स्मारणादि, मनोविषादापादकत्वात्, निन्दावदिति । मैवम्, तत्त्वेऽस्य प्रतिषेधात्, शुश्रूषाविरहात्, अनर्थसम्भवाच्च्, तदुक्तम्- 'शुश्रूषामनुत्पाद्य धर्मकथने प्रत्युतानर्थसम्भवः' - इति धर्मबिन्दुवृत्तौ, तथोक्तं नीतिवाक्यामृते- 'स खलु वातकी पिशाचकी वा य: परेऽनर्थिनि वाचमुदीरयति । / 10-159 / / तादृशोपेक्षाहस्य तु श्रामण्यवैफल्यम्, कूल्वाल्क्व्त्। इतरे त्वप्रमत्तं करणीयं गुरुणा स्मारणादि । अन्यथा शरणागतशिरोनिकर्त्तनसमत्वात्, मात्रनिषिद्धचौरनिधनवत् । उक्तं ca'jaha सीसाइ निकिंतै कोइ सरणागयाण जंतूणं । तह गच्छमसारंतो, गुरू वि सुत्ते जओ भणियं । / जणणीए अनिसिद्धो निहओ तिलहारओ पसंगेण । जणणी वि थणच्छेयं पत्ता अनिवारयंतीओऽत्ति पुष्पमालायाम् । / 337-338 / / युक्तं चैतदन्यथानादिकालाभ्यस्तप्रमादविलासप्रयुक्तभ्रंशसम्भवात, इत्थं चानिवारितदोषाणां प्रबलवृद्धिभावादगाधापारभवसागरनिपात: शिष्याणां प्रसज्यते, सम्यक् स्मारणादिभिस्तु दोषहासभावेन संसारव्युच्छेदे प्रभवन्ति । उक्तं च - 'इय अनिवारियदोसा सीसा स्ण्सार्साग्र्मुविण्ति। विणयत्तपसंगा पुण कुणंति संसारवुच्छेय'-मिति पुष्पमालायाम् । / 339 / / __अत एव स्मारणादिमकुर्वत: स्निग्धगुरोः सकाशाद् दण्डताडनतत्परोऽपि स्मारणाधुधुक्तो गुरुर्भद्रकत्वेन प्रोक्तः । तथोक्तम् - 'जीहाए वि लिहतो न भद्दओ जत्थ सारणा नत्थि । दंडेण वि ताडंतो स भद्दओ सारणा jattha'tti व्यव.bhA.u.1 / / 382 / / शिष्यहितम, तृतीयभवसिद्धिः Page #145 -------------------------------------------------------------------------- ________________ चतुर्थो भानुः चारित्राचार 123 आकर्षकोपकरणेऽर्जुनकान्तिजाते, (पेन वगेरे) आकर्षक सोनेरी वस्तु पर नीरागी श्यामं च रङ्गमनिशं स ददावरागः । पूज्यश्री हंमेशा काळा लपेडा करी देता. (मकानमां) आदर्शकेऽम्बरकृतावृतिमेव नित्यं, अरीसो होय तो तेना पर कपडा आदिनुं आवरणा भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 43 ॥ री हेता. सूक्ष्म सावधानी ध्राप्ना। गुरु नुवनभानु ! हुं आपने माथी म छु. ॥4॥ स प्राकृतोपकरणं विदधार वस्त्रं, सुसि... ग... मजी... यश्मा अधुं 4 पात्राणि कम्बलमुपाक्षमहो ! सदैव । साव सादु वापरतां.... अने साव सादु भोजना सामान्यभक्तनिघसे रतिमान् महर्षि आरोगता.. (मेवा, मिठाई, फूट हंमेश माटे बंध र्भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 44 / / हता) केवा अजोड महर्षि ! गुरु भुवनभानु ! हु~ आपने लावथी म छु. ॥ 44 ॥ wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww ननु सर्वेषां तु स्मारणादिशुश्रूषाऽसम्भवः, तत्किं तदुपेक्षैव कर्तव्या, यद्वा तेष्वपि संसारतारणयत्नः कर्तव्य इति चेत् ? शृणु, इह हि द्विविधाः शिष्याः, विनीता अविनीताश्च, अविनीता अपि द्विविधाः, स्मारणादिना शक्यदोषनिवर्तना इतरे च, तत्रान्त्यानां तु प्रागुक्तनीतिनोपेक्षाहत्वम्, प्रकोपादिसम्भवात्, तदुक्तम् 'उपदेशो हि मूर्खाणां प्रकोपाय न shaantye। पयःपानं भुजङ्गानां केवलं viSavardhana'miti पञ्चरत्नस्तोत्रे । / 1-420 / / तथोक्तं पञ्चाशके 'गाढाजोग्गे उ पडिसेहो' त्ति। यतोऽसौ स्वीयाभिनिवेशेन युक्तियुक्तमपि स्वीकर्तुमशक्तः, ततश्च निश्चितं तद्वैफल्यम्, उक्तं च - 'वृथा भवेदसद्ग्रहान्धस्य हितोपदेशनेऽति कुमारसम्भवे । शेषेषु तु तेन तेन प्रकारेण कर्तव्यमेव स्मारणादि, जात्येतरतुरङ्गवत, उक्तं च - 'अभिणिओगेण तहा अभिओगेण च विणीय इयरे य जच्चियरतुरंगा इव वारेअव्वा अकज्जेसुत्ति पुष्पमालायाम् । / 341 / / न चात्राविनीतवारणश्रवणादन्त्यानामपि कर्तव्यमेव, न केऽप्युपेक्षणीयाः, उक्तविभागस्य स्वमत्युपकल्पितत्वादिति वाच्यम्, शास्त्रप्रमाणस्याप्यत्र सद्भावात्, तदुक्तम् - 'अच्चंताजोग्गं पुण, अरत्तट्ठो उवेहेइत्ति धर्मरत्नप्रकरणे । / 124 / / गुरुकुलवासनिसेवनलाभो हि स्मारणादि, तदभावे तु तत्त्याग उचितः, फलाऽभावात्, तत्त्वतो गुरुकुलत्वस्यैवानुपपत्तेः, उक्तं च- 'जर्हि नत्थि सारणावारणा य पडिचोयणा य ग्च्छ्ण्मि। सो अ अगच्छो गच्छो संजमकामीहिं मृत्तव्यो-ति पुष्पमालायाम् । / 340 / / युक्तं चैतत्, विनयस्य स्मारणादिना दोषप्रतिपत्तिविरहस्य च तत्फलत्वात्, उक्तं च - गुरुपरिवारो गच्छो तत्थ वसंताण निज्जरा विउला। विणयाओ तह सारणमाइहिं न dosapaDivattI'tti पञ्चवस्तुके । / 696 / / स्मरणादिरहितत्वेन तत्त्यागोऽपि विधिनाऽन्यसुविहितगच्छसङ्क्रमेणैवोचितः तदुक्तम् - 'सारणमाइविउत्तं, गच्छंपि हु गुणगणेहिं प्रिहीन्न्ण्। परिचत्तणाइवग्गो, चइज्ज तं सुत्तविहिणा u'-त्ति पञ्चवस्तुके । / 700 / / अन्यथा तु व्याघ्रभयेन सिंहशरणापत्तिः, अपायाऽनपायात, एकाकिनः स्वच्छन्दस्याकार्यपरिहारादेरसम्भवात, उक्तं च - 'इक्कस्स कओ धम्मो सच्छंदगई मैपयारस्स ? किं वा करेइ इक्को, परिहरौ कहं अकज्जं वात्ति उपदेशमाला । / 156 / / एकाकिदोषविस्तरस्तु उपदेशमालादेरवगन्तव्यः । ___ तस्माद् परीक्ष्य पुरुषजातं गुरुणाऽवश्यं कर्तव्यं स्मारणादि, विधिगच्छपालनफलत्वेनोत्कृष्टतस्तृतीयभवे मुक्तिप्राप्तेर्भगवत्यामुक्तत्वात्, अन्यथा तु गुरोर्दीर्घसंसारापायः तदुक्तम् - 'गच्छं तु उवेहंतो कुव्वै दीहं भवं विहीए उ । पालंतो पुण सिज्झइ तैयभवे भगवई सिद्धं ति पुष्पमालायाम् । / 342 / / शिष्यहितम, तृतीयभवसिद्धिः Page #146 -------------------------------------------------------------------------- ________________ 124 चारित्राचार भुवनभानवीयमहाकाव्ये श्रीप्रेमसूरिनिधनानि सदोपवासिन् ! | उग्र विहार होय के स्वाथ्यनी प्रतिकूळता ह्युग्रे विहारकरणेऽपि गदेऽपि चैव । होय.. स्परुनी तिथिमे हमेशा संपवास आचाम्लकृत् ! च निखिलाञ्जनसूत्सवेऽपि, सइ. स्वनिश्रामां नशईषीना संपूर्ण भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 45 ॥ महोत्सवमा मालित FRAI.. मेवा शुरु गुपन भानु! हुं आपने भावथी भजुं छुं. पण तन्नूत्नपात्रविधये च ददेऽस्य पात्रं, पूज्यश्रीनी नवी टोकसी माटे नमूना माटे तेमनी श्राद्धाय नाऽभवदतः प्रतिलेखनं तत् । टोकसी श्रावकने आपवामां आवी. ते कारणे तेनुं प्रायः कृतोऽजलतयाऽतितपोविहारे, एक समयनुं पडिलेहण रही गयुं. तेनुं तेमने भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 46 / / मेटज् g" थयुं के समत गरमी मने खइचल् विहार .... छतां य ते दिवसे चोविहार उपवासनुं पच्चखाण करी दीधुं. एवा गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. l4घा ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ इत्थं च श्रीगुरूणां स्मारणादिकमत्यन्तयुक्तमेवेति सिद्धम् । एतेन तेषां तृतीयभवसिद्धिर्व्याख्याता । (46) प्रतिलेखनमित्यादि । ननु किमनेन क्षुल्लवस्त्वत्याग्रहेण ? स्वाध्यायध्यानाद्येव क्रियतां, तस्यैव सिद्धिसाधकतमत्वात, तद्विनोत्कृष्टचारित्रस्याऽपि सिद्धिसिद्धावफलत्वात, अनन्तशो ग्रैवेयकसुरलोकगमनाऽन्यथाऽनुपपत्तेः, उक्तं च- 'आणोहेणाणंता मुक्का गेवेज्जगेसु य सरीरा । न य तत्थाऽसंपुण्णाए साहुकिरियाए उववाओ । / ' - त्ति पञ्चाशके । / 14-48 / / इति चेत् ? न, क्षुल्लत्वासिद्धेः, जिनोक्तप्रत्येकाऽनुष्ठानतोऽनन्तात्मसिद्ध्यन्यथाऽनुपपत्तेः । ततश्च तत्सर्वेषामपि तुल्यताऽकामेनाऽप्यभ्युपेया, तन्मरणान्तपरीषहसहनं वाऽस्तु लघूपकरणप्रतिलेखनं वाऽस्तु । यद्वा यः स्वाभिप्रायेण लघावप्यनिष्ठावान्, स वराको गुरौ किं समाचरिष्यति ? 'न साधयति यः सम्यगज्ञः स्वल्पं चिकीर्षितम् । अयोग्यत्वात् कथं मूढः, स महत् साधयिष्यतीति धर्मबिन्दौ । / 9 / / ननु कृतमेतच्चिन्तया ज्ञानमेवाऽभ्यस्यता मिति चेत् ? न, ज्ञानक्रिययोर्नययोः प्रत्येकं मिथ्यादृष्टित्वात, तत्समुदायस्यैव सम्यक्त्वात्, तस्यैव फलसाधकत्वात्, पङ्ग्वन्धवत् तदुक्तम् - 'हयं नाणं कियाहीणं, हया अन्नाणओ किया । पासंतो पगुओ दड्डो, धावमाणो य अंधओ'-त्ति आवश्यकनिर्युक्तौ । / 101 / / तथोक्तं द्रव्यानुयोगतर्कणायाम् - 'क्रिया प्रिया नैव विमुच्य संविदं, न ज्ञानमानन्दकरं विना क्रियाऽमिति । / 15-4 / / ततश्च तत्समवाय एव जिनमतम, तदुक्तमध्यात्मबिन्दौ - 'नयद्वयात्तं हि जिनेन्द्रदर्शन मिति । / 1-8 / / ननु भवतु तत्समुदायकारणता, तथाऽपि यदि नष्टोपकरणादिकम्, किञ्चिदुपधिप्रतिलेखनादिकम्, कालप्राप्तान्ययोगम, विधि चोपेक्ष्याऽन्यत्स्वाभिप्रेतस्वाध्यायादिकमधिकं क्रियते, तदा को दोषः ? इति चेत् ? आज्ञादिचतुष्टयाख्य इति गृहाण । तच्चेदं(1) आज्ञाभङ्गः (2) अनवस्था (3) मिथ्यात्वम् (4) विराधना चेति । तत्स्वरूपादि तु पञ्चवस्तुकादेर्विज्ञेयम् (590-593) वस्तुतस्तु स्वाध्यायोऽपि चारित्राचारसापेक्ष एव ज्ञानाचारः, अन्यथा त्वनाचार एवेत्यपि ध्येयम् । एतेन श्रीगुरूणां सर्वनयसमदर्शिता व्याख्याता, ज्ञानक्रिययोः सर्वनयानां समाविष्टत्वात, तयोश्च श्रीगुरुषु समर्थितत्वादिति । (सूक्ष्मसंयमः, सर्वनयसमदर्शिता Page #147 -------------------------------------------------------------------------- ________________ चतुर्थो भानुः तपआचारः । 125 हृद्रोगतोदसमयेऽपि निवारणं स, वायुप्रवर्तनकृतेश्च चकार यत्नात् । स्वभ्यस्तसंयमविधे ! निकटस्थसिद्धे ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 47 ॥ हार्ट एटेकनी कातिल वेदना वखते पूज्यश्रीनी स्वस्थता माटे हवा नाखवामां आवी. असह्य वेदनामां य पूज्यश्रीए तेनुं निवारण कर्युं... केवा ओतप्रोत बनी गया हशे अत्यंत अभ्यस्त एवी संयमविधिमां ! ओ आसनसिद्धिक गुरु भुवनभानु! हुं आपने भावथी भजुं छुं. लोल् अर्धेन्दुयोषिति विलिख्य सुचिन्तनं चा चांदनीमां सुंदर चिंतनने शब्ददेह आपी अडधी 'पश्यत्स्वसंस्तरणकेऽर्भमुनेश्च हस्तम् । / रात्रे पूज्यश्रीए आवीने जोयुं तो पोताना संथारामां सुष्वाप तनिशि न तच्छयनाय योगी, बाजुमां सूतेला बाळमुनिनो हाथ हतो. तेमनी भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 48 ॥ ऊंघ बगडे नही ते माटे आ योगीए आखी रातनो इस 5TI दीधो... मेवा शुरु भुव्न्भानु ! आपने भावथी भजुं छुं. I48 श्रीप्रेमसूरिहृदयस्य शुभेच्छयाऽसौ, श्रीप्रेमसूरि म. नी अंतरनी ईच्छाथी तेओ सदा श्रीवर्द्धमानसुतपश्च चकार नित्यम् । च श्रीवर्धमान तपमां हंमेशा रत रहेता.. आयंबिला आचाम्लतत्परमते ! तपसाऽपि भानो ! तपमां तत्परमतिवाळा, तपथी च सूर्य समान भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 49 ॥ मेवा शुरु भुवनभानु ! हुं आपने साथी भएं छुं. ll4ल्ल् यो वर्द्धमानतपसामतिवर्द्धमान वर्तमानतपनां वर्तमान भावोथी आंतरशत्रुओ भावेन भावरिपुभिः प्रतियुध्यमानः । साथे रणसंग्राम खेलनारा..क्रोध, माया, लोभथी क्रुच्छद्मलोभरहितो गलिताभिमानो, रहित, अभिमानने पीगाळी देनारा.. ओ गुरु भावाद् भजे भुवनभानुगुरो ! भवन्तम । / 50 ॥ भुवनमानु ! हुं आपने भावथी . ॥5॥ ~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ __ (50) क्रुच्छ त्यादि। अथ सूत्रविरुद्धाभिधानमिदम्, कथमिति चेत् ? सूत्रे ह्युपशान्तमोहगुणस्थानं यावत् क्रोधादिमोहनीयकर्मसत्तोक्ता, तदुक्तं कर्मस्तवे- 'संते अडयालसयं जा उवसमुविजिणुबियतइएऽत्ति । / 25 / / साम्प्रतमिहोत्कृष्टतोऽपि सप्त-मगुणस्थानस्यैव सम्भवात् क्रोधादिविरहितत्वस्याऽसम्भवः, न च संहरणतस्तत्सम्भव इति वाच्यम्, तदभावात्, अपगतवेदत्वात्, क्रोधादिरहितस्य नियमतस्तत्त्वात् । न चापगतवेदस्याऽपि तदस्त्विति वाच्यम्, तन्निषेधात् । तदुक्तम् कषायविरहः Page #148 -------------------------------------------------------------------------- ________________ 126 तपआचार भुवनभानवीयमहाकाव्ये एकोनविंशतितमौलिकृतो ज्वरोऽभूत्, 19 मी ओळी करता एवा पूज्यश्रीने भयानक कृत्वाष्टमं ज्वरभिदन्यतरां चकार । ताव आव्यो.. ओळी मुकवानी बदले अढमां ओलिं चतुर्दिवसपारणमात्रतोऽसौ, लगावी दीधो ने तावने भगाडी दीधो. अने मात्र चार दिवस पारणा करीने बीजी ओळी उपाडी भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 51 / / दीधी. "o सर्वशिरोमणि गुरुदेव ! हुं आपने भावथी भजुं छुं. पवा -sngghhitm1. A भावानुवाद छे. माटे शब्दशः निरस अनुवादने टाळीने भावोल्लासना लक्ष्य साथे रचायो छे. आ कारणथी आ स्थळे चतुर्थ पंक्तिना पूर्ण अनुवादनो आग्रह नथी राख्यो. अन्यत्र पण आ रीते समजी लेवुं. ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ 'समणीमवगयवेयं परिहारपुलायमप्पमत्तं च । चौदसव्विं आहारगं च न य कोइ संहरै' त्ति प्र्व्च्न्सारोद्धारे॥1419 / / स्यान्मतम्, मा भूत्तत्संहरणम्, पूर्वावस्थायां तु तेषामपि तद् भविष्यति, इत्थमेव षट्स्वप्यरेषु सिद्धिसिद्धेः, taduktam'saMharaNamadhikRtya पुनरुत्सर्पिण्यामवसर्पिण्यां च षट्स्वप्यरेषु सिद्ध्यन्तो द्रष्टव्या' इति सिद्ध्प्राभृत्वृत्ताविति। एतदपि फल्गु, प्रकृतप्रबन्धोप-वर्णिततज्जन्मप्रभृतेर्वैतथ्यप्रसङ्गा दिति चेत् ? सत्यम्, तथाऽपि विरोधविरहः, व्यवहारनयाश्रयणात्, कोऽसाविति चेत् ? उपचारबहुलो लौकिकसमो विस्तृतार्थो वचनपन्था इति गृहाण, गिरिदहनाधुक्तिवत् । उक्तं च 'उपचारेण बहुलो विस्तृतार्थश्च लौकिक: / यो बोधो व्यवहाराख्यो नयोऽयं लक्षितो बुधैः । / दह्यते गिरिरध्वाऽसौ, याति स्रवति कुण्डिका । इत्यादिरुपचारोऽस्मिन्, बाहुल्येनोपलभ्यत' इति नयोपदेशे । / 25/26 / / अत्र नयामृततरङ्गिणीनामधेयावृत्ति:- 'असौ गिरिदह्यते' अत्र गिरिपदस्य गिरिस्थतृणादौ लक्षणा, भूयो दग्धत्वप्रतीतिः प्रयोजनम् । 'असावध्वा याति' अत्रावध्वपदस्याध्वनि गच्छति पुरुषसमुदाये लक्षणा, निबिडत्वप्रतीति: प्रयोजनम् । सर्वत्रोद्देश्यप्रतीतिर्लक्ष्यार्थे मुख्यार्थाभेदाध्यवसायात्मकव्यञ्जनामहिम्ना व्युत्पत्तिमहिम्ना वेति विवेचितमन्यत्र' इति। तथोक्तं तत्त्वार्थभाष्ये - 'लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहार' इति । / 1-35 / / तथा- 'अयमुपचारबहुलो लोकव्यव-हारपर' इत्य्नेकान्त्व्य्व्स्थाप्र्क्र्न्ने। उक्तं च नयरहस्ये - 'लोकव्यवहारोपयिकोऽध्यवसायविशेषो व्यवहार'- इति। नन् सुभाषितं भवदिभः, किन्तु प्रकृते क उपचार इति चेत ? अल्पार्थेऽभावस्येति गृहाण । तथाहि लोभरहितपदस्य अल्पलोभे लक्षणा, कषायमृतप्रायस्त्वप्रतीतिः प्रयोजनम, दृष्टश्चायमपचारोऽन्यत्राऽपि, यदाह भाष्यसुधाम्भोनिधिः - सदसंतचेलगोऽचेलगो य जं लोगसमयसंसिद्धो । तेणाचेला मुणओ संतेहिं, जिणा असंतेहिं । / परिसुद्ध जुण्ण कुच्छिय थोवाऽनिययनभोगभोगेहिं । मुणओ मुच्छारहिया संतेहिं अचेलया होति । / तह थोव-जुन्न-कुच्छियचेलेहि वि भन्नए अचेलोत्ति । जह तूर सालिय ! लहुं दे पोत्तिं नग्गिया मो त्ति । / ' इति विशेषावश्यकभाष्ये । / 2598/2599/2601 / / नन्वेवमसद्भूतार्थाभिधानदोष इति चेत्, तत्त्वेऽपि दोषाभावात्, व्यवहारनयस्योपचारबहुलत्वात्, तस्य चास्द्भूत्व्य्व्हारात्म्त्वात्। तदुक्तं नयचक्रालापपद्धतौ - 'अन्यत्र प्रसिद्धस्य धर्मस्यान्यत्र स्मारोप्न्न्म्स्द्भूत्व्य्व्हार्ः। असद्भूतव्यवहार एवोपचारे'-त्यन्यत्र विस्तरः । यद्वा तन्निग्रहकरणात् तद्विरहिततुल्यता, यदुक्तम्- 'संते वि जो कसाए निगिण्हइ सो वि तत्तुल्लो । / ' इति । ___ युक्तं चैतत्, इत्थमेव लोकव्यवहारनिर्वाहात्, सुखेन विवक्षितप्रतिपादनसम्भवात्, उक्तवत् । एवं क्रोधादिष्वपि द्रष्टव्यमिति दिक् । कषायविरहः Page #149 -------------------------------------------------------------------------- ________________ चतुर्थो भानुः बाणाग्निखायनसमासु शतोत्तरस्य, तस्याष्टमस्य किल चौलिसुपारणं च । मुम्बापुरीक्षितितले च बभूव भव्यं, भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 52 / / 1. अयुतम् तप आचारः आचाम्लकान्यभवदत्र सहस्रकाणि, पञ्चाशदेवमुपवासगणोऽयुतस्य । पूज्यश्रीना आ महान पारणानो अवसर पामीने मोहमयी नगरीमां य 50,000 आयंबिल अने तत्पारणावसरतः किल मोहमय्यां, 10,000 उपवासनुं सुकृत (थयुं + नोंधायुं बंने भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 53 / / भजीने) थवा पाभ्युं हतुं. जो तपप्रलावङ गुरु भुवनभानु ! हुं आपने भावशी भलुं धुं. ॥ 3 ॥ प्रेमाऽभवत्तपसि बाढमतश्चकार, लब्ध्वा क्षणं सततमुत्कमनास्तपस्वी । अष्टप्रभावकमयो ननु चैक एव, भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 54 / / - 10,000 127 सं. 2035 नी साल... पूभ्यश्रीनी 108 भी ओळीनुं पारणुं हतुं. आखुं मुंबई हिलोळे चढ्युं हतुं... खूब भव्य रीते पारणुं थयुं. एवा घोर तपस्वी गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. पा तप पर अत्यंत प्रेम... केवी तप करवानी उत्कंठा ! तक मळी नथी ने झडपी नथी...खरेखर तेओ एक होवा छतां य तेमनामां आठे प्रभावको समाई गयां हता. एवा गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. [54] - सङ्घहितम् न्यायविशारदम् 'पावयणी (54) अष्टप्रभावकेत्यादि । प्रभावका इति दर्शनोद्भावकाः । ते चाष्टौ प्रावचनिप्रमुखाः, उक्तं च धम्मकही, वाई नेमित्तिओ तवस्सी य । विज्जा सिद्धो य कवी, अट्ठेव पभावगा भणिया' त्ति जीवानुशासने । तद्विशेषस्तु ततः सम्यक्त्वसप्ततिप्रमुखाच्चावसेयः । अन्यत्र त्वन्यथाऽष्टौ प्रभावका उक्ताः यथा - 'ऐसेसैड धम्मकहि, वादी आयरिय खमग णेमित्ति । विज्जा रायागणसंमता य तित्थं पभावेंति' त्ति निशीथसूत्रे । / 33 / / चारित्रनायके विद्याद्यदर्शनादष्टप्रभावकमयत्वोक्तिरनुचितेति चेत् ? न कालबलेन स्फुटोग्रप्रभावादर्शनेऽपि तद्विरहाभावात्, परोक्षप्रभावानुभवात्, निमित्तादिज्ञत्वेऽपि दुःषमाकालाद्यनुभावेन तद्दुरुपयोगवारणार्थं तदुपयोग करणादिति दिक् । अष्टविधप्रभावकतायोगः Page #150 -------------------------------------------------------------------------- ________________ 128 तपआचारः भुवनभानवीयमहाकाव्ये साधोश्च कालगततामवगम्य चक्रे, संचमी आत्माना काळधर्मना समाचार आवता प्रायश्च दीक्षणविधौ तु स ऋक्षभोजी । उपवास करता. दीक्षा प्रदानना दिवसे आयंबिला शिष्यक्षतेरपि कृतश्च सदोपवासः, करतां अने शिष्यनी भूलनो य पोताने दंड आपवा भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 55 / / हमेशा (d पिसे) षुपास 52दि. मेवा गुरु भुवनभानु! हुं आपने भावथी भजुं छुं. पपा. एकान्तरोपवसतीः प्रवयाश्चकार, वृद्ध वये पण महिनाओ सुधी एकांतरा उपवासो mAsA~zca यावदपि कर्मभिदेकशूरः । चालता. कर्मने भेदवामां केवा शूरवीर योद्धा ! वाञ्छा बभूव परमा ह्यपुनर्भवाय, केवी मोक्षनी अभिलाषा ! गुरु भुवनभानु ! हुं भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 56 / / आपने लापथी म छु. ॥5॥ कृत्वोपवासमपि पृच्छकमेवमूचे, पूज्यश्री उपवासमां पोताने शाता पूछनाराने प्रश्नो विभावदशया तु भवेत् किमत्र ? / महेता : 64वास तो मात्भानी स्वभावशा छे. प्रश्नः स्वभावदशयाऽपि महच्च चित्रं, शातानो प्रश्न तो विभाव दशाने कारणे थवो भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 57 / / मे. पुं आश्चर्य छ है अधा स्वभावाशाने कारणे शाता पूछवा आवे छे ? केवी तपनी परिणति ! गुरु भुवनभानु! हुं आपने भावथी भजुं छुं. पओल्ल् आलम्बनेन च गुरोर्गुरुशिष्यसङ्घ, पूज्यश्रीना आलंबने आजे विराट शिष्य संघ आचाम्लसङ्घनिरतोऽस्ति सदैव भूम । 5 / मायंसिलोमा प्रायः सदैव रत रहे छ. d तद्वर्द्धमानसुतपोनिधिसर्जकात्मन् ! अनेक वर्धमान तपोनिधिओना सर्जक गुरु भुवनभावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 58 / / लानु ! हुं आपने लापथी म छु. ॥8॥ -सङ्घहितम्1. समूह ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (58) आलम्बनेनेत्यादि । अथैवमालम्बनहेतुकधर्मोऽनादेयः, तद्वतस्तदनधिकारात्, तल्लक्षणाऽयोगात्, 'अर्थी समर्थः शास्त्रेणाऽपर्युदस्तोऽधर्मेऽधिक्रियत'- इति विद्वत्प्रवादः, अत्र समर्थपदेन निरपेक्षतया धर्ममनुतिष्ठन्नभिप्रेतः, परालम्बनेन प्रवृत्तौ तु स्फुट एव तद्विरहः । इति प्रदर्शितं ललितविस्तरायां तद्वृत्तौ च । युक्तं चैतत्, धर्मस्यात्मसाक्षिकत्वात्, तदुक्तम् - 'अप्पा जाणइ अप्पा जहट्ठिओ अप्पसक्खिओ धम्मो' त्ति उपदेशमालायाम् । / 23 / / तदुक्तं परैरपि - 'अत्तदीपा विहरथ अत्तसरणा अनञ्जसरणा' इति दीघनिकाये । मैवम् । अन्योऽन्यापेक्षयाऽपि तथा तथा धर्मप्रवृत्तौ दोषविरहात्, एवमपि मोक्षसाधकत्वनियमात् । उक्तं च - 'अण्णोऽण्णा सदालम्बनदानम् Page #151 -------------------------------------------------------------------------- ________________ चतुर्थो भानुः वीर्याचार 129 वीर्यप्रभावविसरं ह्यनुदृश्य शके, तेमनो प्रचंड वीर्षोल्लास जोईने एवुं लागे छे के किं सप्तमे तु गुणधाम्नि सदा स्थितोऽसौ । शुंतमो हमेशा सातमा गुस्थान 1 रहेता शे? पापारपङ्कजलजं जलजं यथाऽसि, पापी-पंचम आरारूपी कादवमां खीलेला कमळसमा भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 59 ॥ मो गुरुदेव ! हुं आपने लापथी मधू. IIII कृत्स्ने दिने श्रमभरं सततं बभार आखो दिवस सतत सखत श्रम लईने.. राते रात्रौ तथाऽल्पशयनो शयनं विनाऽपि । अल्पनिद्रा लईने निद्रा विना पए पिनशासनना जैनेन्द्रशासनमहोदयकार्यलग्नः महोदय माटेना कार्यमां मची पडनारा ओ अप्रमत्ता भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 60 ॥ योगी ! हुं आपने माथी लाई chu. Isoll श्राद्धैर्वृथा वचनजालमसौ विहाय गृहस्थो साथेनी नकामी वातो मूकीने तेओ नामस्तवादिरवणो हृदये बभूव । मनमां लोगस्सादिनो जाप करतां... जीवननी एक एकः क्षणोऽपि न गतोऽस्य निरर्थकोऽहो ! मुएल् निरर्थ न पा हेनारा ओ गुरुहेव ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 61 ॥ हुं आपने माथी लाई छु. ॥1॥ -सङ्घहितम् 9. शब्द काढनार wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww विक्खाए जोगम्मि तह तह पयतो । नियमण गच्छवासी असंगपयसाहगो भणिओ' - त्ति पञ्चवस्तुके । युक्तं चैतत्, बालजीवानां निरपेक्षधर्माऽसम्भवात्, तन्निषेधे सर्वथा तदुच्छेदापत्तेः, न हि प्रभूताभ्यासमन्तरेण निरपेक्षधर्मसिद्धिः प्रायेण, शुद्धाभ्यासस्यापि प्रभूतजन्मसाधनालभ्यत्वात् । तदुक्तम् 'अभ्यासोऽपि प्राय: प्रभूतजन्मानुगो भवति शुद्ध'- इति षोडशके । / 13-13 / / लोकेऽप्येतदृष्टम्, तदाह द्रव्यसप्ततिकावृत्तिकार:-'न हि सकृन्निपातमात्रेणोदबिन्दुरपि ग्रावणि nimnatAmAdadhAtI'ti / / 8 / / ततश्चानादिभवाऽभ्यस्ताधर्मविनाशनस्य धर्मस्य प्रयत्नपूर्वकेणाऽभ्यासेनैव परमगतिप्राप्तिः, तदुक्तं परैरपि - 'प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गति'- मिति भगवद्गीतायाम् । / 645 / / यद्यप्यनादिकालीनाधर्मः सङ्ख्यातभवाभ्यासनिवर्तनीय इत्यपि दुःश्रद्धेयम, किन्त्वात्मनोऽचिन्त्यवीर्ययुक्तत्वात, महापुरुषचरितसिद्धत्वाच्च न तदसम्भवः । अभ्यासस्यासाध्याभावादपि तत्सिद्धिः, तदुक्तं - 'न किञ्चिदस्ति तद्वस्तु यदभ्यासस्य दुष्कर'-मिति बोधिचर्यावतारे । / 6-14 / / युक्तं चैतत्, अभ्यासेन विषस्याप्यमृतत्वप्राप्तेः, तत्सातत्ययोगात्तत्सिद्धेः, उक्तं च 'विषाण्यमृततां यान्ति सतताभ्यासयोगत' इति निर्वान्न्प्र्क्र्न्ने। ननु किं तर्हि वितथानि तान्यर्थीत्यादीनि वचनानि ? नेत्युच्यते, तत्र विशिष्टतरधर्मविवक्षणात, तथैव तत्सिद्धेः, तस्य च पूर्वोक्तनीत्या सापेक्षधर्माभ्यासलभ्यत्वमिति विवेचनीयं विवेकवता । न चास्माभिरेवैवमुच्यते, पूर्वमहर्षिभिरप्येवं सापेक्षधर्मस्य समर्थितत्वात्, यथोक्तम् - 'जै ता तिलोगनाहो विसहै बहुयाई असरिसजणस्स । इय जीयंतकराई एस खमा सव्वसाहूण'- मित्युपदेशमालायाम् । / 4 / / / श्रीपूज्यालम्बनग्रहणं तु तत्कृतसाधनानुसरणरूपत्वेन तबहुमानप्रदर्शकम्, उक्तं च- 'ठाणा कायणिरोहो तक्कारीसु बहुमाणभावो य' त्ति योगशतके । / 64 / / यथा गुरुकुलवासनिसेवने तत्सेविगौतमादिषु बहुमानभावो भवति तथाऽत्रापि द्रष्टव्यम्, तथोक्तम् - 'वेयावच्चं परमं बहुमाणो तह य गोअमाईसु'-त्ति पञ्चवस्तुके । / 691 / / इत्थं च श्रीपूज्यालम्बनकृतधर्मोऽपि प्रशस्त एवेति निष्कर्षः । सदालम्बनदानम Page #152 -------------------------------------------------------------------------- ________________ 130 - वीर्याचारः । भुवनभानवीयमहाकाव्ये व्यायुःकृतिश्च किल सद्गुरुणाऽप्रमादात् खरेखर सतत अप्रमादथी, सतत परिश्रमथी एकायुषाऽपि च कृता सततं श्रमेण । पूज्य- श्रीमे मे 4 अपनमा ने अपनजार्य थु. एकादशाद्भुतमपीह गुरुं हि मन्ये लागे छे के पूज्यश्री 11मु अच्छेरु हतां. ओ महा भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 62 ॥ अप्रमत्त योग ! आपने हुं लापथी मधु. IIF2॥ अत्यन्तचण्डरुजि चन्द्रविरोकरोची अत्यंत उग्र (पेरालिसीसना) रोगमां च राते नक्तं स लेखनरतः सतताऽप्रमत्तः । चांदनीमां लेखन कार्य करवा बेसी जतां. शरीरने ऊचे खरं ह्यपघनं सुकुमारताभिद् तो गधेडुं कहेता (ते रीते काम लेता) सतत भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 63 / / अप्रमत्त अने जात प्रत्ये कठोरतम बननारा ओ महासाधक! हुं आपने भावथी भजुं छुं. लल् -सङ्घहितम् 1. द्दिर्। 2. रुथि रनार 3. गधेड) 4. शरीर 5. सुभारता = सुशीलता, तेने नारा. ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (63) सुकुमारताभिदिति । अथेयं मूर्खता, सुखत्यागात, यावज्जीवं सुखमेव जीवने पाण्डित्यात्, भस्मीभूतदेहप्रत्यागमविरहात्, तदुक्तं- 'यावज्जीवेत् सुखं जीवे-दृणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य, पुनरागमनं कुतः । स्यान्मतं, 'न वयं देहस्य पुनरागमं मन्यामहे, आत्मनस्तु क्वचिद् गमनं भविष्यति, ततश्च परलोके सुखलाभार्थं कष्टसहन न्याय्य्मेवेति। तदेतद् मूर्खशेखरताप्रकटप्रदर्शनफलम्, आत्मन एवाभावात् परलोकाभावात्, तथोक्तम् - 'परलोकिनोऽभावात् परलोकाभाव' इति । न च चैतन्यसंसिद्धः स इति वाच्यम्, तदन्तरेणाऽपि तदुपपत्तेः, तथाहि पृथिव्यादिभूतचतुष्टयादेव चैतन्योपपत्तिः, न च प्रत्येकमदर्शनात्तदसम्भव सिकतासु तैलवदिति वाच्यम्, व्यभिचारात्, अन्यथाऽपि drshnaat। तथाहि मद्याङ्गेष्वदृष्टाऽपि मदशक्तिस्तत्समुदाये दृश्यत एव । / इतश्चात्माभावः, अहंप्रत्ययेन देहस्यैव प्रतीतिसिद्धेः, 'अहं स्थूलो'- 'ऽहं कृश' इति देहसामानाधिकरण्येन प्रत्ययात्, न चात्मन्येतत्प्रत्यय इति वाच्यम्, अपसिद्धान्तप्रसङ्गात्, आत्मनोऽरूपित्वेनाभ्युपगमात्, ततश्च तत्र स्थौल्याद्यभावात्, तदुक्तम् - 'पुद्गलवर्जमरूपं त्वि' ति प्रशमरतौ । / 207 / / तथा - 'रूपिणः पुद्गला' इति तत्त्वार्थसूत्रे । / 5-4 / / एवं पुद्गलमात्रस्य रूपित्वाभ्युपगमात । उक्तं च प्रथमाङगे - 'से न दीहे न हस्से न वटे' इत्यादि । / 1-5-5 / / 170 / / तदुक्तं परैरपि 'न भूमिर्न तोयं न तेजो न वायु' रित्यादि दशश्लोक्याम् । / 1 / / __ अथ मा भूदेष दोष इत्यात्मनोऽपि पुद्गलत्वमभ्युपगम्यते, स एष वरविघाताय कन्योद्वाहः, अस्मन्मतप्रवेशेन नैरात्म्याभ्युपगमात्, सज्ञामात्रविवादात् । ननु 'मम देहोऽय'-मित्युक्तेस्तत्सिद्धिर्भविष्यतीति चेत् ? न, तस्यौपचारिकत्वात्, राहो: शिर इतिवत् देहालम्बनस्याहंप्रत्ययस्य प्र्तिपादित्त्वात्। तथाऽप्यात्मपदानुरागातिरेकश्चेत्तदा देह एव तत्सज्ञा क्रियताम् तत एवोपपत्तेः तदुक्तम् - 'अत्र चत्वारि भूतानि भूमिवार्यनलानिकाः । चतुर्थ्य: खलु भूतेभ्यश्चैतन्यमुपजायते । / किण्वादिभ्यः समेतेभ्यो द्रव्येभ्यो मदशक्तिवत् । अहं स्थूलः कृशोऽस्मीति सामानाधिकरण्यतः । / देहस्थौल्यादियोगाच्च स एवात्मा न चापरः । मम देहोऽयमित्युक्तिः सम्भवेदौपचारिकी'-ति (सर्वदर्शनसङ्ग्रहे ॥पृ.7 / / ) ननु क्षित्यादेश्चैतन्याभिव्यक्तौ शरीरवत कुम्भादिष्वपि तदभिव्यक्तिर्भवेदिति चेत् ? न, कारणान्तराऽभावात, पांस्वादिष्वनभिव्यक्तमदशक्तिवत् । स्यान्मतम्, प्रतिनियतसुखदुःखादिकार्यवैचित्र्यस्य नियामकमन्तरेणाऽनुपपत्तेस्तन्नियामकस्य पुरातनजन्मो जीवनमन्त्रः - देहदुक्खं महाफलम् - चार्वाकनिरास: Page #153 -------------------------------------------------------------------------- ________________ चतुर्थो भानुः वीर्याचारः । 131 वृद्धोऽपि नव्ययुववत् विहृतौ सदैव, वृद्ध देहे पण.. विहारमां सदा य नवयुवान वृद्धः प्रतिक्रमणकेऽपि सदोर्वचारी । रेपी भुति... सहा य BAHI BACHI प्रतिभा .. वृद्धोऽपि नित्यमपि घोरतपोरतिश्च, उग्र तपमां रति करनारा ओ महर्षि ! आपने हुं भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 64 ॥ लापथी म छु. ।4॥ -सङ्घहितम्1. नूतन 2. मना रहीने ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ पात्तादृष्टस्य प्रसिद्धेस्तत्कर्तुरात्मनः सिद्धिरिति, एतदपि मनोरथमात्रम, यथा पाथापतौ नियामकादृष्टविरहेऽपि वस्तुस्वाभाव्यान्नानाकारतां बिभ्राणा प्रादुर्भवन्ति बुबुदास्तथा सुखदुःखादिविचित्रतां धारयन्तः समुत्पद्यन्ते जन्तवः, न पुनः कायाकारपरिणतभूतव्यतिरिक्ततनवः केचन नित्यादिस्वभावास्ते सन्ति । ननु दृष्टान्तवैषम्यम्, बुबुदेषु राजरङ्कादिवत् महद्वैचित्र्यविरहात्, अतस्तदनुरोधेनावश्यमात्मसिद्धिरभ्युपेयेति चेत् ? न, ग्रावादिषु तादृशस्याऽपि वैचित्र्यस्य दर्शनात, तथा ह्येकः परमात्मरूपेण पूज्यते, अपरस्तु विण्मूत्रभाजनतां यातीति, उक्तं च 'राजरङ्कादिवैचित्र्यमपि नात्मबलाहितम् । स्वाभाविकस्य भेदस्य ग्रावादिष्वपि दर्शना'-दिति (अध्यात्मसारे । / 13-12 / / ) ___अथ पूर्वोपात्ताऽदृष्टमन्तरेण कथं मातापितृविलक्षणं शरीरम् ? नन्वेतेनैव व्यभिचारो दृश्यते, न हि सर्वदा कारणानुरूपमेव कार्यम्, तेन विलक्षणादपि मातापितृशरीराद् यदि प्रज्ञामेधादिभिर्विलक्षणं तदपत्यस्य शरीरमुपजायेत, कदाचित् तदाकारानुकारि तत् क इवात्र विरोधः ? यथा कश्चित् शालूकादेव शालूकः, कश्चिद् गोमयात् तथा कश्चिदुपदेशाद् विकल्पः, कश्चित् तदाकारपदार्थदर्शनात् । ननु दर्शनादपि विकल्पः पूर्वविकल्पवासनामन्तरेण कथं भवे दिति चेत् ? तर्हि गोमयादपि शालूकः कथं शालूकमन्तरेणेत्येतदपि प्रष्टव्यम्, तस्मात् कार्यकारणभावमात्रमेतत्, तत्र च नियमाभावादविज्ञानादपि मातापितृशरीराद् विज्ञानमुपजायताम्, अथवा यथा विकल्पाद् व्यवहितादपि विकल्प उपजायते तथा व्यवहितादपि मातापितृशरीरत एवेति न भेदं पश्यामः, अतोऽदृष्टासिद्धेस्तदसिद्धिः । नन्वनाद्यनन्तात्माभ्युपगममन्तरेण व्यवहारानुपपत्तिः, न ह्येकानुभवितव्यतिरेकेणानुसन्धान सम्भवति, भिन्नानुभवितर्यनुसन्धानाऽदृष्टेरिति चेत् ? न, एवमनुमानेनेतरेतराश्रयदोषप्रसङ्गात्, तथाहि सिद्धे आत्मन्येकरूपेणानुसन्धानविकल्पस्याविनाभूतत्वे आत्मसिद्धिः, तत्सिद्धेश्चानुसन्धानस्य तदविनाभूतत्वसिद्धिरिति नैकस्यापि सिद्धिः, न चाऽसिद्धमसिद्धेन साध्यते । किञ्च दर्शनानुसन्धानयोः पूर्वापरभाविनो: कार्यकारणभावः प्रत्यक्षसिद्धः, तत् कुतोऽनुसन्धानस्मरणादात्मसिद्धिः ? अपि च, शरीरान्तर्गतस्य ज्ञानस्यामूर्तत्वेन कथं जन्मान्तरशरीरसञ्चारस ? अथान्तराभवशरीरसन्तत्या सञ्चरणमुच्यते, तदपि परलोकान्न विशिष्यते, सञ्चारश्च न दृष्टो जीवत इह जन्मनि, मरणसमये भविष्यतीति दुरधिगममेतत्, न परलोकसिद्धिः, अथवा सिद्धेऽपि परलोके प्रतिनियतकर्मफलसम्बन्धसिद्धिः, तथा सति परलोकास्तित्वमपि तत एव सिद्धमिति किमनुमानप्रयासेन ? वस्तुतस्तु सर्वमप्यनुमानमस्मान् prtysiddhm। तथा च बृहस्पतिसूत्रम्- 'अनुमान्म्प्र्मान्न्'-मिति। एतेन 'प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मनो लिगानि । ' (वैशेषिकसूत्रम् । / 3-2-4 / / ) 'रथकर्मणा सारथिवत् प्रयत्नवान् विग्रहस्याधिष्ठाताऽनुमीयत' (प्रशस्तपादभाष्यम् ॥पृ.69 / / ) इत्यपास्तम् । अनुमानाप्रामाण्ये लिङ्गज्ञानानुप-योगात् । न चागमादपि परलोकादिसिद्धिः, तस्य प्रामाण्यासिद्धेः, न चाप्रमाणसिद्धं परलोकादिकमभ्युपगन्तुं युक्तम्, तदभावस्यापि तथाऽभ्युपगमप्रसङ्गात् । अथेदमेव जन्म पूर्वजन्मान्तरमन्तरेण न युक्तमिति जन्मान्तरलक्षणस्य परलोकस्य सिद्धिरिष्यते, तत्किमियमर्थापत्तिः, जीवनमन्त्रः - देहदुक्खं महाफलम - चार्वाकनिरास: Page #154 -------------------------------------------------------------------------- ________________ 132 - वीर्याचारः भुवनभानवीयमहाकाव्ये कृत्वा विहारमपि चेदिवसप्रभा स्यात्, (सांजे) विहार कर्या पछी पण जो दिवसनो प्रकाश तूर्णं स लेखनविधौ निरतो बभूव । भजे तो तर मनमा भग्न ङ्नी ता. विश्रामविश्रामनाम हृदयेऽस्य न हि क्वचिच्च, आरामना नामने dhyanIDictionary मांथी 4 बाटी भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 65 / / नामनारा गुहेप! हुंआपने लापथी madhu. Isill ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ अनुमानं वा ? न तावदर्थापत्तिः, तल्लक्षणाभावात् "दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यते । " इति तल्लक्षणेष्टेः (मीमांसादर्शनम् । / 1-1-5 / / शाबरभाष्यम्) न तु जन्मान्तरमन्तरेण नोपपत्तिमदिदं जन्मेति सिद्धम, मातापितृसामग्रीमात्रकेण तस्योपपत्तेः, तन्मात्रहेतुकत्वे चान्यपरिकल्पनायामतिप्रसङ्गात् । नाऽप्यनुमानम्, अन्यतरासिद्धत्वात् । ततश्च सूक्तम् - 'परलोकिनोऽभावात् परलोकाभाव' इति । तस्मात् परलोकसुखाभिलाषेण दृष्टसुखपरित्यागो विमूढत्वडिण्डिमम्, उक्तं च 'तस्माद् दृष्टपरित्यागाददृष्टे यत् प्रवर्तनम् । लोकस्य तद्विमूढत्वं चार्वाकाः प्रतिपेदिर'- इति (षड्दर्शनसमुच्चये । / 85 / / ) तस्मादनागतस्पृहया नैहिका: कामास्त्याज्याः, यतो भूतेषु भस्मीभूतेषु प्रत्यागत्याशंसा निष्फला । तदुक्तम् - 'त्याज्यास्तन्नैहिकाः कामाः, कार्या नानागतस्पृहाः । भस्मीभूतेषु भूतेषु, वृथा प्रत्यागतिस्पृहा इति (अध्यात्मसारे । / 13-15 / / इत्थं चाङ्गनालिङ्गनादिजन्यं सुखमेव पुरुषार्थः, न चास्य दुःखसम्भिन्नत्वात् पुरुषार्थत्वविरह इति वाच्यम, अवर्जनीयतया प्राप्तस्य दुःखस्य परिहारेण सुखमात्रस्यैव भोक्तव्यत्वात, यथा धान्यार्थी सपलालानि धान्यान्याहरति स तावदादाय निवर्तते, एवमेव विवेकसिद्धिरपि, हंसवत्, यथोक्तं - 'हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यप' इत्यभिज्ञानशाकुन्तले । तस्माद्दुःखभयान्नानुकूलवेदनीयं सुखं न हि मृगाः सन्तीति शालयो नोप्यन्ते । यदि कश्चिद् भीरु-दृष्टं सुखं त्यजेत् तहि स पशुवन्मूखों भवेत् । उक्तं च - 'त्याज्यं सुखं विषयसङ्गमजन्म पुसां दुःखोपसृष्टमिति मूर्खविचारणैषा । व्रीहीजिहासति सितोत्तमतण्डुलाढ्यान्, को नाम भोस्तुषकणोपहितान् हितार्थी'- ति । / तस्माद् यथेष्टभोग एवात्र परमार्थः, उक्तनीत्याऽत्मादिविरहात् । तदवदाम - 'पिब खाद च जातशोभने, यदतीतं वरगात्रि तन्न ते । न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवर'-मिति । इत्थं च भवत्पूज्यानां सुकुमारताप्रतिपक्षत्वमत्यन्तमयुक्ततया स्थितमिति । अत्रोच्यते । लुण्टाक ! चार्वाक ! तदात्मरत्न, रे ! चोरयित्वा सहसैव मा गाः । अस्मान्न किं पश्यसि पृष्ठलग्नान, दुर्दान्तशिक्षाक्षणबद्धकक्षान । / (स्याद्वादरत्नाकरे । / 735 / / ) परलोकादिसिद्धेः सर्वमपि भवद्भाषणमयुक्तम्, ननूक्तैव तदसिद्धिरिति चेत् ? सत्यम्, अविचारितरमणीया तूक्ता । तथाहि यत्तावच्चैतन्योत्पत्तेभूतमात्रकारणत्वेनात्मप्रतिक्षेपः कृतः, स हि तत्त्वान्तराभावे सिद्धे सिद्धयेत्, तथैव भूतमात्रकारणत्वसिद्धेः । तदभावश्चाऽसिद्धः, सुखदुःखेच्छाद्वेषप्रयत्नसंस्कारादेस्तत्त्वान्तरत्वेनाऽवस्थितत्वात् । पृथिव्यादिभिरेव तदभिव्यक्तेन तत्त्वान्तरमिति चेत् ? न, घटप्रदीपानां व्यङ्ग्यव्यञ्जकभावेऽपि तत्त्वान्तरत्वानपायात्, प्रत्यक्षादिप्रमाणप्रसिद्धस्यात्मनश्च तत्त्वान्तरत्वमनिवार्यम् । नन्वात्मविरहः, अनुपलब्धेरिति चेत् ? कस्याऽनुपलब्धिरिति वक्तव्यम्, सर्वस्य स्वस्य वा ? आये सन्देहः द्वितीये व्य्भिचार्ः। वस्तुतस्तु सर्वजीवसिद्धाहं प्रत्ययेन प्रत्यक्षतस्तत्सिद्धिः, तदुक्तमात्मतत्त्वविवेके- 'सर्वादृष्टेश्च सन्देहात् स्वादृष्टे यभिचारत: अथात्मसद्भावे किं प्रमाणम् ? प्रत्यक्षमेव तावत्, अहमिति प्रत्ययस्य प्राणभृन्मात्रसिद्धत्वात्, न चाऽयमवस्तुक: सन्दिग्धवस्तुको वा, अशाब्दत्वादप्रतिक्षेपाच्च, न च लैङ्गिकः, अननुसंहितलिङ्गस्यापि स्वप्रत्ययात्, न च स्मृतिरियम्, जीवनमन्त्रः - देहदुक्खं महाफलम् - चार्वाकनिरास: Page #155 -------------------------------------------------------------------------- ________________ चतुर्थो भानुः वीर्याचारः । 133 आनन्दतः शिशुमुनेरपि सेवनां स, सुविशाळगच्छाधिपति रूप गौरववंता पदमां गच्छाधिनाथपदभृत् स्वयमेव चक्रे । बिराजमान ... छतां य बाळमुनिनी सेवा य वीर्यप्रकर्षपरिपूरितधर्मधामा !, आनंदथी करतां. धर्मना दरेक स्थान-प्रदेश प्रदेशने भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 66 ॥ प्रष्ट वीथी मरी हेना। ओ परम पूज्य गुरुदेव! हुं आपने भावथी भजुं छुं. ईईका ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ अननुभूते तदनुपपत्ते'-रिति । ननु च किमिति भवान् परमतालम्बनेन वादं करोती -ति चेत् ? स्याद्वादिनां सहायरूपत्वात्तेषामिति गृहान्न्। तदाहाष्टसहस्रीतात्पर्यविवरणकार:- 'जेतुं दुर्वादिवृन्दं जिनसमयविदः किं न सर्वे सहाया ?' इति। कृतं प्रसङ्गेन, प्रकृतं प्र्स्तुम्ः। भवति हि 'सुख्यहम्' 'दु:ख्यहम्' इत्यादिप्रतीतिः सर्वेषाम् । न चेदं प्रत्यक्षं न यथोदितात्मतत्त्वग्राहकम, अन्तर्मुखाकारतया परिस्फुरणात्, नाऽप्यस्येत्थं परिस्फुरतः शरीरादिगोचरान्तरपरिकल्पनं न्यायम्, नीरादिप्रतिभासिनोऽप्यवभासस्य विश्वम्भरागोचरत्वापत्तेः । अरूपाद्यात्मकतत्त्वपरिच्छेदकत्वाच्च । न प्रकृतज्ञानं देहादिद्योतकं न्याय्यम् । न च स्थूलोऽहमित्याद्यहंप्रत्ययेन देहालम्बनेन व्य्भिचार्ः। तस्यात्यन्तोपकारके भृत्येऽहमेवायमिति स्वामिप्रत्ययवदत्यन्तोपकारके शरीर उपचारतो जायमानस्याऽरूपाद्यात्मकतत्त्वपरिच्छेदकत्वासिद्धेः, बहिःकारणनिरपेक्षत्वे सत्यहंकारास्पदत्वाच्च । अन्यथा तु नेत्रादिभिरहप्रत्ययप्रसङ्गः, न चेदं दृष्टमिष्टं वा। उक्तं च - 'न चाहप्रत्ययादीनां, शरीरस्येव धर्मता । नेत्रादिग्राह्यतापत्तेर्नियतं गौरवादिव'-दित्यध्यात्मसारे । / 17 / / एतेनाऽपसिद्धान्तापादनं निरस्तम् । किञ्च, चैतन्यस्य पृथिव्यादेरभिव्यक्त्यभ्युपगमे तन्नित्यत्वापत्तिः, तथाहि-नित्यं चैतन्यम्, शश्वदभिव्यङ्ग्यत्वात्, क्षित्यादितत्त्ववत् । न च तत्त्वमस्यासिद्धम्, तत्कार्यतानुपगमात्, उपगमेऽभिव्यक्तिवादविरोधात् । न ह्यसतोऽभिव्यक्तिरिति सदाऽभिव्यङ्ग्यत्वेन सदा सत्त्वापत्तिर्दुर्निवारा । न च घटादिभिरनेकान्तः, तेषां कार्यत्वाभ्युपगमेनाभिव्यङ्ग्यत्वस्याऽशाश्वतिकत्वात् । स्याद्वादिनां तु सर्वस्य कथञ्चिन्नित्यत्वान्न केनचिद्व्यभिचार इति स्पष्टं स्याद्वादरत्नाकरे । मदशक्तिदृष्टान्तमप्यस्मदिष्टसाधकम्, यतस्तत्राऽपि तन्मेलकपुरुषापेक्षा, अन्यथा स्वत एव सर्वदा तदापत्तेः, एवं चैतन्यव्यक्तावपि द्रष्टव्यम् । तदुक्तम्- 'मद्यागेभ्यो मदव्यक्ति-रपि नो मेलकं विना । ज्ञानव्यक्तिस्तथा भाव्या-'न्यथा सा सर्वदा भवे'- दित्यध्यात्मसारे । / 13-22 / / तस्माज्जीवधर्मत्वेन चैतन्यं सिद्धम, तदुक्तं नारदपञ्चरात्रे - 'चैतन्यमस्य धर्मो हि प्रभा भानोरिवाऽमलेऽति । बुदबुदादिदृष्टान्ततो वैचित्र्यसमाधानमप्यसारम, स्वकृतकर्मणामेव तत्र शरणत्वात, अन्यथा सुखदुःखादिसंवित्तिविशेषायोगात, तदुक्तम् - 'राजरङ्कादिवैचित्र्य-मप्यात्मकृतकर्मजम् । सुखदुःखादिसंवित्तिविशेषो नान्यथा भवे'- दित्यध्यात्मसारे । / 1324 / / उक्तं च परैरपि - 'कर्मजं लोकवैचित्र्य'- मित्यभिधर्मकोषे । / 4-1 / / अन्यथा तु तुल्यसाधनानां फलविशेषो न घटामटाट्यते, न च निर्हेतुकोऽसौ, कार्यत्वात्, घटवत्, योऽसौ हेतुः, स एव कर्म, तदुक्तम् - 'अस्थि सुहदुक्खहेऊ कज्जाओ बीयमंकुरस्सेव । सो दिट्ठो चेव मई वभिचाराओ न तं जुत्तं । / जो तुल्लसाहणाणं फले विसेसो न सो विणा हेउं । कज्जत्तणओ गोयम ! घडो व्व, हेऊ य सो कम्मं । / ' इति विशेषावश्यकभाष्ये । / 1612/1613 / / शालूकदृष्टान्तप्रदर्शितो व्यभिचारोऽप्यसन, प्रज्ञामेधादिवैलक्षण्ये समानजातीयपूर्वाभ्यासस्य कारणत्वसम्भवात्, अन्यथा जीवनमन्त्रः - देहदुक्खं महाफलम् - चार्वाकनिरास: Page #156 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये श्वासातुरोऽपि विमलाद्रिमसौ स्वतोऽहो ! आरोहदुच्चशिखरं शिबिकां विनैव । श्रद्धामनोबलनिराकृतकास ! धीर ! श्वासना रोगथी अत्यंत पीडित.. छतां य शत्रुंजयनी संपूर्ण यात्रा डोळी वगर जाते ज चढीने ऊंचा शिखरवाळा करी अने श्रद्धा अने मनोबळथी श्वासरोग ने भगाडी दीधो. ओ भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 67 / / धीरपुरुष गुरु भुवनलानु ! हुं आपने लावथी भुं छं. ॥ 77 ॥ 34 वीर्याचारः न्यायविशारदम् समानेऽपि रसायनाद्युपयोगे यमलकयोः कस्यचित् क्वापि प्रज्ञामेधादिकमिति प्रतिनियमो न स्यात्, रसायनाद्युपयोगस्य साधार्न्न्त्वादिति। तदुक्तं न्यायमञ्जर्याम् - 'दृष्टश्च साध्वीसुतयोर्यमयोस्तुल्यजन्मनोः । विशेषो वीर्यविज्ञानवैराग्यारोग्यसम्पदामिति । / 5-471 / / न च प्रज्ञादीनां जन्मादी रसायनाभ्यासे च विशेषः शालूकगोमयजन्यस्य तु शालूकादेस्तदन्यस्माद् विशेष दृश्यत इति स्फुटमेव वैषम्यम् । क्वचिज्जातिस्मरणं च दर्शनमिति न युक्ता दृष्टकारणादेव मातापितृशरीरात् प्रज्ञामेधादिकार्यविशेषोत्पत्तिः । न च गोमयशालूकादेर्व्यभिचारविषयत्वेन प्रतिपादितस्याऽत्यन्तवैलक्षण्यम्, रूप-रस- गन्धस्पर्शवत्पुद्गलपरिणामत्वेन द्वयोरप्यवैलक्षण्यात् विज्ञानशरीरयोश्चान्तर्बहिर्मुखाकारविज्ञानग्राह्यतया स्वपरसंवेद्यतया स्वसंवेदनबाह्यकरणादिजन्यप्रत्ययानुभूयमानतया च परस्परा- ननुयाय्यनेकविरुद्धधर्माध्यासतोऽत्यन्तवैलक्षण्यान्नोपादानोपादेयभावो युक्तः । यच्च व्यवहितादपीत्याद्युक्तं तदप्ययुक्तम्, अनन्तरस्यापि मातापितृपाण्डित्यस्य प्रायः प्रबोधसम्भवात्, ततश्चक्षुरादिकरणजनितस्य स्वरूपसंवेदनस्य चक्षुरादिज्ञानस्य वा युगपत् क्रमेण चोत्पत्तौ 'मयैवोपलब्धमेतत्' इति प्रत्यभिज्ञानं सन्तानान्तरतदपत्यज्ञानानामपि स्यात्, न च मातापितृज्ञानोपलब्धेस्तदपत्यादेः कस्यचित् प्रत्यभिज्ञानमुपलभ्यते, उक्तं च, 'भ्रूणस्य स्मरणापत्ते-रम्बानुभवसङ्क्रमाऽदित्यध्यात्मसारे । / 13-20 / / एतेनानुमान इतरेतराश्रयदोषोऽपि प्रत्युक्तः, आत्मनः प्रत्यक्षेणैव सिद्धत्वात् । तस्मादेकानुभवित्रनुरोधेनापि तत्सिद्धि:, शरीरेण तदनुपपत्तेः, बालत्वादिदशाभेदवशाच्छरीर एकत्वविरहात्, तदुक्तम् 'शरीरस्यैव चात्मत्वे नानुभूतस्मृतिर्भवेत् । बालत्वादिदशाभेदा-त्तस्यैकस्याऽनवस्थिते'- रित्यध्यात्मसारे । / 13-18 / / यच्च दर्शनाऽनुसन्धानयोरित्याद्युक्तं तदप्यसत्, उक्तवदेकानुसन्धानभावे तदनुपपत्तेः । यदपि सञ्चारश्च न दृष्ट इत्याद्युक्तं तदप्यसत् परलोकसिद्धेरेव तत्सिद्धेः, अन्यथा तदनुपपत्तेः । अमूर्तत्वेऽपि तदगतिर्न न युक्ता, विरोधाऽसिद्धेः, 'अधस्तिर्यगर्थोर्ध्वं च जीवानां कर्मजा गति' रिति वचनप्रामाण्याच्च (तत्त्वार्थभाष्यकारिका । / 2-16 / / ) - अथागमा अप्रमाणम्, मिथो विसंवादात्, दुर्जनहृदयादिवत् । यदि जिनागमः प्रमाणम्, अन्येन किमपराद्धम् ?, सोऽप्यस्त्विति चेत् ?, न, विप्रतिपत्तिवृन्दानुपपत्तेः, तदुक्तम् सर्व एव यदमी परस्परं संवदन्ति समया न वादिनाम् । दुर्जनस्य तु हृदयं वचः क्रिया संवदन्ति न यथा काचन । / जैनागमश्चेत् भवति प्रमाण - मन्यागमः किं न भवेत्तथैव । स स्यात्तथा चेद्वद तर्हि विद्वन् ! कौतस्कुती विप्रतिपत्तिवार्ता ? / / ' इति (स्याद्वादरत्नाकरे । / 732/737 / / ) मैवम्, जिनागमप्रामाण्यस्य प्रागसकृदुपपादितत्वात्, उक्तं च सर्वज्ञसिद्धौ - 'दृष्टशास्त्राविरुद्धार्थं, सर्वसत्त्वसुखावहम् । मितं गम्भीरमाह्लादि - वाक्यं यस्य स सर्ववित् । / एवम्भूतं तु यद्वाक्यं, जैनमेव ततः स वै । सर्वज्ञो नान्य एतच्च स्याद्वादोक्त्यैव गम्यत इत्यादि । / 49, 50 / / एतेन प्रतिनियतकर्मफलसम्बन्धसिद्धिर्व्याख्याता, अदृष्टवैचित्र्यसिद्धेस्तत्सिद्धेः, अन्यथा तद्व्यवस्थानाऽयोगात् । स्वसम्बद्धकर्मणोऽवन्ध्यत्वेन स्वाश्रये फलोत्पादनात्, 'कडाण कम्माण न मोक्खु अत्थि । ' इति (उत्तराध्ययनेषु । / 4-3 / / ) तथा जीवनमन्त्र: - देहदुक्खं महाफलम् - चार्वाकनिरासः - Page #157 -------------------------------------------------------------------------- ________________ चतुर्थो भानुः - षट्त्रिंशद्गुणसम्पत् 135 षट्त्रिंशता च सुगुणैः परिशोभितोऽसा- 'छत्तीसगुटो गुरु भा'... 3 गुपोथी वाचार्यतां सफलतां तु निनाय बाढम् । शोभता पूज्यश्रीए सूरिपदने सार्थक कर्युं हतुं. प्रत्येकवण्टकविचारविशुद्धयोगिन् !, प्रत्येक अंशथी विचारता य परिशुद्ध. पूर्ण भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 68 ॥ महायोगी! आपने हुं लापथी लाई छु. ॥8॥ -सङ्घहितम्1. 'अंशो भागश्च वण्टः स्याऽदित्यभिधानकोषः, अत्र च स्वार्थे 'ka'pratyayaH । / ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ 'कत्तारमेव अणुजाइ कम्मं । / ' (उत्तराध्ययनेषु । / 13-23 / / ) इत्यादि वचनप्रामाण्यात् । प्रायः कर्मविपाकेऽविगानं वादिनाम् । अत एवोक्तं परैरपि - 'कतानं कम्मानं विपाको अत्थि ? आमन्ता । ' इत्यभिधर्मपिटके । तथा 'नाऽभुक्तं क्षीयते कर्मे' इति ब्र्ह्म्वैव्र्त्पुरान्ने। न च परलोके तदभावः, अनुयायित्वात् कर्मणाम्, उक्तं च - 'यत्कृतं हि मनुजैः शुभाशुभं, तत्प्रयान्तमनुयाति पृष्ठत' इति राष्ट्रपालपरिपृच्छायाम् । यच्चोक्तमनुमानमप्रमाणमिति, तदप्यप्रमाणम्, लोकव्यवहारोच्छेदप्रसङ्गात्, दर्शनदशायां भावनिश्चयात्, अदर्शनदशायामभावनिश्चयाच्च, ततश्च गृहाद बहिर्गतश्चार्वाको वराको न निवर्तेत, प्रत्युत पुत्रदारधनाद्यभावनिर्धारणात् सोरस्ताडं शोकविकलो विक्रोशेत् । अत एव प्रत्यक्षस्याऽप्यभावापत्तिः, तद्धेतूनां चक्षुरादीनामनुपलम्भबाधितत्वात् तदुक्तम्- 'दृष्ट्यदृष्ट्योः कः सन्देहो भावा-भावविनिश्चयात् । अदृष्टिबाधिते हेतौ प्रत्यक्षमपि दुर्लभ'- मिति न्यायकुसुमाञ्जलौ । / 3-6 / / तदुक्तं न्यायावतारवृत्तौ-- 'प्रत्यक्षमेवैकं प्रमाण-मित्यसत्, परोक्षाभावे तस्यैव प्रामाण्याऽयोगा'-दित्यादि ॥पृ.17॥ सम्मोहमोहदोलायितमानसश्चार्वाको वराकः प्रत्यक्षाऽनुमानस्वरूपयोरपि मुह्यति, किमनेन सहातिजल्पितेन ? उक्तं ca'dUrAtkaroti निशि दीपशिखा च दृष्टा पर्यन्तदेशविसृतासु मतिं प्रभासु । धत्ते धियं पवनकम्पितपुण्डरीक-षण्डोऽनुवातभुवि दूरगतेऽपि गन्धे । / स एवंप्रायसंवित्ति-समुत्प्रेक्षणपण्डितः । रूपं तपस्वी जानाति न प्रत्यक्षानुमानयो'-रिति न्यायमञ्जर्याम् ॥आ.1 / / नन्वनुमानमप्रमाणम्, प्रत्यक्षपूर्वत्वेन गौणत्वादिति चेत् ? न, असिद्धेः, 'ऊहाख्यप्रमाणपूर्वकत्वाच्चास्याध्यक्षपूर्वकत्वमसिद्ध मिति वचनात् । (प्रमेयकमलमार्तण्डः ॥पृ.46॥) ननु रोधादपि नदी पूर्णा गृह्यते, ततश्चोपरिष्टाद् वृष्टो देव इति मिथ्यानुमानम्, एवं उपघातादिष्वपि ज्ञेयम्, ततश्च रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाण (न्यायसूत्रे । / 2-1-38 / / ) - मिति चेत् ? नायमनुमानव्यभिचारः, अननुमाने तु खल्वयमनुमा-नाभिमान इति । अधिकं वात्स्यायनभाष्य-न्यायवार्तिकादौ । यदप्युक्तं किमियमर्थापत्तिरित्यादि तदप्यबाधकम, सर्वस्य नियतप्रत्ययस्य प्रवृत्तेरनुमानत्वात, नन्वविनाभावसम्बन्धग्रहाऽसम्भवान्नात्राऽनुमानमिति चेत् ? सोऽयमद्वैतस्य शून्यत्वस्य वाऽभ्युपगमप्रसङ्गः, बाह्येनाऽप्यर्थेन सह कार्यकारणभावस्याऽसिद्धेः तम, विचारतस्तस्याऽप्यभावे सर्वशन्यत्वम, ततश्च सकलव्यवहारोच्छेदप्रसक्तिः । ततश्च कस्य केन दोषाभिधानम् । इतश्च परलोकगाम्यात्मसिद्धिः, तद्वासरजातबालस्याऽप्यशिक्षितस्यापि स्तने मुखार्पणात, उक्तं च - 'तत्रैव वासरे जातः पूर्वकेणात्मना विना । अशिक्षितः कथं बालो मुखमर्पयति स्तन'-इति । तस्मादत्रानाहतमामुष्मिकानुभवहेतुत्वम्, न च तदनुभव ऐहिकशरीरस्य, असम्भवात, तस्मादेको नित्योऽनुभविता स्मर्ता च यः स एव भगवानात्मेति स्पष्टं स्याद्वादरहस्यबृहद्वृत्तौ । जीवनमन्त्रः - देहदुक्खं महाफलम् - चार्वाकनिरास: Page #158 -------------------------------------------------------------------------- ________________ 136 - षट्त्रिंशद्गुणसम्पत् । भुवनभानवीयमहाकाव्ये आर्ये तु जन्म विषये गुरुणा तथाऽऽप्तं, (1) पूज्यश्रीनो जन्म आर्यदेशमां थयो. तेनाऽभवत्स सुखबोधवचा व्दान्य्ः। परिणामे उदारचित्त गुरुदेव सहेलाईथी बोध संसारतापहरणः शरणं सदैव, पमाडी शकता. संसारना तापोने दूर करनारा.. सदा भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 69 ॥ य शराभूत सेवा मो गुरुहेव! आपने hu~lAvathI भजुं छुं. लिदला पूज्योऽभवच्च सुकुलार्णवरात्रिकान्तो, (2) सुकुलरूपी सागरमां उत्पन्न थयेला चंद्र निष्ठासनाथमत एव दधार भारम् । समान पूज्यश्रीए निष्ठा साथे जिनशासन अने जैनेन्द्रशासनमहासमुदायसत्कं, सुविशाळ समुदायना भारने वहन कर्यो.. एवा भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 70 / / गुरु नुवनमानु ! हुं आपने माथी लछु. 70॥ मूलं च मुख्यमखिलात्मगुणव्रजानां, (3) NSG आत्मगुएशोनुं भुण्य भू विनय... प्राप्नोति तं सुविनयं शुभजातिमाली । सहमतिमान् ने पामे छे. माथी 1 पूज्यश्री औचित्यशेखर इतश्च बभूव बाढं, औचित्य पालनमां अव्वल हतां. गुरु भुवनभानु भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 71 ॥ ! हुं आपने लावथी म छु. ॥1॥ -सङ्घहितम्1. आर्यदेशोत्पन्नः सुखावबोधवाक्य: स्यात् । 2. सुकुलोद्भवो यथोत्क्षिप्तभारवहने न श्राम्यति । 3. जातिसम्पन्नो विनयान्वित: स्यात् । wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww इत्थं चात्मादिसिद्धेः दृष्टपरित्यागादित्याद्ययुक्तत्वेन स्थितम, विषयसुखासारतायाः प्रागुपपादितत्वात, दारुणविपाकत्वेनापातमात्रमधुरत्वाच्च, किम्पाकफलवत् । , उक्तं च - 'यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषया । किम्पाकफलादनवद् भवन्ति पश्चादतिदुरन्ता' इति प्रशमरतौ । / 107 / / वस्तुतस्तु परलोकसाधकस्य सुखत्याग एव नास्ति, सर्वविषयकाङ्क्षासाफल्योत्पादितसुखादनन्तकोटिगुणत्वात् तत्सुखस्य, विस्स्य्राग्विर्हात्। अत एव तत्सुखं नरेन्द्रदेवेन्द्रसुखादप्यभ्यधिकम् । तदुक्तम् - यत्सर्वविषयकाङ्क्षोद्भवं सुखं प्राप्यते सरागेण । तदनन्तकोटिगुणितं मुधैव लभते विगतरागः । / नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहितस्ये'-ति प्रशमरतौ । / 124/128 / / दुःखस्य परिहारेणेत्याद्यप्यसारम्, अशक्यत्वात्, दुःखानुबन्धि-त्वात्कामानाम्, उक्तं च हनुमन्नाटके- 'रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणैस्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ता सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वं तुल्यमशोक ! केवलमहं धात्र्या सशोकः कृतः । / ' इति । / 5-4 / / __अत एवोक्तं केनचित् 'उब्भेउ अंगुली सो पुरिसो सयलंमि जीवलोयंमि । कामंतएण नारी जेण न पत्ताई दुक्खाई॥' ततश्चार्वाकदर्शनं त्याज्यम, पापत्वात, सदनुष्ठानपरिपन्थिभाषितत्वाच्च, उक्तं च 'आत्मव्यवस्थितेस्त्याज्यं ततश्चार्वाकदर्शनम् पापा: किलैतदालापा: सद्व्यापारविरोधिन'- इत्यध्यात्मसारे । / 13-30 / / एवं च श्रीपूज्यानामप्रमत्तसाधना सुकुमारताभित्ता चोचितैवेति सिद्ध्म्। [जीवनमन्त्रः - देहदुक्खं महाफलम् - चार्वाकनिरासः Page #159 -------------------------------------------------------------------------- ________________ चतुर्थो भानुः - षट्त्रिंशद्गुणसम्पत् आदेयवाक् च भुवनेऽतिमनोज्ञरूपः, (4) रम्यरूप... जगतमां आदेचवाक्य.. सवो थवाननपुर वित्त लुवुद्राक्ष । सम्बोधदानमां निपुण.... परपोटा जेवी आंखो... प्रान्तेऽपि सक्षमतमक्रतुमान् बभूव, पूज्यश्रीने अंतसमय सुधी ईन्द्रियो अत्यंत सक्षम भावात् मने भुवनभानुपुरो ! भवन्तम् II72 | हती. एवा गुरु भुवनभानु! हुं आपने भावथी भजुं छुं. ईईङ्शा (5) आखो दिवस (कलाको सुधी) व्याख्यानव्याख्यान्दान्ग्त्पूर्न्न्दिनो दिनेन्द्रो, वाचनादि आपवा पछी य... घोर तप होवा छतां घोरं तपोऽपि विहृतौ सततं चरित्वा । / य.. उग्र विहार होवा छतां य विश्रामनुं नाम विश्राम इत्यपि न नाम बभूव चित्ते, पण सूर्यसमा पूज्यश्रीना मनमां क्यांय न हतुं. भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 73 ॥ एवा संघयणी गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. llcall यद्ग्रन्थशिक्षणकृतेऽस्ति सदोषभक्ताऽनुज्ञह्मभोजनकृदेनमहो ! चकार । व्यक्तं महाधृतिधरोऽसि गुरो ! धरित्र्यां, मावत् मने भुवनभानुपुरो! भवन्त पाछा (6) (सम्मति तर्क जेवा) जे ग्रन्थो भणवा माटे सदोष आहारनी च अनुज्ञा छे. तेवा ग्रंथोने च आयंबिलो करीने भणनारा गुरुदेव ! खरेखर आप धरती पर महावृतिधर छो. गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. Iowaa पुण्यप्रभावकघनागमपूर्णतायां, (7) पुण्य प्रभावक चातुर्मास पछी श्रावको श्रद्धानुं ज नामसिवार थर्मना माता कंईक लाभ आपवा पाछळ पडता. छतां य आशंसा विरहितोऽन्यददान्न किञ्चित्, अनाशसी गुरुदेव मात्र धर्मलाभना आशीर्वाद मावान् मने मुवनमानो ! भवन्तन पाछा आपता, अन्य कोई ज लाभ न आपता. एवा गुरु भुवनभानु! हुं आपने भावथी भजुं छुं. Ilo5ई. -सहित 1. रूपवान् आदेयवाक्य: स्यात् । 2. संहननयुक्तो व्याख्यानादिषु न shraamyti। 3. धृतियुक्तो गहनेष्वर्थेषु न श्रमं याति । 4. नाशसी zro7o वस्त्रढ नाक्षति . *. अर्थात् वस्त्रादिनी के कोई दाननी मांगणी न करतां. Page #160 -------------------------------------------------------------------------- ________________ 138 षत्रिंशद्गुणसम्पत् भुवनभानवीयमहाकाव्ये स्वप्नान्तरेऽपि च कदाचिदकार्यवार्ता, (8) नकामी वातो करता होय एवी अवस्थामां कुर्वन्न गोचरगतोऽस्ति सदाऽप्रमत्तः । पूज्यश्री स्पभमा य दृष्टिगोयर थया नथी. saEI वाचंयमोऽल्पवचनः सततं बभूव, य अप्रमत्तताना धारक आ वाचंयम सतत अभभावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 76 / / भाषी ब्द्ल्.. मेवा शुरु भुपनामानु ! हुं आपने भावथी भजुं छुं. ईओघा श्रीप्रेमसूरिरपि चाह यदस्य शुद्धिः, (6) सूरि प्रेम पा 5हेता, 'मानुविश्य भूजल सूक्ष्मा तथा सरलतैकनिबन्धनाऽस्ति । झीणवटथी अने सरळताथी शुद्धि करे छे. मायोविकारपरिहारपराभिगम्य !, मायाविकारना परिहारथी अन्योने अभिगम्यता भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 77 ॥ ना स्थित गुरुदेव ! हु~ मापने माथी लज् धुं. ॥7॥ पञ्चाशदब्दसमयानु नवं यथाऽस्य, (10) 50-50 वर्ष पछी य एवुं ने एवुं ताजुं ज्ञानं चमत्कृतिकरं भुवने बभूव । ज्ञान हतुं के जगत विस्मित बनी जतुं.. सदा य व्यक्तं स्थिराऽस्य परिपाट्यभवत् सदैव, स्थिरपरिपाटीना धारक गुरुदेव ! हुं आपने भावथी भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 78 / / म छु. ॥8॥ आदेयवाक्यगुरुराट् स्वपरश्रियोऽभूत्, (11) आदेयवाक्य होवाथी पूज्यश्री स्व परनी कर्ता तथा शिबिरतो भुवनोपकर्ता । आबादीना कर्ता बन्या. शिबिर (नो मार्ग जगते मालेव मस्तकधृता भवदीयकाज्ञा, अपनाववा) थी विश्वना उपकारी बन्या.. जेमनी भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 79 / / माज्ञा वश होंश भाजानी रेभ शिरोधार्थ जनता एवा गुरु भुवनभानु! हुं आपने भावथी भजुं छुं. IIcha9ll -सङ्घहितम्* कार्यम् = प्रयोजनम् । 1. 'सोही उ उज्जुभूअस्स । ' इत्याद्युक्तेः । 2. अमायी सर्वत्र vishvaasyH। 3. स्थिरपरिपाटीमतः सूत्रमर्थश्च न गलति । 4. ग्राह्यवाक्यः सर्वत्रास्खलिताज्ञः । Page #161 -------------------------------------------------------------------------- ________________ चतुर्थो भानुः - षट्त्रिंशद्गुणसम्पत् आदिग्गजज्ञत इतो गुरुचारकस्थं, (12) दिग्गज पंडित होय के सेन्ट्रल जेलना सदेशनां तु रही स्वरविदीनान् ! केदी होय बधे ज तेओ सुंदर (अनुरूप) देशना व्युत्पन्नधीविजितपर्षदतो बभूव, अख्खलित रीते आपतां हतां... हाजरजवाबी भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 8 / / गुरुदेव आथी ज जितपर्षद् बन्या हतां. एवा गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. llcoll सम्पूर्णधसमपि यः सततं श्रमेण, युक्तोऽपि नक्तमपि लेखनलिप्सुरेव । संवेशजित् स शशभृगुचिरोचनोऽभूद्, भावात् मने मुवनभानुपुरो ! भवन्तम् पाटा (13) आखो दिवस सतत परिश्रम लीधा पछी राते य लेखनना लिप्स चांदनीना चाहक बन्या हता... खरेखर तेमणे निद्राने जीती लीधी हती.. एवा गुरु भुवनभानु! हुं आपने भावथी भजुं छुं. l8ल्ल् निष्पक्षपातधिषण ! स्वपरर्षिसङ्घ, तद्योग्यतानुसरणाद्विनियोगकर्ता ! / कृत्स्नेष्वपीह सुनयेष्वपि लब्धवर्ण !, भावात् मने मुवनभानुपुरो ! भवन्तम् पादरा (14) स्व-पर समुदायना दरेक मुनिवरमां कोई ज पक्षपात विना योग्यता अनुसार विनियोग करतां... सर्वनयोमां (समन्वयमां) प्रवीण गुरु भुवनभानु! हुं आपने भावथी भजुं छुं. llcrA mumbApure मरुधरासु च दक्षिणेषु, (15-16) मुंबई... मारवाड... मद्रास.. क्षेत्र सर्वत्र भिन्नवचनच्छटया बभाषे । बदलातुं ने तेमनी व्याख्याननी style बदलाती... हालाहलाध्वनि बुधः शिबिरं चकार, आ हती तेमनी क्षेत्रज्ञता.. घोर विषभर्या मावा मने भुवनभानुपुरो ! भवन्तम् पादरूआ कळिकाळमां समयसर शिबिरना माध्यमे अनेकोना तारणहार बन्या. आ हती तेमनी कालज्ञता... ओ महाज्ञाता गुरुदेव ! हुं आपने भावथी भजुं छुं. ll8all -सर्यादित *ज्ञ = जीत . नितपर्व रानादिससि क्षममुपति । 2. थर्च- दिवस रू. संवेश: = निद्रा 4. निनिद्रोगप्रमत्तत्वत्रिकाप्र्मादिन्ः शिष्यान् सुखेनैव प्र्बोध्य्ति। 5. मध्यस्था शिष्येषु समचित्तो भ्व्ति। 6. देशकालभावज्ञः सुखेनैव गुणवद्देशादौ विहरिष्यति । Page #162 -------------------------------------------------------------------------- ________________ 140 षट्त्रिंशद्गुणसम्पत् अभ्यागतं स्वयमसौ कथयाञ्चकार, ह्येतत्प्रयोजनकृते किमिहागतोऽसि ? / भावज्ञतासुपरिपूर्णमनो ! नमोऽस्तु, भावात् मने भुवनमानुजुरो ! भवन्तम् । / 84 / / भुवनभानवीयमहाकाव्ये (17) पोतानी पासे आवनारने (घणी वार) स्वयं ज कहेता के ऽअमुक काम माटे आव्यो छे?' (अने ते साचुं पडतुं) भावज्ञता सभर हृदयी गुरुदेव ! आपने नमस्कार... हुं आपने भावथी भजुं छुं. II84 ॥ अत्यन्ततीव्रमतिमानपि चान्यदृष्टेस्तर्कस्य शास्त्रमततर्कबलाद् ददौ सः । स्याद्वादवादनिपुणो निपुणोत्तरं तु, (18) तीक्ष्ण बुद्धिमत्ता... स्याद्वादनिपुणता... शास्त्राविरुद्ध तर्क... आना बळथी परदर्शनीओना प्रश्नोनो पण निपुण उत्तर आपी शकता एवा भावात् मने मुवनभानुपुरो ! मवन्तम् । / 8 / / आसन्नलब्धप्रतिभ गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. 85ल्ल् हिन्दीमराठ्यतुलसंस्कृतगुर्जराङ्ग्लभाषामहाप्रभुतया परमोपदेष्टा । सम्पूर्णविश्वसुविषां तु बभूव बाढं, भावात् मने मुवनमानुजुरो ! भवन्तम् । / 86 / / संज्ज्ञानदीप्तिजननैकसहस्रभानो !, सद्दर्शनोच्छ्रयविधौ किल मेरुसानो ! / दुष्कर्मभस्मकरणैकमनःकृशानो !, भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 87 / / (19) हिन्दी, मराठी, संस्कृत, गुजराती, अंग्रेजी भाषाओ परनुं प्रकृष्ट प्रभुत्व हतुं. तेथी संपूर्ण विश्वना सु-भव्य लोकोना जेओ परम उपदेशक बन्या हता. एवा गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. ल्ल्ल्ल् (20-24) सम्यज्ञानना प्रकाश रेलावता सहस्रभानु... सम्यग्दर्शननी इरा ने आंबी जवामां मेरु पर्वतना शिखर समान... दुष्कर्मने भस्मीभूत करवा माटे साधकतम (चारित्र, तप, वीर्य) मां अनन्य मनस्क एवा अग्नि समान...गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. IIII -सहितम् - 1. आसन्नलब्धप्रतिभो द्राक् परवाद्युत्तरदानसमर्थो भवति । 2. नानाविधदेशभाषाविधिज्ञस्य नानाविधदेशजाः शिष्याः सुखं व्याख्यामवभोत्स्यन्ते । 3. ज्ञानाद्याचारपञ्चकयुक्तः श्रद्धेयवचनो भवति । Page #163 -------------------------------------------------------------------------- ________________ चतुर्थो भानुः षटत्रिंशदगुणसम्पत 141 कल्या प्रतिक्रमणचित्रतति रोस्तु, सूत्रार्थघुमद्रि पर्व सु ईष्त्ति सम्यक् तथाऽऽहरणतः परबोधदात !, भावात् मने मुवनभानुपुरो ! भवन्तम् पाट8AA (25, 26) पूज्यश्रीए रचेलुं सुंदर प्रतिक्रमण सूत्र चित्र आल्बम' ज तेमनी सूकाभयज्ञतानो पुरावो छे. सम्यक् दृष्टांत द्वारा प्रकृष्ट बोधदाता ओ गुरुदेव ! हुं आपने भावथी भजुं छुं. ll88ल्ल् त्त ! उभाव्य 2 स्वयमदो ! परमां समस्यां, हेतुज्ञ्य्तैक्म्ह्सोत्त्र्म्प्य्कार्स्सीत्। किं वाऽवतीर्ण इह रे ! हरिभद्रसूरि वात् मने भुवनभानुपुरो ! भवन्त पाटा (20) जाते ज समस्याओनुं उल्कावन करीने तेना सचोट समाधानो आपीने हेतुज्ञताना अनन्य तेजथी तेनो उत्तर पण करतां, एवुं लागतुं हतुं के जाणे हरिभद्रसूरिनो अवतार न थयो होय ! एवा गुरु भुवनभानु! हुं आपने भावथी भजुं छुं. ल्ला 'सम्पन्न चाऽपि समयो न' तथा य आह, (28) मा-बाप ne No time-No money कही स स्यादनहसुत एवमपूजयाऽपि । देनार दीकरो जो नालायक कहेवाय तो रूत्याद्रिसूनियवोथविधी विश्वत् !, (भगवाननी) पूजादि बाबते ज आवा जवाब आपनार केवो कहेवाय? आवा सुंदर उपनयो द्वारा भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 10 / / बोध आपवानुं अद्भुत कौशल्य धरावनारा गुरु भुवनभानु! आपने भावथी भजुं छुं. I9ना सापेक्षता नयगणेन सदा बभूव, (29, 30, 31) नयसापेक्षता सदा च हती.. ह्यध्यापने निपुणताऽपि तथैव भव्या । / अध्यापनमां सुंदर निपुणता पण हती.. स्वपर स्वान्येषु चाऽपि समयेषु पटुप्रतिभ !, शास्त्रोमां निपुणप्रतिभासंपन्न एवा गुरु भावात् मने मुवनभानुपुरो ! भवन्तम् पाछा भुवनभानु! हुं आपने भावथी भजु छुं. l91TI गम्भीरता वरसमुद्रसमा जनाना (32) स्वयंभूरमणसमुद्र जेवी गंभीरता केटलाय मानवनाथवाडपि दिया नितात्तना लोकोनी आलोचना श्रवण करवा छतां ज्वलंत सूक्ष्मेक्षिकानिशमनो हितचिन्तकश्च, हती.. सूक्ष्मद्रष्टिथी जोतां हतां... हितचिंतन हतुं. एवा गुरु भुवनभानु! हुं आपने भावथी भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 12 / / भजुं छुं. II9शा -सदित1. सूत्रार्थतदुभयविधिज्ञ उत्सर्गापवादप्रपञ्चं यथावद् ज्ञापयिष्यति । 2. हेतूदाहरणनिमित्तनयप्रपञ्चज्ञः अनाकुलो हेत्वादीनाचष्टे । 3. गम्भीर khedshH। *. जिनपूजया विनाऽपीत्यर्थः । Page #164 -------------------------------------------------------------------------- ________________ 142 षट्त्रिंशद्गुणसम्पत् यो भानुकान्त्यभिधयोः पतिरुष्णभानुसङ्काशभानुनिकरैरतिदीप्ततेजाः । स्वद्योतनादपि ददावनिशं प्रबोधं, भावात् मने भुवनमानुजुरो ! भवन्तम् ॥1रू॥ संवर्तकाभविषमत्वमभूदहोऽम रेलीपुरे शममगाद् गुरुराट्प्रवेशात् । तन्निर्गमात्पुनरभूत् शिवकृद् यतोऽभूद्, भावात् मने भुवनभानुनुरो ! मवन्तम् । / 14 / / नीहाररुग्वदनसौम्यसुशान्तदृष्टिराबालवृद्धजनगम्यतमो बभूव । आद्येक्षणेऽपि हृदयस्थजनं जनानां, भावात् मने भुवनभानुपुरो ! भवन्तम् । / 19 / / भुवनभानवीयमहाकाव्ये (33) जन्मतानी साथे कांति नाम अने प्रव्रज्या साथे भानु नाम धारण करनारा... सूर्य जेवा किरणोथी दीप्त तेजना धारक... स्वदर्शनथी य सदाय प्रबोध करनारा... गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. ॥3॥ सीमानमत्र न गता न हि सा कलाऽस्ति, प्रक्रान्तदिक्सुगुणसौरभ भाग्गुरो ! षे । दृष्टाश्च दोषरिपवो दशमीदशायां, भावात् मने भुवनभानुनुरो ! भवन्तम् । / 16 / / (34) अमरेली नगरमां सखत तोफानो चालु हता.. गुरूदेवनो प्रवेश थयो ने तोफानो शांत थई गयां... विहार थयो अने तोफानो शरू थई गया... आवा शिवंकर गुरुदेव ! हुं आपने भावथी भजुं छे. II94 ॥ (35) चंद्र जेवुं वदन... सौम्यताना स्वामि... प्रशमरसकूपिका जेवी आंखो.. नाना भूलकांथी मांडीने वृद्धो सुधीना सहुं तेमनी पासे दोड्या आवता.. प्रथमदर्शने ज लोकोना हृदयसिंहासन पर बिराजमान थई जनारा एवा आपने हुं भावथी भजुं छुं. ॥ 5 ॥ (36) ओ गुरुदेव ! एवी कोई कळा नथी के जे अहीं (आपनामां) चरम सीमाए न पहोंची होय.. सेंकडो गुणोनी सौरभथी दिशाओने तरबतर करी देनारा ओ गुरुदेव ! खरेखर, दोषरूपी शत्रुओने आपे अधमूआ करी करीने मृतप्रायः दशामां लावी दीधा हतां... आपने हुं भावथी भजुं छुं. मा -सहितम् - 1. वीप्तिमानुं परावृष्य 2. वर्शन रू. शिवहेतुत्वात् शिवः, तद्दष्टितवेशे मार्थाथुशमनात्। 4. सौम्यः सर्वनननयनमनोरमळीयः । 6. मुळशततितः प्रश्रयाविशुळोपेतः। रूति पत्रिशमुळवर्णन श्रीञावाराआसूत्रवृत्तौ। *. संवर्तक = तोफानी वायु. तेना जेवुं (मानवीय तोफान) Page #165 -------------------------------------------------------------------------- ________________ चतुर्थो भानुः सत्सारणादिषु बभौ खलु योऽप्रमत्तः, स्तम्भो mahA~zca गुरुगच्छमहाश्रयस्य । सूरौ यशोविजयवाक् त्वयि सार्थकाऽस्ति भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 97 / / आचाराङ्गसंवादः आचार्यदेवतुलनाः प्रथमाङ्गदृष्टाः, पूज्येऽतिसङ्गततमाश्च भवन्ति सर्वाः । यद्दर्शनेन हृदयं त्वयि तोषमेति, भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 98 / / 143 महोपाध्यायश्री यशोविजयजी म. आचार्य भगवंतनुं वर्णन करे छे के "जे दिये सारण वारण चोयण पडिचोयण वळी जनने, पट्टधारी गच्छ थंभ आचारज, ते मान्या मुनि मनने रे..." आ पंक्तिने सार्थक करनारा गुरु भुवनभानु ! हुं आपने भावथी भजुं छुं. ईलेल्ल् आचारांगसूत्रमां आचार्यदेवनी जे तुलनाओ देखाय छे ते सर्व आपनामां अत्यंत संगत थाय che. A joIne हृदयमां आपनी खूब अनुमोदना थाय छे.. हुं आपने भावथी भजुं छुं. ॥ 8 ॥ - सङ्घहितम् 1. आचार्यलक्षणाभिधायिका श्लोकपूर्वार्धदर्शिता महोपाध्याय श्रीयशोविजयवागित्यर्थः । न्यायविशारदम् (98) प्रथमाङ्गेत्यादि । अत्रेदमाचारसूत्रम् - ' से बेमि तं जहा - अवि हरए पडिपुण्णे समंसि भोमे चिट्ठइ उवसंतरए, सारक्खमाणे, से चिट्ठइ सोयमज्झगए से पास सव्वओ गुत्ते, पास कोए महेसिणो जे य पन्नाणमंता पबुद्धा आरम्भोवरया सम्ममेयं ति पासह, कालस्स कंखाए परिव्वयंति त्ति बेमि' / / 1-5 -5 / / सू. 160 / / एतत्सूत्रदृष्टाऽऽचार्यतुलना श्रीपूज्ये सङ्गतिमङ्गतीति दृष्ट्वा हृदयं गुरौ तोषमुपयातीत्यर्थः । गुणानुरागप्रदर्शकमेतत्, गुणानुरागो नाम भावश्रावकलिङ्गम्, शुद्धचारित्रिषु नियमतस्तद्भाव:, अतो हि गुणगणमालिन्यापादकदोषपरिहारः, सर्वर्द्धिसिद्धिश्च । ततोऽवश्यमेव यतितव्यमत्र । उक्तं च - 'जायै गुणेसु रागो, सुद्धचरित्तस्स नियमओ पवरो । परिहरै तओ दोसे, गुणगणमालिन्नसंजणए' त्ति धर्मरत्नप्रकरणे । / 120 / / उक्तं च गुणानुरागकुलके ऽउत्तमगुणाणुराओ निवसइ हिययंमि जस्स पुरिसस्स । आतित्थयरपयाओ न दुल्लहा तस्स रिद्धिओ । / ' इति । / 2 / / सूत्रोक्तिविस्तरार्थस्तु वृत्तितोऽवसेयः, सा चेयम्- 'यद्गुण आचार्यो भवति तदहं तीर्थकरोपदेशानुसारेण ब्रवीमीति । एको जलाशयः परिगलत्स्रोताः पर्यागलत्स्रोताश्च, सीतासीतोदाप्रवाहहूदवत्, अपरस्तु परिगलत्स्रोता नो पर्यागलत्स्रोता, पद्महूदवत्, तथा परो नो परिगलत्स्रोताः पर्यागलत्स्रोताश्च, लवणोदधिवत् अपरस्तु नो परिगलत्स्रोता नो पर्यागलत्स्रोताश्च, मनुष्यलोकाद्बहिः समुद्रवत् । तत्राचार्यः श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः श्रुतस्य दानग्रहणसम्भवात् । साम्परायिककर्म्मापेक्षया तु द्वितीयभङ्गपतितः, कषायोदयाभावेन ग्रहणाऽभावात्, तपःकायोत्सर्गादिना क्षपणोपपत्तेश्च । आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः, आलोचनाया aprtishraavitvaat| कुमार्गं प्रति चतुर्थभङ्गपतितः कुमार्गस्य हि प्रवेशनिर्गमाभावादिति शीलाङ्काचार्यविरचितवृत्तौ । / पृ. 220 / / तत्र श्रीपूज्यानां श्रुताऽऽदानदाने प्राक्कथिते । तपसा निकाचितकर्म्मणामपि क्षयोपपत्तेस्तन्निर्जराकारणत्वं न दुर्वचम्, उक्तं च - 'निकाचितानामपि कर्मणां यद्, गरीयसां भूधरदुर्धराणाम् । विभेदने वज्रमिवाऽति तीव्रं नमोऽस्तु तस्मै तपसेऽद्भुताये ऽति शान्तसुधारसे । / 9-4 / / अत एवोक्तं तन्निरुक्तौ 'तापयति कर्म दहतीति तप' - इति पञ्चाशकविवरणे । श्रीपूज्यानां तपआचारे तत् प्रपञ्चितमेवेति नेहोच्यते । वस्तुतस्तु ज्ञानमेव तपः, तत एव तत्फलप्रकर्षोपपत्तेः, इतरस्य त्वल्पफलतयाऽविवक्षणात्, तदुक्तं ज्ञानसारे शास्त्रोक्तसूरिसंवादः Page #166 -------------------------------------------------------------------------- ________________ 144 आचारागसंवादः भुवनभानवीयमहाकाव्ये स्रोतस्विनीततिसुलब्धमदात् यथाब्धि श्रुतने आश्रीने आचार्य भगवंत गंगा जेवा.. माश्रित्य सच्छ्रुतमहो सुरनिम्नगेव । नदीओ पासेथी तेमां जळ आवे अने तेनुं जळ प्राप्तं गुरोः श्रुतजलं सुददौ च शिष्यान्, समुद्रमां जाय, पूज्यश्रीए पण गुरुदेवो पासेथी भावाद् भजे भुवनभानुगुरो भवन्तम् । / 99 ॥ श्रुत3पी 1 मेप्युं मने शिष्योने अपना अंतिम काळ सुधी प्रदान कर्युं... एवा गुरु भुवनभानु! हुं आपने भावथी भजुं छुं. l99ल्ल् काषायिकाश्रवविचारपथाऽसि दृष्टो, सांपराचिक कर्मने आश्रयीने विचारता आप नव्यागमेन रहितः सह निर्गमेण । नवा आगमथी रहित अने निर्गमथी सहित छो, साक्षाच्च पद्मसरसः सरसोपमोऽसि, माटे साक्षात् पद्मसरोवरनी सुंदर उपमा धरावता भावाद् भजे भुवनभानुगुरो भवन्तम् । / 10 / / गुरुहे ! हुं मापने लापथी म धुं. ॥100 ॥ 1. नही 2. समूह 3. वनही जगा स चाहतम्~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ 'ज्ञानमेव बुधाः प्राहः कर्मणां तापनात्तप' इति । / 31-1 / / न च ततस्तत्फलप्रकर्षोऽसिद्धः, अज्ञानतपसा जन्मकोटि-कृतनिर्जरायास्ततः क्षणसाध्यत्वात्, उक्तं च - 'अज्ञानी तपसा जन्मकोटिभिः कर्म यन्नयेत् । अन्तं ज्ञानतपोयुक्तस्तत् क्षणेनैव संहरे'- दित्यध्यात्मसारे । / 18-162 / / तदुक्तं परैरपि - 'ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन ! / ' इति भगवद्गीतायाम् । न चात्र शङ्का विधेया, ज्ञानस्य तपोरूपत्वात, तपसामसाध्याभावात, दुरतिक्रमत्वात् । उक्तं च - 'सर्वं तु तपसा साध्यं तपो हि duratikrama'miti मनुस्मृतौ । / 11-119 / / / ननु भवतु ज्ञानरूपं तपोऽपि श्रीपूज्ये, कषायोदयविरहस्तु दुर्वचः, तत्र कषायोदयः सर्वकषायाणां समानकालीनोऽभिप्रेत:. द्वयादीनां समानकालीनः, अमुकस्य सर्वदा, अमुकस्य क्वचिद्, सर्वस्य सर्वथा वा ? किञ्चातः ? आये सर्वथा विरहासिद्धिः, बहुसाधारणत्वादाचार्यावैशिष्ट्यम्, अपर्यागलस्रोतस्त्वासिद्धेर्व्यर्थता च । द्वितीयतृतीयतुर्येष्वपि समानप्रसङ्गः । अन्त्यस्त्वसम्भवी, थानं यावत्कषायोदयसम्भवात, तत्रापि सूक्ष्मलोभस्यावश्यं भावात् । तदुक्तम्- 'संजलणतिगं छच्छेओ सट्टि सुहुमंमि तुरि-अलोभंतो' इति कर्मस्तवे । / 19 / / साम्प्रतमिहोत्कृष्टतोऽपि सप्तमगुणस्थानस्यैव सम्भवात्, संहरणस्य प्राक् प्रतिक्रुष्टत्वाच्च । न चान्यार्थं कषायपद मिति वाच्यम, मानाभावात, 'सति मुख्ये धीः कथं गौणे' इति स्त्रीनिर्वाणप्रकरणस्य, गौणमुख्ययोर्मुख्य सम्प्रत्यय इति तद्वत्तेर्व वचनाभ्यां बाधात्, रसाद्यर्थानुपपत्तेश्चेति चेत् ? सत्यम्, किन्तूपचाराश्रयणाददोषः, प्राग्वत, तथा ह्यत्राऽप्यल्पेऽभावोपचार, न चाल्पत्वमसिद्धं साधमात्रस्यापि जलरेखादिसदशत प्रभावात, आचार्यस्य तु ततोऽप्यल्पस्य सुवचस्त्वात् । उक्तं च तत्स्वरूपे - 'जलरेणुपुढविपव्वयराइसरिसो चउव्विहो कोहो'- इत्यादि पञ्चसङ्ग्रहे । अत्र जलरेखादिसङ्काशा: सज्वलनकषायाः, साधूनां तेषामेवोदयः, नापरेषां, तत्त्वानुपपत्तेः । सर्वथा तदुदयविरहे तु गच्छपालनाद्यनुपपत्तिः, क्वचित् कथञ्चित् तदुपयोगात्, अत एव तीर्थकराः स्वशिष्यमपि छद्मस्थस्थविरानर्पयन्तीति दिक । तृतीयतुर्यभङ्गौ त्विह प्रबन्ध एव स्पष्टीकृताविति न पुनः प्रतन्येत इति। वस्तुतस्तु प्रमत्तस्यैव सकषायत्वोक्ती दोषाभावः, पञ्चमाङ्गवृत्तौ तथैवाभिधानात्, तदुक्तम्- 'सकषाय: प्रमत्त इति यावत्' / / 3-4-160 / / जीवाभिगमवृत्तौ तु व्यवहारतश्चारित्रिणां सज्ञादशकविप्रयुक्तत्वमुक्तमिति सर्वमवदातम् । - शास्त्रोक्तसूरिसंवादः Page #167 -------------------------------------------------------------------------- ________________ चतुर्थो भानुः आलोचनाना विषयमां आचार्य भगवंत आलोचनैकविषये लवणाब्धिरेवम्, यस्मिञ् जलागम इतो न हि निर्गमश्च । श्रुत्वा च तामकथयन्न कदापि कञ्चिद्, लवणसमुद्र जेवा होय. जेमां पाणी आवे खरुं पण जाय नहीं... शिष्यानुग्रह माटे आलोचना भावाद् भजे भुवनभानुगुरो ! भवन्तम् । 101 / / सांलजता, पण झेर्धने उहेता नहीं सेवा गुरु भुवनभानु ! हुं आपने लापशी भभुं धुं. ॥ 101 ॥ आचाराङ्गसंवादः निर्मानुषेलजलधेरुपमाधरोऽसि, ह्याश्रित्य चोत्पथमहोऽनिगमागमश्च । स्वीकारदानयमलेन सदा विहीन !, भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 102 / / सूरीशमन्त्रपदसिद्धिधरो वरोऽसौ, तत्पीठिकाप्रवरसाधनया बभूव । स्वास्तित्वपूतवहमण्डल ! सूरिदेव !, भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 103 / / (105) पापेष्वपीति । ननु गुणिषु भवतु मैत्रीविषयत्वात्, प्रमोदस्य च गुणिष्वेव कर्तव्यत्वात् 145 उन्मार्गनी अपेक्षाए पूज्यश्री मनुष्यक्षेत्रनी नहारना समुद्र नेवा hatai. No entry No exit उन्मार्गनो स्वीकार पण नहीं अने उन्मार्गनुं प्रदान पण नहीं.. एवा गुरु भुवनभानु ! हुं आपने भावी भुं छं. ॥ 102 ॥ सूरिमंत्रनी पीठिकानी प्रकृष्ट आराधनाथी सूरिमंत्रनी सिद्धि मेळवनारा .. पोताना अस्तित्वथी वायुमंडळने पवित्र करनारा ओ श्रेष्ठ सूरिदेव ! आपने हुं भावयी भभुं छं. ॥ 103 ॥ ने जेमनो वासक्षेप पडतो ने कुदृष्टिना पाश, उपद्रवगण बधुं ज तरत सदैव विनाश पामी जतां. घोर कळिकाळमां पण चोथा आराना महर्षि गुरु भुवनभानु ! हुं आपने भावथी भनुं छं. ॥ 104 ॥ तद्वासचूर्णबलतोऽपि कुदृष्टिपाशाः, क्षुद्रा उपद्रवगणाश्च गता विनाशम् । घोरे कलावपि चतुर्थयुगर्षिरत्नम् !, भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 104 / / शीलैर्महानसि गुरो ! गुरुताप्रकर्ष !, पापेष्वपि प्रकृतदृष्टिपियूषवर्ष ! वृत्त्यैकशुद्ध ! परिशुद्धवचोविमर्श !, कृपादृष्टिना अमृत सिंचनारा.. अनन्य आचारशुद्धि अने परिशुद्ध वचन अने विचारना स्वामि भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 105 / / जो लानु ! हुं आपने भावयी भभुं छं. ॥ 105 ॥ - सङ्घहितम् 1. निर्मानुषा इला यस्य स इति विग्रहस्ततश्च कर्मधारयः । 2. कर्माद्यनुभावपरिभूतकालानुभावे तु तदापि प्रकर्षविरहः, मरीचिवत्, अतस्तद्व्यवच्छेदायाऽऽह ऋषिरत्नमिति । 3. एतेन बाह्याडम्बरकृतमहत्त्वव्यवच्छेदः । न्यायविशारदम् ओ प्रकृष्ट गुरुताना स्वामि गुरुदेव ! आप खरेखर शीलथी महान छो. पापीओने य सुधादृष्टिः, पापेषु तु किमु ? न च जीवमात्रेषु प्रमोदः कर्तव्य:, तेषां । उक्तं च - 'मैत्री - प्रमोद - कारुण्य- माध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमाना( कृपा कृतापकारेऽपि ) Page #168 -------------------------------------------------------------------------- ________________ 146 - गुणसागरता भुवनभानवीयमहाकाव्ये कल्लोलकृद्वरकृपा भवतो विभाति, आपनी कृपा कल्लोल करी रही छे. आपनी देदीप्यते लसदनर्घ्यगुणाकरोऽन्तः । भीतरमां देदीप्यमान महामूला रत्नो झगमगी रह्या गम्भीरताऽतिजलधे ! नयनिम्नगाधे !, छे. दरियाने शरमावनारी गंभीरताना स्वामि. भावाद् भजे भुवनभानुगुरो ! bhvntm॥106॥ naya3pI नहीमोना समन्वयसमा सो सर ! आपने भावथी भजुं छुं. ll10घा wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww 'विनेयेष्वि'-ति तत्त्वार्थसूत्रे । / 7-6 / / तथोक्तं योगशतके - 'सत्तेसु ताव मित्ति तहा पमोयं guNAhieK ति । करुणामज्झत्थत्ते किलिस्समाणाऽविणेएस'-त्ति । / 79 / / इत्थं च पापेषु तूपेक्षेवोचिता, उक्तं च 'उपेक्षणं दुष्टधियामुपेक्षा । / ' इति शान्तसुधारसे । / 13-3 / / तथा 'उदासवृत्तिं खलु निर्गुणेष्वपी'-ति, 'उपेक्षैव माध्यस्थ्यमवार्यदोष' इति चाऽध्यात्मकल्पद्रुमे । / 10/11 / / न च तथापि प्रशस्तत्वाददोष इति वाच्यम्, तत्त्वाभावात्, असमञ्जत्वापत्तेः, अनुचितप्रवृत्तेः, न हि मुनिष्विव द्रमकेष्वपि तादृशबहुमानपूर्वकं दानं प्रशस्तम् । तदुक्तम् - 'एसो चेवेत्थ कमो उचियपवित्तीए वण्णिओ साहू । इहराऽसमंजसत्तं तहा तहाऽठाणविणिओयात्ति योगशतके । / 80 / / इत्थं च भवताऽविचारितरमणीयस्तुत्या तत्त्व-तस्तदसमञ्जसत्वं प्रकटीकृतमिति चेत? न, अभिप्रायाऽपरिज्ञानात्, कृपापदेन करुणाया अभिप्रेत्त्वात्। तदुक्तं 'कृपानुकम्पानुक्रोशो हन्तोक्तिः करुणे' धनञ्जयनाममालायाम्, / / 110 / / ननु पुनरपि स एव दोषः, उपेक्षाया एव तत्र युक्तत्वादिति चेत् ? तदिदं शास्त्राऽकृतश्रमसुकुमारमतिवचनम्, करुणायास्तत्कुक्षिप्रविष्टत्वात् । तदुक्तम् - 'करुणाऽनुबन्धनिर्वेदतत्त्वसारा ह्युपेक्षेति । / ' - इति षोडशके । / 13-10 / / नन्वेवं कारुण्योपेक्षाव्यवस्थाऽनुपपत्तिरिति चेत् ? न, तत्त्वेऽपि भेदात, 'प्रथमकरुणाया मोहानुविद्धत्वेऽपि दानांशप्राधान्यात् करुणात्वम, अत्र तूपेक्षाप्राधान्यादुपेक्षायामवतारः, उपधेयसाकर्येऽप्यु-पाध्योरसाकर्याऽदिति कल्याणकन्दलीवचनात् । ननु भक्तेषु त्वनुकम्पा सुलभा, पापेषु तु दुर्घटेति चेत् ? न, तेषां तु सुतरां तदास्पदत्वात्, नरकहुतवहहुतरूपत्वात्, उक्तं च- 'आत्मद्रुहममर्यादं मूढमुज्झितसत्पथम् । सुतरामनुकम्पेत नरकार्चिष्मदिन्धन'- मिति । ननु तेष्वपि भवत्वनुकम्पा, किन्तु स्वापकारिणि तदसम्भवात् भागासिद्धिः, तस्य कोपविषयत्वेनानुकम्पाया दूरोत्सारितत्वादिति चेत् ? न, सत्यासत्यविभावनादिमतां महात्मनां तत्राऽपि कोपाभावात्, उक्तं च - 'आक्रुष्टेन मतिमता तत्त्वार्थान्वेषणे मतिः कार्या । यदि सत्यं क: कोपः ? स्यादनृतं किं न कोपेने'-ति । कर्मविपाकचिन्तनेनाऽपि तत्सम्भवः, यथोक्तं जीवानुशास्तिकलकेऽरे जीव ! चिंतसि तुमं निमित्तमित्तं परो हवै तुज्झ । असुहपरिणामजणियं फलमेयं पुव्वकम्माणं । / ' इति । / 2 / / वस्तुतस्तु यद्यपकारिणि कोपः कर्तव्यस्तर्हि कोप एव कुपितव्यम्, तत्त्वतस्तस्यैव तत्त्वात्, धर्मादिपरिपन्थित्वात्, तदुक्तम्- 'अपकारिणि कोपश्चेत् कोपे कोपः कथं न ते ? / धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनी'-ति । इत्यादि जिनवचनभावितानां सतां तत्रापि तत्सम्भवः, औदासीन्यप्रकर्षतस्त-त्सिद्धेः, अत एव मुनीनां सुखमपि सङ्गतिमङ्गति, उक्तं च - 'उदासवृत्तिस्थितचित्तवृत्तयः सुखं श्रयन्ते यतयः क्षतालय' इत्यध्यात्मकल्पद्रुमे । / 1-7 / / एतेन, 'उपेक्षा त्वौदासीन्यमानं, न तस्य बलं किञ्चिदस्ति संयमाऽभावा'-दिति मणिप्रभायोगसुधाकरयोगप्रदीपिकावचनानि परास्तानि । तत्राऽपि धारणादिसम्भवाच्चेति दिक् । इत्थं च श्रीगरूणां पापेष्वपि कृपासूधादृष्टिरुचितैवेति स्थितम । 1. न च वृत्तावन्यार्थतयाऽसम्बद्धता, त्द्र्थाविव्क्स्स्न्नात्। 2. पातञ्जलयोगसूत्रव्याख्यात्रयम् । कृपा कृतापकारेऽपि Page #169 -------------------------------------------------------------------------- ________________ चतुर्थो भानुः 147 गुणसागरता शिष्योऽपि गौतमसमश्च बभौ सदाऽपि, शिष्य पण गौतमस्वामि जेवा.. अने गुरु पण व्यक्तं तथा गुरुरपीश्वरगौतमाभः । गौतमस्वामि रेवा.. गुरुदेव ! मरेपर आपे आ ऐदंयुगीनसमयो भवताऽस्ति पुण्यः, कळिकाळने पावन कर्यो.. हुं आपने भावथी भावाद् भजे भुवनभानुगुरो ! bhvntm॥107॥ ma chu. ||107 // सर्वातिशायिमहसा महनीयमूर्ते !, सतिशायि तेजथी महनीयमूर्ति.. विश्वमां विश्वाऽसधर्मवरधर्मधने धनेश ! / बेजोड एवा धर्मरूपी धनने विषे धनद-कूबेर कल्याणबोधिशिशिरप्रदबोधिवृक्ष !, समान... कल्याणबोधिरूपी ठंडक आपनारा वडला भावाद् भजे भुवनभानुगुरो ! bhvntm॥108॥ समान शुरु भुवनलानु ! हुं आपने साथी लघु छुं. II108ल्ल् इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्य- पंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्ये सद्गुरौ सूरिपदसार्थकता-वर्णनः । / चतुर्थो भानुः । / ति vairaayshinaakssaayaaryshriihbhyNdrsuurishissypaMnyAsakalyANabodhigaNivaryaviracite. भुवनभानवीय महाकाव्य सद्गुरुमां सूरिपदसार्थकतावर्णन ॥ यतुर्थ लानु ॥ -सङ्घहितम् 1. दूजेर 2. 6 3. वटवृक्ष wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्यपंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्यालङ्कारे न्यायविशारदाख्यवार्तिके चतुर्थभानुचिन्तनम् Page #170 -------------------------------------------------------------------------- ________________ 148 भुवनभानुभक्तामरम् भुवनभानवीयमहाकाव्ये ॥ पञ्चमो भानुः । / ॥ अथ भुवनभानु-भक्तामरम् ॥ ॥ पंयम लानु ॥ ॥ अथ नुवनभानु मताभर ॥ (वसन्ततिलका) भक्तामरप्रभविनेयसमन्वितेन, भक्तदेव समा शिष्यो साथे धर्मशिबिरनो यूनां महोद्धरणकर्म कृतं तु येन । प्रारंभ करवा वडे भवजलमां पडतां एवा युवानोनुं प्रारभ्य धर्मशिबिरं च कलौ तथादा सौ प्रथम वार जे गुरुए महान उद्धरण कार्य कर्युं वालम्बनं भवजले पततां जनानाम् । / 1 / / पतता जनानाम् । / 1 / / तु... ॥1॥ ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ ___ (1) भक्तामरेत्यादि । अथेदं पादपूर्तिकाव्यमयुक्तम्, अदत्तादानरूपत्वात्, परस्वहरणवत् । न च धनविषये तदस्त्वत्र तु तद्विरह इति वाच्यम्, मानाभावात्, अदत्तादानत्वे तद्भावात्, तथालोकप्रसिद्धः, परप्रणीतपङ्किप्रक्षेपात् निगृहनसिद्धेः, तदुक्तम्- 'अन्यवर्णपरावृत्त्या बन्धचिह्ननिगृहनैः । अनाख्यातः सतां मध्ये कविश्चौरो विभाव्यत' इति शार्ङ्गधरपद्धतौ । / 196 / / न च तथापि सहृदयहृदयालादकरत्वेनाऽदोषः, गुणकृद्दोषस्याऽप्यतत्त्वात्, परिणामरम्यत्वात् उक्तं च - 'जो उ गुणो दोसकरो, न सो गुणो दोसमेव तं जाण । अगुणो वि होइ गुणो, विणिच्छिओ सुंदरो जत्थ । / ' इति वाच्यम्, आह्लादाकरत्वेन गुणविरहात्, तादृशकाव्यशोभाऽभावात्, उक्तं च - 'य: सत्पदस्थमिह काव्यमधु प्रसन्नं, मुष्णन् परस्य तनुते निजपद्यमध्ये । अस्थानदोषजनितेव पिपीलिकाली, काली विभाति लिखिताक्षरपङ्क्तिरस्ये'-ति सुभाषितावलौ । / 191 / / किञ्च नेदं पादमात्रादत्तादानम्, शेषेऽपि तत्सम्भवः, मुषितपदार्थोपपादनाय शेषभागेऽपि पदानामर्थानां वा तत्करणात् । न चेत्थमेवारम्भे बालानां गतिरिति वाच्यम्, उन्मार्गगतिरूपत्वात्, तादृशकविभिर्जगतः पूरितत्वेन तन्मूल्याऽभावात्, इतरेषामेव तद्भावात् । तदाह सुभाषितावलिकारः - 'परश्लोकान् स्तोकान् अनुदिवसमभ्यस्य ननु ये, चतुष्पादी कुर्युर्बहव इह ते सन्ति कवयः । ' अविच्छिन्नोद्गच्छज्जलधिलहरीरीतिसुहृदः, सुहृद्या वैशद्यं दधति किल केषाञ्चन गिर' इति । / 179 / / __ वस्तुतस्तु अभ्यासोऽप्येवं व्यर्थः, प्रतिभाविरहात्, तस्या एवं हेतुत्वात्, अभ्यासस्य तु तत्संस्कारकमात्रत्वात्, तदुक्तम् - - 'प्रतिभैव च कवीनां काव्यकरणकारणम्, व्युत्त्पत्त्यभ्यासौ तस्या एव संस्कारकारको, na tu kaavyhetuu|' itylngkaartilke| तथा 'तस्य च कारणं कविगता केवला प्रतिभेति साहित्य्द्र्प्न्ने। तस्मात प्रतिभाविरहितस्य काव्यकरणसाहसाकरणमेव श्रेयः । एवं परेषामर्थ-ग्रहणे तु वान्ताद्यशनसमत्वेनात्यन्तकुत्सितचेष्टितम्, तस्मादत्र न युक्तत्वशङ्काऽपि उक्तं च- 'तेऽन्यैर्वान्तं समश्नन्ति, परोत्सर्गं च भुञ्जते । इतरार्थग्रहे येषां, कवीनां स्यात् pravartana'mityalaGkAracUDAmaNau / / पृ.223 / / ___ नैतन्मात्रम्, व्युत्पत्तेरपि दौर्लभ्यम्, उक्तं च, 'व्युत्पत्तिदुर्लभा तत्रे' त्यग्निपुराणे । / 337-4 / / तथापि तदाग्रहेऽनर्थप्रसङ्ग:, अज्ञातमन्त्रस्य विषभोजनवत, तदुक्तम्- 'अज्ञातपाण्डित्यरहस्यमुद्रा ये काव्यमार्गे दधतेऽभिमानम् । ते गारुडीयाननधीत्य मन्त्रान, हालाहलास्वादनमारभन्त' इति । किञ्चैवं करणे लोकोपहासपात्रता, कन्थाकविप्रमुखपदप्रदानेन लोकेन तत्करणात, यथोक्तम् - _ 'द्राघीयसा धायगुणेन युक्ताः, कैः कैरपूर्वैः प्र्काव्य्ख्न्न्द्दै:| आडम्बरं ये वचसां वहन्ति, ते केऽपि कन्थाकवयो जयन्ती'-त्ति सूक्तिमुक्तावली । / 5-1 / / | भुव्न्भानु-भ्क्ताम्र्म्। Page #171 -------------------------------------------------------------------------- ________________ पञ्चमो भानुः 149 - भुवनभानुभक्तामरम् श्रीवर्द्धमानसुतपोनिधिकीर्तिधाम, ते "श्री वर्धमान तपोनिधि' एवा चशना श्रीसङ्घभद्रहितचिन्तनतत्परं च । (महल) स्थान, स्ण्ध्ल्याए। मने संघहितआचार्ययुग्भुवनभान्वभिधं तु सूरिं, चिंतनमां तत्पर, प्रथम जिनेन्द्र-आंतर शत्रुओने स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ अनारामोना (मुनिमोनै) ष्त्तम स्वामि विश्या ॥ 2 / / युग्मम् । / यार्य भुवनमानुसूरिने हुं स्तवीश. ॥2॥ -सङ्घहितम्1. 'जिनः स्यादतिवृद्धे च बुद्धे चार्हति जित्वरे' इति विश्वः । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ तस्माद् ध्रुवा एवाऽत्र चौर्यापयशोऽनादिदोषाः । न च सर्वोऽप्ययं विस्तरोऽस्मदबाधनेऽसमर्थः, लोकमताधारत्वात, जिनशासने तत्करस्य स्तेनत्वेनाऽनभिधानात् । तथाहि सिद्धान्ते द्रव्यादिचतुर्विधस्तेना अभिहिताः, उक्तं च - 'दव्वे खेत्ते काले, भावे वा तेणगस्स णिक्खेवो । ' इत्यादि निशीथसूत्रे । / 1-361 / / न च तेष्वेतादृशकरस्य स्तेनत्वमुक्तम् । एतेन शेषदोषाः प्रत्युक्ताः, तद्दोषाधारत्वात्तेषामिति वाच्यम्, कृत्स्न-कृतान्ताऽपरिज्ञानात्, तत्करस्य भावस्तेनत्वात् तदुक्तं दशवैकालिकसूत्रे- 'तवतेणे वयतेणे रूवतेणे य जे न्रे। आयारभावतेणे य कुव्वई devakivvisaM'ti / / 5-2-46 / / ततश्च ध्रुवमदत्तादानं तन्निबन्धनचौरत्वं च, तद्व्यपदेशनिबन्धनत्वादस्य, तदुक्तम् - 'चौर इति व्यपदेशनिबन्धन' ityupaaskdshaangge||1|| भावस्तेनत्वोक्तेरपि तत्सिद्धिः । अत एव जैनालङ्कारिकैरप्युक्तं तत्तस्करत्वम्- 'परार्थबन्धाद्यश्च स्यादभ्यासो वाच्यसङ्गतौ । स न श्रेयान् यतोऽनेन कविर्भवति तस्कर' इति वाग्भट्टालङ्कारे । / 1-12 / / ततश्चेदमदत्तादानत्वेन दुर्गतिविनिपातवर्द्धकत्वात, संसारसंसरणकारणत्वात, दुरन्तत्वात, अधर्मद्वारत्वाच्चायुक्ततया स्थितम, उक्तं च- 'जंबू ! ततियं च अदिणादाणं, दुग्गतिविणिवायवड्डणं भवपुनब्भवकरं चिरपरिचियं अणुगयं तैयं अधम्मदारं' ति प्रश्नव्याकरणे । / 3 / / इति । अत्रोच्यते, तदत्र दोषद्वयान्यतरावश्यंभावः, को ताविति चेत् ? एको मत्सरोऽपरस्त्वज्ञानम् । तथाहि मात्सर्येण खला दोषान्वेषणैकबद्धकक्षा काव्यश्रवणे प्रवर्तन्ते, तदौत्सुक्यातिरेकात् सद्भूतेतरविचारणास्वशक्ता दोषानेवोद्भावयन्ति, तदेकप्रयोजनत्वात्, उक्तं च - 'क्व दोषोऽत्र मया लभ्य इति सञ्चिन्त्य चेतसा । खलः काव्येषु साधूनां श्रवणाय प्रवर्तत' - इति सुभाषितावलौ । / 141 / / दुरन्तो ह्ययं दोषः, बालगुणक्षयकरत्वात्, तदुक्तम् - 'दोषोल्लेखविष: खलाननबिलादुत्थाय कोपाज्ज्वलन्जिवाहिर्ननु कं गुणं न गुणिनां बालं क्षयं प्रापये'- दित्यध्यात्मसारे । / 21-3 / / नो चेदयं, तदा नियोगेनाऽज्ञानम, शास्त्रार्थोपनिषदपरिज्ञानात, लौकिकलोकोत्तरोभयशास्त्राभिप्रायेणाऽपि दोषविरहात । यत्तावदन्यवर्णेत्यादिश्लोक उक्तः, सोऽस्मदिष्टसाधकः, 'अनाख्यात' इति तत्रोक्तत्वात्, तत्त्वस्यात्र विरहात्, स्वयं तदभिधानात्, अत एव निगूहनाभावोऽपि बोध्यः, शेषदोषा अपि तत्त्वतस्तु तत एवोद्धृतप्रायाः, तथापि मा भूच्छङ्कातादवस्थ्यमित्युच्यते, तथा सहृदयहृदयानन्दकरत्वपि बोध्यम्, अन्यथा तद्भावानुपपत्तेः, मोषाभावाच्च । क्वचित् शेषपादार्थग्रहणेऽपि दोषविरहः, मूलकर्तुः प्रकटीकृतत्वात्, अर्थासङ्गतेर्महादोषत्वात्, anyAXNA'pyupapAdanAttadagrahaNamapi बोध्यम् । अत एवानर्थोपहासावपि न स्तः, निर्दोषानर्थाभावात्, विदुषां तन्मूल्यज्ञत्वेन तत्रादरभावध्रौव्यात्, तदुक्तम् - 'विद्वानेव विजानाति विद्वज्जनपरिश्रमम् । न हि वन्ध्या विजानाति गुर्वी प्रसववेदना'-मिति कुवलयानन्दे । / 51 / / न चाविदुषामनादरादिस्तर्हि दोष इति वाच्यम्, अशक्यपरिहारात्, कवीश्वराणामुक्तिष्वपि तेषां तद्भावात् उक्तं च - 'कवीश्वराणां वचसां विनोदैनन्दन्ति विद्यानिधयो न चान्ये । चन्द्रोपला एव करैर्हिमांशोमध्ये शिलानां सरसा भ्व्न्ती'-ति। / भुवनभानु-भक्तामरम् Page #172 -------------------------------------------------------------------------- ________________ 150 भुवनभानुभक्तामरम् तन्निष्प्रमत्तहृदयं त्वभवत् पिपासु, नित्यं ह्योऽमृतकृते कृतिनो विना यत् । संवेगवेगपरिपूर्णहृदोऽपि मोक्ष भुवनभानवीयमहाकाव्ये तेमनुं निष्क्रमत्त हृदय हंमेशा अमृत (मोक्ष) माटे पिपासु हतुं. संवेगना वेगथी परिपूर्ण हृदयधारी कृती-सज्जन विना मोक्षने सहसा प्राप्त मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? / / 3 / / डरवानी ईच्छा झेश झरे ? ॥3॥ तस्याब्दीर्घितिकदम्बकशुभ्रकान्तिदेदीप्यमानसुगुणास्तु मया कथञ्चित् । तयि न लापविषया न च नैव मेयाः, को वा तरितुमलमम्बुनिधिं भुजाभ्याम् । / 4 / / आक्रन्दरावसुभृतं ह्यपि शिष्यवृन्दं भक्ता भजन्ति सततं भवदीक्षणेहाम् । कारुण्यसागरसमोऽपि तथाऽपि पूज्य ! नाभ्येति किं निजशिशोः परिपालनार्थम् । / 5 / / चंद्रकिरणोनां समूह जेवी उज्जवळ कांतिथी देदीप्यमान एवा तेमना सुगुणोने नथी तो हुं कल्पी शकतो.. नथी तो कही शकतो.. के नथी तो भाषी शकतो.. हा.. जरार 4 छे, जे हाथ वडे दरियाने तरी जवा कोण समर्थ छे zA4मा शिष्यवृन्द आक्रंद करी रह्यु छे.. भक्तो आपना दर्शननी सतत झंखना करी रह्या छे. ओ करुणासागर गुरुदेव ! छतां य आपना बालुडाना पालन भाटे आप नहीं 4 पधारो ? ॥ - सङ्घहितम् 1. मोक्ष 2. हृदयात् 3 चंद्र 4. डिरए 5. समूह 6. हर्शन न्यायविशारदम् खलानां त्वनादरोपहासावपकर्णयितव्यौ तेषामुच्छृंखलत्वात्, तदुक्तम्- 'उच्छृंखलैः किं खलै' रित्यध्यात्मसारे । / 21-1 / / यच्च जिनमतानुसारेण पादपूर्तिकाव्यकर्तुर्भावस्तेनत्वमुक्तम्, तदप्ययुक्तम्, तत्त्वाऽपरिज्ञानात्, भावस्तेनस्तु स यः परोत्प्रेक्षितं कथञ्चित् किञ्चित् श्रुत्वा स्वयमनुत्प्रेक्षितमपि मयैतत्प्रपञ्चेन चर्चितमित्याहेत्युक्तं दशवैकालिकसूत्रहारिभद्रवृत्तौ । न चात्रैवं क्रियत इति विदितमेव । इतश्चास्य युक्तत्वम्, समस्याकाव्यत्वात्, पादपूर्तिकाव्यस्य तत्त्वात्, तदुक्तम् 'परकाव्यग्रहोऽपि स्यात् समस्यायां गुणः कवेः । अर्थं तदर्थानुगतं नवं हि रचयत्यसाविति वाग्भट्टालङ्कारे । / 1-13 / / - वस्तुतस्तु पादपूर्तिकाव्यमतिप्रशस्तम्, मूलकाव्यादृतिकारकत्वात्, तत्प्रसिद्धिनिबन्धनत्वात् । भवति हि पौराणिककाव्यस्यैवं नव्यकाव्यप्राप्तोल्लेखस्य प्रसिद्धि:, भक्तामरस्तोत्रस्य स्वतः प्रसिद्धत्वेऽपीतरेष्वेतदर्थस्यानुभवसिद्धत्वात् । किञ्च भाविभावस्यार्वाग्दृशामज्ञातत्वेन भक्तामर स्तोत्रे ऽप्यस्य दुर्वचत्वविरहः । नाऽत्र शिष्टप्रयुक्तत्वाभावोऽपि, पञ्चविंशत्यधिकभक्तामरपादपूर्तिस्तोत्राणामितरेषां च स्तुतिस्तोत्राणां बहुसङ्ख्यानां शिष्टरचितानां सद्भावादिति दिक् । 1. दृश्यतां तत्परिचयार्थं प्रथमं परिशिष्टम् । भुवनभानु- भक्तामरम् Page #173 -------------------------------------------------------------------------- ________________ पञ्चमो भानुः -भुवनभानुभक्तामरम् 151 योगान्तरं तव गुणानुमुदं विनाऽपि, प्रभाथी सूर्यसमा ओ भानु! जेने तारा गुणगाना श्वेत वैरिने ! वुद्धिमत्ते तु ? | सिवाय बीजो योग गमे तेवो कयो डाह्यो माणस हित्वाऽन्यवृक्षमपि चाम्ररुचिः पिको यत्, होय ? (अर्थात् न ज होय.) आंबानी सुंदर तच्चारुचूतकलिकानिकरैकहेतुः । / 6 / / मंजरीओ पामीने कोचल पण बीजा वृक्षोने त्यजी आम्रवृक्षमां ज रति करे छे ने ? ल्घा उत्सूत्रपङ्कपरिशोषकभानुभानो !, ह्यस्तित्वमेव भवतोऽस्ति तमोऽपहारि । नाशं प्रयाति कुवचोहृदयस्मयोऽपि, सूर्यांशुभिन्नमिव शार्वरमन्धकारम् । / 7 / / उत्सवरूपी पंकने शोषवी देनारा किरणोना धारक ओ भानु ! आपनुं अस्तित्व ज पापनुं हरण करनारुं छे. उत्सव बोलनाराओना हृदयनुं अभिमान पण (तेनाथी) ओगळी जाय छे. जेम सूर्यना किरणोथी रात्रिनो अंधकार पण भेदाई जाय छे. ईलोइल् भानुप्रतापवचनो वचनेन्द्रकक्षो, भव्याब्जकाननविबोधविधौ विभासि । त्वत्प्रेरणापदकृपाप्तजना यथाऽत्रं, पद्माकरेषु जलजानि विकासभाञ्जि । / 8 / / सूर्य जेवा प्रतापधारक वचनथी युक्त... बृहस्पति तुल्य एवा आप भव्यजीवो रूपी कमळवनने प्रबोध करतां शोभी रह्या छो. पद्माकरोमां प्रफुल्लित बनेल कमळो समान एवाआपनी प्रेरणा पामीने ते द्वारा प्रगति करी आपनी कृपा पामेला जीवो कमळवनोमां विकसित थयेला कमळोनी जेम शोभी रह्या छे. IIII घोरोऽप्ययं कलियुगो भवतः प्रसादात्, स्वामिन्नहो ! कृतयुगेन तुलां करोति । कल्यं महबलमहो ! न, यथैव शुक्तौ, मुक्ताफलद्युतिमुपैति ननूदबिन्दुः । / 9 / / हे स्वामिन् ! आपनी कृपाथी आ घोर कलियुग पण सत्युगनी तुलना करे छे. खरेखर महापुरूषोनी शक्ति अचिंत्य होय छे. शुक्ति (छीप)ना प्रभावे जलबिंदु य मोती बनी जाय छे ने ? ल्ला -सहित5) 2. सूर्य (पुन:) रू. किरण 4. पाप 6. बृहस्पति 6. तुल्य छे. बहाने 8. "क्षत्ति' 'हासन ति शेष: I 9. किरण ( Page #174 -------------------------------------------------------------------------- ________________ 152 भुवनभानुभक्तामरम् भुवनभानवीयमहाकाव्ये श्रीवर्द्धमानसुतपोनिधिकोविदेन, / वर्धमान तपोनिधि अने प्रकांड विद्वान एवा शिष्याश्च तादृशगुणाः सुकृताः कृतार्थाः । पूज्यश्रीमे शिष्योने पए द्पा गुयो सारी शत आध्या कुम्भेन वल्लकभृता हसितः स तेन, अने कृतार्थ कर्या.. खरेखर गुरुनी शास्त्रीय भूत्याऽऽश्रितं य इह नात्मसमं करोति । / 10 / / परिभाषामा पालथी मरेला धडा ( रे यायौने आपवामां अंश पण बाकी न राखे) समान तेमणे तेने हसी काढ्यो हतो (झांखो पाड्यो हतो) के जे आश्रितने समृद्धिथी पोतानी समान नथी करतो. ॥ 10 ॥ प्राप्याऽमृतेन सविधां सुगुरोः कृपां स, सुधा समी सद्गुरुकृपा पामीने तेमना हृदयनी लोकैषणाविरहितास्वनितो बभूव । लोकेषणा मरी परवारी हती. गंगाना मधुरजळथी मन्दाकिनीमधुरवाःपरितृप्तनोऽपि, तृप्त थयेल कयो माणस दरियानुं खारुं पाणी पीवा क्षारं जलं जलनिधेरशितुं क इच्छेत् ? / / 11 / / छे ? ॥11॥ कृत्स्नैः कलाकलकलापदुरापसारै दुःखेथी मेळवी शकाय एवी पण सुंदर एवी सर्व न थाऽसि संश्रितपदः पदमिन्दिराणाम् । लामोना समूहना सारोमे आपना यरसोनो कष्टं निरूपणमपीह निरूपमस्य, लपमस्य, माश्रय यो छ. मो (ज्ञाना) लक्ष्मीमोना स्थान! यत्ते समानमपरं न हि रुपमस्ति । / 12 / / मापना समान लीडोई spa35 5 / नथी तो पछी निरुपम मेवा आपनुं ni35| 2j ...मोह... खरेखर आ मारा गजा बहारनी वात छे. ll1सा -सङ्घहितम्*. वस्तुतस्तु तत्र शिष्यार्हताऽपेक्षायामपि तत्तानतिसद्भावेऽपि चात्र गुरुप्रभावकृतसिद्धिप्रदर्शनफला सफलेयमुक्तिः । कुटकदृष्टान्तजिज्ञासुना तु द्रष्टव्याऽऽवश्यकनियुक्तिवृत्तौ दुर्बलिकापुष्यमित्रवक्तव्यता, तथाऽपि चेत् मुख्याग्रिहस्तदेदं स्मर्तव्यम्- 'आचार्यस्यैव तज्जाड्यं यच्छिष्यो नावबुध्यत' इति । 1. ध्य 2. नर 3. सम्बोधन 4. स्थान 5. लक्ष्मी wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~ (12) संश्रितपद इति । नन्वसाधुरयं समासः, समासघटकीभूतसंश्रितपदार्थेन सह तृतीयान्तसारपदार्थाऽन्वयानुपपत्तेः, अन्यथा तु 'ऋद्धस्य राजमातङ्गा' इत्यादेरपि साधुत्वापत्तिः, न चेष्टापत्तिः, तदसाधुत्वे विदुषामविवादात् । इत्थं च तत्प्रयोक्त्रा स्वपशुत्वमावेदितम्, तदुक्तम्- 'भाषा कामदुधा सम्यक् प्रयुक्ता स्मर्यते बुधैः । दुष्प्रयुक्ता तु गोत्वञ्च प्रयोक्तुः सैव शंसती ति स्वभाषालङ्कारे । / 7 ॥ इति चेत् ? न, तत्र समासाघटकपदसापेक्षतया राजपदस्यासामर्थ्यातिदेशात् समासासाधुत्वम्, तत्सापेक्षत्वं च तदर्थान्वितस्वार्थपरत्वम, स्वार्थश्च स्वीयवृत्तिग्रहविशेष्यः । अत एव 'शरैः शातितपत्रः' 'चैत्रस्य दासभार्या' इत्यादौ न शातित-दासपदादेः सापेक्षता, तदर्थेकदेशशातनदासत्वादावेव शरकरणकत्वचैत्रनिरूपितत्वादीनामन्वयात् । सापेक्षसमासः Page #175 -------------------------------------------------------------------------- ________________ पञ्चमो भानुः श्रीखण्डखण्डरुचिंभिश्च भवद्यशोभि र्नित्यं निशापतिरयं तुलनां प्रयाति । साफल्यमस्य न varA~kamupaiti बिम्ब, चंदनशकल समा आपना उज्जवळ यश साथे चंद्र हंमेशा स्पर्छा करवा मथे छे. पण बिचारो.. दिवसे सफेद पांदडा जेवो फिक्को पडी जाय छे यद्वासरे भवति पाण्डुपलाशकल्पम् । / 13 / / अने सैज थतो नयी. झरण हे आपनो यश तो सहाय डांतिमान रहे छे. ॥ 13 ॥ -सङ्घहितम् 1. धन 2 डिर 3 मियारु भुवनभानुभक्तामरम् 153 न्यायविशारदम् तथैव प्रकृतेऽपि संश्रितपदस्य न सापेक्षता, तदर्थैकदेशसंश्रय एव सारकर्तृकत्वस्यान्वयः । इत्थं च सिद्धं तत्साधुत्वम् । ननु पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन [ अत्र पदार्थत्वं बोधविषयताश्रयत्वेन सङ्केतविषयत्वम्, तदेकदेशत्वञ्च बोधविषयतावच्छेदकत्वेन तथात्वरूपं, तदेव च शक्यतावच्छेदकत्वमित्युक्तं शक्तिवादे । / पृ.49 / / ] तथैवानुशासनात्, तथा च दर्शितान्वयासम्भवादपरिहार इति चेत् ? न, ' सम्पन्नो व्रीहि:', घ्रा- धात्वर्थ इत्याद्यनुरोधेन तत्र सङ्कोचस्यावश्यकत्वात्, यथासम्भवमेव तदनुशासनसामर्थ्यात् । तथाहि सम्पन्नो व्रीहिः इत्यनेकव्रीहितात्पर्यकेऽप्येकवचनप्रयोगो दृश्यते । प्राधातोर्ह गन्धलौकिकप्रत्यक्षत्वं शक्यतावच्छेदकम् ' घ्रां गन्धोपादाने' इत्यनुशासनात्, तत्समभिव्याहृतद्वितीयायाश्चाधेयत्वमेवार्थस्तस्य च व्युत्पत्तिवैचित्र्येण गन्धादि - रूपधात्वर्थैकदेशान्वयः क्रियत इति । तथाऽपि यद्यपरितोषस्तदा तदर्थान्वितेत्यत्राऽभेदान्वयो निवेशनीयः एवं च 'शरै: शातितपत्र' इत्यादौ प्रकृते च भेदान्वयभावान्न तदर्थाभेदान्वितस्वार्थपरत्वरूपं तत्सापेक्षत्वम् । ऋद्धपदस्य तु राजपदेनाभेदेनान्वयात्तत्सापेक्षत्वेन तत्र समासासाधुत्वमिति व्यक्तं व्युत्पत्तिवादे । यद्यपि नैतन्मतं ग्रन्थकृतोऽभिप्रेतम्, तथाऽपि 'सर्वत्र लुप्तविभक्तिस्मरणे मानाभावादित्येव तदसत्ताख्यापनाद्दर्शितसमाससाधुत्वं तु तस्यापि सम्मतमेव, तदखण्डनाद्युक्तियुक्तत्वात्, 'न हि कस्यचित् ग्रन्थकृतो विपरीतलेखनं युक्तिबलाद् वस्तुसिद्धी बाधकं भवतीति स्वयमभिधानाच्च । - नाऽत्र शिष्टप्रयुक्तत्वविरहोऽपि, 'प्रज्ञया सदृशागमः । आगमैः सदृशारम्भ' इति रघुवंशकारोक्तेः । / 1-15 / / पातञ्जलमहाभाष्ये तु यदि सापेक्षमसमर्थं भवतीत्युच्यते, 'राजपुरुषोऽभिरूपः ' 'राजपुरुषो दर्शनीयः' अत्र वृत्तिर्न प्राप्नोति । नैष दोषः । प्रधानमत्र सापेक्षम्, भवति च प्रधानशब्दस्य सापेक्षस्याऽपि समासः, यत्र तर्ह्यप्रधानं सापेक्षं भवति तत्र वृर्त्तिर्न प्राप्नोति- 'देवदत्तस्य गुरुकुलम्', 'देवदत्तस्य गुरुपुत्रः ' 'देवदत्तस्य दासभार्या' इति । नैष दोषः । समुदायापेक्षाऽत्र षष्ठी सर्वं गुरुकुलमपेक्षत' इत्युक्तम् । / 2-1-1 / / ननु किमनेन परसमयचर्चितेनेति चेत् जिनसमयेऽप्येतत्सिद्धम्, तदुक्तमुत्तराध्ययनेषु - 'दुक्खरसंतगवेषिणो ऽत्ति । / 14-52 / / अत्र बृहद्वृत्तिः - 'दुःखस्यासातस्य अन्तः पर्यन्तस्तद्गवेषकाणि अन्वेषकाणीति । सापेक्षस्यापि समासो यथा देवदत्तस्य गुरुकुलमिति । ' अत्रापि भेदान्वयेन सापेक्षत्वं बोध्यम्, उक्तवत्, एवं चास्याऽदुष्टता । 'सापेक्षमसमर्थम्' ( न्यायसङ्ग्रहः । / 228 / / ) इत्यस्य न्यायस्य तु चलत्वम्, तद्वृत्तौ न्यायार्थमञ्जूषायामस्य विसंवादित्वाच्चेत्यादिनोक्तत्वादिति दिक् । वस्तुतस्तु न तदपि परसमयचर्चितमात्रम्, तस्याऽपि जिनोक्तत्वात्, सूक्तत्वात्, तस्य च तत्त्वेन प्रागुपपादितत्वादिति दिक् । सापेक्षसमासः Page #176 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये उत्सूत्रमूत्ररुचयः समतीतंलज्जाः, शास्त्रापलापसुविलापमुखाः कुमुख्याः । सन्तीह धिक् कलियुगे हि विना भवन्तं, उत्सूत्र रूपी मूत्रमां रुचिधरो.. निर्लज्ज, कुत्सित लोकोमां मुख्यो एवा आजे शास्त्रना अपलापथी अत्यंत विलापने आमंत्रण आपी रह्या छे. ओ कस्तान्निवारयति सञ्चरतो यथेष्टम् ? / / 14 / / गुरुहेप ! स्वच्छंध्यारी सेवा तेखोने आआपना विना झोडावे ? ॥14॥ 154 भुवनभानुभक्तामरम् सूपेक्ष्य दुर्वचनवारमहो ! महान्तं, प्राणान्तकष्टसमुपस्थितिमप्यवाप्तः । nAM'zaM तथाऽपि चलितो जिनशासनात्त्वं, किं मन्दराद्रिशिखरं चलितं कदाचित् ? / / 15 / / अत्यंत कटु-गलीच वचनोनी सारी रीते उपेक्षा करीने.. प्राणांत कष्टनी उपस्थितिने य पाम्या छतां य ओ गुरुदेव ! आप जिनाज्ञाथी जरा पण थलित थथा नथी. हा... जराजर... मेरु पर्वतनुं शिमर झ्यारेथ यक्ति ययुं छे जसं ? ॥15॥ -सङ्घहितम् 1 इता लज्जा येषां ते 2. खाज्ञा न्यायविशारदम् (14) उत्सूत्रमूत्ररुचय इति । ननु प्रतिक्रुष्टोऽयं प्रयोगः, व्रीडादिजनकत्वात्, तस्य चाश्लीलत्वेन दोषरूपत्वात्, taduktam'vrIDAvyaJjako'zlIle'ti वाग्भट्टकृत काव्यानुशासने दोषनिरूपणे । / 2 50 / / युक्तं चैतत्, जुगुप्साजनकत्वेनाऽपि तस्य दुष्टत्वात्, आनन्दहेतु हि काव्यम्, इत्थं तु तन्मूल एव कुठाराघातः, विपर्ययफलत्वात्, प्रतीतिसिद्धमेतत् । न चाऽस्तु जुगुप्साजनकत्वं मा भूद्दुष्टत्वमिति वाच्यम्, अनुशासनेऽस्य तत्त्वाभिधानात् उक्तं च - ' अत्र व्रीडाजुगुप्साऽमङ्गलव्यञ्जकत्वेनाश्लीलत्वं त्रेधा । ' इत्यलङ्कारचूडामणौ । |पृ.222 / / किञ्चैवं तत्काव्यत्वमपि दुर्वचम्, तन्निरुक्तयतिक्रमात्, रमणीयत्वविरहात्, यत उक्तम्- 'रमणीयार्थप्रतिपादकः शब्दः काव्यमिति रसगङ्गाधरे । इत्थं च तद्रचयित्रा स्वानौचित्यमनुशासनानभिज्ञत्वं चावेदितमिति स्थितम् । मैवम्, तस्यैकान्तेन दोषत्वविरहात्, स्याद्वादमुद्रायाः सर्वत्राऽप्यलङ्घनीयत्वात्, क्वचित्तस्याऽपि गुणत्वात्, यथोक्तं tatraiva'kvacid गुणो यथा - 'उत्तानोच्छूनमण्डूकपाटितोदरसन्निभे । क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायत' इत्यलङ्कारचूडामणी । / पृ.224 / / अत्र हि अङ्गनाङ्गस्यातिकुत्सितत्वप्रदर्शनस्य वैराग्यजनकत्वात् तत्प्रयोजनत्वाच्छमकथाया जुगुप्साजनकत्वेऽपि दोषविरहः, प्रत्युत गुणश्च, इत्थमेव तत्सिद्धियोगात्, अत एवोक्तमलङ्कारमहोदधौ 'शमैकनिष्ठत्वाद्वक्तुरश्लीलत्वमपि गुण' इति । तस्मान्नैकान्तेन तद्दुष्टत्वम् । नन्वस्तु तत्र गुणत्वम्, प्रकृते किमायातमिति चेत् ? तदेव, उत्सूत्रस्यातिकुत्सितत्वप्रतिपादनन तद्धेयताप्रदर्शन-प्रयोजनत्वादस्य, इत्थमेव तत्सिद्धे:, यथाबोधं प्रतिपादनस्यानुचितत्वविरहादिति भावनीयम् । 1 न चोत्सूत्रस्य तत्त्वमसिद्धं, महापापत्वात्, सुदीर्घसंसारनिबन्धनत्वान्यथाऽनुपपत्तेः । श्रूयते च श्रीवीरजीवमरीचेरुत्सूत्र भाषणस्य त्द्धेतुत्व्म्। तदुक्तम् 'मिथ्याधर्मोपदेशनात् मरीचिरप्यब्धिकोटिकोटीसंसारमार्जय' दिति त्रिषष्टिशलाकापुरुषचरित्रे । / 10-1-70 / / अत एवान्यत्राऽप्येतदौपम्येनैव तस्यातिकुत्सितत्वमुपदर्शितम्, तदुक्तम् - 'सूत्रमपास्य जडा भाषन्ते केचन मतमुत्सूत्रं रे । किं कुर्मस्ते परिहृतपयसो यदि पिबन्ति मूत्रं रे । / ' इति शान्तसुधारसे । / 16-4 / / एतेनैतत्प्रयोगो जुगुप्साजनकत्वेनानुचित इति शान्तसुधारसगुर्जरविवेचनकारस्योक्तिः परास्ता । काव्यमुद्रा Page #177 -------------------------------------------------------------------------- ________________ पञ्चमो भानुः सत्तर्ककर्कशगभस्तिभरः समस्ति, विश्वेष्वशेषकुवचस्तिमिरापहारी । विद्योतकृच्च भवतो गतशङ्कमेव, टीपोडपरस्त्वमसि नाथ ! नवस्रशः । / 16 / / तेमां कोई ज शंका नथी. 16 ॥ भुवनभानुभक्तामरम् नक्तंदिनं prasRtabhAnu'sahasrabhAno ! हृद्गर्भगेहपरिविष्टविंरोकभानो ! / दोषांशराहुवदनागलितांशभानो ! सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके । / 17 / / संसारतापहरणं शरणं रणेऽस्मिन्, तथ्यं तथाऽस्ततिमिरं मिहिर्राधिकोत्रम् । दोषाभ्रभीभिदतिभाति वचो विभो ते, विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् । / 18 / / यावद्विभाति भुवने भुवनैकभानुः, श्वेताभ्रभगसविधस्य विधोर्न कार्यम् । मन्दाकिनीशरभरप्रचिते प्रदेशे, हार्य विजयन्नतधरेर्नतभारनकैः ? ॥95॥ 155 ओ भुवनने अजवाळता भानु ! आपना प्रशस्य तर्कोनी प्रभाना समूहे उत्सूत्रोना अंधकारनो नाश कर्यो छे. हे नाथ ! आप ज श्रेष्ठ दीपक छो. दिवस रात हजारो किरणो रेलावनारा ओ भानु! हृदयरूपी भोंयरामां य अजवाळा पाथरनारा ओ भानु ! दोषनां अंशमात्ररूपी य राहुथी अंश मात्र पण अगलित ओ भानु! ओ मुनीन्द्र ! आप जगतमां सूर्यथी य चढियाता महिमाधारी 89). 119611 संसारतापने हरनारुं... भवरणमां शरण.. तथ्य... अंधकारनो नाश करनार .. सूर्यथी य अधिक तेजस्वी... दोषरूपी वादळाना भयने भेदी नाखनारुं... जगतने प्रकाशनारुं अपूर्व चंद्र- समान आपनुं वचन शोभी रह्युं छे. II18 ॥ जगतमां भुवनभानु झळहळी रह्यो होय... त्यारे सफेद वादळना टुकडा समान चंद्रनुं शुं प्रयोजन छे. ? गंगाना जलसमूहथी भरेला प्रदेशमां जलना भारथी नमी गयेल जलधरोनुं शुं प्रयोजन छे ? ॥19 ॥ - सङ्घहितम् 1. किरण 2. तिति शेषः । रू. प्रकृतमानुश्वासो सहस्रमानुश्व, प्रभृतं मानुसन्नत्यं यस्य सः, ततब्ध र्मधारय वृति वा विप्रद: | 4. सूर्य 6. किरण 6. वादळ 7. वादळ 8. अंश Page #178 -------------------------------------------------------------------------- ________________ 156 भुवनभानुभक्तामरम् भुवनभानवीयमहाकाव्ये त्वां प्राप्य मोक्षपुरसार्थपतिं पवित्रं, हे त्रिजगत् शरणय ! पुण्यतम एवा मोक्षपुरीना नान्यास्पदं तु रतिदं त्रिजगच्छरण्य ! / / सार्थवाह एवा आपने ! हे त्रिजगत् शरण्य ! यादृनतिर्भवति रात्रिपतौ सुपूर्णे, पामीने हवे बीजे क्यांय रति थती नथी. पूनमनां नैवं तु काचशकले किरणाकुलेऽपि । / 20 / / / चंद्रमां जे रति थाय तेवी किरणाकुल एवा पण काचना टुकडामां न ज थाय ने? Il20II ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (20) मोक्षपुरसार्थपतिमिति । अत्राहुर्याज्ञिकाः - नन्वसदेतदभिधानम, मोक्षस्यैवाऽभावात, खपुष्पमालाग्रथनोक्तिवत् । न च तदभावोऽसिद्ध इति वाच्यम, आत्मनो बन्धस्यैवाऽभावात् तत्सिद्धिसिद्धेः, बद्धानां कर्मणां क्षय एव हि मुक्तिरिति । अन्यथा तु तत्तत्त्वं दुर्लभम्, तन्निरुक्त्यघटनात् । बन्धाभावासिद्धेर्न तत्सिद्धिरिति चेत् ? न, बन्धकालानुपपत्तेः, तथा ह्यात्मोत्पत्तेः प्राक् पश्चाद् युगपद्वा बन्धः स्यात् ? आद्येऽनुपपत्तिः, आत्मकर्तृत्वत एव कर्मणः कर्मत्वस्योपपत्तेः, तदन्तरेण तदसम्भवात् । नाऽपि द्वितीयः, आत्मनः प्रथमोत्पत्त्यभ्युपगमात्, सा च निहेर्तुकतदभावेनानुपपद्यमानत्वात् । नाऽपि तृतीयः, युगपदुत्पन्नयोः कर्तृकर्म-भावाऽभावात्, गोशृङ्गद्वयवत् । अथ मा भूदेष दोष इति जीवकर्मणोरनादिसम्बन्ध इष्यते, तदाप्यविरागिणी मुक्त्यनुपपत्तिः, कर्मसम्बन्धानन्त्यात्, अनादित्वात्, आकाशयोगवत्, तदुक्तम् - 'अनादिर्यदि सम्बन्ध इष्यते जीवकर्मणोः । तदानन्त्यान्न मोक्षः स्या-त्तदात्माकाशयोगवदिति । (अध्यात्मसारे । / 13-64 / / ) मैवम, तयोमिथ: कार्यकारणत्वात, कर्मणोऽप्यात्मविचित्रपर्यायकारणत्वात, बीजाकुरवत् । तदुक्तम् - 'अस्थि स देहो जो कम्मकारणं जो य कज्जमण्णस्स । कम्मं च देहकारणमत्थि य जं कज्जमण्ण त्ति विशेषावश्यकभाष्ये । / 1814 / / कर्मयुक्तजीवो हि देहकर्ता, देहयुक्तजीवश्च कर्मकर्ता, सिद्धमेतत कुलालनिदर्शनेन, उक्तं च - 'कत्ता जीवो कम्मस्स करणओ जह घडस्स घडकारो । एवं चिय देहस्स वि कम्मकरणसंभवाउ त्ति । / ' इति विशेषावश्यकभाष्ये । / 1815 / / न च तदानन्त्यापत्तिः, तन्नाशसम्भवात्, सन्तानहतियोगात् तत्सिद्धेः, बीजाङ्कुरादिवत् । उक्तं च - 'अण्णयरमणिव्वत्तियकज्जं जं विहयं । तत्थ हओ संताणो, कुक्किडि-अंडाइयाणं च । / जह वेह कंचणोवलसंजोगोऽणाइसंतैगओ वि । वोच्छिज्जइ सोवायं तह जोगो jIvakammANaM'tti विशेषावश्यकभाष्ये । / 1818/1819 / / तदुक्तमध्यात्मसारेऽपि - 'अनादिसन्तते शः स्याद बीजाङकुरयोरिव । कुक्कुट्यण्डकयोः स्वर्ण-मलयोरिव वाऽन्योः॥' इति । / 13-67 / / ननु भवतु मुक्तिसिद्धिः, तथापि तत्प्रापकत्वं भवत्पूज्यानामिति दुर्वचम् । मुक्तिस्वरूपे विवादानवधेः सत्येतरनिश्चयाऽसम्भवात, तत्प्रापकत्वस्य दूरोत्सारितत्वात् । तथाहि- 'स्वातन्त्र्यं मृत्युर्वा मोक्ष इति चार्वाकाः । आत्मोच्छेदो मोक्ष इति माध्यमिकाः । धर्मिनिवृत्तौ निर्मलज्ञानादयो महोदय इति विज्ञ्यान्वादिन्ः। आवरणमुक्तिर्मुक्तिरित्यार्हताः । सर्वकर्तृत्वमेकं विहाय वासुदेवस्य सर्वज्ञत्वादीनां कल्याणगुणानां प्राप्तिमत्त्वे सति भगवद्याथात्म्यानुभवो मोक्ष इति रामानुजाः । जगत्कर्तृत्वलक्ष्मीश्रीवत्सवर्ज विष्णोनिरवधिकानन्दादिसदशानन्दो मोक्ष इति माध्वाः । द्विभजकष्णेन सह स्वांशभतानां जीवानां गोल वल्लभीयाः । चन्द्रचूडवपुषः सतः पार्वत्यालिङ्गनमिति कापालिकाः । पूर्णात्मतालाभ इति प्रत्यभिज्ञावादिनोऽभिनवगुप्तपादाः । पारदरसपानेन देहस्थैर्यं जीवन्मुक्तिरेव मोक्ष इति रसेश्वरवादिनो गोविन्द्भ्ग्व्त्पादाचार्याद्य्ः। पराख्यप्रथमवाणीदर्शनं मोक्ष इति वैयाकरणा: / प्रकृत्युपरमे पुरुषस्य स्वरूपेणावस्थानं मुक्तिरिति साङ्ख्याः । पुरुषस्य कैवल्येनाऽवस्थानं कैवल्यमिति पातञ्जला' इत्युक्तं मुक्तिप्दार्थ्स्क्स्सेपे। तथा, 'कारणात्मके ब्रह्मणि कार्यात्मकजीवस्य कर्मवासनासहितभेदांशनिवृत्तिमोक्ष इति त्रिदण्डिनः । परमेश्वरप्राप्तिरित्यन्ये । निर्विकाराव्स्थाप्राप्तिरित्य्प्रे। पशुपतिसमीपगमनमेव पुनरावृत्तिरहितं मोक्ष इति पाशुपताः । श्रीपूज्यमोक्षपुरसार्थपतितासुरक्षा-याज्ञिकमतहोमः Page #179 -------------------------------------------------------------------------- ________________ पञ्चमो भानुः भुवनभानुभक्तामरम् वात्सल्यवारिदमहो ! सुगुरो ! भवन्तं, प्राप्याऽपि चिंन्मयमकल्प्यकलानिधीशम् । निर्वाणमार्गवरयानमतस्तु नान्यः 157 वात्सल्यनो वरसाद करती वादळा जेवा ओ गुरुदेव ! ज्ञानमय, अकल्प्य कलानिधीश मोक्ष मार्ग पर धसमसता उत्तम यान एवा आपने पामीने हवे कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि । / 21 / / आपनी सिवाय अन्य भवान्तरमां य अमने आकर्षित डरी नहीं शडे ॥ 21 ॥ सन्तो भवन्ति सुयुगे त्विति मा स्म वादीत्, यत् पञ्चमारसमयेऽप्यजनिष्ट देवः । स्याद्वादवागनतिभिद् वचनं तथैतत्, प्राच्येव दिग् जनयति स्फुरदंशुजालम् । / 22 / / रखे कोई एम कहे के सत्युगमां ज संतो थाय छे... कारण के पूज्यश्री तो पांचमा आरामां जन्म्या हतां. तो पछी 'पूर्व दिशा ज सूर्यने जन्म खाये छे.' मे वाऽयनुं शुं ? हा... आ पथन परा स्याद्वादवाणीनुं उल्लंघन करतुं नथी. ॥ 2 ॥ - सङ्घहितम् - 1. ज्ञानभय 2. 'नैकान्ततः पूर्वैव दिक् सर्वदा सूर्यसूः' इति सूर्यप्रज्ञप्तिज्ञेभ्यो ज्ञेयम्, तदेकान्ते तूत्तरायणाद्यनुपपत्तिरिति भाव्नीय्म्। न्यायविशारदम् विष्णुलोकगमनमेव मोक्ष इति वैष्णवाः । हिरण्यगर्भप्राप्तिरेव मोक्ष इति हैरण्यगर्भाः । निरतिशयानन्दबोधरूप आत्मा एव अनाद्यविद्यानिवृत्त्युपलक्षितो मोक्ष इत्यौपनिषदा' इति वेदान्तकल्पलतिकायाम् । ततश्च 'मोक्षपुरसार्थपति' मित्युक्तेर्दुर्व्यवस्थितत्वेनाऽसद्भूतगुणाख्यानता सिद्धेति चेत् ? न, जैनप्रामाण्यस्य प्रागुपपदितत्वात्, ततश्च तत्रैव तत्स्वरूपस्य तत्प्राप्तेश्चोपपत्तिः, अत एवात्र तत्साधनान्वेषणाऽपि स्न्ग्ग्च्छ्ते। यथोक्तं-- 'अनेकान्तभावनाजनिततत्त्वज्ञानोपबृंहितशैलेशीकरणरूपप्रयत्नसाध्या तु कृत्स्नकर्मक्षयरूपा तज्जन्यपरमानन्दरूपा वा मुक्तिपारगतागमसमुद्वीक्षिता युक्तिस्तोमोन्नीतपरमपुरुषार्थभावा स्वानुरागानुषक्तचित्तैरन्वेषणीयसाधनैव, भ्रमप्रमादविप्रलिप्सादिदोषास्पदपुरुषोपदर्शितापथविप्रधावितसम्मुग्धजना' लब्धपदाऽपि सा शङ्काद्यतीचारानालिङ्गितनिसर्गाधिगमान्यतरसमुद्भवतत्त्वार्थश्रद्धानात्मकप्रशमसंवेगनिर्वेदानुकम्पाऽऽस्तिक्याभिव्यक्तिलक्षणविशुद्धसम्यग्दर्शनतद्विशुद्धज्ञानादिभाग्भिः पारम्पर्येणाध्यवसायविशुद्धिस्था नान्तराण्यवाप्नुवद्भिः सुप्रापैव । निखिलकर्मक्षयोद्भूतरूपत्वादेव चास्याः शश्वदप्रतिपातादात्यन्तिकत्वम्, व्यतिकीर्णसुखदुःखहेतुभावार्थान्तरानपेक्षत्वादैकान्तिकत्वम्, प्रकर्षकाष्ठावस्थानादनुत्तरत्वादनतिशयत्वम्, प्राण्युपमर्दनजलौकिकसुखविपरीतत्वेनाऽनाबाधकत्वम्, सर्वद्वन्द्वस्पर्शविषयातिक्रमाद् दुःख-क्लेशाकलङ्कितत्वेन केवलत्वम्, निष्प्रतिद्वन्द्वत्वादेव निराबाधत्वम् आत्मतादात्म्याऽऽविर्भावमात्रत्वेन मनोज्ञविषयसंसर्गायत्तोत्पत्तिवियुतत्वेन स्वाधीनत्वं च गीयते प्रमाणनयनिष्णातैः । अधिगतिरप्यस्याः संसर्गप्रतिबन्धोपरागोन्मूलनात् पुनर्भवोच्छेदादिति तत्त्वार्थविवरणे, उक्तमतानामपि केषांचित् घटाकोटिविषयाणामत्रैवान्तर्भावः, अन्यथा तदयोगात् । नन्वस्तु तत्, भवत्पूज्यानां किमायातमिति चेत् ? तदेव मुक्तिप्रापकत्वम्, जिनवचनार्थस्य तदायत्तत्वात्, श्रीपूज्यस्य संविज्ञगीतार्थत्वात्, जिनाभावे तस्य तत्तुल्यताया प्रागुपपादितत्वाच्चेति दिक् । श्रीपूज्यमोक्षपुरसार्थपतितासुरक्षा- याज्ञिकः Page #180 -------------------------------------------------------------------------- ________________ 158 भुवनभानुभक्तामरम् भद्रङ्करादिवरसूरिजना हृदा त्वाम्, सार्वैकभक्तमतिनिष्ठमनन्यशीलम् । प्रत्यग्रवाचकयशोविजयाभमुच्चेर्ज्ञानस्वरूपममलं प्रवदन्ति सन्तः । / 23 ॥ मुक्त्वाऽऽग्रहं सदसदर्ध्वविचारणायुक्, त्वन्यांय्यमार्गमनुयातु जनो जगत्याम् । श्रीयोगदृष्टिततिशास्त्रमतो मतोऽयं, नाऽन्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥ 24 ॥ भुवनभानवीयमहाकाव्ये श्री संघस्थविर पू. भद्रंकरसूरिवर प्रमुख संतो ( A. यशोएवसूरिभु, A. una'yaMdrasUribhu, A. मुक्तिचंद्रसूरिजी, पं. भद्रंकरविजयजी गणिवर्य आदि अनेक महापुरूषो) आपने हृदयथी अनन्यप्र्भुत्.. जूज ( विनाज्ञा ) निष्ठ, अनन्य चारित्री, नूतन महोपाध्यायश्री यशोविजयजी समान अने निर्मळ ज्ञानस्वरूप कहे छे. [23]I चिद्रूपकौस्तुभमणिर्जिनशास्त्रशाङ्गः, जिष्णुः सुदर्शनधरो नरकान्तकारी । साम्यार्णवार्णशयनो वरगोमिनीशो, व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि । / 25 / / हे मुनीन्द्र ! जगतमां लोको स्वाग्रह मुकीने आपना उचित मार्गनुं अनुसरण करनारा थाओ. श्रीयोगदृष्टिसमुच्चय (आदि) शास्त्रने पण आ ज मत मान्य छे. मोक्षपदनो आनाथी उत्तम मार्ग जीभेओर्ध नथी. ॥ 24 ॥ ज्ञानरूप कौस्तुभ मणिना धारक..जिनागमरूपी शाने धारण डरनारा... विष्णु (भ्यनशील )... सम्यग्धर्शनघर... नरडनो सन्त डरनारा... स्म्तासागरना नीरमां मग्न.. उत्तम (ज्ञानादि) लक्ष्मीना नाथ ओ भगवन् ! व्यक्तपणे आप ज पुरुषोत्तम (विष्णु) छो. ॥ 25 ॥ -सङ्घहितम् - 1. मार्ग 2. थित 3. 'ग्रहः सर्वत्र तत्त्वेन मुमुक्षूणामसङ्गत' इत्याद्युक्तेः । 4. वासुहेवनो मणि 5. वासुहेवनुं धनुष्य 6. वासुहेव रथवा जयनशील 7. वासुदेवनुं चक्र अथवा सम्यग्दर्शन 8. नरक नामनो दैत्य अथवा नरक 6. लक्ष्मी 10. वासुदेव *. पूज्यश्रीनी अद्भुत वाचनाओथी अत्यंत प्रभावित थईने पू. A. भद्रंकर सूरिजीए तेमने आ बिरुद आप्युं हतुं. न्यायविशारदम् (25) पुरुषोत्तमोऽसीति । अथैवमधिकोपमादोषः, यतोऽत्र त्रिखण्डाधिपतेर्दिव्यैश्वर्यस्य विष्णोरुपमा भूस्पृशि दीयते । न च भक्त्योल्लासप्रदर्शनपरत्वाददोष इति वाच्यम्, असद्भूतगुणोत्कीर्तनस्य दुष्टत्वात्, 'संतगुणुक्कित्तणा भावे' इत्यावश्यकभाष्यवृत्तावस्य मृषावादत्वेनोक्तत्वात् । न च गुरुरागविजृम्भितमिदं क्षन्तव्यमिति वाच्यम्, गुरावपि श्रुतगर्भाचा - स्यैवोचित्त्वात्। तदुक्तम् 'गुरुविनयः श्रुतगर्भो मूलं चास्या अपि ज्ञेयम्' - / 13-14 / / इति षोडशके । सङ्ग (राग)-गर्भितविनयस्य मुक्तिपरिपन्थित्वात्, गौतमस्वामिविनयवत् । न च प्रशस्तसङ्गत्वाददोष इति वाच्यम्, दोषस्य दर्शितत्वात्, गुरावपि निःसङ्गप्रतिपत्तेरेवोक्तत्वात् तथा चार्षम् - 'गुरुं च बहुमन्नै, जहोचिअं असंगपडिवत्तीए निस्संगपवित्तिभावेण '- त्ति पञ्चसूत्रे । / 4-5 / / पुरुषोत्तमप Page #181 -------------------------------------------------------------------------- ________________ पञ्चमो भानुः - भुवनभानुभक्तामरम् 159 तुभ्यं नमो भविकपङ्कजबोधभानो ! तुभ्यं नमो दुरितपङ्कविशोषभानो ! / तुभ्यं नमो निबिडमोहतमोहभानो ! तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥ 26 ॥ भव्यजीवो रूपी कमळोने बोध करनारा ओ लानु ! पाप-पं ने शोषवी नामनारा मो मानु! गाढ मोहांधकारनो नाश करनारा... भवोदधिनुं शोषण करनारा.. जयनशील. एवा ओ भानु तने लाख लाख नमस्कार. शा क्षीणाष्टकर्मपदलब्धिविपक्षपक्षो, ओ नाथ ! मोक्षनी प्राप्तिना विपक्षना जैनेन्द्रशासनमहोदयकार्यहीनः । पक्षपाती... जिनशासनना महोदय माटेना कार्य निष्कार्यवाक् क्षणमपीश ! दिवा सुषुप्तः, विना... निस्स्त्थार्। पात 2ता.. हिवसे क्स्से। भाटे स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि पया पीने सूतता.. म ! आवी स्थितिमा ॥ 27 ॥ आप स्वाभां यहीय वाया नथी. ॥27॥ -सङ्घहितम् 1. जित्वरार्थोऽभिप्रेतः । 'जिनः स्यादतिवृद्धे च बुद्धे चार्हति जित्वरे' इति विश्वः । अत्र चाहदर्थं विना सर्वेऽपीष्टाः । योग्यार्थत्वे तु तत्रापि सङ्गतिः । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ मैवम्, नेयमधिकोपमा, इन्द्राहमिन्द्राणामपि पूजनीयान्महासंयमिनः सकाशात् तदाधिक्यविरहात् । उक्तं चाभियुक्तैः - 'ज्ञानदर्शनचन्द्रार्क-नेत्रस्य नरकच्छिदः । सुखसागरमग्नस्य किं न्यूनं योगिनो हरे' रिति ज्ञानसारे । / 20-6 / / प्रत्युताऽध्यात्मगुणैश्वर्योपेतस्य परमसुखसङ्गतस्य महासंयमिनः पुरो विषयतृष्णातप्तस्य नरकातिथेर्विष्णुप्रभृतेस्तृणायमानत्वेन क्वाऽधिकोपमाऽऽशकाऽपि ? तादृशस्य विष्णोरपि दरिद्रत्वात, यदुक्तम्, 'स तु भवतु दरिद्रो यस्य तृष्णा विशाले' ति भर्तृहरिकृतवैराग्यशतके । / 49 / / तृष्णायोगात तृप्तिविरहितानां तेषां सुखमात्रस्याऽपि दुर्वचत्वम, उक्तं च 'कामैः सतृष्णस्य हि नास्ति तृप्ति' - रिति बुद्धचरिते । अतो विश्वेऽपि विश्वे श्रमण एव सुखी, तथोक्तं ज्ञानसारे - 'सुखिनो विषयातृप्ता, नेन्द्रोपेन्द्रादयोऽप्यहो ! / भिक्षुरेकः सुखी लोके ज्ञानतृप्तो निरञ्जनः' / / 10-8 / / इति । तत एव हीनोपमादोषोऽस्तु, रवानवलोपमादिवदिति चेत् ? न, प्रतिपाद्यापेक्षयाऽस्याऽदुष्टत्वात्, शाखाचन्द्रन्यायात् । अन्यथा तु भक्तामरस्तोत्रेऽप्यधिकतरप्रसङ्ग इति विवेचनीयम् । रवावनलोपमा तु तथाप्रतीत्यादिविरहाद्धीना, नयाऽपेक्षया तु तस्यामपि न दोषः, पञ्चाग्नितपोविधानवत् । ननूपमैव मृषा, 'हीनाधिकाभ्यामुपमा मृषे' ति वचनात्, अभिधेयार्थाव्यभिचारिण एव सत्यत्वात्, ततश्च विष्णुसादृश्यवैतथ्येन प्रकृतस्तुतिरलीकेति चेत् ? न, तद्द्वारेण तत्त्वतस्तदसाधारणगुणाभिधानाद् विनेयविशेषानुग्रहार्थमेतत् । इत्थमेव केषाञ्चिदुक्तगुणप्रतिपत्तिदर्शनात् । चित्रो हि सत्त्वानां क्षयोपशमः । ततः कस्यचित कथञ्चिदाशयशुद्धिभावात, सम्यक शुभभावप्रवर्तकमितरनिर्वतकं च वचनं सत्यमसत्यं वा निश्चयतः सत्यमिति निरुक्तेरेतदुपमाया: सत्यत्वमेवेति स्थितमिति चिन्तितं चैत्यवन्दनसूत्रवृत्ती ललितविस्तरायाम् । / 'पुरिससीहाणं' व्याख्या । / न चैतदनार्षम्- 'कप्परुक्खे चेव0 नरिंदे ऽत्ति ज्ञ्याताध्र्म्क्थोक्तेः। अत एवाऽस्य सत्यभेदान्तर्गतता, यथोक्तम्- 'औपम्यसत्यं यथा समुद्रवत्तडाग' इति प्रश्नव्याकरणवृत्तौ ॥पृ.118॥ एतेनासद्भूतगुणोत्कीर्तन - ससङ्गतादोषापादनं प्रत्युक्तम् । (27) सुषुप्तेति । अथेदं प्रत्यक्षविरुद्धभाषितम्, दिवा तत्स्वापस्य दृष्टत्वादिति चेत् ? न, तत्त्वेऽपि तद्विरोधविरहात्, स्वापमात्राऽनिषेधात, सुषुप्तत्वेनोक्तत्वात, पादौ प्रसार्य प्रकटश्वासनिःश्वासनिःस्वाने सुदीर्घकालीने हि स्वापे त्त्त्व्मिस्स्य्ते। यत्र पुरुषोत्तमौपम्यम् Page #182 -------------------------------------------------------------------------- ________________ 160 भुवनभानुभक्तामरम् भुवनभानवीयमहाकाव्ये उच्छृङखलोत्पथगसन्ततिसम्भृतेऽस्मिन, WHG मागीमोना टोलामोथी अत्यंत देदीप्यमानमहसा तु कलौ विभासि । मरेता मेवा मा SMSIOmA य आप हेहीप्यमान तत्काष्र्ण्यतो विरहितोऽसि सदैव देव ! व्थी शोमी रया छो. पएल् छतै य वाहलामो बिम्बं रवेरिव पयोधरपार्भवति । / 28 / / पासे रहेता सूर्यना निरेपा आप नी पाशथी सदेव रहित ज रह्या छो. ll28 नास्तं गतोऽसि भुवने भुवनैकभानो ! जगतमां बेजोड एवा ओ भुवनभानु ! आप जैनेन्द्रशासनमहोदयकृत् ! कृतीश ! / मरत नथी पाभ्या.. निशासननो माध्य स्वीयैः सुकर्मभिरतीव विभासि बिम्ब, रना!... सेंसो सनोना नाथ ! 8तुंग तुङ्गोदयाद्रिशिरसीव सहस्ररश्मेः । / 29 / / ध्यायलना शिमरे सहरश्मिना दिनी म आप आपना सत्कार्यो वडे शोभी रह्या छो. li2ल्ल् वैराग्यवाग्दहनदग्धकलङ्कदोषं, वैराग्यनी वाणीरूपी अग्निथी जेमना कलंक-पापत्व्निर्मित्ण् श्रमणकम्रकदम्बकं तत् । रूपी दोषो नाश पाम्या छे तेवो मेरुगिरिनां उच्च उत्कृष्टकान्तिं जयतीह सदा जगत्या- सुवर्णना तटनी जेम उत्कृष्ट कांति एवो आपे सर्जन मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् । / 30 / / मरेतो भाग मां सदा स्य पामे छ. ॥30॥ -सङ्घहितम्1. npuNsklinggmtr| ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ जाग्रत्ज्ञानाभावस्तत्स्वापे तत्त्वं नव्यैरिष्यते, उक्तं च - 'सुषुप्त इति जाग्रत्ज्ञानाभावसमानाधिकरणस्वापकर्तेति । श्रीपूज्ये स्वप्नान्त-रेऽपि तदर्शनविरहस्तु सिद्ध एव । योग्यानुपलब्धेस्तदभावसिद्धिरप्येवं द्रष्टव्या । श्रीपूज्यस्तु यामिन्या अधिकतरयामान निखिला वा तां यदा चिन्तनलेखनादिषु व्यापृतवानभवत्तदा क्वचित् स्तोककालमेव पीठमालम्ब्यासीन एव सुप्तवान् । वस्तुतस्तु तत्र स्वापत्वमपि न, मनःपरिणामविसंवादात्, व्यभिचारिणीवत् । तदुक्तं - 'नार्या यथाऽन्यसक्तानां, तत्र भावे सदा स्थितेः । तद्योगपापबन्धाय, तथा धर्मेऽपि दृश्यता-मिति योगबिन्दौ । / 204 / / श्रीपूज्यस्तु तदाऽप्याराधनैकचित्तो बभूव, न चार्वाग्दृशां तद्विज्ञातुमशक्य मिति वाच्यम्, प्रत्यक्षाऽभावेऽप्यनुमेयत्वात्, कार्यलिङ्गसद्भावात्, तच्चरितस्यैव तत्त्वात् । यद्वा सुप्तावस्थाऽपि तस्याराधना, तदर्थत्वात्तस्याः, तद्धेतुत्वात्, कारणे कार्योपचा रात्। यद्वा मुख्यवृत्त्याऽप्याराधना, ध्यानस्य तदाऽप्यनपायात्, निर्मलबोधयोगात्, तदुक्तम् - 'ध्यानं च निर्मले बोधो सदैव हि महात्मनाम् । क्षीणप्रायमलं हेम सदा कल्याणमेव ही-ति योगदृष्टिसमुच्चये । / 174 / / इत्थं तु स्वापमात्राभावोक्तावपि दोषविरह इति विभावनीयम् । प्रतिक्षणमक्षणिकाराधना Page #183 -------------------------------------------------------------------------- ________________ 161 पञ्चमो भानुः - भुवनभानुभक्तामरम् चञ्चच्चमत्कृतिकरं च परं परेभ्यो, (1) अत्यंत चमत्कार करनारुं श्रेष्ठोथी चा ज्ञान घ यातिवयोवर्धवावर्ताविश्व मां श्रेष्ठ एवुं ज्ञान, (2) बृहस्पतिना वचनसमान तिग्मं तपश्च भवतस्त्रितयं विभाति, वाणीनी धारा अने (3) घोर तप... ओ नाथ ! प्रख्यापयत्रिजगतः परमेश्वरत्वम् । / 31 / / त्रण जगतना परम ऐश्वर्यपणाने सूचवती आपनी आ त्रण सिद्धिओ शोभी रही che. ll31ll ज्ञानार्यमांशुनिकरैर्भवतः प्रबोधं, गुरुदेव ! आपना ज्ञानरूपी सूर्यनी कांतिना यातानि चात्र भुवनानि गुरो ! ह्यतस्ते । / निचयोथी भुवनो प्रबोध पाम्या. माटे पंडितजनो रोजीवबान्धव इतीह विमृश्य नाम्नि, आपना कमळबंधु (कमळना प्रबोधक-विकासी) वनि तत्र विवुथार परिवपत्ति पारूरी एवा नाम पर विचार करीने भुवनोमां कमळोनी कल्पना करे छे. ll3शा लोकोत्तरैर्गुणगणैः परिशोभितोऽसि, तुल्यस्तव श्रवणदृग्विषयो न विश्वे । यादृक् प्रभाव इह त्द्भुव्नइक्भानोताकृवडुतो प्रदाच विवाशिनोड ?इरूर स्वामिन् ! लोकोत्तर गुणगणो वडे आप सर्वतः शोभी रह्या छो. विश्वमां आपना तुल्य कोई श्रवण (कान) के दृष्टि (आंख) ना विषय बन्या नथी. हा.. बराबर छे. जगतमां सूर्यनो जेवो प्रभाव होय तेवो विकसित एवा पण ग्रहगणनो क्यांथी होय ? l33ल्ल् लुप्तश्रमार्जितसुधर्मधनं वचस्तु, केटलाय परिश्रमथी कमायेल सुंदर धर्मरूपी धनने उत्सूत्रभाषणकृतां prkRtprnnaashm। पींखी लेनार, सम्बोधरूपी भद्र गजने विदारी सद्बोधभद्रगजदारणसिंहकल्पं, नाखवामां सिंह समान, अत्यंत विनाश करनारुं, नागडमिति मधुवनईत ते rU4 एवुं उसूत्रभाषीओ-कुवचनीओनुं वचन आपना चरणयुगरूपी पर्वतने आश्रित थयेला पर आक्रमण करतुं नथी. l34ल्ल् -सहित 1. तुल्य 2. समूह रू. सूर्य 4. किरण 1. भानु 6. कमळबंधु = सूर्य Page #184 -------------------------------------------------------------------------- ________________ 16र. भुवनभानुभक्तामरम् भुवनभानवीयमहाकाव्ये दुर्भाषितैर्विषचयैः कृतविश्वभीतिः, उत्सव-उन्मार्गगामी वचनो रूपी विषवजथी विश्वने भय पमाडनार किंशुक पुष्प जेवी रक्त साक्षात् भुजङ्ग इह किंशुकदृग् द्विजिह्वा । आंख वाळो, बे जीभवाळो जाणे साक्षात् भोरिंग नाऽऽतङ्कमेष कुरुतेऽतिपवित्रमन्त्र नाग एवो = भुजंग (दुर्जन) अति पवित्र मंत्रा त्वन्नामनागदमनी हृदि यस्य पुंसः । / 35 / / एवा आपना नामरूपी नागदमनी जेना हृदयमां छे तेने भय करतो नथी. रूपा ज्ञानाम्बुजं यममहोत्पलमस्पृहत्व ज्ञान... यारित्र... निःस्पृहता.. सन्डिया.. पद्मं क्रियाकुवलयं समतासरोजम् । समता.. कल्याण अने क्रमशः मोक्षरूपी कमळोने कल्याणकोकनदमाशु महोदयाब्जं, आपना चरणरूपी कमळवननो आश्रय करनाराओ त्वत्पादपङ्कजवनायिणो लभन्ते । / 36 ॥ भेलवे छे. ॥3॥ मात्र स्वार्थना प्रयोजनवाळा... त्रास आपवामां स्वार्थार्थमर्दनपरं गुरुदोषदंष्ट्र, तत्पर... मोटोपो3पी ट्राना धार... तृष्या3पी तृष्णास्थिमालमसितं मदमोहशृङ्गम् । हाडकानी माळा पहेरनार, कृष्ण(लेश्य), मद संसाररात्रिचरमेवमपीह नाथ ! मोहरूपी शिंगडावाळा संसाररूपी राक्षसने जोईने दृष्टवा भयं भवति नो भवदाश्रितानाम् ॥ 37 ॥ 5 / है स्वामिन् ! मापना माश्रिताने मय यतो नथी. ॥ 30 ॥ -सङ्घहितम्1. भय 2. तस्येति शेषः । 3. भोक्ष 4. स्वार्थेनार्थः यस्य सः ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (37) संसाररात्रिचरमिति । अथ वृथेयं विचारणा असद्विषयत्वात, काकदन्तविचारणावत, तदुक्तम् - 'काकस्य कति वा दन्ता, मेषस्याण्डं कियत्पलम् ? का वार्ता सिन्धुसौवीरेष्वेषा मूर्खविचारणे'-त्ति दर्शनाङ्कुरायाम् । नन्वसदसद्विषयत्वाभिधानम्, विकल्पानुपपत्तेः, तथाहि स्वार्थार्थत्वाद्यवच्छिन्नस्य संसारस्य तत्त्वमिष्टं रात्रिचरस्य वा ? नाद्यः प्रत्यक्षसिद्धत्वात्, नाऽपि द्वितीयः, साम्प्रतमप्रत्यक्षत्वेऽप्यागमसिद्धत्वात, तत्र तत्सत्त्वश्रवणादिति चेत् ? न, अद्वैतसिद्धेरनवच्छिन्नतदङ्गीकरणात, सदब्रह्मान्यविरहात, सतो भेदकाभावात, तन्मात्रत्वात, उक्तं च- सतो यदभेदकं नाऽन्यत, तच्च तन्मात्रमेव ही'- ति (शास्त्रवार्तासमुच्चये । / 8-1 / / तदुक्तं बृहदारण्यकोपनिषदि- 'न तु तद् द्वितीयमस्ति ततोऽन्यद विभक्तं यत् पश्ये दिति । / 4-3-23 / / tathoktam'AsI-देकमेवाद्वितीय-मिति छान्दोग्योपनिषदि । / 6-1-1 / / तथा, 'पुरुष एवेदं सर्वम् । ' इति ऋग्वेदे । तथा, 'सर्वं वै खल्विदं ब्रह्म' इति छान्दोग्योपनिषदि । / 3-14 / / तदुक्तं शुद्धाद्वैतमार्तण्डे- 'सर्वं ब्रह्मात्मकं विश्व'-मिति । / 5 / / तथा 'ब्रह्म खल्विदं सर्वमिति मैत्र्युपनिषदि । कठोपनिषदि तु 'मृत्योः स मृत्युमाप्नोति, य इह नानैव पश्यती' - त्यप्युक्तम् । / 4-10 / / न च भेदग्राहिभिः प्रमाणैरद्वैतश्रुतेर्जघन्यतेति शक्यम् । ब्रह्मणि पारमार्थिकसत्यत्वेन तदावेदिकायास्तत्त्वावेदनलक्षणप्रामाण्यायाः श्रुतेर्व्यावहारिकप्रमाणभावानां प्रत्यक्षादीनां च विभिन्नविषयतया परस्परं बाध्यबाधकभावाऽसम्भवात् । किञ्च तत्त्व प्रस्तुतनरर्थ्यनिरास: - अद्वैतमीमांसा Page #185 -------------------------------------------------------------------------- ________________ पञ्चमो भानुः भुवनभानुभक्तामरम् 163 मायाभुजि मनसिजज्वलनं रुडउर्वं, भाया.. वासना.. झोध... मभिमान.. SGE... दर्पस्वनि कलहहेतिमधर्मवह्निम् । मधर्म... लोन.. पाप मा सर्व मग्निमोने लोभाहिकान्तसुहृदं किल पापपीथं, आपना नामकीर्तन रूपी जळ शांत करी दे छे. त्वन्नामकीर्तनजलं शमयत्यशेषम् । / 38 ॥ (प्रयोग करो अने परचो जुओ- नमो नमः श्रीभुवन लानुसूरये- 108 पार) ॥3॥ -सङ्घहितम् 1. मनि 2. महेव 3. डोध 4. वडवान 5. मकिन 6. मनि 7. वायु नो भित्र छेते - मनि 8. मनि ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ ज्ञानस्य चिन्तामणिकल्पत्वात् तदबाधनयत्नस्य चिन्तामणिक्षेपतुल्यत्वम, उक्तं च - तदद्वैतश्रुतेस्तावद् बाधः प्रत्यक्षतः क्षतः । नानुमानादि तं कर्तुं तवाऽपि क्षमते मते । / धीधना बाधनायास्यास्तदा प्रज्ञा प्रयच्छथ । क्षेप्तुं चिन्तामणिं पाणिलब्धमब्धौ यदीच्छथेति खण्डनखण्डखाद्ये । / 1-24 / / तथोक्तम्- 'नेह नानास्ति किञ्चने'-ति नृसिंहोपनिषदि । / 4-4-29 / / स्यान्मतम्, 'अर्थक्रियाभेदाद् वस्तुभेद: स्यादिति', तदपि न, दाह-पाकविभागेनापि कृशानोरभेदात्, न च तत्रादृष्टयाऽर्थक्रिययाऽर्थभेदः, यथा चक्षुष्मत्यपि बधिरेऽदृष्टया शब्दबुद्धयेन्द्रियभेद इति चेत् ? नाऽद्वैते किञ्चिदेकत्रादृष्टं नाम । ततश्च तत्रादृष्टार्थक्रियासिद्धौ तद्भेदसिद्धिः सिद्धे च भेदे तत्रादर्शनमितीतरेतराश्रयः । अपि च सन्मात्रे सर्वत्र प्रत्यक्षानिश्चिते तत्र भेदानवकाशः, कालभेदाभावेन सोऽयमित्यवमर्शाभावेऽपि निर्विकल्पकलब्धविधिरूपाबाधात्, अलब्धरूपस्य चानिषेधात्, खपुष्पादिनिषेधेऽपि सिद्धेषु खादिष्वेव पुष्पादीनां निषेधात् । न चैवं प्रत्यक्षेण दृश्यमानानां नानाजीवानामनुपपत्तिरिति वाच्यम्, अद्वैतेऽपि तदुपपत्तेः, जलचन्द्रवत्, तदुक्तम् - 'एकधा बहुधा चैव दृश्यते जलचन्द्रवद् । ' इति स्मृतौ । तथा 'रूपं रूपं प्रति रूपी बभूव' इति श्रुतौ । तदाहुः विवरणाचार्या:- जीवस्त्वज्ञानप्रतिबिम्बितं चैतन्य मिति । उक्तं च 'अज्ञानावच्छिन्नं चैतन्यं जीव' इति भामत्याम् । तथा - 'यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । संकीर्णमिव मात्राभिश्चित्राभिः प्रतिपद्यते । तथेदममलं ब्रह्म निर्विक्ल्प्म्विद्य्या। कलुषत्वमिवापन्नं भेदरूपं प्रकाशत' इति बृहदारण्यकोपनिषद्भाष्यवार्तिके । / 3-5-43/44 / / तथोक्तमन्यत्रापि - 'प्रपञ्चो यदि विद्येत निवर्तेत न sNshyH। मायामात्रमिदं द्वैतमद्वैतं प्र्मार्थ्त्ः॥' इति माध्यमिककारिकायाम् । / 1-17 / / / नन्वेवं लोकव्यवहारोच्छेदापत्ति: अद्वैताभ्युपगमेन प्रतिनियतवस्तुग्रहणादियत्नानुपपत्तेः । तदुक्तम् - 'अनलार्थ्यनलं पश्यन्नपि न तिष्ठेत् नाऽपि प्रतिष्ठे'-तेति । किञ्चैवं वादानुपपत्तिः, प्रतिज्ञाहेत्वोरैक्यात्, अन्यतराभावप्रसङ्गात् , ततश्च कस्य केन साधनं दूषणं वेति चेत् ? न, सिद्धान्तापरिज्ञानात्, त्रिविधं ह्यस्माकं सत्त्वमिष्टम्, परमार्थसत्त्वं ब्रह्मणः, अर्थक्रियासामर्थ्य सत्त्वं मायोपधिकमाकाशादेः, अविद्योपाधिकं सत्त्वं रजतादेरित्युक्तं पञ्चपादिकाविवरणे ॥पृ.31 / / इत्थं च सर्वमनाविलम् । ततश्च ब्रह्मज्ञान एव यतितव्यम्, तस्यैव मुक्त्युपायत्वात्, उक्तं च - 'तमेव विदित्वाऽतिमृत्युमेती-ति वाजसनेयसंहितायाम् । / 3-1-18 / / तथा 'तरत्यविद्यां विततां हृदि ysminniveshite। योगी मायाप्रमेयाय तस्मै ज्ञानात्मने नमः । / ' इति प्रश्नोपनिषदि । / 68 / / एतेनाऽप्यस्य मुक्तिप्रापकत्वमुक्तम, अविद्योत्तारस्य तत्त्वात् । नन्वेवमद्वैते बन्धमोक्षयोरेवानुपपत्तिरिति चेत् ? सत्यम, तदभिधानं तु गौणम्, वस्तुतस्तदभावात्, तदुक्तं भागवते - 'बद्धो मुक्त इति व्याख्या गुणतो मे न व्स्तुत्ः। गुणस्य मायामूलत्वान्न मे मोक्षो न बन्धन'-मिति । / 11-11-1 / / अत एवोक्तं पञ्चदश्याम् - 'आदौ मनस्तदनु बन्धविमोक्षदृष्टी, पश्चात्प्रपञ्चरचना भुव्नाभिधाना। इत्यादिका स्थितिरियं हि गता प्रतिष्ठामाख्यायिका सुभगबालजनोदितेवेति । / 13-21 / / उक्तं च गरिकायाम् - 'न बद्धो 0 न वै मुक्त इत्येषा परमार्थतेऽति । / 2-32 / / एतेन स्वप्रकाशसुखात्मकब्रह्मणो नित्यत्वेन प्रस्तुतनरर्थ्यनिरास: - अद्वैतमीमांसा Page #186 -------------------------------------------------------------------------- ________________ भुवनभानवीयमहाकाव्ये हे वशी (मुनि)ओना महानाथ ! दुर्वार एवी डामनी वशता, विघ्न3ची वाहणासोनी श्रेणि, रोगौपसर्गोना फोज, उपद्रवोनी श्रेणि आ सर्व सूर्य समा आपना कीर्तनथी अंधकारनी जेम तरत ज नाश पामे che. ॥ 3Gll -सङ्घहितम् 1. महेव 2. मेघमाला 3. वाहणारी 4. इनः = सूर्य: न्यायविशारदम् 164 भुवनभानुभक्तामरम् दुर्वारमारंवशता वशिनां वरेश ! कादम्बिनी जगति विघ्नतडित्वतां च । रोगोपसर्गभयभीतिततिस्त्विनाभात्, त्वत्कीर्तनात् तम इवाशु भिदामुपैति । / 39 / / मुक्तसंसारिणोरविशेषप्रसङ्गादित्यादि तत्त्वचिन्तामणिवचोऽपास्तम् (पृ.2071) / तस्माद् भवदुपकल्पितसंसाररात्रिचरादिकूटविभावनं विमुच्य ब्रह्मज्ञान एव यतितव्यम्, न चैवमपि तद् भविष्यतीति वाच्यम्, मनोरथमात्रत्वात्, वेदान्तशास्त्रोपदिष्टमार्गानुसरणमन्तरेण तस्याऽसम्भवात्, चक्षुरादेरगोचरत्वात्, तदुक्तम् 'न चक्षुषा गृह्यते नापि वाचे'- ति मुण्डकोपनिषदि । / 3-1-8 / / तथा, 'यद्वाचानभ्युदित'-मिति केनोपनिषदि । / 1-4 / / तथा, 'यतो वाचो निवर्तन्त' - इति तैत्तिरीयोपनिषदि । / 2-4-5 / / स्यान्मतम्, मनसा तत् स्यात्, तदपि न, 'यन्मनसा न मनुत' इति केनोपनिषदुक्तेः । / 1 - 5 / / न च वेदमतमन्तरेणाऽपि जिनागमेन तत्सम्भव इति वाच्यम् । तद्विरहात्, तस्य वेदज्ञानाधीनत्वात्, उक्तं च- 'नावेदविन्मनुते तं बृहन्त' -मिति शाट्यायने । / 4 / / तथा 'वेदेनैतद् यद्वेदितव्यमिति बृहदारण्यकोपनिषदि । / 5 -1 / / ततश्च नैतच्छ्लोकमात्रं, सकलोऽपि वः प्रबन्धोऽपार्थकः, मुक्तिप्रयोजनविरुद्धश्च द्वैतभावनारूपाविद्यादृढीकरणोपायत्वेन ब्रह्मज्ञानपरिपन्थित्वादिति स्थितम् । अत्रोच्यते, अद्वैतसिद्ध्यसम्भवः, द्वैतसिद्धेः । कथमिति चेत् ? विकल्पानुपपत्ते:, तथाहि अविद्या ब्रह्मणः पृथग् वा न वा ? आद्येऽद्वैतजलाञ्जलिः, द्वितीये लोकसिद्धभेदबुद्धेर्निर्हेतुकत्वप्रसङ्गः, तत्कारणविरहात्, सत्त्वेनाभ्युगतस्य ब्रह्मणस्तद्धेतुत्वविरहात्, सर्वपरिच्छेदशून्यवस्तुत्वेन तदभ्युपगमात्, तदुक्तम्- 'बृहतेर्धातोरन्वयानुगमा' - दिति ब्रह्मसूत्रशाङ्करभाष्ये । / 1-1-1 / / इत्थं च भेदाभासाभावप्रसङ्गध्रौव्यात् किमप्यलौकिकं महाद्भुतं भवन्मतरहस्यम् । तदुक्तम् 'अत्राऽप्यन्ये वदन्त्येवं अविद्या न सतः पृथ्क्। तच्च तन्मात्रमेवेति भेदाभासोऽनिबन्धन' इति शास्त्रवार्तासमुच्चये । / 8-4 / / ननु नैष दोषः, भेदस्याभावादेव, खपुष्पग्रहणवत् कल्पनामात्रत्वात्, तथाहि- देशकालभेदग्रहणमसदध्यारोपकात्मकम्, देशकालभेदाऽभावात्, खपुष्पवत्, अभेद एव तु गृह्यते प्रत्यक्षतः, भावस्याऽभिन्नत्वात्, गृह्यमाणस्य च भावत्वादिति चेत् ? तर्ह्यस्तु तावत् सर्वजनप्रतीतिविरोधः, स्ववाग्विरोधो वा । ननु विकल्पारूढ एव भेदो व्यवहाराङ्गम्, नानुभवारूढ इति चेत् ? सोऽपि सत्योऽसत्यो वेति दुरुत्तरा विकल्पाः । किञ्चाद्वैतसिद्धौ प्रमाणमस्ति न वा ? आद्ये प्रमेयव्यतिरिक्तप्रमाणभावाद् द्वैतसिद्धिः, द्वितीयेऽद्वैतासिद्धि:, प्रमाणाधीनत्वात्तस्याः, उक्तं च, 'प्रमाणाधीना हि प्रमेयव्यवस्थे ऽति श्लोकवार्त्तिके । तदुक्तम् - 'भावेऽपि च प्रमाणस्य प्रमेयव्यतिरेकतः । ननु नाद्वैतमेवेति तदभावेऽप्रमाणक' मिति शास्त्रवार्तासमुच्चये । / 8-6 / / तदुक्तमाप्तमीमांसायाम्- 'हेतोरद्वैतसिद्धिश्चेद् द्वैतं स्यात् हेतुसाध्ययोः । हेतुना चेद् विना सिद्धिर्द्वैतं वाङ्मात्रतो न किम् ? / / इति । / 2 - 26 / / ननूक्तैवास्माभिरर्थक्रियासमर्थव्यावहारिकसत्त्वेन तदुपपत्तिः, परमार्थतस्त्वखण्डमेव सदिति चेत् ? न तस्याविद्योपाधिकत्वेनेष्टत्वात्, इत्थं चाविद्याया अपि परमार्थसत्त्वे द्वैतहानिः, परमार्थासत्त्वे व्यवहारानुपपत्तिः, कूर्मरोम्णो व्यवहारानङ्गत्वात् । उक्तं चान्ययोगव्यवच्छेदद्वात्रिंशिकायाम् - 'माया सती चेद् द्वयतत्त्वसिद्धि - रथाऽसती हन्त ! कुतः प्रपञ्चः ? | मायैव चेदर्थसहा च तत्किं, माता च वन्ध्या च भवत्परेषा'-मिति । तस्मात् विद्याऽविद्यादिभेदाभ्युपगमेन स्वशास्त्रेणैव तद्बाधः । तथाहि 'विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुत' इति ईशोपनिषदि । / 11 / / अत्र विद्याऽविद्ययोरमृताप्तिमृत्युतरणफलयोः स्फुटमेवोक्तो प्रस्तुतनैरर्थ्यानिरास: अद्वैतमीमांसा Page #187 -------------------------------------------------------------------------- ________________ 165 पञ्चमो भानुः - भुवनभानुभक्तामरम् त्वत्सङ्गमाच्च परिसृज्य भवाभिभाव- आपना संगमथी संसारकृत विभावचेष्टाने भावं च भव्यसमुदाय उपैति साम्यम् । छोडीने भव्यजपो समताने पामे छ. सुधारसना पानात् सुधाशर्रभरेस्य भवेऽपि किं न, समूहना पानथी लोकमां पण शुं मनुष्यो कामदेव मा भवन्ति मकरध्वजतुल्यरूपाः ? ॥ 40 ॥ वा 35वान नथी थदि ? ॥4॥ -सङ्घहितम्1. 17 2. समूह 3. जामहेव * मभिभाव-विभाव, भाव = येष्टा. भावः पदार्थचेष्टात्मजन्मेत्याधुक्तेः । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ भेदः, स चाद्वैतेन विरुध्य्ते। उक्तं च- 'विद्याऽविद्यादि भेदाच्च, स्वतन्त्रेणैव बाध्य्ते। तत्संशयादियोगाच्च, प्रतीत्या च विचिन्त्यता मिति शास्त्रवार्तासमुच्चये । / 8-7 / / ननु तदुर्घटत्वं नो भूषणम्, अन्यथा तत्त्वाऽयोगात्, उक्तं च - 'दुर्घटत्वमविद्याया भूषणं न तु दूषणम्, कथञ्चिद्धटमानत्वे-'विद्यात्वं दुर्घटं भवेदितीष्टसिद्धाविति चेत् ? न, विहितोत्तरत्वात् । तथा ध्रुवोऽत्र संशयः, यथा 'किमत्रोक्तार्थेन 'तत्त्वमसि' [छान्दोग्योपनिषदि । / 6-8-16 / / ] इत्याधुक्ताद्वैताबाधः, उत विद्याऽविद्यापदार्थाभ्यां ज्ञानकर्मभ्यामतिरिक्तमुक्तिसाधनत्वबोधात तबाधा ?' इति । एवं 'द्वे ब्रह्मणी वेदितव्ये परं चापरं च' इत्याधुक्तो भेदः सत्यः, उत प्रागुक्तोऽभेदः ? इति संशयः । तथा, 'परं चापरं च ब्रह्म यदोंकार' इत्याधुक्तं शब्दब्रह्माद्वैतम्, प्रागुक्तं निर्गुणब्रह्माद्वयं वा ? इत्यपि । किञ्च अनाकलितनयानां परेषां न क्वापि निश्चायिका श्रुतिः, तत्र तत्र प्रदेशे विरुद्धार्थाभिधानात्, नानासम्प्रदायाभिप्रायव्याकुलतयैकव्याख्यानाऽव्यवस्थितेश्च । , तथाऽविगानेन घटादिभावानुभवेन प्रतीत्याऽपि तत्सिद्धिरित्युक्तम् । किञ्च, भवत्प्रतिपादिताद्वैतप्रतिपादकागमोऽपि द्वैतविषयत्वात् भेदप्रसाधकः, न हि वाच्यवाचकप्रतिपाद्यप्रतिपादकानां मध्ये'-न्यतमस्याऽप्यपाये प्रमाणभूतागमसत्तोपपद्यत इति सूक्तं न्यायकुमुदचन्द्रे ॥पृ.155 / / उपलक्षणमेतत्, तेन कर्मादिद्वैतान्यपि चाद्वैत-विरुद्धानि बोध्यानि। यदक्तम - 'कर्मद्वैतं फलद्वैतं लोकद्वैतं विरुध्यते । विद्याऽविद्याद्वयं न स्याद बन्धमोक्षद्वयं तथेऽत्याप्तमीमांसायाम् । / 2-26 / / न च सर्वत्र सत्ताग्रहणेनैवाद्वैतसिद्धिरित्यपि युक्तम्, विशेषावगत्यनुपपत्तेः, तदुपपत्त्यै भेदप्रतिपत्तौ तु सुव्यवस्थितमद्वैतम् । न च भेदमन्तरेण सत्ताग्रहोऽपि शक्यः, भेदश्च नाविद्यामात्रमेव, तदुक्तम् - 'सत्ताग्रहणपक्षेऽपि विशेषावगतिः कुतः ? / सा भाति भेदस्पृष्टा चेत् सिद्धमद्वैतदर्शनम् । / न च भेदं विना सत्ता ग्रहीतुमपि shkyte। नाविद्यामात्रमेवेदमिति च स्थापयिष्यत' इति न्यायमञ्जर्याम् ॥पृ.150॥ किञ्चाद्वैताभ्युपगमे एककृतकर्मणः सर्वेण भोग्यत्वापत्तिः, आत्मन एकत्वात् उक्तं च - एवमेगेत्ति जंप्पंति, मंदा आरंभणिस्सिया । एगे किच्चा सयं पावं, तिव्वं दुक्खं नियच्छइत्ति सूत्रकृताङ्गे । / 1-1-10 / / अत्र वृत्तिः- 'एकेनाऽपि अशुभे कर्मणि कृते सर्वेषां शुभानुष्ठायिनामपि तीव्रदुःखाभिसम्बन्धः स्याद, एकत्वादात्मन इति, न चैतदेवं दृश्यते, तथाहि- य एव कश्चिदसमञ्जसकारी स एव लोके तदनुरूपा विडम्बनाः समनुभवन्नुपलभ्यते नान्य' इति । तथा वामदेवादिमुक्तिवचनोपलम्भादपि द्वैतसिद्धिः, तदुक्तम् - 'वामदेवो मुक्तः शुकदेवो मुक्त' इति महाभारते शान्तिपर्वणि । / 333 / / , उक्तं च 'वामदेवादिमुक्तौ नाऽद्वैत मिति साङ्ख्यसूत्रे । / 1-157 / / तस्मादवश्यं नानाऽत्मान अभ्युपगन्तव्याः, ततश्च कुतोऽद्वैतम् ? तदुक्तं वैशेषिकसूत्रे- 'व्यवस्थातो नानात्मान' इति । इत्थं द्वैतसिद्धेर्नाद्वैते किञ्चिदेकत्रादृष्टं नामेत्यादिनोक्तेतरेतराश्रयदोषो निरस्तः । अलब्धरूपस्य चानिषेधादित्याद्यप्यसारम्, न वयं सतः प्रतिषेधं कुर्मः, तदभ्युपगमात्, शुद्धद्रव्यास्तिकनयरूपत्वात्, तदुक्तं तत्त्वबोधिन्याम् - 'सर्वमेकं सत्, अविशेषात् इति शुद्धद्रव्यास्तिकाभिप्राय' इति । तथा - 'सङ्ग्रहो मन्यते वस्तु सामान्यात्मकमेव ही' - ति नयकर्णिकायाम् । / 6 / / प्रस्तुतनैरर्थ्यनिरासः - अद्वैतमीमांसा Page #188 -------------------------------------------------------------------------- ________________ 166 वागीश्वरेण समतामपि चैडमूकाः, श्रीवर्धमानकतपोनिधितां सरोगाः । कर्पूरपूरसमशीलमहो विशीलास्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति । / 41 / / भुवनभानुभक्तामरम् भुवनभानवीयमहाकाव्ये हे नाथ ! आपना स्मरणथी साव मूर्ख पण वाचस्पति समान बने छे. रोगी-अशक्त जीवो पण वर्धमानतपोनिधि बने छे. अने विशील-कुशील जीवो पण (कामदेवना) भयथी मुक्त बनीने कपूरसमूह भवन शील पामे छे. ॥ 41 ॥ - न्यायविशारदम् तदुक्तं सन्मती - 'दव्वट्ठियनयपयडी शुद्धा संगहपरूवणाविसओ । / ' इति । / 14 / / किं तर्हि विवादनिबन्धनमिति चेत् ? तन्मात्राभ्युपगमेनेतर-निह्नवः, तस्य तन्नयाभासत्वात्, उक्तं च 'सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाणस्तदाभास' इति प्रमाणनयतत्त्वालोके । / 7-17 / / उक्तं च न्यायावतारवृत्तौ 'सङ्ग्रहोऽप्यशेष- विशेषप्रतिक्षेपमुखेन सामान्यमेकं समर्थयमानो दुर्नयः, तदुपेक्षाद्वारेणैव तस्य नयत्वात्, विशेषविकलस्य सामान्यस्यासम्भवादिति । / पृ. 85 / / युक्तं चैतत् तद्विरहिततद्विरहात्, परैरपि तदुक्तम् - 'निर्विशेषं हि सामान्यं भवेत् खरविषाणव' दिति मीमांसा श्लोकवार्तिके । सर्वदर्शनानां नयप्रभवत्वेनैतत्सिद्धम्, त एवेतरापलापविरहितास्तु जिनमतम्, प्राग् विस्तरत उक्तमेवैतत् । शुद्धद्रव्यास्तिकाच्चैतद्दर्शनं जनितम् । तदुक्तम् 'जातं द्रव्यास्तिकाच्छुद्धाद् दर्शनं ब्रह्मवादिना' मिति नयोपदेशे । / 110 / / ननु तत्स्वीकारेऽपि तदस्वीकार इति केयं नीतिरिति चेत् ? स्याद्वादाख्येति गृहाण, सिद्धेयं प्रागनेकान्तसिद्धावत्रैव, न च तच्चातच्चेति व्याहतमिति वाच्यम्, पितृपुत्रवदेकेऽपि तदभावादिति स्मर्तव्यं न पुनः प्रतन्यते । किञ्च भवतामपि 'श्रुतिगम्यात्मतत्त्वं तु नाहंबुद्ध्यावगम्यत' इत्यादिव्यवस्थायामनेकान्त एव शरणम् । अन्यथैकस्मिन् गम्यागम्यत्वायोगात् । युक्तं चैतत्, इत्थमेव व्यवहारनिर्वाहात् प्रयोजनसिद्धेः, अन्यथा तदयोगात् । किं तर्ह्यत्र प्रयोजनमिति चेत् । समभावसिद्धिः, अद्वैतदेशनातस्तद्योगात्, परमार्थतस्तूक्तवदितरसद्भावान्न तत् । भवमोक्षसद्भावात् मोक्षार्थत्वाच्चैतद्यत्नस्य, अन्यथा तु सर्वानुष्ठानवैयर्थ्यमिति निपुणधिया विभावनीयम् । उक्तं च - 'अन्ये व्याख्यानयन्त्येवं समभावप्रसिद्ध्यै । अद्वैतदेशना शास्त्रे निर्दिष्टा न तु तत्त्वतः । / न चैतद्, बाध्यते युक्त्या सच्छास्त्रादिव्यवस्थिते: / संसारमोक्षभावाच्च तदर्थं यत्नसिद्धितः । / अन्यथा तत्त्वतोऽद्वैते हन्त ! संसारमोक्षयोः । सर्वानुष्ठानवैयर्थ्यमनिष्टं सम्प्रसज्यत' इति शास्त्रवार्तासमुच्चये । / 8-8,9,10 / / युक्तं चैतत् इत्थमेव श्रुत्यादिसमन्वयसिद्धेस्तद्विरोधाऽयोगात्, अत एवोक्तं साङ्ख्यसूत्रेऽपि न श्रुतिविरोधो, रागिणां वैराग्याय तत्सिद्धे'- रिति । / 6 - 51 / / एवं परमात्मतुल्यताप्रतीतो जीवानां तत्त्वाधिगमप्रयाससिद्धिरपि द्रष्टव्या, इत्थमेव तदैक्यतात्पर्यसार्थक्यात्, तदुक्तं वेदान्तसारे- 'विषयो जीवब्रह्मैक्यं शुद्धचैतन्यं प्रमेयम्, तत्रैव वेदान्तानां तात्पर्याऽदिति । अत एवास्मन्मतेऽपि तदभिधानम्, तदुक्तं ज्ञानार्णवे - ' यः सिद्धात्मा परः सोऽहं योऽहं स परमेश्वरः । ' इति, तथा शक्रस्तवे- 'यो जिनः सोऽहमेव चे' ति । तथोक्तं कल्याणमन्दिरस्तोत्रेऽपि - 'आत्मा मनीषिभिरयं त्वदभेदबुद्ध्या ध्यात' इत्यादि । / 17 / / ततश्च संसाररात्रिचराद्युक्तिर्युक्तैवोक्तेति स्थितम् । एतेनाखिलप्रबन्धापार्थकत्वाऽऽपादनम पोदितम् । इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्य पंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्यालङ्कारे न्यायविशारदाख्यवार्त्तिके पञ्चमभानुचिन्तनम् Page #189 -------------------------------------------------------------------------- ________________ पञ्चमो भानुः मोहक्षितीशदृढगुप्तिवशीकृताश्च, संसाररागखलनागसुपाशिताश्च । त्वन्नामसंस्मृतिकृतिप्रभवप्रभावात्, भुवनभानुभक्तामरम् मोहराजाना गाढ कारावासमां वश करायेला.. संसारना रागरूपी लुच्चा नागथी अत्यंत बंधायेला पण आपनुं नामस्मरण करवाथी उद्भवेल सघः स्वयं विआतवन्धमया भत्ति । / 42 / / प्रभावथी तरत ज जाते ज (ते) बंधनोना भयथी मुक्त थाय छे. I ॥ 42 ॥ आभ्यन्तरा अपि भजन्ति मृतिं तु दोषाः, का स्यात् कथाऽपि मनुजस्य किलेतरेषाम् ? / ऋद्धिश्च सिद्धिततयोऽस्य स्वयंवराः स्युर्यस्तावकं स्तवमिमं मतिमानधीते । / 43 ॥ त्रैलोक्यशेखरसमस्य समस्य शस्यकल्लोलकृद्गुणतरङ्गमहार्णवस्य । कल्याणबोधिनुतिमस्य करोति योऽमुं, तं मानतुङ्गमवशा समुपैति लक्ष्मी । / 44 / / इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्यपंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्ये भुवनभानु-भक्तामर - नामा । / वच्चेनो भानुः । / 167 गुरुदेव ! जे मतिमान आपनुं आ स्तवन भणे छे, तेना आत्यंतर दोषो पण नाश पामे che, to बाह्य दोषो (विघ्नो, रोगो, दरिद्रतादि)नी तो वात ज शुं रही ? रिद्धि ने सिद्धिओ तेनी स्वयंवरा बने छे. ॥43॥ त्रैलोक्यना हार समा.. समवृत्ति . प्रशस्य अने कल्लोल करतां एवा गुणरूपी तरंगोवाळा महासमुद्रसमान एवा गुरुदेवनी आ कल्याणबोधिसारभूत (अथवा कल्याणबोधिविरचित) stutine je kare che te सन्मानथी उत्तुंग थाय छे अने अवशा (वश न थाय) एवी पण लक्ष्मी तेने प्राप्त थाय छे. [44]I ईति वैराग्यदेशनादक्षाचार्यश्रीहेमचंद्रसूरिशिष्य पंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्ये भुवनभानु भक्तामर नामनो ॥ पंचम भावु ॥ -सहितम् - 1. राजा 2. केदखानुं रू. बंधायेला 4. आ फलगर्भित विशेषण छे, जेने अनुवादमां स्पष्ट कर्युं che. Page #190 -------------------------------------------------------------------------- ________________ 168 / / षष्ठो भानुः । / नेत्रविधुखपक्षेऽब्दे, चोवाद प्रेमसूरिपः । व्याख्यानानन्तरं वाच्यं, मिथ्या मे दुष्कृतं त्विति । / 1 / / उत्सूत्रोक्तिमहादोष वारणैकमहौषधम् । समर्पितानगारास्तु, कुर्वन्त्यद्यापि तद्विधिम् । / 2 / / अनन्तजित्स्तवे प्रोक्तं, तथाऽऽनन्दघनर्षिणा । विश्वेऽप्यप्रतिमं पापं, जिनोक्तिनिरपेक्षता ॥ 3 ॥ कलिर्वक्रो भवो वामः, नाऽन्यथा भवितव्यता । तथाऽप्युत्सूत्रभाषाणा मवधिर्नास्ति देहिनाम् । / 4 / / प्रतिकारश्च सर्वेषा मुत्सूत्रभाषिणां कृतः । जिनाज्ञाप्रतिबद्धेन, उत्सूत्रप्रतिकारः भुवनभानवीयमहाकाव्ये ॥ षष्ठ लानु ॥ सं. 2012 मां (पूना यातुर्मासमां ) सूरि प्रेभे ऽधुं हतु के साधुओए व्याख्यान बाद मिच्छामि दुक्कडं आप. ॥ 1 ॥ समर्पित साधुओ आजे पण उत्सूत्रवचनरूपी महादोषना महौषध समान आ विधिने करे छे. ॥ 2 ॥ श्री अनंतनाथना स्तवनमां आनंदघनजी महाराजे कह्युं छे के "पाप नहीं कोई उत्सूत्र भाषा निस्यु...' ॥ 3 ॥ हाय... वड कळिकाळ अने वक्र संसार... भवितव्यता कदी अन्यथा थती नथी. आम (घोर पाप) होवा छतां य उत्सूत्रभाषीओनो तोटो नथी. ॥ 4 ॥ जिनाज्ञानी अनन्यनिष्ठाना धारक श्रीभुवनभानुसूरिजी ए सर्व उत्सूत्रभाषीओनो प्रतिकार कर्यो. ॥41। भुवनभानुसूरिणा । / 5 / / न्यायविशारदम् (5) प्रतिकारश्चेत्यादि । अथाऽयुक्त एष प्रतिकारः, रागद्वेषाविनाभावित्वात्, तयोश्च विप्रतिषिद्धत्वात् । ततश्च समतामवलम्ब्यात्मसाधनायामेव यतितव्यम्, तस्या एव मोक्षमार्गत्वात् । तदुक्तमध्यात्मोपनिषत् प्रकरणे- 'सैवर्जुमार्गः समता मुनीना - मन्यस्तु तस्या निखिलः प्रपञ्च' इति । / 4-8 / / उत्सूत्रप्रतिकारः Page #191 -------------------------------------------------------------------------- ________________ षष्ठो भानुः उत्सूत्रप्रतिकारः 169 उसूत्रभाषण करवा माटे कोई योग्यतानी जरूर नथी होती. पण तेनो प्रतिकार करवो ए महान vyaktione पण दुष्कर छे. ल्घा उत्सूत्रभाषणायेष दपि नाऽऽवश्यकाऽर्हता । तेषां सत्प्रतिकारस्तु, महतामपि दुष्करम् ॥ 6 ॥ श्रीगुरुपादमूलस्थो, यदाऽधीतेऽखिलागमान् । प्राचीनर्षिकृतोत्सूत्र प्रतिकारगतिस्तथा ॥ 7 ॥ गीतार्थ गुरुना चरणे बेसी ज्यारे सर्व आगमो भणे, तथा पूर्वमहर्षिओए जे मार्गे उसूत्रनो प्रतिहार यो हतो दोनेल्.. ॥7॥ स्वयमपि तथोत्सूत्र वळी स्वयं पण उत्सवना परिवार माटे सावधा परिहारपरायणः । बने अने हृदयमां सम्यक्मणे हिंमत केळवे त्यारे.. सम्यक् स्थामप्रकर्षं ca, Ill bibharti हृदये तदा । / 8 ॥ -सङ्घहितम्9. हिंमत wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww मैवम, तथाविधस्थानस्थितस्य समर्थस्योन्मार्गप्रतिकाराकरणे विराधकत्वापत्तेः । उन्मार्गगामिजगत्प्रत्यपायनिरपेक्षत्वात् । न चात्मोपकार एव परो मतः, तद्विना जगदुपकारस्याऽपि निषिद्धत्वात्, प्रतिकारे चात्मोपकाराऽसम्भवात्, तस्य रागद्वेषाविनाभावित्वादिति वाच्यम, अविनाभावासिद्धेः, व्यभिचारात, गोशालकप्रलापप्रतिकारकरश्रीवीरवदन्यथाऽपि दर्शनात, 'तथाविध'-पदेनैव गतत्वात् । तदितरस्याशुभभावापन्नस्य तु तत्प्रतिकारोऽपि निषिध्यत एव । / ननु तथाऽपि मौनमवलम्ब्य समतैव विधेया, तस्या एव परममाहात्म्यश्रवणात् । तदुक्तं योगसारे - 'अद्य कल्येऽपि कैवल्यं साम्येनाऽनेन नाऽन्यथा । प्रमादः क्षणमप्यत्र ततः कर्तुं न साम्प्रत' - मिति । / 3-19 / / एतदप्यनुपासितगुरोर्वचः, जिनशासनोपनिषदपरिज्ञानात्, तथाविधगीतार्थसंविज्ञभाविताऽऽत्मनः समतायाः सर्वत्राऽस्खलितत्वात् । तथोक्तं दिक्पटैरपि- 'न किञ्चित् पापाय प्रभवति न वा पुण्यततये, प्रवृद्धेद्धां शुद्धिं समधिवसतो ध्वंसविधुरा'- मित्यष्टसहस्याम् । / तथा चाऽध्यात्मोपनिषत्प्रकरणे- 'भवतु किमपि तत्त्वं बाह्यमाभ्यन्तरं वा, हृदि वितरति साम्यं निर्मलश्चिद्विचार'- इति । / 361 / / परैरपीष्टमिदम्, 'परमार्थविन्न पुण्यैर्न च पापैर्लिप्यते मनुज' इति परमार्थसारोक्तेः । / 77 / / तथा चोत्सूत्रोन्मार्गप्रतिकारस्यात्याऽऽवश्यकत्वम्, तयोर्मुग्धजीववञ्चनाकरत्वेन भवदुःखपातकत्वात्, तदप्रतिकारे 'अनिषिद्धमनुमत'- मिति न्यायेन तदनुमतिभावान्महादोषाऽऽपत्तेः, जिनशासनराजसङ्काशानामाचार्याणां जिनशासनशत्रुभूतोत्सूत्रोन्मार्गोन्मूलनस्य परमकर्तव्यत्वात्, तस्य जिनशासनमहासेवाभूतत्वात्, महानिर्जराकारणत्वाच्च । न चाऽत्र शिष्टाऽऽचरितत्वविरहोऽपि, श्रीगौतमादिभिर्जमालिप्रभृतेर्निराकृतत्वात् तदुक्तम् - 'तए णं भगवं गोयमे जमालिं अणगारं एवं वयासी "णो खलु जमाली ! केवलिस्स णाणे वा सणे वा सेलंसि वा थंभंसि वा थुभंसि वा आवरिज्जइ वा, णिवारइज्जइ वा, जै णं तुम्मं जमाली ! उप्पण्णणाणदंसणधरे अरहा जिणे केवली भवित्ता केवलीअवक्कमणेणं [ उत्सूत्रप्रतिकार Page #192 -------------------------------------------------------------------------- ________________ 170 - उत्सूत्रप्रतिकारः । भुवनभानवीयमहाकाव्ये उत्सूत्रकालनेमेः स्याद्, उत्सुत्ररूपी कालनेमिनुं मुनिरूपी केशव (कृष्ण) वारणो मुनिकेशवः । वारण करी शके. हृदयमां सूत्रने परोवी देनारा महर्षि स्वान्तसूत्रितसूत्राय, भुवनभानुसूरिजीने कोटि कोटि नमस्कार. IIII नमस्तस्मै महर्षये ॥ 9 ॥ (त्रिभिर्विशेषकम्) दुर्विदग्ध एवा एक प्रोफेसरे पंचसूत्र परनी श्री दुर्विदग्धविदग्धेन, हरिभद्रसूरिनी टीकामां पोतानी अल्पमतिथी (पोते ___ चैकेन पञ्चसूत्रके । करेल अनुवादमां) घणी भूलो बतावी हती. ll1ना हारिभद्रयां तु टीकायां, दर्शिता हा ! क्षतिततिः । / 10 / / क्यां 1444 ग्रंथना रचयिता ने क्यां ग्रन्थसहस्रकर्ता क्व, शास्त्रसागरना दर्शन पण नही करनार व्यक्ति? क्वाऽदृष्टसमयाम्बुधिः ? / पण नसीब परामुख होय त्यारे मति विपरीत विपरीता मतिः किन्तु, थ/ जय छ. ॥11॥ भवेद् दैवे पराङ्मुखे । / 11 / / तेना प्रतिकार माटे पूज्यश्री सज्ज बन्या. तत्प्रतिकारसज्जेन, पोतानी प्रज्ञाथी प्रोफेसरनी 33 थी पण वधु भूलो. पूज्येन प्रज्ञया तदा । बतावी. ईईनशा त्रयस्त्रिंशत् क्षतीनां तु, विदग्धस्य प्रदर्शिता । / 12 / / ते विषयवाळो लेख पण करुणाहृदयी पूज्यश्रीए तद्विषयश्च लेखोऽपि. प्रकाशित कर्यो. "उच्च प्रकाशना पंथे' पुस्तकमां प्रकाशितः कृपाहृदा । ver a त्ण भुज्यो . ॥13॥ 'उच्च-प्रकाशना पंथेपुस्तके प्रथितस्ततः । / 13 / / -सङ्घहितम् 1. विष्नो वध्य 2. विष्णु 3. परोवेल 4. विद्धान 5. तन्नामतत्कृतपञ्चसूत्रगुर्जरभाषाव्याख्याग्रन्थे । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ अवक्कंते, ता णं इमाई दो वागरणाई वागरेहि, सासए लोए जमाली !, असासए लोए जमाली ! सासए जीवे जमाली !, असासए जीवे जमाली !? / " तए णं से जमाली अणगारे भगवया गोयमेणं एवं वुत्ते समाणे संकिए कंखिए जाव कलुससमावणे जाए यावि होत्था, णो संचाएइ भगवओ गोयमस्स किंचि वि पामोक्खमाइक्खित्तए तुसिणीए संचिट्ठइ ज्मालि|' इति भगवतीसूत्रे । / 9-33 / / एवं च श्रीपूज्यकृतस्तत्प्रतिकारो न्याय्यतया व्य्व्स्थित्ः। उत्सूत्रप्रतिकार Page #193 -------------------------------------------------------------------------- ________________ षष्ठो भानुः उत्सूत्रप्रतिकारः 171 उत्सूत्रवावदूकेभ्यो, सावधानमभूज्जगत् । निर्जराऽसीमिता चाप्या सादिता sAditAM'hasA । / 14 / / आवा उसूत्रभाषीओथी विश्व सावधान बन्युं. अने पापोनो नाश करनार पूज्यश्रीए असीम निश इरी. ॥14॥ तदनु व्यवहाराध्वा__'पलापी चोत्थितो मतः । 'धर्मक्रियेक्षुपुष्पाभा, पुद्गलोऽत्ति च पुद्गलम् । / 15 / / त्यार बाद एक व्यवहारमार्गनो अपलाप करनार मत उठ्यो, "धर्मक्रिया ईसुपुष्प समाना निष्फळ छे. पुद्गल पुद्गलने खाय छे. ll1पईई आत्मा निरञ्जनस्तस्मिन्, कार्यो यत्नः प्रयत्नतः' / एकान्तनिश्चयो ह्येवं, मिथ्यादृग्भिः प्ररूपितः । / 16 / / आत्मा निरंजन छे. आत्मा माटे ज प्रयत्नपूर्वक यत्न करवो." आवो एकांत निश्चयनय मिथ्या द्रष्टिओए प्ररूप्यो. ll1LA अन्धपगुमहान्याय सिद्धा सिद्धिर्जिनागमात् । हन्त ! ज्ञानक्रियाभ्यां या, सम्मोहात् साऽपलापिता । / 17 / / अंध-पंगुना महान्यायथी जिनागम पडे सिद्ध थयेली "ज्ञान अने क्रियाथी सिद्धिनो तेमणे आम महामोहथी अपलाप कर्यो. ll17ल्ल् ज्ञानी क्रियापरः साधु निं भारः क्रियां विना । महोपाध्यायवाचेदं, सिद्धमस्ति समन्ततः । / 18 / / क्रियापर एवो ज्ञानी शोभे, क्रिया विना ज्ञान ए भार छे. हवे कहेवाती महोपाध्यायजीनी वाणीथी आ तद्दन सिद्ध थाय छे. ll18II ज्ञानांशदुर्विदग्धस्य, तत्त्वमेतदनर्थकृत् । अशुद्धमन्त्रपाठस्य, फणिरत्नग्रहो यथा । / 19 / / ज्ञानना अंश मात्रथी खोटी पंडिताई बतावनार माटे निश्चयनय अनर्थ करनारो छे. अशुद्ध मंत्रपाठ करनारो भोरिंग नागने पकडवा जाय तो शी दशा थाय ? ll19TI -सङ्घहितम् 1. वक्ष्यमाणश्लोकत्रितयरूपयाऽध्यात्मसारप्रकरणवाचा । Page #194 -------------------------------------------------------------------------- ________________ उत्सूत्रप्रतिकार भुवनभानवीयमहाकाव्ये जनानामल्पबुद्धीनां, नैतत्तत्त्वं हितावहम् । निर्बलानां क्षुधा नां, मोननुं चक्रो यथा सारा अल्पबुद्धिजनो माटे निश्चयनय हितावह नथी. भूख्या एवा पण निर्बळ माटे चक्रवर्तिनुं भोजन हितकर न ज थाय ने ? ll20II व्यवहाराविनिष्णातो, यो ज्ञीप्सति विनिश्चयम् । कासारतरणाशक्तः, सार ते तितीर्षति सारा व्यवहारमां निष्णात न होवा छतां जे निश्चयने जाणवा-पाळवा मथे छे. ते तळाव तरवाने असमर्थ होवा छतां दरियो तरवानी ईच्छा करे छे. 21l गुरुतत्त्वविनिश्चयमां महोपाध्यायजीए स्पष्ट कह्युं छे के जे व्यवहारने जाणे, व्यवहारनुं प्ररूपण करे अने व्यवहारनुं सम्यफ आचरण करे एवा गुरुगुणवाळा "गुरु' होय छे. शा विषयरूपी विषनो कोई डर नथी, अने (प्रतिक्रमणादि) क्रियाओ रूपी सुधारसथी गभराय छे के तेनाथी संसारवृद्धि न थई जाय... केवी अज्ञानता ! केवी मोहराजानी भेदी चाल !2all व्यवहारस्य सञ्ज्ञानं, प्ररूपणा सुसेव्ना। यस्यैतत्रितयं भाति, गुरुगुणो गुरुर्हि सः । / 22 / / विषयविषतोऽभीताः, भीताः क्रियासुधार्सात्। ज्ञापयन्ति स्वमज्ञानं, सोदविभितम् पाररूआ. भिन्नाश्चेत् पुद्गला जीवात्, किं न त्यागोचिता ततः ? सोऽयं न्याय इहायातो, निन्दाम घ उपवामि पार4टो. शुभताऽपि न यत्रास्ति, शुद्धतायास्तु का कथा ? / स्वोदरपूरणं नास्ति, व तत्र वत्तता?आरवा जीवथी पुद्गलोने भिन्न मानो छो, तो पछी (मिष्टान्नादि) तेनो त्याग केम नथी करतां. आ तो अहीं पेलो न्याय आवी गयो के वखोडुं छुं ने व्हाल करुं छुं. l24ll are, हजी (देव-गुरु भक्तिभाव वगेरे रूप) शुभोपयोगना ज ठेकाणा नथी. तेमां शुद्धोपयोगनी ऊंची ऊंची (Hifi) वातो क्यां करवी? पोतानुं पेट भरवानां ज फांफां होय त्यां चक्रवर्तीपणुं क्यांथी होय ? |रपी Page #195 -------------------------------------------------------------------------- ________________ षष्ठो भानुः शुद्धैकवादिभिर्हन्त !, देशनापुस्तकादृतेः । प्रमाणितं शुभत्वं रे ! नात्र शुद्धोपयोगता । / 26 / / शुक्लपाक्षिक एवोक्तो क्रियावादी दशाश्रुते । तन्निन्दादिप्रवृत्तस्य तत्त्वस्य सम्भवोऽपि कः ? / / 27 / इत्यादि सन्नयव्रातात्, तत्खण्डनं कृपाहृदा । निश्चयव्यवहाराख्य पुस्तके च कृतं तदा । / 28 / / उत्सूत्रप्रतिकारः 173 देशना, पुस्तक वगेरेनो आदर करीने, शुद्धोपयोगना एकान्तवादीओए ज शुभोपयोगने प्रमाणित कर्यो छे. कारण के देशना वगेरेमां कांई शुद्धोपयोगपणुं नथी. A26ना श्री दशाचूर्णिमां कह्युं छे के क्रियावादी अवश्य शुकलपाक्षिक ja hoya che, to पछी जे क्रियाना निंदा vagere kare che, tene to शुक्लपाक्षिकपणानो पण क्यां संभव रह्यो aa2aa - ईत्यादि प्रशस्त नचोथी कृपाळु एवा पूज्यश्रीए पोताना निश्चय-व्यवहार पुस्तकमां तेनुं खंडन कर्युं छे. 28 ॥ न्यायविशारदम् (28) इत्यादीति । सिद्धान्तमवलम्ब्य श्रीपूज्येन तत्पुस्तके तन्मतस्य यत्खण्डनं कृतम्, तस्य katipayoM'zo'tra दर्श्यते । - यथाशक्तिप्रवृत्तिमन्तरेण निश्चयसम्यक्त्वं दुर्वचम् । तत्प्रवृत्तिरपि न बाह्यक्रियामात्रम्, किन्त्वान्तराप्रमत्ततापरिणतिसन्ततिरिति । व्यवहारनयाभिप्रायेण जीवच्छरीरं नात्मनः पृथक् (अत एव 'जीवो रुवि अरुवि पोग्गलदव्वं तु रुवि यिणा' इति परमागमसारवचनमपि सङ्गच्छते । / 20 / / ततोऽस्योपरि प्रहार आत्मप्रहाररूपः, ततश्च निःसंशयं हिंसेति विवेचनीयम् । व्यवहारोऽपि सत्यः, आदरणीयः, अनुल्लङ्घनीयश्च । * व्यवहाराभिप्रायेण शरीरावच्छिन्नात्मानो रागिणश्च द्वेषिणश्च कथञ्चित् रागाद्यभिन्नाश्च । तस्मात् तदभिन्नत्वनिराकरणाय मोक्षोपाया'' सेवनमनिवार्यम्, तत एव तत्सिद्धियोगात् । न व्यवहारोऽनृतं ब्रूते । यतस्तदुदितं जगत्याकालं जीवेतरेषु घटामटाट्यते, सर्वत्राऽप्यस्यानतिक्रमणीयत्वात् । तस्मात् लोकोत्तरसौधारम्भसोपानेऽपि तदनिवार्यत्वं सुज्ञेयं सुधियाम् । जिनमतानुसरणं च व्यवहारनिन्दनं चेति रीतिः 'माता च वन्ध्या चे' -त्युक्तिम् 'अहं मूकोऽस्मीत्युक्तिं च स्पर्द्धते । यतोऽस्य पुष्टिं विदधाति जिनमत:, जानात्ययं यत् ततो जीवेषु विचित्रपरिणामोत्पत्तिरतोऽनपलाप्योऽयम् । न ह्युपादानमात्रतः सिद्धिः, निमित्तापेक्षणात् । अत एवाशुभनिमित्तत्याग इतरा'' सेवनं च सिताम्बरग्रन्थेष्वभीक्ष्णं प्रतिपादितम् । तस्य शुभपरिणामोपबृंहकत्वादिति । अहो साहसम् ! यज्जिनशासनोपनिषदनभिज्ञा: पण्डितमानिनः केचिद् आहारादिविषयेषु निर्भीकचित्ताः त्यागतपोदानशीलव्रतप्रत्याख्यानादिधर्मक्रियाभ्यो बिभ्यति, मा भूत् ताभ्यो भववृद्धिरिति । म्हामोह्विलासातुच्छ्तान्न्द्द्व्मिद्म्। (वस्तुतस्तु तादृशा भृशं दयापात्राणि, अपुण्यत्वात्, दृश्यमानपुण्योदयस्तु वध्यमण्डनसोदरः, नरकाद्यतिथित्वात्तेषाम्, न हि प्रभूतपुण्यचयमन्तरेण उन्मार्गतमौन्मूलने न्यायभुवनभानुभानवः Page #196 -------------------------------------------------------------------------- ________________ 174 उत्सूत्रप्रतिकार भुवनभानवीयमहाकाव्ये प्रार्थनासूत्रके याञ्चा, प्रार्थना-(जयवीरराय) सूत्रमां "ईष्ट फल सिद्धि याऽस्तीष्टफलसिद्धिका । ए जे प्रार्थना छे. तेना अर्थथी विपरीत वचननो तदर्थविपरीतोक्तिं, अप्रतिम बद्धिना स्वामि पूज्यश्रीए प्रतिकार कर्यो. प्रतिचक्रेऽप्रतिमधीः । / 29 ॥ Il29TI -सङ्घहितम्1. एतद्विषयानेकपूर्वाचार्यव्याख्यासङ्ग्रहस्तार्किकशिरोमणिश्रीजयसुन्दरसूरिभिः कृतः, विस्तरार्थिभिस्तत एव ज्ञेयम् । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ निश्चयव्यवहारनिपुणताद्यवाप्यते । उक्तं च पुण्यकुलके - "उस्सग्गे अववाये, निच्छयववहारम्मि निउणत्तं । मणवयणकायसुद्धी, लभंति पभूयपुण्णेहिं । / इति । / 5 / / ) ___ - इतश्च मन्यन्ते - 'अत्यन्तभिन्नस्वभावा जीवा: पुद्गलाश्च, जीवस्तु शुद्धज्ञानादिस्वभाव' इत्यादि । इतश्च तादृशपुद्गलत्यागं परित्यज्य तदुपभोगालाम्पट्यमिति व्याहतम् । ___ - दानादिनष्फल्यं तु विषयसुखाऽऽशंसया, न तु स्वरूपयोग्यताविरहात्, तदभावात् निरांशसयाऽऽसेवितस्य तस्यैव साफल्यात् । विषयतृष्णा हि भववृद्धिनिबन्धनम् । ततो दानादिभावेऽपि भवज्वरानुपशमः, तद्रूपौषधस्य तृष्णाकुपथ्योपहतत्वेन प्रतिबद्धकार्यत्वात् । न चैतावता तत्कारणत्वविरह इति विभावनीयम् । ततश्च कार्यार्थिना प्रतिबन्धकपरिहारेण कारणाऽऽसेवनं कार्यम्, आरोग्यार्थिना कुपथ्यपरिहारेणौषधासेवनवदिति । - इतश्चैकान्तवादिनो व्यवहारधर्मोपहासं कृत्वा शुद्धोपयोगस्यैव कथायामभिरूचिविशेषं विदधते, इतश्च भोजनावसरे किमिति संयोजनां कुर्वन्ति ? कथं च व्यञ्जनेष्वेव तां कुर्वन्ति ? न तु जल इति दुरुत्तरः पर्यनयोगः । किञ्च शुद्धोपयोगवादिनामाऽऽसक्तिपूर्वकं भोजनं यानादिषु नृपवद्विहरणमपि न सङ्गतिमङ्गति । सर्वविषयभोगोपभोगः... आनुकूल्यपरिभोगः.... धनसमृद्धिपरिग्रहः... तरुणयुवतिबालप्रमुखकृतविश्रामणादिसेवनम्... स्वदेशमास्फातिहेतुमहाऽऽडम्बरप्रसिद्धियत्न... इत्यादिषु प्रकटपापिलिङगेषु सत्स्वपि मुग्धप्रतारणाय धर्मक्रियानैष्फल्यं प्रतिपाद्य शुद्धोपयोगकथाकरणं कथमपि शोभास्पदतां न गच्छति । 'क्रियावाद्यवश्यं शुक्लपाक्षिक' (किरियावाई0णियमा सक्कयपक्खिओ - दशाचूर्णिः) इति सिद्धान्तोऽप्येतदेव दर्शयति यत् 'यस्य बाढं धर्मक्रियाभिरूचिरसौ लघुकर्मा शीघ्रमुक्तिगामी' / ततश्च निश्चयनयच्छद्मना तन्निन्दादिप्रवृत्तस्य तु शुक्लपाक्षिकत्वेऽपि सन्देह: / (सोऽपि न, बोधिबीजनि शनात्तत्त्वविरहनिश्चयात्, उक्तं च - 'लुंपइ बझं किरियं जो खलु आहच्चभावकहणेणं । सो हणइ बोहिबीअं उम्मग्गपरुवणं काउं । / ' इत्यध्यात्ममतपरीक्षायाम् । / 43 / / ) ___ - शुभयोगा अकारणम्, शुद्धोपयोगस्यैव तत्त्वादित्यसारम्, तदेकान्तवादिना स्वाचरणेनैवास्य निरस्तत्वात्, स हि स्वदेशनां शुभयोगं मत्वैव तत्र प्रवर्तते, न तु शुद्धोपयोगं मत्वा, तत्र तद्विरहेऽविगानात् । / एवं निश्चयव्यवहाराख्यग्रन्थेन स्वदेशनाभिश्च श्रीपूज्यनैकान्तवादस्य निराकरणेनानेकभव्यानामुन्मार्गगामित्वं निवारितम् । यस्मान्नेह धीराः स्वलक्ष्यमनासाद्य व्यवसायोपरति प्रयान्ति, नाऽपि तदप्राप्तिरपि तेषाम, उक्तं च - 'अप्राप्यं नाम नेहाऽस्ति धीरस्य व्यवसायिनः । ' इति कथासरित्सागरे । विश्वोपकारकारिणेऽस्मै महर्षये नमो नमः । (उन्मार्गतमौन्मूलने न्यायभुवनभानुभानवः Page #197 -------------------------------------------------------------------------- ________________ षष्ठो भानुः तादृशान्यदुरुक्तस्य, जीवदयाविरोधिनः । नमस्कारपदानां च, पञ्चत्वं प्रतिपादिनः । / 30 / / - उत्सूत्रप्रतिकारः - न्यायविशारदम् (30) जीवदयाविरोधिन इति । एतद्धि तन्मतम् "बालत्वप्रकटीकरणमेतज्जीवदयादि, मोचितप्राणिकृतहिंसाजनिताघभाजनत्वात्, तन्मोचननिबन्धनत्वाद्धिंसायाः, तस्यास्तदविनाभावित्वात्, निघसाऽऽहारवत् । न च जीवदयाऽऽदेया, धर्मस्य दयामूलत्वात् । तथोक्तं- 'कृपामहानदीतीरे, सर्वे धर्मास्तृणाङ्कुराः । तस्यां शोषमुपेतायां, कियन्नन्दन्ति ते चिर' - मिति वाच्यम्, जीवदयाव्याजेन तन्मोचनस्य पाश्चात्यानेकजीवहिंसामूलत्वात्, परमार्थतः महाहिंसात्वात्, जीवदयाया एव दुर्वचत्वात् । ननु सूनास्थितं लोललोचनं प्रवेपमानाङ्गं मृत्युभीतं दीनस्वरं प्राणिनं दृष्ट्वा दयार्द्रचेतसा तन्मोचने कथं न जीवदयेति चेत् ? कार्यकारणभावरहितं हतं तर्हि जगत्, यतः प्रदर्शितमपि तद्भावमुपेक्षते भवान् । तदुक्तम् 'नाकारणं भवेत् कार्यं, नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात्, कार्यकारणयोः क्वचित् । / ' इति । जीवदयादिव्याजेनेत्यादिग्रन्थेनाऽस्य सूक्तत्वात् । न हि साम्प्रतेक्षिणा भाव्यं बुद्धिमता, परिणामविचारकत्वं हि तल्लिङ्गम् । उक्तं च 'कृती हि सर्वं परिणामरम्यं, विचार्य गृह्णाति चिरस्थितीहे - त्यध्यात्मकल्पद्रुमे । / 1-21 / / अन्यथा - परिणामाप्रमाणत्वे तु ग्लानाद्यवस्थायामसहिष्णोरपि सदोषभक्तं न युज्येत, तस्य सहिंसत्वात्, सदोषत्वादेव, यतः साम्प्रतमेवेक्षते भवान्निति । अत्रोच्यते - तदिदं स्वबालत्वप्रकटीकरणं, जिनशासनहृदयापरिज्ञानात्, तत्र मनःपरिणामस्यैव प्रमाणत्वात्, तस्यैव द्वादशाङ्गीसारत्वात् । यथोक्तम् - 'परमरहस्समिसीणं समत्थगणिपिडगहत्थसाराणं । परिणामियं पमाणं निच्छयमवलंबमाणाणं । / ' इति बृहत्कल्पे । / 1-1-83 / / तथा 'सव्वं पि य बारसंगं परिणामविसुद्धिहेउमित्तागं' / / इति पुष्पमालायाम् । / 434 / / अत एवोक्तं भावकुलके - 'भाव च्चिय परमत्थो' इति । / 19 / / ततश्च क्रूरतया विशस्यमानं प्राणिनं दृष्ट्वाऽपि कुतर्केरुपेक्ष्यमाणस्य का परिणामविशुद्धि: ? शक्यप्रवृत्तिं विना तस्याः खपुष्पायमाणत्वात् । एतेन ग्लानाद्यवस्थायामसहिष्णोः सदोषभक्तमपि समर्थितम्, दुर्ध्याननिरोधाऽर्थत्वेनास्याऽपि परिणामविशुद्धिहेतुत्वात् । भवदुक्ताध्यात्मकल्पद्रुमोक्तिरपि सैव वाच्या, नवरं 'परिणामरम्य' - मित्यत्र परिणामपदेन 'अन्त' इति 'मनःपरिणाम' इति चैवं द्वावप्यर्थो ग्राह्यौ । मनःशुद्धिहेतुभूता जीवदयैव मुक्तिनिबन्धनत्वेन परिणामेऽन्ते रम्या भवति । स स्वयं तु निरूपमसुखसङ्गतः स्यादेव, तदुक्तं पञ्चसूत्रे - 'निरुवमसुहसंगया 'त्ति । / प्रथमसूत्रे । / उक्तं च धर्मबिन्दौ - 'परमसुखलाभ' इति । / 8-5 / / अन्यत्राऽप्युक्तम् 'यच्च कामसुखं लोके यच्च दिव्यं महासुखम् । वीतरागसुखस्येदमनन्तांशो न वर्तते । / ' - इति । उक्तं च सौन्दरनन्दे - 'दुःखक्षयो हेतुपरिक्षयाच्चे' ति, स्थावर - जीवानामप्यनुपद्रावकत्वेन सर्वजीवशिवङ्करो भवति, अत्य्न्त्म्हिण्स्र्त्वात्। अतः परिणामे मनःपरिणामे यद्रम्यं तदेव ग्राह्यं सुधिया । - भवन्मते त्वेकाऽपि परिणामरम्यता न सङ्गतिमङ्गति, म्रियमाणजन्तूपेक्षया निस्त्रिंशीभूतचित्तस्यात्यन्तमशुद्धपरिणामापन्नस्य सुदीर्घसंसारत्वात्, परिणामे स्वयमपि दुःखिनोऽसङ्ख्यानन्तजीवहिंसापरायणत्वात् । एतेन भवदुक्तकार्यकारणभावोऽपि निरस्तः । अन्यथा तु स्वप्राणधारणमपि न युज्येत, तस्यैव हिंसाहेतुत्वात् । केचित्तु कुतर्कगराघ्रातमानसाः प्राणिघातमपि तत्प्राणिसम्भाविताघनिवारकतया शोभनं प्रतिपादयन्ति तेषामभिप्रायेण त्वात्मघात एव युक्ततमः । तेऽप्युक्तरीत्या निराकर्तव्याः । तस्माद्विमुच्य मानं, कदर्थ्य कदाग्रहं, माध्यस्थ्यमास्थाय, निमील्य नेत्रे, चिरं विचार्यं परिणामरम्यत्वम्, तस्यैव निःश्रेयसत्वादिति दिक् । तेवा अन्य पण दुष्ट वचनना, जीवदयाना विरोधिनो, नवकारना मात्र पांच ज पद भाननारनो... ॥ 30 ॥ 175 जीवदयाविरोधिविरोध: - - Page #198 -------------------------------------------------------------------------- ________________ 176 शास्त्राधारधरेणाप्तजनेन सर्वथाऽपि हि । प्रतिकारः कृतोऽन्येषा मपि चोत्सूत्र भाषिणाम् । / 31 / / युग्मम् । / पापाध्वभोगभूतानां, बालकानां हिताय सः । जिनानां सद्गुरूणां च, चित्राण्यकारयद् गुरुः । / 32 / / पोतास्तु पावनीभूता श्चित्रचयाऽवलोकनात् । लक्षिता योगिनां यस्मा मूढ'' / / 33 ॥ चित्राधः सरला वाचा, तत्परिचयदायिनी । बभूव बालजीवानां, महोपकारकारिणी । / 34 / / तस्मिन् स्वातन्त्र्यकाले तु, गान्धीजीं ज्ञातवत् जगत् । जैनोऽपि हा विसस्मार, किन्तु वीरजिनेश्वरम् । / 35 / / तद्व्यथाव्यथितर्षिः स, आत्मस्वातन्त्र्यधारकम् । महावीरं जगत्साक्षं, कर्तुं चित्राण्यकारयत् । / 36 / / 1. आवश्यकनिर्युक्त्यादौ । 2. तन्नामप्रसिद्धपुरुषम् । उत्सूत्रप्रतिकारः भुवनभानवीयमहाकाव्ये शास्त्रना आधारे आ आप्तपुरुषे सर्वथा प्रतिकार कर्यो. आ सिवाय पण अनेक उत्सूत्रवादीओनो पूभ्यश्रीखे प्रतिडार यो हतो. ॥31॥ आ पापी काळनो भोग बनेला बाळकोना हित माटे तेमणे जिनेश्वरदेव, सद्गुरू आदिना थियो उराव्या. ॥ 32 ॥ सुंदर आल्बमना दर्शनथी हजारो बाळको पावन थया. हा, आगममां योगीओने अमूढलक्षी कह्या छे. (तेखो निष्र्3a अर्थ न उरे) ॥ 33 ॥ ते चित्रोनी नीचे सरळ भाषा तेनो परिचय आपती. माटे बाळजीवोने ते महाउपकारी थई. 113811 ते आझादीनो युग हतो. दुनिया गांधीजीने जाणती हती. पण प्रभु वीरने तो जैनो य भूली गयां हता. ॥35॥ पूज्यश्री तेनाथी व्यथित हतां. आत्मानी महा आझादी मेळवनारा प्रभु वीरने जगत्प्रसिद्ध करवा भाटे तेभो सुंदर थियो उराव्या ॥ 3 ल्ल् - सङ्घहितम् - Page #199 -------------------------------------------------------------------------- ________________ षष्ठो भानुः 177 कुशलचित्रकारोऽति___ कुशलं मार्गदर्शनम् । अद्भुतं चरितं चक्रे, सचित्रं चरमप्रभोः ॥ 37 ॥ | सच्चित्रनिर्मापणम् । चित्रकार कुशळ हतो. तो मार्गदर्शन पण अत्यंत कुशळ हतुं. परिणामे प्रभु वीरनुं अद्भुत सयित्र यति तैयार थयु. ॥ 37 ॥ प्रथममेव चित्राणि, श्रीवीरजीवनस्य तु । दत्त्वोपकारकृच्चाभूत्, सङ्घस्यानुसरस्य च । / 38 ॥ प्रभु वीरनां जीवनप्रसंगोना चित्रोनी प्रथम ज भेट करनारा पूज्यश्री श्रीसंघ तेम ज तेमना मार्गे चालनाराओना (आवा चित्रोना प्रकाशकोना) उपकारक बन्या. ll38ल्ल् तदा हि राजनेतृन् तु, मेनेऽतिमानवं धरा । सन्महापुरुषाऽज्ञां तां, सुज्ञां सुज्ञश्चकार सः ॥ 39 ॥ ते काळे दुनिया राजनेताओने ज महापुरुष मानती हती. पण सुज्ञ पूज्यश्रीए साचा महापुरुषथी अजाण एवी तेने महापुरुषोनो सुंदर परिचय कराव्यो. ll39ल्ल् शालिभद्रस्य धन्यस्य, शालिभद्रजी, धन्ना अणगार, वजस्वामि, श्रीवज्रस्वामिनस्तथा । हेभयंद्रायार्थ, हारसूरीश्वर... ॥4॥ श्रीहेमचन्द्रसूरेश्च, हीरसूरीशितुस्तथा । / 4 / / ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (40) शालिभद्रस्येत्यादि । अथैते काल्पनिकाः, तत्त्वात्, अदृष्टत्वात्, वटयक्षवत् । न चाऽदृष्टत्वमसिद्धमिति वाच्यम्, विकल्पानुपपत्तेः, तथाहि केन ते दृष्टाः ? यत्किञ्चिदेकेन सर्वेण वा ? कि चातः ? यद्यकेन तर्हि सोऽपि प्रत्यक्षा वा परोक्षो वा ? अथ प्रत्यक्षः, सोऽप्यात्मनः परस्य वा ? नाऽत्मनः, तस्य सहस्रसमादूरदर्शित्वेनातीन्द्रियज्ञानित्वात, साम्प्रतं तदभावात्, नाऽपि परस्य, यतः सोऽपि प्रत्यक्षो वा परोक्षो वेति त्देवाऽऽव्र्त्ते। अथ परोक्षः, तर्हि त्स्याऽप्य्दृस्स्त्त्त्वेनाऽन्व्स्था। ननु सर्वत्रानवस्थाया दोषरूपत्वे मानाऽभाव इति चेत् ? सत्यम्, मूलक्षतिकरीमेव तां तद्रूपामाहुस्तज्ज्ञाः, अत्र च ध्रुवा मूल्क्स्स्तिः। तथोक्तम् - 'मूलक्षतिकरीमाहु-रनवस्थां हि दूषण'-मित्यानन्दानुभवाचार्येण । मैवम्, प्रत्यक्षत्वविरहेऽप्यनुमेयत्वात्, प्रत्यक्षकप्रमाणवादस्य प्राग्निरस्तत्वात्, तद्गृहाद्यवशेषाणामद्याप्युपलभ्यमानत्वात्, न चार्वाग्दृशां ज्ञानं निवर्तमानं तदभावं साधयति, तस्याऽव्यापकत्वात्, न चाव्यापकनिवृत्त्या पदार्थव्यावृत्तिर्युक्तेति । आगमप्रमाणेनाऽपि तत्सिद्धिः, तत्प्रामाण्यस्यापि प्राक प्र्साधित्त्वात्। भवतामपि जीवनव्यवहारेषु तदुपजीवित्वात, अन्यथा तदसम्भवादिति प्रपञ्चि-तमेव न पुनः प्रतन्यते । ___(39) च्कारेति। अत्राऽऽहुः साङ्ख्या: - 'नन्वत्र सुज्ञताकर्तृत्वेन भवत्पूज्यो भवतामभिप्रेतः, तच्चाऽसम्भवितम्, पुरुषस्याकर्तृत्वात् तदुक्तं साङ्ख्यकारिकायाम् - 'तस्माद्विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं प्रत्यक्षताप्रेक्षा Page #200 -------------------------------------------------------------------------- ________________ 178 विचित्ररङ्गरम्याणि, कमनीयकलान्यपि । - चित्राण्यकारयत्, प्रज्ञा प्रकर्षेण महामतिः । / 41 / / सच्चित्रनिर्माणम् भुवनभानवीयमहाकाव्ये रंगबेरंगी, कमनीयकलायुक्त एवा सुंदर चित्रोने आ महामतिए प्रकृष्टप्रज्ञाथी कराव्या. ॥ 41 ॥ न्यायविशारदम् द्रष्टृत्वमकर्तृभावश्चे'-ति । / 19 / / अत्र विपर्यासादिति प्रकृतिगुणाद्यपेक्षया ज्ञेयम् । युक्तं चैतत्, तस्य विवेकाप्रसवधर्माद्यन्वितत्वात्, उक्तं च- ' विवेकित्वादप्रसवधर्मित्वाच्चाकर्तेति सिद्ध' मिति साङ्ख्यतत्त्वकौमुद्याम् ॥पृ.169 / / ननु च भवन्मतेनैवास्याऽसिद्धि:, मूलसूत्रे तदनभिधानात् धर्मिमात्रोक्ते:, तदुक्तं तत्त्वसमासे- 'पुरुष' ॥ 3 ॥ इति चेत् ? न, दर्शितकारिकाया एव प्राचीनतमत्वेन मतत्वात्, सूत्राणां तत्पश्चाद्भावित्वेनानुमितत्वात्, सूत्राणां सूचकमात्रत्वेनाखिलार्थाभिधायकत्वविरहात्, तत्प्रतिपत्त्यर्थं व्याख्याऽऽश्रयणास्याऽऽवश्यकत्वात्, तासु च पुरुषस्य द्रष्टृत्वादि- धर्माणामेवाभिधानात् तदकर्तृत्वसिद्धिः, तदुक्तं साङ्ख्यतत्त्वविवेचने- 'द्रष्टा भोक्ता क्षेत्रविदमलोऽप्रसवधर्मक' इति । तथोक्तं साङ्ख्यतत्त्वयाथार्थ्यदीपनेऽअनादिः सूक्ष्मश्चेतनः सर्वगतो निर्गुणः कूटस्थो नित्यो द्रष्टा भोक्ते' त्यादि । तदाह समाससूत्रसर्वोपकारिणीकारः 'अनेन जडत्व-परिणामित्वकर्तृत्वादिधर्मवद्भ्यः पुरुषस्य वैलक्षण्यमपि सूचितं भवतीति । तथोक्तं साङ्ख्यसूत्रविवरणेऽपि 'पुरुषोऽनेकस्त्रिगुणरहितो 0 साक्षी केवलो मध्यस्थो द्रष्टाऽकर्ता चे ऽति । उक्तं च तत्त्वसमाससूत्रवृत्तौ - 'अथाह कः पुरुष इत्युच्यते ? पुरुषोऽनादिः * द्रष्टा भोक्ताऽकर्ते' - त्यादि । तथोक्तं साङ्ख्यतत्त्वप्रदीपे - 'पुरुषस्य बहुत्व वदत्रिगुणत्वं * साक्षित्वादिकमपि boddhavya'miti । तथा 'स चायं पुरुषः साक्षी च भवती 'ति तत्त्वमीमांसायाम् । उक्तं च साङ्ख्यपरिभाषायाम् - ' तत्राहमन्तःकरणं भोक्ता, भोक्ता नाम साक्षित्व' -मिति । इत्थं च तद्व्याख्याग्रन्थानामितरेषां च तदभिप्रायित्वेनाऽपि तत्सिद्धिः । ननु प्रमाणेन कर्तव्यमर्थमवगम्य 'चेतनोऽहं चिकीर्षन् करोमि' इति कृतिचैतन्ययोः सामानाधिकरण्यमनुभवसिद्धम्, तदेतस्मिन् मते नावकल्पते, चेतनस्याकर्तृत्वात् कर्तुश्चाचैतन्यादिति चेत् ? न, तदनुभवस्य भ्रान्तत्वात्, चैतन्यस्यात्मधर्मत्वेन कर्तृत्वस्य च बुद्धिधर्मत्वेन च भिन्नाधिकरणत्वात्, तदनुभवस्य बुद्धेर्भेदाग्रहबीजत्वेनाभिमानमात्रत्वात्, उक्तं च - 'चेतनोऽहं करोमीति बुद्धेर्भेदाऽग्रहात् स्मय' इति (अध्यात्मसारे- 13-52) तदुक्तं साङ्ख्यतत्त्वप्रदीपिकायाम् - 'भेदाग्रहाच्च निष्क्रियेऽपि पुरुषे कर्तृत्वाभिमान' इति । तथोक्तं भगवद्गीतायाम्- 'प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वथा । अहङ्कारविमूढात्मा कर्ताहमिति मन्यते' इति । / 3 - 27 / / 1 - इतश्च तदकर्तृत्वसिद्धिः, अपरिणामित्वात्, तदुक्तम् - 'परिणामं विना कार्योत्पत्तेरसम्भवान्नास्य कर्तृत्व' मिति सारबोधिन्याम् । न चास्य तत्त्वासिद्धिः, नित्यत्वात्, उक्तं च 'भोक्ता नित्यस्तदर्थत्वा' दित्यादि साङ्ख्यसारे । / 1 - 3 / / पुरुषस्य तत्त्वं तु भवतामप्य-भिमतं यत् पठ्यते भवद्भिः - 'एगो मे सासओ अप्पा' इत्यादि संस्तारकपौरुषीसूत्रे । ननु सवासनक्लेशकर्माशयानां बन्धनसञ्ज्ञितानामप्यपरिणामिनि पुरुषेऽसम्भवात् कथं मोक्षः ? मुचेर्बन्धनविश् लेषार्थत्वात्, अत एव न संसारोऽपि न सम्भवति निष्क्रियत्वादिति चेत् ? न, यथाहि भृत्यगतौ जयपराजयौ स्वामिन्युपचर्येते एवं प्रकृतिगतयोरपि भोगापवर्गयोर्विवेकाऽग्रहात् पुरुषे उपचारः, इत्थं च पुरुषस्य बन्धमोक्षौ संसारश्च नाभ्युपगम्यन्त एव, उक्तं चतस्मात् कारणात् पुरुषो न बध्यते नापि मुच्यते नापि संसरति, यस्मात् कारणात् प्रकृतिरेव नानाश्रया दैवमानुषतिर्यग्योन्याश्रया बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतस्वरूपेण बध्यते मुच्यते संसरति चे ऽति गौडपादभाष्ये । |पृ.90॥ नन्वेवम् सर्वानुभवसिद्धस्य 'अहं सुखी' - त्यादि प्रत्ययस्यानुपपत्तिः, भोक्तृत्वायोगात्, कर्तृत्वविरहात्, तथाहि लोकेऽपि य एव शुभाशुभकर्ता दृष्टः, स एव तद्भोक्ताऽपि, अन्यथाऽतिप्रसङ्गात् । इत्थं च भवदभ्युगतं तद्भोक्तृत्वमप्यनुद्घोष्यमिति श्रीपूज्यकर्तृता-साङ्ख्यसङ्ख्याम Page #201 -------------------------------------------------------------------------- ________________ षष्ठो भानुः । सच्चित्रनिर्मापणम् । 179 तन्मार्गदर्शने सार्व पूज्यश्रीना सहवासथी अने ते सुंदर मार्गप्र्मुख्नृप्र्भावित्ः । दर्शनथी जिनेश्वरादि महापुरुषोथी प्रभावित बनेला श्रीपूज्यसहवासेन, ते चित्रकार भावित बन्यो. ईईकशा चित्रकृद् वासितोऽभवत् । / 42 / / ~~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ चेत् ? न, तत्प्रत्ययस्य बुद्धिकृतभोगस्य पुरुष उपचारत्वात्, उक्तवत्, उक्तं च 'कर्तृबुद्धिगते दु:खसुखे पुंस्युपचारतः । नरनाथे यथा भृत्य-गतौ जयपराजया'- विति। (अध्यात्मसारे । / 13-53 / / ) __ इत्थं च न लोकविरोधोऽपि, बुद्धेरेव कर्तृत्वात् । पुरुषस्य भोक्तृत्वोक्तिरप्येतदुपचारहेतुकैव, वस्तुतस्तु तत्तत्त्वमपि नाभ्युपगम्यते, उक्तं च - 'कर्ता भोक्ता च नो तस्मादात्मा नित्यो निरञ्जन' इति (अध्यात्मसारे । / 13-54 / / ) तस्मात भवत्पूज्ये गुणानुरागातिशयत उक्तं तत्कर्तृत्वमयुक्तमिति निष्कर्षः, उपचारेण तु तदप्युच्यताम्, किन्तु नैवं तद्गौरवसिद्धिरिति । अत्रोच्यते - चेतनोऽहं करोमीति बुद्धेरसति बाधके भ्रमत्वाऽयोगात् चैतन्यकृत्यादिधर्मवत्येव बुद्धिः स्वीकर्तव्या, तथा चात्मनो नामान्तरमेतत् । अथ बुद्धिरचेतना परिणामित्वात् तन्तुवदिति चेत् ? तर्हि 'बुद्धिर्न कृतिमती, तत एव, तद्वत', 'न धर्माऽधर्मादिमती जन्यत्वात्, घटवद्' इत्यादिकमपि स्यात् । न स्यादनुकूलतर्काभावादिति चेत् ? तुल्यमुभयत्र । किञ्च यदि बुद्धिगतेनाऽपि भोगेनैव पुरुषस्य भोक्तृत्वाभ्युपगमे तद्गतकर्तृत्वेन तत्कर्तृत्वं प्रसज्यते, ततश्च 'कर्ता न भवतीति न वक्तव्यम् । अथात्मनि कर्तृत्वस्याऽवृत्तेरकर्ता- इत्यपदिश्यते, भोगस्याऽप्यतद्वत्ते ऽयं भोक्ता । स्वामिनि जयपराजयोपचारोदाहृतिस्त्वनुद्घोष्या, भोगस्यौपचारिकत्वापत्तेः, न चेष्टापत्तिः, तस्याऽप्यसम्भवात्, अन्यत्र मुख्यतयाऽनभ्युपगमात् भोगाभावे चात्मनो मोक्षचिन्ताऽपि न कर्तव्या, बन्धाभावात्, तस्य भोगनिबन्धनत्वात्, एवं च निरुपपत्तिको मोक्षः, संसारोऽपि तथैव । तस्मादवश्यमस्य कर्तृत्वाद्यभ्युपेयमकामेनाऽपि, उक्तं च- 'कर्तृधर्मा नियन्तारश्चेतिता च स एव नः । अन्यथाऽनपवर्ग: स्यादसंसारोऽथवा ध्रुव' इति न्यायकुसुमाञ्जली । / 1-14 / / तस्मात् कर्तेव चेतिता पुरुषः, असति बाधके तत्रैवाऽध्यवसीयमानत्वात् । अन्यथा पुरुषधर्माधर्मयोरनुपगमेऽन्यनिष्ठस्याऽदृष्टस्यैवान्यसंसारहेतुत्वे कस्याऽप्यपवर्गो न स्यात्, यस्य कस्यचित् महत्तत्त्वस्य वा निवृत्ती अपवर्गे सर्वस्यैवापवर्गापत्तिः । न च तदीयमहत्तत्त्वनिवृत्तिस्तस्याऽपवर्ग इति वाच्यम्, दृष्टं विशेषं विना तदीयतानियामकसम्बन्धस्य दुर्वचत्वात् । न च यस्य यत्र भेदाऽग्रहः प्रागुक्तस्तदुच्छेदेनैव तस्याऽपवर्ग इति वाच्यम, तत्रैव तस्याऽतथाविधो भेदाऽग्रह इत्यत्राऽपि नियामकाऽभावादित्याह विवेककारः । किञ्च बुद्धिरपि नित्याऽनित्या वा ? आद्ये पुंसो नाऽपवर्गः स्यात्, बुद्धिलक्षणोपाधेरनुच्छेदात्, उत्तरत्र तु नानुत्पन्नस्याऽनित्यत्वमित्यनुत्पत्तिदशायां बुद्धितद्धर्माभावात् संसारप्रागभाव एव पुंसः, ततश्च कदाचिद् भोगः, कदाचिन्मुक्तिरिति भोगनियमो नोपपद्यतेत्याह बोधनीकारः । इत्थं च ध्रुवं तपःप्रभृतिवैयर्थ्यम, उक्तं च सिद्धिविनिश्चये- 'दृश्यदर्शकयोर्मुक्तिनित्यव्यापकयोः कथम् ? / यतस्तापाद्विमुच्येत तदर्थञ्च तपश्चरे' दिति । / 5-8 / / ननु कथितमेवाऽस्माभिरस्योपचरितमेव भोक्तृत्वम् । प्रकृतिविकारभूतायां हि दर्पणाकारायां बुद्धौ सङ्क्रान्तानां सुखदुःखादीनां पुरुषः स्वात्मनि प्रतिबिम्बोदयमात्रेण भोक्तेत्युच्यते । तदुक्तमासुरिप्रभृतिभिः 'विविक्तेदृक्परिणतो बुद्धौ भोगोऽस्य कथ्यते । प्रतिबिम्बोदय: स्वच्छे यथा चन्द्रमसोऽम्भसी'-ति, तथा 'बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयत' इति । तस्मादयुक्तमुक्तदोषापादनमिति चेत् ? न, अकर्तुः पुरुषस्य कथमपि भोगानुपपत्तेः । ननु जपाकुसुमादिसन्निधानवशतः स्फटिके रक्तादिव्यपदेशव दकर्तुरपि पुरुषस्य प्रकृत्युपधानवशतः सुखदुःखादिभोगव्यपदेशो भविष्यति, उक्तं च विन्ध्यवासिप्रमुखैः - 'पुरुषोऽविकृतात्मैव स्वनि सम (श्रीपूज्यकर्तृता-साङ्ख्यसङ्ख्यासमीक्षा) Page #202 -------------------------------------------------------------------------- ________________ 180 - सच्चित्रनिर्मापणम् । भुवनभानवीयमहाकाव्ये अभक्ष्यत्यागिनोष्णोद तेणे अभक्ष्य छोड्युं, उकाळेलुं पाणी पीवानुं पायिनाऽहो स्वकन्यकाः । शरू कर्युं. आम जेन तो थयो.. पण आटलुं ज दीक्षिताः, स कदापि ना नहीं. पोतानी दीकरीओने दीक्षा अपावी. कदी य 'भुङ्क्त जिनार्चनं विना । / 43 ॥ ते भगवाननी पूजा विना जमतो नही. ll4all wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww चेतनम् मनः करोति सान्निध्या-दुपाधिः स्फटिकं यथेति इति चेत् ? न, कथञ्चित् सक्रियत्वमन्तरेण प्रकृत्युपधानेऽपि तस्याऽन्यथारूपत्वानुपपत्तेः । अप्रच्युतप्राचीनस्वरूपस्य च भोक्तृत्वव्यपदेशानर्हत्वात् । तत्प्रच्यवे च प्राक्तनरूपत्यागेनोत्तररूपाध्यासितया सक्रियत्वं हठादायातम् । अस्य स्फटिकदृष्टान्तोऽपि न साधीयान । यतस्तत्राऽपि जपाकुसुमादिच्छायापरमाणुप्रारब्धप्रतिबिम्बाख्यद्रव्याऽऽधारतारूपपरिणामाऽऽविर्भावादेव रक्तादिव्यपदेशः, सर्वथाऽप्यविचलितरूपस्य तादृशव्यपदेशाऽनर्हत्वात्, न खल्वाम्रफलादौ जपाकुसुमादिसान्निध्येऽपि तथाविधपरिणामाऽऽविर्भूतिं विना रक्तादिव्यपदेशं कश्चिल्लौकिक: परीक्षको वा प्रवर्तयति । तन्नाऽक्रियस्य भोक्तृत्वं युज्यत इति सिद्धं पुरुषस्य कर्तृत्वमिति स्पष्टं स्याद्वादरत्नाकरे ॥पृ.1094 / / इतश्च तत्प्रतिबिम्बानुपपत्तिः, अमूर्त्तत्वात् । छायावन्मूर्त्तद्रव्येणैव हि प्रतिबिम्बाख्यं स्वाऽऽकारं भास्वरद्रव्योपादानं द्रव्यमारभ्यते, तथा चार्षम् - 'सामा उ दिया छाया अभासुरगया णिसिं तु कालाभा । सच्चेह भासुरगया सदेहवण्णा मुणेयव्वा' त्ति प्रज्ञापनासूत्रे । / 305-2 / / ___ युक्तं चैतत् अन्यथेदंत्वावच्छेदेन मुखभेदग्रहाऽभावात् । इदं मुखमिति प्रतीतेः, कथञ्चिदुपपादनेऽपि 'इदं मुखप्रतिबिम्ब मिति प्रतीतेः कथमप्युपपादयितुमशक्यत्वात् । मुखभ्रमाधिष्ठानत्वरूपमुखप्रतिबिम्बस्य प्रागेवाऽग्रहात्,' आदर्श मुखप्रतिबिम्बमित्याधाराधेयभावाध्यवसायानुपपत्तेश्च । एतेन 'मुखे बिम्बत्वमिवादर्श एव प्रतिबिम्बत्वं मुखसान्निध्यदोषाऽभावादिसामग्र्याऽभिव्यज्यत' इति निरस्तम्, बिम्बोत्कर्षानुपपत्तेः, प्रतिबिम्बत्वाऽग्राहकसामग्र्या एवादर्शभेदभ्रमहेतुत्वेन 'अयं नाऽऽदर्श:, किन्तु मुखप्रतिबिम्ब' मिति सार्वजनीनानुभवानुपपत्तेश्च । न च प्रतिबिम्बस्य द्रव्यत्वे सावधिकत्वानुपपत्तिः, प्रतिबिम्बधर्मस्यैव महत्त्ववत् साव्धिक्त्वात्। न चाश्रयनाशे तन्नाशाऽनुपपत्तिः, बिम्बसन्निधाननिमित्तजनितस्य तस्य तन्नाशेनैव नाशसम्भवात्, न चैवमनन्तप्रतिबिम्बोत्पत्तिनाशादिकल्पने गौरवम्, सादृश्यातिरिक्तानन्तदोषादिकल्पने तवैव गौरवात्, अनुभवाऽपलापाच्च । तस्मादात्मनो बुद्धौ बिम्बतयोपाधितया वाऽमूर्तत्वान्न स्वोपरागजनकत्वम् । तत्त्वे वा कथमात्मनोऽकारणत्वम् ? कथं वा तदुपरागस्याऽनिर्वचनीयस्य असतो वा स्वीकारे नौपनिषद्बौद्धमतप्रवेश: ?, अथ न पुरुषजन्यः पुरुषोपरागः, किन्तु पुरुषभेदाऽग्रहात् असत एव तस्योत्पत्तिः, सदुपरागेण भानाच्च नाऽसत्ख्यातिरिति चेत् ? गतं तर्हि सत्कार्यवादेन । बुद्धौ सन्नेव पुरुषोपराग: कदाचिदाविर्भवतीति चेत् ? तर्हि बुद्ध्युत्पत्तेः पूर्वं पुरुषस्यानुपरक्ततया मोक्ष: स्यात्, प्रकृतेः साधारणत्वेनाऽनुपरञ्जकत्वादित्युक्तं स्याद्वादकल्पलतायाम् । एतेन तत्राहमन्तःकरणं भोक्ता, भोक्ता नाम साक्षित्वमिति साङ्ख्यपरिभाषोक्तिरपि परास्ता, अनुपपत्तेः, माता च वन्ध्या चेतिवत् । तस्मादकामेनाऽप्यस्य कर्तृत्वं भोक्तृत्वं चाभ्युपेयम् । उक्तं च न्यायावतारे ऽप्रमाता स्वान्यनिर्भासी कर्ता भोक्ता विवृत्तिमान । स्वसंवेदनसंसिद्धो जीवः क्षित्याद्यनात्मक' इति । / 31 / / तदाह स्वरूपसम्बोधनकारः - 'कर्ता यः कर्मणां भोक्ता तत्फलानां स एव तु । ' इति । यच्चोक्तं प्रकृतेरेव संसरणादि तदपि दुर्घटम, तस्याः सर्वथैकस्वभावत्वात्, नित्यत्वात्, क्रियान्तरविरहात् । प्रकृतिपुरुषान्यथाख्यातिरूपो हि व्यापारः पुरुषस्यैव इति तस्यैव मोक्ष उचितः, तदुक्तम् - 'एकान्तेनैकरूपाया नित्यायाश्च न स्र्व्था। [ श्रीपूज्यकर्तृता-साङ्ख्यसङ्ख्यासमीक्षा Page #203 -------------------------------------------------------------------------- ________________ षष्ठो भानुः । सच्चित्रनिर्मापणम् - 181 तीर्थयात्राकृतः श्राद्धाः, कृत्वाल्पकालमर्चनाम् । धर्मशालासदो धलं, नयन्ति क्रीडयाऽखिलम् । / 44 / / तीर्थयात्रा करनाराओ थोडो समय पूजा करी, अने पछी आखो दिवस धर्मशाळामां (पत्ता आदि) समतोमा माटे छे. ॥ 44 ॥ कारुण्याम्भोमहाम्भोधि करुणासागर पूज्यश्रीने तेमना हित माटे विचार स्तद्धिताय व्यचारयत् । आव्यो. "दरेक तीर्थमां एक चित्रशाळा होय तो "प्रतितीर्थं यदा चित्र सासं." ॥ 45 ॥ शाला भवेत् तदा वरम् । / 45 / / ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ तस्याः क्रियान्तराभावाद् बन्धमोक्षौ सुयुक्तित' इति शास्त्रवार्तासमुच्चये । / 3-35 / / किञ्चैवं प्रकृतेरेव मोक्षाभ्युपगमे तत्स्वरूपप्रच्युतिप्रसङ्गः, तद्वियोगात्मकत्वान्मुक्तेः, 'प्रकृतिवियोगो मोक्ष' इति वचनात् । तथा तन्त्रविरोधोऽपि, पञ्चविंशतीत्याधुक्तिविरोधात् । अन्वाह च - 'मोक्षः प्रकृत्ययोगो यदतोऽस्या: स कथं भवेत् ? / स्वरूपविगमापत्तेस्तथा तन्त्रविरोधतः । / पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वाऽपि मुच्यते नाऽत्र sar3अशय' इति शास्त्रवार्तासमुच्चये । / 36, 37 / / यदि प्रधानमपि पुरुषस्थं निमित्तमनपेक्ष्य प्रवर्तते, मुक्तात्मन्यपि शरीरादिसम्पादनाय प्रवर्तेत, अविशेषात् । अथाऽदर्शनाऽपेक्षमिति चेत् ? न, मुक्तात्मन्यपि विवेकदर्शनस्य विनाशेन प्रवृत्तिप्रसङ्गात् । न चानुत्पत्तिविनाशयोरदर्शनत्वेन विशेषं पश्याम इत्युक्तं व्योमवत्याम् ॥पृ.7 / / ___ तदाऽऽह न्यायमञ्जरीकारः - 'अपि च रे मूढ ! पूर्वमेव तपस्विना पुंसा किं कृतं यदसौ बद्धोऽभूत् ? द्रष्टुत्वं तु तस्य रूपं तदविनाभूतं कैवल्यदशायामपि तन्न नश्यत्येवेति तदापि तद्बन्धनाय कथं न प्रवर्तते निर्मर्यादा प्रकृतिः ? दृष्टाऽस्मीति विरमतीति चेत् ? मैवम्, न ह्यसावेकपत्नीव्रतदुर्ग्रहगृहीता, निःसङ्ख्यपुरुषोपभोगसौभाग्या पण्यवनितेव नासौ नियमेन व्यवह-तुमर्हतीत्यास्तामेत' - दिति ॥पृ.291 / / ननु न्यायबाह्या इमा उपालम्भपरम्पराः, अभिप्रायाऽपरिज्ञानात्, प्रकृतेरेव बन्धाद्यभ्युपगमात्, पुरुषे तूपचारेणोक्तत्वादिति चेत् ? ननूक्त एवाऽत्र तत्स्वरूपहानिप्रसङ्गः । किञ्चैतस्योपचारत्वे निखिलमपि मोक्षशास्त्रं व्यर्थतामाप्नोति, अन्यमुक्तावन्ययत्नाभावात्, उक्तं च - 'एतस्य चोपचारत्वे, मोक्षशास्त्रं वृथाऽखिलम् । अन्यस्य हि विमोक्षार्थे, न कोऽप्यन्य: प्रवर्तत' इत्यध्यात्मसारे । / 13-61 / / ___ तस्मादवश्यमेव पुरुषकर्तृत्वाद्यभ्युपेयम् । एवं च वसुन्धरापदलक्षितजनताया: सुज्ञताकर्तृत्वेन श्रीपूज्यस्याभिधानमवदातमेवेति सिद्धम् । (श्रीपूज्यकर्तृता-साङ्ख्यसङ्ख्यासमीक्षा) Page #204 -------------------------------------------------------------------------- ________________ 182 - सच्चित्रनिर्मापणम् । भुवनभानवीयमहाकाव्ये तीर्थयात्राकृतः सर्व जेने जोवामां यात्राळुनो बधो समय पसार थई समयोऽस्यां भवेद् गतः । जाय. अने परमप्रेरणाओ वडे जीवन पण सुंदर परमप्रेरणाभिस्स्या बने. I4घा ज्जीवनं रुचिरं तथा । / 46 / / तीर्थे बामनवाडाख्ये, तत्स्वप्नं सार्थकं ह्यभूत् । तन्मार्गदर्शनाद्वीर जीवनपट्टसङ्ग्रहात् । / 47 ॥ बामणवाडा (राजस्थान) तीर्थमां तेमनुं स्वप्र, सार्थक थयुं. तेमना मार्गदर्शनथी वीर प्रभुना जीवन प्रसंगोना सुंदर पदो रचाया. ll4ओल्ल् कलिकालैकसर्वज्ञो, हेमचन्द्रानुयोगकृत् । सहाऽज्ञातप्रसङ्गश्च तेन चित्रेषु दर्शितः, ॥ 48 ॥ कलिकालसर्वज्ञ श्री हेमचंद्राचार्यना घणा अज्ञात प्रसंगो साथे तेमना जीवनना चित्रो (धंधुकामां) पूज्यश्रीना मार्गदर्शनथी रचाया. I48II स्वनाम क्वापि मुक्तं न, मार्गदर्शक इत्यपि । निर्ममा न हि लिप्यन्ते, कयाप्यैहिकचिन्तया । / 49 / / निर्मम जीवो कोई वस्तुनी ऐहिक स्पृहाथी लेवाता नथी. पूज्यश्रीए आमां क्यांय पण मार्गदर्शक तरीके य पोतानुं नाम मुक्युं नथी. ॥ 4 ॥ राजीमतीनो त्याग करता श्रीनेमिनाथनुं सुंदर चित्र जोईने श्रीपार्श्वनाथ संवेगना वेगथी भावित थया हतां. पण त्यजतो नेमिनाथस्या 'ऽलेख्यं राजीमतीं वरम् । दृष्ट्वा श्रीपार्श्वनाथोऽभूत्, संवेगवेगभावितः । / 50 ॥ उवादेदं सदा सूरि र्जिनशासनभूषणः । चित्रचमत्कृतिश्चेयं, तस्मादादेयमेव तत् । / 51 / / जिनशासनभूषण सूरिदेव हंमेशा कहेता के चित्रमां आवो प्रभाव छे. माटे te Adeya vastu che. I51II Page #205 -------------------------------------------------------------------------- ________________ षष्ठो भानुः सच्चित्रनिर्मापणम् 183 सर्वथाऽप्यसमं चित्रं, बभूव यस्य जीवनं । नैकगुणसुरङ्गं तं, वन्दे योगीश्वरं वरम् । / 52 / / अनेक गुणोना सुंदर रंगोथी भरेलुं जेमनुं जीवन ज अत्यंत अप्रतिम चित्र हतुं. ते महायोगीश्वरने वंदना. परणी अहिंसाप्रतिमा कम्र कारुण्यक्षीरसागरः । श्रुत्योरन्वभवच्छूलं, हिंसावार्ता या शृंखो सारू I पूज्यश्री अहिंसाना अवतार हता. काचना सुंदर क्षीरसमुद्रसमां हतां. तेओ कोई हिंसाना समाचार सांभळता त्यारे कानमां शूळ जेवी वेदना अनुभवता. पईई कृपामहानदीतीरे, सर्वे धर्मास्तृणाकुराः । परिणतं वचश्चेदं, वावस्थतपुरोद्धि साध4 दयारूपी महानदीना कांठे सर्वधरूपी अंकुरा थाय छे. बृहस्पतिसमा गुरुदेवना हृदयमां आ वचन परिणम्युं हतुं. pa4ल्ल् राजकीयो यदा netA___'ऽययौ तं स उवाद तम् । तर्कपुरस्सरं हिंसा तात्वेइ महातिः शाववा ज्यारे कोई राजकीय नेता तेमनी पासे आवतो त्यारे महामति गुरुदेव तर्कपूर्वक तेने हिंसानी भयंकरता समजावता. पपा देवनारसूनाऽऽरम्भे, महाविरोधकृद् गुरुः । दिव्यदर्शनदिव्योक्ते नैनान्नवोदयत्तता राजद्दा देवनारनुं मोटुं कतलखानुं शरू थयुं. त्यारे पूज्यश्रीए तेनो महाविरोध कर्यो हतो. दिव्यदर्शनना दिव्यवचनोथी लोकोने जागृत कर्या हतां. पईई साक्षाच्छार्दूलनिआन कृते च गीरकानने । प्रवासिभ्यः प्रबन्धोऽभून महिषीमृमिघराजा गीरना जंगलमां प्रवासीओ साक्षात् सिंहने जोई शके ते माटे भेंसना शिकारनो प्रबन्ध करवामां आव्यो. पण -सङ्घहितम् 9. दर्शना Page #206 -------------------------------------------------------------------------- ________________ 184 महाविरोधयत्नेन, मासमात्राध्वनो गुरोः । मत्वाऽहिंसामयं पूज्यं, शासनं तन्त्र्यवारयत् । / 58 / / बैङ्गलूरप्रवेशेऽभूमहाऽहिंसासभा तदा । जीवदयारतेभ्योऽभू न्महासम्पच्चयस्तथा । / 59 / / बैङ्गलूरे श्वरक्षायै, प्राणी कल्याणकेन्द्रका । संस्था पूज्याशिषः शुनां, हिंसां कृत्स्नां न्यवारयत् । / 60 / / दक्षिणविहृतौ ज्ञातं, सूनापदं महर्षिणा । निर्मास्यच्च सकृत्तेन, पुरे पालघरे तदा । 61 ॥ पत्रविनिमयं कृत्वा, शासनेन शशास सः साध्वसत्वं महत्तस्या, योजनाया दयोदधिः । / 62 / / प्राप्तं रुचिरसाफल्यं, यत्नैश्च गुरुभिर्गुरोः । योजनाऽभूदनाकारा, महतां किं दुरासदम् ? / / 63 ॥ भुवनभानवीयमहाकाव्ये पूज्यश्रीना महाविरोधना यत्नथी सरकारे मात्र 1 महिनामां ते प्रबन्ध बंध कर्यो. अहिंसामय पूज्यश्री सामे तेने झुकवुं ज पड्युं. पा सच्चित्रनिर्माणम् बेंगलोर प्रवेश वखते पूज्यश्रीनी निश्रामां (विजयापुरमां) विराट अहिंसा संमेलन थयुं. अने जीवदयानी संस्था माटे मातबर रकमनुं फंड थयुं. प पूज्यश्रीना आशीर्वादथी बेंगलोरमां कूतराओनी रक्षा माटे प्राणी कल्याण केन्द्र' नामनी संस्था स्थपाई जेणे बेंगलोरमां कूतराओनी हिंसा संपूएपिए अंध इरावी. ईसोल् एकवार पूज्यश्री दक्षिणमां विचरता हतां. त्यारे तेमणे जाण्युं के मुंबई नजीक पालघरमां एक भानुं खुलवानुं छे. ॥ 1 ॥ दयानिधि एवा तेमणे सरकार साथे पत्र व्यवहार कर्यो. अने ते योजनानी महा भयंकरता समजावी. ॥2॥ तेमना ते महान प्रयत्नो सुंदर सफळतामां परिणम्या. ते योजना बंध रही. महापुरुषोने शुं इष्टप्राप्य होय ? ॥3॥ Page #207 -------------------------------------------------------------------------- ________________ षष्ठो भानुः । सच्चित्रनिर्मापणम् । 185 योजनावारणाज्ञायाः, पत्रञ्च प्रेषितं गुरुम् । शासनेन तथा वार्तापत्रे, तत्थथतं समूत् ट्द्दा सरकारे ते योजना मोकुफ राखवाना ओर्डरनी कोपी पण पूज्यश्रीने मोकली. अने (ता. 2410-89 मुंबई समाचार) वार्तापत्रमां पण ते प्रसिद्ध बन्युं हतुं. ईस्ली कर्णाटके महासूना स्थानं सत्त्वविघातकम् । "विरोथर्नाडडशु, निर्मास्यत्सन्निवारितम् । / 5 / / कर्णाटकमां जीवोने मारवानुं मोटुं यांत्रिक कतलखानुं शरू थवानुं हतुं. पूज्यश्रीए प्रचंड विरोध कर्यो. अने तेनुं सम्यक् निवारण कर्युं. ईक्षा (ता. 13-2-90 मुंबई समाचार) इरोडपूस्थिते पूज्ये, तामिलनाडुशासनम् । बालेभ्योऽण्डप्रदानस्य, योजनामकरोत्तदा । / 66 ॥ पूजयश्री तामिलनाडुना ईरोड शहेरमां बिराजमान हतां. त्यारे राज्यसरकार तरफथी बाळकोने IMDA आपवानी योजना आवी. IILA उद्धाटने तदा मन्त्री प्रतिश्रयस्य चाययौ । आङ्ग्लभाषाकविः सूरिः प्रवचनमदात्तथा । / 67 ॥ त्यारे उपाश्रयना उद्घाटन प्रसंगे (राज्य समाजकल्याण खाताना) मंत्री आव्या हतां. ईंग्लीशना विशारद एवा पूज्यश्रीए जोरदार प्रवचन फरमाव्युं. लिदओल्ल् प्रभावितः प्रधानः स श्रुत्वाऽहिंसामहत्त्वताम् । वियुयुजे महापाप थोननां वहावश: 68आआ अहिंसानुं महत्त्व सांभळी ते प्रधान प्रभावित थया. दयाथी भराईने तेमणे ते महापापी योजना छोडी दीधी. I68II. याम्यनीवृद्विहारेऽभूत्, ___ सकृत् संवसथे स्थितिः । पार्थस्थे मन्दिरे लम्मा देव्याश्चाभूद् बलिस्तदा । / 69 / / दक्षिण देशना विहारमां त्यारे एकवार गाममां स्थिरता हती. बाजुमां लम्मादेवीना मंदिरमां बलि (आपवानो) hato. ll ll -sahita1. जीव 2. सरकार रू. विशारद 4. दक्षिण छे. देश 6. गाममां Page #208 -------------------------------------------------------------------------- ________________ 186 भुवनभानवीयमहाकाव्ये प्रवचनप्रभावना शिष्यान् सम्प्रेष्य सूरिस्त द्देवीभक्तान् दिदेश च । लेभेऽजो प्राणदानं च, गुरुर्मुदं महामनाः । / 70 ॥ सूरिदेवे शिष्योने मोकलवा द्वारा देवीभक्तोने उपदेश आप्यो, बोकडाने जीवनदान मळ्युं. अने दरियादिल एवा पूज्यश्रीना आनंदनो पार ना रखो. ॥7॥ पर्जन्याः प्रार्थिताः केन, सूर्याचन्द्रमसौ तथा ? / स्वभावः कारयत्येव, ह्युपकारं महात्मनाम् । / 71 / / जलधरोने अने सूर्य-चन्द्रने कोणे प्रार्थना करी छे? महापुरुषोनो स्वभाव ज उपकार करावे छे. 71 ॥ नेत्रार्णवखपक्षेऽब्दे, दुर्भिक्षे गुर्जरेषु च । तदाशिषायुराप्तं च, पशुलक्षैः कृपापदैः । / 72 / / सं. 2042 मां गुजरातमां भयंकर दुष्काळ हतो, त्यारे पूज्यश्रीना आशीर्वादथी दयापात्र लाखो पशुओए जीवन मेळव्युं. ल्ल्च्शा अशक्तपशुसंस्थाश्च, मरुषु गुर्जरेष्वपि । कुर्वन्ति रम्यकार्याणि, पूज्यकृपाकृतार्थकाः । / 73 / / राजस्थान अने गुजरातनी अनेक पांजरापोळो पूज्यश्रीनी कृपाथी कृतार्थ थईने सुंदर कार्यो करी 2 छ. ॥7॥ श्रीजिनशासनस्योच्चैः, सुप्रभावनया सह । दक्षिणेषु च देशेषु, विहारोऽभूद् जगद्गुरोः । / 74 / / जिनशासननी भव्य प्रभावनाओ साथे दक्षिण प्रांतोमां पूज्यश्रीनो विहार थयो हतो. ईलोल् विज्ञप्त्या बैङ्गलूरस्य सङ्घस्य सङ्घपूर्वकम् । श्रीकुम्भोजगिरेस्तीर्थात्, प्रयाणमभवद् गुरोः । / 75 / / बेंगलोर संघनी विनंतीथी श्रीकुंभोजगिरि तीर्थथी बेंग्लोर तरफ cha'rI पालित संघ साथे पूज्यश्रीनुं प्रयाण थयुं. loudl. Page #209 -------------------------------------------------------------------------- ________________ षष्ठो भानुः प्रवचनप्रभावना 187 पञ्चाशत्संयतात्मानो विजहुः प्रथमं तदा । दक्षिणेषु जनोत्साह सागराय विधूपमाः । / 76 / / 50-50 संयमी आत्माओ प्रथम वार ज दक्षिणमां विचरता हता. तेथी लोकोना उत्साहरूपी सागर(ना उल्लास) माटे चंद्रसमा बन्या हतां. ल्लोसिल् व्यशीतिदिनसयोऽसा वनन्यविभवोऽभवत् । महास्वागतयात्राभिः, प्रतिग्रामं पदे पदे । / 77 ॥ 82 दिवसनो आ दीर्घ संघ गामो गाम थता भव्य सामैयाओथी अनन्य वैभवी बन्यो हतो. ईईओओल् पुरे पुरे व्यहस्थैर्य प्रवचनद्वयं तथा । महोत्सवं ससर्जाहो ! पुष्यः पुष्यनुराम: TI78 शहेरोमां be-be divasanuM rokANa ane be-be वार प्रभावक प्रवचनोथी महोत्सवनुं सर्जन थई जतुं. खरेखर पुण्यपुरुषना पगला ज पुण्यस्वरूप छे. Io8II प्राकृतता ह्यहकार शून्यता परता तथा । योगिनो विनियोगेऽभू ज्जनमानसकार्मणाः । / 79 / / सरळता... अभिमानशून्यता.. विनियोगमां तत्परता (अथवा श्रेष्ठता) हा... महायोगीना आ अनेरा गुणोए जनमानस पर गजबनुं कामण कर्युं हतुं. Ie9ल्ल् दीर्घस्वागतयात्राष्व वगण्य श्रान्ततां निजाम् । दर्शनाशी:प्रदानेना न्वग्रहीद ग्रहपाननः । / 8 / / मोटा मोटा सामेचाओमां पण पोताना थाकने गण्या विना चंद्र जेवा मुख धारक पूज्यश्री दर्शना अने आशीर्वाद आपवा वडे लोको पर कृपा वरसावता. 80गा. उपधानतपांसीह, सूरिपदार्पणं तथा । महाजनशलाकाश्च, प्रतिष्ठादिमहोत्सवाः ॥ 1 ॥ अनेक उपधानो, (5. जगच्चन्द्र वि.ने) सूरिपदनुं दान, महान अंजनशलाकाओ, प्रतिष्ठादिना महोत्सवो.... ll81 Page #210 -------------------------------------------------------------------------- ________________ 188 भुवनभानवीयमहाकाव्ये प्रवचनप्रभावना तरुणतरुणीभ्यश्च, तुर्यव्रतप्रदानकम् । महाप्रभावका दीक्षा महोत्सवास्तदाऽभवन् । / 82 / / युग्मम् । / अनेक युवान युवतीओने चतुर्थ व्रतनुं प्रदान अनेक महाप्रभावक दीक्षाओना सुंदर महोत्सवो त्यारे थया हतां. दिशा इरोडपुरि देवस्व विषयमार्गदर्शनम् । दक्षिणसङ्घसङ्घाता 'ग्रणीभ्योऽदान्महामतिः । / 83 / / (तामिलनाडुमां) ईरोड शहेरमां दक्षिण समस्त संघोना अग्रणीओने (महासंमेलनमां) महामति पूज्यश्रीए देवद्रव्यविषयनुं मार्गदर्शन आप्युं. ।8॥ अग्रण्या धीमता पृष्ट श्चैकेनेति तदा गुरुः । "स्वप्नानि त्रिशलामात्रा, दृष्टानीह प्रभोस्तु किम् ? / / 84 / / त्यारे एक बुद्धिशाळी ट्रस्टीए त्यारे प्रश्न पूछड्यो. के "रवप्रो तो त्रिशलामाताने आव्या हतां. मामां भगवाननुं शुंछ ? ॥4॥ तस्मात्साधारणे नेयं, स्वप्नद्रव्यं जिनाय न" / / तत्क्षणमुत्तरं सोऽदात्, तत्कालधीर्धियां निधिः । / 85 / / माटे स्वपद्रव्य देवद्रव्यमां नही पण साधारणमां लई जवुं जोईए." हाजरजवाबी बुद्धिनियाना पूज्यश्रीए ते ज क्षणे उत्तर आप्यो. l8प "स्वप्नानि नाऽऽगतान्यस्या, गर्भस्थे नन्दिवर्धने । नाऽपि सुदर्शनायां चा-, 'ऽयातानि वीरभरि । / 8 / / ज्यारे नंदीवर्धन के सुदर्शना गर्भमां हतां त्यारे एमने (त्रिशलादेवीने) स्वप्रो न आव्या. पण प्रभु वीर हतां त्यारे ज आव्या. ll8LA Page #211 -------------------------------------------------------------------------- ________________ षष्ठो भानुः प्रभावोऽयं जिनेशस्य, तत्सत्कं द्रविणं ततः । स्वप्नद्रव्यमतश्चोक्तं, "देवद्रव्यं" इति स्फुटम् । / 87 / / प्रवचनप्रभावना स्वप्न हेपद्रव्य माटे ते भगवाननो प्रभाव कहेवाय. तेथी द्रव्य तेमना संबंधी थयुं. माटे स्वप्रद्रव्य हेवाय." ॥ 87 ॥ - न्यायविशारदम् (87) द्रविणमित्यादि । अथ व्यर्थोऽयं विवादः, असद्विषयत्वात्, वान्ध्येयविवाहवत् । तदसत्त्वं च बाह्यार्थमात्रविरहात्, सदसदुभयानुभयात्मकचतुष्कोटिविनिर्मुक्तस्य शून्यस्यैव तत्त्वभावात् । तथाहि यदि घटादेः सत्त्वं स्वभावस्तर्हि कारकव्यापारवैयर्थ्यम्, असतश्च खपुष्पादेरिव हेतुविरहः, उक्तं च - 'न सत: कारणापेक्षा व्योमादेरिव युज्यते । कार्यस्याऽसम्भवी हेतुः खपुष्पादेरिवाऽसतः । / ' इति । विरोधादित प्क्स्साव्नुप्प्न्नौ। शून्यतावादे तु न कोऽपि दोषः तस्मादशक्योपालम्भमस्मन्मतम्, उक्तं च सदसत्सदसच्चेति यस्य पक्षो न विद्य्ते। उपालम्भश्चिरेणापि तस्य वक्तुं न शक्यते । / ' इति चतुःशतके । / 16-25 / / तदुक्तं भगवता लङ्कावतारे ऽबुद्ध्या विविच्यमानानां, स्वभावो नावधार्यते । अतो निरभिलप्या ते, निःस्वभावाश्च दर्शिताः । / इदं वस्तुबलायातं, यद्वदन्ति विपश्चितः । यथा यथार्थाश्चिन्त्यन्ते, विशीर्यन्ते तथा तथे'-ति । तथोक्तम् 'बुद्ध्या विविच्यमानानां स्वभावो नावधार्यत' इति बौद्धकारिकायाम् उक्तं चाभिधर्मसमुच्चये 'निःस्वभावाः सर्वधर्माः' इति । / पृ. 114 / / तथोक्तं प्रज्ञापारमितायाम् 'शून्याः सर्वधर्मा निःस्वभावयोगेने' ति । अत एव परैरप्युक्तम् पृथिव्यादीनि तत्त्वानि लोके प्रसिद्धानि, तान्यपि विचार्यमाणानि न व्यवतिष्ठन्ते, किं पुनरन्यानि ?' इति तत्त्वोपप्लवसिंहे (पृ. 1) तस्मात् शून्यं शून्यमिति भावनीयम्, द्रविणादिविषयविवादस्योक्तन्यायेनासद्विषयत्वात्, शून्यताभावनाया एव सर्वार्थसिद्धिबीजत्वात्, उक्तं च विग्रहव्यावर्तिन्याम् - प्रभवति शून्यतेयं यस्य प्रभवन्ति तस्य सर्वार्थाः । प्रभवति न तस्य किञ्चित् न भवति शून्यता यस्य' ति । / 71 / / युक्तं चैतत्, तत एव धर्मसिद्धेः, तद्योगात्, अन्यथा तु विचिकित्सासम्भवान्न तत्सिद्धिः, तदुक्तमार्यध्यायितमुष्टिसूत्रे - 'सर्वान् धर्मान् शून्यानिति समनुपश्यन् न क्वचिद्धर्मे विचिकित्सामुत्पादयती'-ति । शून्यतयैव मुक्तिसुखयोगोऽपि, तत्समाधेस्तत्त्वात्, उक्तं च- 'विमोक्षसुखमयमुच्यते शून्यतासमाधिः । ' इति शतसाहस्त्रिकायाम् । तर्हि कथं द्रव्यादिव्यवहारो भवतीति चेत् ? न तस्य परमार्थसद्व्यवहारानुपातित्वविरहात्, विशददर्शनावभासितत्वात्, तिमिरपरिकरितदृगवभासीन्दुद्वयवत् । न च चन्द्रद्वयज्ञानं बाध्यत्वाद् भ्रान्तमेतत्तु न तथेति वाच्यम्, बाध्यत्वानुपपत्तेः । तथाहि बाधकेन न विज्ञानस्य तत्कालभाविस्वरूपं बाध्यते, तदानीं तस्य स्वरूपेण प्रतिभासनात् । नाप्युत्तरकालम्, क्षणिकत्वेन तस्य स्वय-मेवोत्तरकालेऽभावात् । नापि प्रमेयं प्रतिभासमानेन रूपेण बाध्यते, तस्य विशदप्रतिभासादेवाभावाऽसिद्धेः । अप्रतिभासमानेन तु रूपेण स्वत एव बाधः । नापि प्रवृत्तिरुत्पन्ना बाध्यते, उत्पन्नत्वादेवाऽसत्ताऽयोगात्, अनुत्पन्नायास्तु स्वत एव बाधः । तस्मात् तत्प्रतिभासोऽपि निरालम्बन एव, यथोक्तं बौद्धतर्कभाषायाम् - 'प्रतिभासः खल्वेषोऽनादिवितथवासनातः प्रवर्तमान निरालम्बन एव लक्ष्यते । तथाहि सति विषये सालम्बनता स्यात्, तेन चावयविना भवितव्यम् परमाणुप्रचयेन वा । स चायमुभयोऽप्यनन्तरोक्तबाधकप्रमाणग्रस्तविग्रहो न व्योमतामरसमतिशेते, यथोक्तम् - न सन्नावयवी नाम, न सन्ति परमाणवः । प्रतिभासो निरालम्ब: स्वप्नानुभवसन्निभ' इति । |पृ. 107 / / अवयव्यादिनिरसनं तु तत एव विज्ञेयम्, grnthgaurvbhyaannaatrocyte| इतश्चास्ति शून्यता, भावानामुत्पादस्यैवाभावात्, उत्पादो हि परैः कल्प्यमानः स्वतो वा परिकल्प्येत परतः, उभयतः, अहेतुतो वा परिकल्प्येत । सर्वथा च नोपपद्यते, तदुक्तम्- 'न स्वतो नाऽपि परतो, न द्वाभ्यां नाप्यहेतुतः उत्पन्ना जातु विद्यन्ते भावाः स्वप्नद्रव्यप्रस्तावे शून्यवादविवादः 189 - - Page #212 -------------------------------------------------------------------------- ________________ 190 - प्रवचनप्रभावना । भुवनभानवीयमहाकाव्ये प्रत्युत्पन्नधियं दृष्ट्वा, पूज्यश्रीनी प्रत्युत्पन्नमतिने जोईने सकळसंघ बभूवुर्विस्मिता जनाः । विस्मय पाम्यो. अने विद्वान महात्माओने पण विद्वन्मुनिवराश्चाप्य कदी नहीं सांभळेलुं सांभळवा मळ्युं. ll88आआ शृण्वन्नश्रुतपूर्वकम् । / 88 ॥ wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww क्वचन केचनेति मध्यमकशास्त्रे ॥पृ.6 / / यया चोत्पत्त्या स्वत उत्पादो न सम्भवति सा 'तस्माद्धि तस्य भवने न गुणोऽस्ति कश्चिद्, जातस्य जन्म पुनरेव च नैव युक्त' मित्यादिना म्ध्य्म्काव्तारादिद्वारेन्नाऽव्सेया॥6-8 / / आह चाचार्यबुद्धिपालितः - 'न स्वत उत्पद्यन्ते भावाः, तदुत्पादवैया' दित्यादि माध्यमिककारिकावृत्तौ । परतोऽप्युत्पादासम्भवः, यदुक्तम् - 'अन्यत् प्रतीत्य यदि नाम परोऽभविष्यज्जायते तर्हि बहुल: शिखिनोऽन्धकारः । सर्वस्य जन्म च भवेत् खलु सर्वतश्च तुल्यं परत्वमखिलेऽजनकेऽपि यस्मा दिति मध्यमकावतारे । / 6-14 / / किञ्च परस्यापि स्वभावसिद्धत्वविरहान्न जनकत्वम्, तथोक्तं शून्यतासप्ततौ - 'पट: कारणत: सिद्धः सिद्धं कारणमन्यतः । सिद्धिर्यस्य स्वतो नास्ति तदन्यज्जनयेत्कथ' मिति । / 15 / / एतदेवाहार्यरत्नाकरसूत्रकारः - 'यो न विद्यते स्वभावतः क्वचित्, सो न जातु परहेतुमेष्यति । / ' इति इदमेवोक्तं बीजदृष्टान्ततः शालिस्तम्बसूत्रे - 'स चायं बीजहेतुकोऽङ्कुर उत्पद्यमानो न स्वयंकृतो न परकृतो नोभयकृतो नाप्यहेतुसमुत्पन्नो नेश्वरकालाणुप्रकृतिस्वभावसम्भूत' इति । तथोक्तं ललितविस्तरे (महायानसूत्रे)- 'बीजस्य सतो यथाङ्कुरो न च यो बीजु स चैव अन्ग्कुरो। न च अन्यु ततो न चैव तदेवमनुच्छेदाशाश्वतधर्मते ति दिक्। अत एवोक्तं वज्रच्छेदिकायाम् - 'अनुत्पादः परमार्थ' इति तस्मादनुत्पाददर्शनमावश्यकम्, तत एव दुःखपरिज्ञानयोगाच्च, यदाह भगवान् - 'येन मञ्जुश्रीरनुत्पाद: सर्वधर्माणां दृष्टस्तेन दुःखं परिज्ञात' मिति मञ्जुश्रीपरिपृच्छायाम् । तदर्शने च सिद्धिसौधमध्यास्ता शून्यतेति । न चैवं बुद्धस्याऽप्यभावापत्तिरिति वाच्यम, इष्टापत्तेः, न हि तथागताः कदाचिदप्यात्मनः स्कन्धानां वाऽस्तित्वं प्रज्ञापयन्ति, यथोक्तं भगवत्याम् - 'बुद्धोऽप्यायुष्मन् सुभूते, मायोपमः स्वप्नोपम' इत्यष्टसाहस्रिकायाम् । / 39 / / __किञ्चैतत् शून्यत्वं पण्डितानामपि सम्मतम्, तादृशस्यैव बुद्धवचनविषयापन्नत्वात्, यदुक्तम् - 'यं भिक्खे अत्थि संमतं पंडितानं अहम्पि तं अत्थीति वदामि । ' इति संयुत्तनिकाये । ___ ननु भवन्मतमत्यन्तमसम्बद्धम्, बौद्धत्वेन समानेष्वपि भवन्मतेषु क्वचिदेवं शून्यतासमर्थनदर्शनात्, क्वचित्त्वर्थसमर्थनादिदर्शनात्, यथोक्तं न्यायबिन्दौ - 'अर्थसारूप्यमस्य प्रमाण' मिति । / 1-20 / / न चान्यार्थमर्थपदमिति वाच्यम्, मानाभावात्, vyAkhyAkRtA'pi'iha यस्माद् विषयाद् ज्ञानमुदेति तद्विषयसदृशं तद् भवती-ति (धर्मोत्तरटीका) तथा 'अर्थाकारं यत्प्रत्यक्षं भवति तदेव प्रमाण' मित्यभिधानात् (विनीतदेवटीका) / तथा 'तत्रानेकार्थजन्यत्वात् स्वार्थे सामान्यगोचर' मिति प्रमाणसमुच्चये । / 1-4 / / तथा 'नीलसमङ्गीपुरुषो नीलं जानातीति विज्ञानकायपादे तथा 'रूपश्लेषो हि सम्बन्ध' इति सम्बन्धपरीक्षायाम् । / 2 / / तथा अन्यत्राऽपि चक्षुरादिसमर्थनं दृश्यते- 'चक्षुरादीनां चक्षुर्विज्ञानाद्याश्रयभावः रूपादीनामालम्बनभाव' इत्यभिधर्मसमुच्चयभाष्ये ॥पृ.99 / / क्वचित्तु बुद्धिमात्राभिधानम्, यथा 'अन्यच्चेत् संविदो नीलं न तद् भासेत संविदि । / ' इति विवरणप्रमेयसङ्ग्रहे ॥पृ.75 / / क्वचित्तु क्षणभङ्गो बहुभङ्गः प्रदर्श्यते यथा - 'यत् सत् तत् क्षणिकं यथा जलधर' इत्यादि ज्ञानश्रीमित्रनिबन्धावलौ । / क्षणभङ्गाध्यायः-2 / / क्वचिच्चापोहवादवावदूकत्वं व्यक्तीक्रियते यथा - 'तदेवमन्याभावविशिष्टो विजातिव्यावृत्तोऽर्थो विधि: स एव चाऽपोहशब्दवाच्यः शब्दानामर्थः प्रवृत्तिनिवृत्तिविषयश्चे' ति - रत्नकीर्तिनिबन्धावलौ ॥पृ.66 / / (स्वप्नद्रव्यप्रस्तावे शून्यवादविवादः । Page #213 -------------------------------------------------------------------------- ________________ षष्ठो भानुः एवमनेकसङ्घेषु देवद्रव्यपवित्रताम् । कारुण्यैकरसः पूज्यो विदधे चागमोदिताम् । / 89 / / प्रवचनप्रभावना 191 आ रीते कारुण्यमां अनन्य रसिक एवा पूज्यश्रीए अनेक संघोमां आगमोक्त एवी पद्रव्यनी शुद्धि 2. लेल्ल् न्यायविशारदम् सर्वैरपि बुद्धवचनानुसरणाददोष इति चेत् ? सोऽयमपरो दोषः आगमाभासानुसरणात्, अनाप्तवचनप्रभवज्ञानस्य तत्त्वात्, तदुक्तम्- 'अनाप्तवचनप्रभवं ज्ञानमागमाभासम् । ' इति प्रमाणनयतत्त्वालोके । / 6-83 / / न चाऽस्यानाप्य वाच्यम्, इत्थं परस्परविरुद्धवाचा स्वयमेवानेन तत्प्रकटीकरणात्, अत एवोक्तं परैरपि - 'बाह्यार्थविज्ञानशून्यवादत्रयमितरेतरविरुद्धमुपदिशता बुद्धेन वैदिकपथजुषां परमनास्तिकानां क्षत्रियादिजन्मभिरवतीर्णानां दैत्यानां धर्मवतां विनाशो न तद्विनाशार्थं विरुद्ध-प्रतिपत्तिजनकमन्योऽन्यं विरुद्धमतं शास्त्रमारचितमिति हि पुराणेतिहासेषु प्रसिद्ध'- मित्यद्वैतब्रह्मसिद्धौ । / पृ. 86 / / इति चेत् ? 1 न, अभिप्रायाऽपरिज्ञानात् । वस्तुतस्तु बुद्धभगवतः शून्यतायामेव तात्पर्यम्, किन्तु प्रतिपाद्यानुरोधेन तद्देशनावैविध्यम्, तथाहि ये हीनमतयस्ते सर्वास्तित्ववादेन क्षणिकत्वोक्त्या तदाशयानुरोधेन शून्यतायामवतार्यन्ते । ये तु मध्यमास्ते ज्ञानमात्रास्तित्वेन शून्यतायामवतार्यन्ते । ये तु प्रकृष्टमतयोऽस्मादृशास्तेभ्यः साक्षादेव शून्यतातत्त्वं प्रतिपाद्यत इति किमनुपपन्नम् ? अनेनैव पथाऽर्थादिसमर्थनमपि समाधेयम् । उक्तं च - 'देशना लोकनाथानां सत्त्वाशयवशानुगा । भिद्यन्ते बहुधा लोक उपायैर्बहुभिः पुन्ः॥' इति बोधिचित्तविवरणे । उक्तं च रत्नावल्यां - 'यथैव वैयाकरणो मातृकामपि पाठयेत् । बुद्धोऽवदत् तथा धर्मं विनेयानां यथाक्षमम् । / ' इति । तदुक्तं भवदीयैरपि 'चित्रा तु देशनैतेषां स्याद्विनेयानुगुण्यत' इत्यादि योगदृष्टिसमुच्चये । / 134 / / तस्मान्न तदभिप्रायमज्ञात्वा तत्प्रतिक्षेपो न्याय्यः, महाऽनर्थप्रसङ्गात्, तदुक्तं तत्रैव 'तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महाऽनर्थकरः पर' इति । / 139 / / - प्रमाणं चात्र श्रुतिः - 'असदेवेदमग्र आसी' - दिति छान्दोग्योपनिषदि । / 6-2-1 / / तथोक्तं भवदागमेऽपि - 'सुविणु व्व सव्वमालमालं ति' इति पञ्चसूत्रे । / 3-2 / / ननु तथापि नैतत् शून्यत्वं कैश्चिद् दृश्यते बुध्यते वेति चेत् ? सत्यम्, प्राकृतानां तत् तादृशमेव, अत एवातिशयोऽयं भगवतः, तदुक्तम् - 'दुर्दृश्यं दुरनुबोधं बुद्धज्ञानं तथागतैरर्हद्भिः प्रतिबुद्ध' . मिति सद्धर्मपुण्डरीकसूत्रे । तस्मात् द्रविणविषयोऽयं विवादः खपुष्पपरागग्रहणविवादसोदरो व्यर्थ एवेति स्थितम् । - अत्रोच्यते - बाह्यार्थविरहविरहान्न शून्यतासिद्धिः । तथाहि सत्त्वेतरात्मकत्वेन यत्तन्निराकरणं कृतम्, तन्न स्याद्वादिनो बाधाये, तेनार्थस्य द्रव्यपर्यायात्मभ्यां सत्त्वासत्त्वयोरभ्युपगमात्, तथाहि मृत्त्वेन सत एव घटस्योत्पादनमिति न हेतुविरहः, घटात्मनाऽसत एव तदुत्पत्तिरिति न कारकव्यापारवैयर्थ्यम् । अत एवोक्तं परैरपि प्रकारान्तरेण 'आपेक्षिकं सदसत्त्व' - मिति वैशेषिकसूत्र-कटन्द्याम् । एतेनोत्पादाभावः प्रत्युक्तः, कूटविकल्पैर्दृष्टापलापासम्भवाच्च । - किञ्च शून्यतायामपि प्रमाणमस्ति न वा ? आद्ये शून्यताविरोधः, द्वितीये तदसिद्धिः, प्रमाणमन्तरेण तदयोगात् तदुक्तम् 'शून्यं चेत् सुस्थितं तत्त्वमस्ति चेच्छून्यता कथम् ? तस्यैव ननु सद्भावादिति सम्यग्विचिन्त्यता' - मिति शास्त्रवार्तासमुच्चये । / 6-58 / / तदुक्तमन्ययोगव्यवच्छेदकद्वात्रिंशिकायाम् - 'विना प्रमाणं परवन्न शून्यः, स्वपक्षसिद्धेः पदमश्नुवीत । कुप्येत् कृतान्तः स्पृशते प्रमाण - महो ! सुदृष्टं त्वदसूयिदृष्ट' - मिति । / 17 / / इदमेवाभिप्रेत्योक्तमात्मतत्त्वविवेके - सा हि यद्यसिद्धा, कथं तदविशेषमपि विश्वमभिधीयते ? वाङ्मात्रस्य सर्वत्र स्वप्नद्रव्यप्रस्तावे शून्यवादविवाद: Page #214 -------------------------------------------------------------------------- ________________ 192 चन्द्रज्योत्स्नाऽधिकश्वेता, भव्यभव्यश्रिया ह्यभूत् । चन्द्रकान्ताकनीदीक्षा, कुम्भः प्रभावनालये । / 90 / / भुवनभानवीयमहाकाव्ये जाणे प्रभावनाप्रासाद उपर कळश होय तेवी चांदनीथी य अधिक उज्जवळ भव्यातिभव्य शोभावाळी चन्द्रकान्ताकुमारीनी दीक्षा (पूज्यश्रीनी निश्राम) a. ईईओल्ल् न्यायविशारदम् प्रवचनप्रभावना सुल्भ्त्वात्। परतश्चेत्सिद्धा, परोऽप्यभ्युपगन्तव्यो ग्राह्यलक्षणं चावर्जनीयमिति । ' तदुक्तं (बृहदारण्यकभाष्यवार्तिके ? ) 'अभावो येन भावेन ज्ञायते शून्यवादिना । तस्य भावस्य सद्भावो वद केन निवार्यते ? / / ' इति । न च प्रागुक्तानुमानेनाऽपि नीलादिज्ञाने द्विचन्द्रादिज्ञानतुल्यमसत्यत्वं साधयितुं शक्यम्, बाध्यत्वेतराभ्यां वैलक्षण्यात् । न च बाध्यबाधकभावो निराकृत एवेति वाच्यम्, व्यवहारसिद्धस्य तस्य निराकर्तुमशक्यत्वात् । बाधकेन ज्ञानस्य, स्वरूपस्य, विषयस्य, फलस्य वाऽबाधेऽपि बाध्यज्ञानेऽप्रामाण्यज्ञापनात्, तदुक्तं सूरिणा 'किन्तु ज्ञानस्याऽसद्विषयत्वम्, अर्थस्य चाऽसत्प्रतिभासनं तेन ज्ञाप्यते' इति । अत्र ज्ञानस्याऽसद्विषयत्वं तदभाववति तत्प्रकारकत्वम्, अर्थस्याऽसत्प्रतिभासनं च स्वाभाववद्विशेष्यकज्ञानप्रकारत्वम्, तथाभानं च तदभावस्फूर्त्या मानसाध्यक्षोहादिना दीर्घाध्यवसायिनेति तत्त्वमिति स्फुटमुक्तं स्याद्वादकल्पलतायाम् । अत एव प्रतिभासस्य निरालम्बनत्वापादनमप्यसारम् । विवादापन्नप्रत्यया निरालम्बना:, प्रत्ययत्वात्, स्वप्नेन्द्रजालादिप्रत्ययवदित्यनुमानेन तत्सिद्धिरिति चेत् ? न, स्वसन्तानप्रत्ययेन व्यभिचारात् । तस्यापि सन्तानान्तरप्रत्ययवत्पक्षीकरणे किमिदमनुमानज्ञानं स्वसाध्यार्थालम्बनं निरालम्बनं वा ? प्रथमपक्षे तेनैवानैकान्तिकं प्रत्ययत्वम् । द्वितीयकल्पनायां नाऽतो निरालम्बनत्वसिद्धिरिति प्रपञ्चितं प्रमाणपरीक्षायाम् । मायोपम इत्यादि त्वनुद्घोष्यम्, सुगतप्रज्ञापराधप्रकटीकरणपरत्वात्, तदाहाऽष्टशतीकारः 'शौद्धोदनेरेव तावत्प्रज्ञापराधोऽयं लोकातिक्रान्तः कथं बभूवेत्यतिविस्मयमास्महे । तन्मन्ये पुनरद्यापि कीर्त्तयन्तीति किं बत परमन्यत्र मोहनीयप्रकृते' रिति उक्तं च न्यायविनिश्चये - तत्र शौद्धोदनेरेव कथं प्रज्ञापराधिनी । बभूवेति वयं तावद् बहु विस्मयमास्महे । / तत्राद्यापि जडासत्कास्तमसो नाऽपरं परम् । विभ्रमे विभ्रमे तेषां विभ्रमोऽपि न सिद्ध्यती-ति । / 53, 54, 55 / / अवयव्यादिसिद्धिन्यायमञ्जर्यादाववलोकनीया, नात्र ग्रन्थभूयस्त्वभीत्योपदर्श्यते । - यच्च प्रतिपाद्यानुरोधेनेत्याद्युक्तम्, तत्राऽपि शून्यताद्यभिधाने वैराग्योत्पादन एव तात्पर्यसम्भवः, ततस्तद्योगात्, अन्यथा त्वनुभवादिविरुद्धभाषित्वेन तदनाप्तत्वप्रसङ्गादिति माध्यस्थ्येन माध्यमिकैर्मर्षितव्यम् । यत्तु श्रुतिप्रामाण्यमत्रोपदर्शितम्, तत् स्वमतसिद्ध्यकुण्ठोत्कण्ठाऽऽकण्ठपूर्णताविजृम्भितम्, तदभिप्रायापरिज्ञानात् । तत्र हीदं पूर्वपक्षतयोपन्यस्तम्, यत् केचिद् ब्रुवन्ति 'जगदुत्पत्तिपूर्वम् तदसदेवाऽऽसीत्, ततः सत उत्पत्तिरभूत् किं तत् सम्भवितम् ? इति तदाशयः, तच्च निराकृतमनन्तरमेव - 'कुतस्तु खलु सौम्यैवं स्यादिति होवाच कथमसतः सज्जायेते' ति छान्दोग्योपनिषदि । पञ्चसूत्रप्रमाणेऽपि वैराग्यतात्पर्यमेव बोध्यम्, यतस्तत्राऽप्यनन्तरमेवोक्तं- 'ता अलमित्थ पडिबंधेण' त्ति । इत्थमेव 'आदित शून्य अनागत धर्मा नो गत अस्थितस्थानविविक्ता: / नित्यमसाकर मायसभावाः शुद्ध विशुद्ध नभोपम सर्वि । / ( समाधिराजसूत्रे । / 37 / / ) इत्याद्युक्तय उन्नेया । अत एव "इमिना मं परियायेन सम्मावदमानो वदेय्य 'उच्छेदवादी समणो गोतमो' ति अहं हि भिक्खवे उच्छेदं वदामि रागस्स दोसस्स मोहस्स" इत्यादि अंगुत्तरनिकायवचनमपि सङ्गच्छत इति दिक् । एतेन ' विज्ञ्य्प्तिमात्र्मेवैत्द्स्द्र्थाव्भास्नात्|' (विज्ञप्तिमात्रतासिद्धिः - विंशतिकायाम् । / 1 / / ) इति विज्ञानवादोऽपि प्रत्युक्तः । इत्थं चासद्विषयत्वाभावान्नात्र व्यर्थतेति सिद्धम् । स्वप्नद्रव्यप्रस्तावे शून्यवादविवादः Page #215 -------------------------------------------------------------------------- ________________ षष्ठो भानुः पुण्यपुरुषवृत्तं क्व, क्व मतिश्चाल्पगोचरा । क्वावारंपारपाथांस बाहौ बाधाभृतौ क्व च । / 91 / / भावना मोक्षदा स्वस्य, स्वान्ययोश्च प्रभावना । प्रकारतोऽधिका युक्तं, भावनातः प्रभावना । / 92 / / बन्धुरं बन्धमुक्तत्वात्, सम्बद्धं गुणभानुभिः । बन्धान्धतमसे भानुं, भानुबन्धेन संस्तुवे । / 93 ॥ अम्हे उण अधन्ना प्रवचनप्रभावना धन्ना उण एत्तिएण जं तेसिं । बहुमण्णामो चरियं सुहावहं धम्मपुरिसाणं ॥ 193 - सङ्घहितम् 1. हरियो 2. पाशी न.व. 3. उद्धृतोऽयं श्लोकः श्राद्धविधी । न्यायविशारदम् (91) पुण्येत्यादि । प्रथमतस्तु तद्वृत्ते मतिरेवासमर्था, साऽपि चेन्मादृशस्याल्पगोचरा, तदा तु किं वक्तव्यमित्याशयः, एवमेवोपमानेऽप्यूह्यम्, इत्थमेव तदात्मलाभात् । (93) ब्न्धेत्यादि। अहेतु:, न, पारवश्यात् । हारिभद्रविरोधः, न, अनुग्रहात्, संवादाच्च । असदृशोपमा, न, निर्विशेषप्रसङ्गात्, बाधाच्च । अन्तर्गडुः, न, अनेकान्तात् । कठोर दुर्बोधः, न उक्तवत् । प्रमाणम्, शिष्टाः । वस्तुतस्तु - नानुस्वारविसर्गे च चित्रभङ्गाय सम्मतौ - इत्यनुशासनबलादेव क्षतिहतिरिति ध्येयम् । * प्राचीनतरन्यायशैलीयं श्लोक - 93-94 - वार्त्तिके, स्पष्टीकृतोऽस्याशयोऽनन्तरपत्रे । क्यां पुण्यपुरूषनुं चरित्र अने क्यां सीमित विषयवाजी बुद्धि !... ज्यां सभंहरना नीर ने ज्यां वेघ्नालय ने हाथो... ॥ 71 ॥ भावना तो पोताने ज मोक्ष आपनारी छे. ज्यारे प्रभावना स्व-पर सहुने मोक्ष आपनारी छे. ए अपेक्षाए भावनाथी प्रभावना चढियाती छे ए युक्त छे. माल्या (संसाररूपी) बन्धनथी मुक्तप्रायः होवाथी सुंदर, गुणरूपी किरणोथी सम्बद्ध, कर्मबंधरूपी अंधकारने विषे भानु एवा पूज्यश्रीने हुं हवे भानुबंधचित्रालंकारथी सम्यक् स्तवुं छुं.ll93ll ame to adhanya छीए. पण.. ते धर्मपुरुषोना सुखावह चरित्र प्रत्ये बहुमान करीए छीए.. एटला मात्रथी य अमे धन्य छीए. अर्थात् महापुरुषोना चरित्र प्रत्येनुं बहुमान पण आत्माने धन्य करी de che. Page #216 -------------------------------------------------------------------------- ________________ 194 भानुबन्धचित्रालकार: भुवनभानवीयमहाकाव्ये ॥ अथ भानुब्न्ध्ः॥ भुवनभानुभासुरा, व न नु दाः कवि भा सु सध धरासु भान्ति भान्व्ः। भ न न्ति ते वा नभाभ-भाविक दाः कविभावभानवः । / 14 / / श्रीभुवनभानुसूरिजीना देदीप्यमान कविना भावोनी जेवा (सर्वगामी) किरणो धरतीओ पर शोभी रह्या छे. ते आपने रत्न, पर्वत समान (ज्योति स्वरूप तथा निश्चय) कल्याण आपनारा थामओ. ॥4॥ -सङ्घहितम्1. कविभावभानवः तद्रुचयः तत्सदृशा इति यावत्, असदप्राप्या इत्यर्थः । तादृशा: श्रीभुवनभानुसूरे सुरा भानवः धरासु भान्ति, अत्र धरास्विति बहुवचननिर्देश: भुक्स्सेत्र्स्न्ग्ग्र्हार्थ्ः। ते भानवः, व: - युष्माकं नभाभं नं = रत्नम्, भः = पर्वतः, तयोः सदृशं-अनन्तत्वादिगुणज्योति:निश्चलत्वादिगुणयुतमिति हृदयम्, भाविकं-कल्याणं (हैम) तद् ददन्तीति नभाभभाविकदा: 'भवन्तु' इति गम्यते । अत्रत्यं वादस्थलं न्यायविशारदे । wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww (94) भुव्नेत्यादि। मोक्षः, न, एकदेशन्यायात् । मान्द्यम्, सत्यम् । प्रदर्शनं, न, स्याद्वादात्। अश्रुतिः, न, जैनोक्तेः । अदृष्टचरः, न, अहेतुत्वात्॥ प्रदर्शिताऽत्र प्राचीनतरन्यायशैली अभ्यासार्थम् । अयमाशयः - ननु बन्धुरत्वे बन्धमुक्तत्वं न हेतुतामेतीति चेत् ? न, तदमुक्तस्य परवशत्वेन क्व बन्धुरतागन्धोऽपि ? अनुभवसिद्धमेतत, तदाह- किं सौन्दर्येण किं shriyeti-योग्सार्कार्ः। प्राकृतजनबन्धुरत्वधियाऽनेकान्त इति चेत, सत्यम, परं तत्त्वचिन्तायां तदनुपयोगः, तत्त्ववित्प्रामाण्यात, तथा चैवमेव बन्धुरत्वमिति सुस्थं हेतुत्वम् । एतदखिलं मनसि निधायाऽऽह paarvshyaaditi। द्वितीयपादे प्रतितिष्ठति- अथात्र 'प्रभा पुदगलरूपा यत् तद्धर्मो नोप्प्द्य्ते॥' इत्यष्टककारवचनविरोधः, गुणानां भानुभिरुपमितत्वादिति । मैवम्, शिष्यानुग्रहार्थकत्वेनादोषः, शाखाचन्द्रन्यायात् । प्रपञ्चितं प्रागिति na prtnyte। तथा संवादात्, इदमुक्तं भवति - 'स्थितः शीतांशुवज्जीवः, प्रकृत्या bhaavshuddhyaa। चन्द्रिकावच्च विज्ञान'-मिति स्ण्वादोऽपि। तृतीयपादकक्षे पूर्वपक्ष: - नन्वत्रासदृशोपमा दोषः, यथा 'ग्रथनामि काव्यशशिनं विततार्थरश्मिम्' इत्यत्र, तथाप्रतीतिविरहादिति चेत् ? अत्रोच्यते, निर्विशेषप्रसङ्ग:- सर्वसादृश्यदुराग्रहे तूप्मानोप्मेय्भेद्विल्याप्त्तिः। नन्वेवं ग्रथनामीत्यादावपि निर्दोषताप्रसङ्ग इत्याशङ्क्याह बाधाच्च, सहृदयहृदयप्रतीतिरेवात्र बाध इति सूक्ष्मेक्षिकयोभयत्र निरीक्स्स्न्नीय्म्। ____ अथ परो भानुबन्धं शरव्यीकृत्य शरसन्धानं विधत्ते - ननु चित्रालङ्कारः साहित्यदर्पणादावन्तर्गडुतयोक्तः, काव्यरसे ग्रन्थिरूपत्वात्, न च मनोरञ्जनकृत्त्वाददोषः, रसाधीनत्वात्, तद्विरुद्धेऽसम्भवात्, विद्वत्प्रतीतिसिद्धत्वाच्चेति चेत् ? न, नायमेकान्तः, प्रायश्चित्रालङ्कारे तद्विरोधदर्शनेऽपि सर्वत्र तथात्वे मानाभाव्ः। स्यादेतत्, कठोरत्व-दुर्बोधत्वे तु दुष्परिहारौ, यदाह सरस्वतीकण्ठाभरणकारः - "दुष्करत्वात् कठोरत्वाद् दुर्बोधत्वाद्विनावधे-रिति चेत् ? न, अनेकान्तादेव, अनेनैव व्यभिचार इत्याशयः, तथा च नात्र रसविरोधः, कठोरत्वं, दुर्बोधत्वं वेति प्र्त्य्क्स्स्मीक्स्स्य्ते। भवेत्त्वत्र यथा- "न नोननुन्नो-नुन्नेनो नाना नानानना न्नु|' इति व्र्न्न्चित्रे। नन्वत्र तथा भानुबन्धे तु नेति किं प्रमाणमित्याशङ्क्याह शिष्टाः प्रमाणम्, छद्मस्थानां प्रतीतिशरणत्वात्, तस्या अपि शिष्टासत्काया एव प्रमाणार्हत्वादिति हृदयम् । (94) अथ भवत्प्रतिज्ञातभानुबन्धमोक्षः तद्विघटनं - भङ्ग इति यावत्, कथमिति चेत् ? प्रान्ते विसर्गस्य योजनीयत्वात्, न च स्तोकमेतत्क्षन्तव्यमिति वाच्यम्, मोक्षस्य व्ज्र्लेपाय्मान्त्वादिति। मैवम्, "एकदेशविकृतमनन्यवदितिन्यायात् व-वायोः भानुबन्धः Page #217 -------------------------------------------------------------------------- ________________ षष्ठो भानुः । / अथ विरोधालङ्कारकुलकम् । / सगुणमगुणं चापि, सकलं निष्कलं तथा । निरुद्धमविरुद्धं तं, विरुद्ध स्तवीम्यहम्॥ ॥ प्रसारितकरो नित्य मुदारचरितः कथम् ? | पादाक्रान्ता नता हन्त ! समाधान :- गुणवान अने मुख्य, कलासहित अने अगम्य, जितेन्द्रिय, अविरुद्धआचारवाळा एवा पूज्यश्रीने हुं सविरुद्ध विरोधालंकारपूर्वक स्तवुं छुं. विरोधालङ्कारकुलकम् = पातोः ढा पाळुता ? / / 16 / / नीचैर्दृष्टिर्गतिस्तूच्चै - समाधान :- सदा य किरणोने प्रसरावता कृपाळुनी कृपाळुता ! नमस्कार करनाराओने जीवनमां अजवाळा पाथरी दीधां. स्तथापि स्खलना न हि । वृत्तिर्नीचैर्मनस्तूच्चै - 195 (द्विअर्थी-Double meaning वाळा श्लोक जेमां एक अर्थथी विरोध ऊभो थाय, बीजा अर्थथी समाधान थाय एने विरोध अलंकार कहेवाय) विरोध :- सगुण ने निर्गुण, कलासहित ने कलारहित, अविरुद्ध ने सविरुद्ध, (चारकादिमां) पूरी रखायेल एवा तेमने हुं स्तवुं छुं. ॥ 5 ॥ विरोध :- सदाय हाथ लंबावता आप उदार चरित्रवाळा शी रीते ?... अरे.. नमस्कार करनाराओने पगथी कचडी नाख्यां.. कृपाळुनी कृपाळुता क्यां रही ? ॥6॥ एवा आप उदार चरित्रवाळा छो. केवी अद्भुत पोतानी प्रभाथी व्याप्त करी दीधा... अंतर ने विरोध :- नीचे जोतां ने उपर चालतां तो य गबडतां नहीं, आचार-नीचा ने मन ऊंचु. (= अंदर कांई ने बहार कांई) तो य तमारी अप्रतिहत सरळता.. IIII रस्वतितं तवार्नवम्॥37॥ समाधान :- ईसिमित्यादि माटे दृष्टि नीचे राखतां अने सतत उच्च-उच्चतर संयमस्थानमां गति करतां.. पछी रखलना-भूलचूक क्यांथी थाय. नमतासभर वर्तन अने उच्च विचार, खरेखर आपनी सरळता (मोक्षमार्गमां सीधी गति) अप्रतिहत छे. -सदितम् - 1. समाधाने क्रियाविशेषळमम्। 2. थोम्- 'नीचं सेख्खुं खरूं टाळ' फाति दशवैकाति न्यायविशारदम् साम्यम्, ततभ्याओषः । ननु तथाऽपि भवन्मान्द्यं मतिमन्दतेत्यर्थः, न्यायाश्रयेण बन्धगुम्फनादिति चेत्, सत्यम् - भवन्नोदनाया अर्धस्वीकार इत्याशयः भानुबन्धः Page #218 -------------------------------------------------------------------------- ________________ 196 विरोधालङ्कारकुलकम् भुवनभानवीयमहाकाव्ये सुवर्णरूपकाढ्योऽपि, विरोध :- आप सोना-रूपाथी समृद्ध, प्रकृष्ट प्रद्युम्नः saarshevdhiH। द्रव्यवाळा, सार(हीरा वगेरे)ना भंडारवाळा, गोमान् सार्थः सशस्योऽपि, गायो, धन, धान्य आ बधुं राखवा छतां ईंग्विननमोळिकाटा निष्परिग्रहीओमां श्रेष्ठ छो. समाधान :- वचनमां सुंदर अक्षरो अने तनमां सुंदर रूपथी समृद्ध, प्रकृष्ट कांतिवाळा, ज्ञानादि सारना निधि, उत्तम देशनाना स्वामि, अर्थना (उपलक्षणथी सूत्रना च) धारक, कल्याणकलित एवा आप खरेखर अणगार दिवाकर छो. नाभिनिवेशदृक् चित्रं, विरोध :- नाभिनिवेशने जतां छतां य brhmcaarishiromnniH| ब्रह्मचारीओमां शिरोमणि. ... अनार्यमां आसक्ता अनार्यासक्तचित्तोऽपि चित्तवाळा छतां य आर्योना य आर्य. खरेखर ह्यार्याणामार्यतां gtH॥19॥ Azcarya che. ll99l समाधान :- अहो ! आप अभिनिवेशभरी दृष्टिवाळा नथी. बहाचार शिरोमणि छो. स्त्रीमां आसक्त चित्तवाळा नथी. पूज्योना य पूज्य छो. मलिनांशुकभृच्चित्रं, विरोध :- आश्चर्य.. मेलां वस्त्रने धारनारा छतां सदापि nirmlaaNshukH। य सदा उजळा वस्त्रधारी. नित्य पराजय ने नित्य पराभूतिरहो शश्वद् विजय.. I100 विजयः शश्वदेव च । / 10 / / समाधान :- अहो ! मेलां कपडां छतां य हंमेशा निर्मळ कांतिना धारक. अहो ! सदा च (रत्नत्रयीनी) परम समृद्धि अने सदा य (आंतरशत्रुओ पर) विजय. -सहित1. समाधाने गो = वाग्, वाचि वारि पशावित्याधुक्तेः । अत्र प्रशंसार्थमतुबोत्तमत्वग्रहः । 2. सूत्रोपलक्षणमिदम्, अनुविद्धत्वात्, यथोक्तम्- "वाथवित samRA" वितिआ 3. ना, अविनयादि नथी.. उल्ट चमत्कार करतां शुभ अर्थने जगाडी भक्तिभावपूरक छे. विरोधपक्षे य ब्रह्मचारी शिरोमणिता तो निश्चित ज छे. ए निश्चय ज विरोधने दूर करवा प्रेरे छे. आ ज रीते बधे समजवुं. वळी आ शिष्टप्रयुक्त पण छे. जेम के आनंदघनजी म. श्री नेमिनाथस्तवनमां "एक गुह्य घटतुं नहीं रे...' वधु उदाहरणो माटे जुओ महाकविश्रीधनपालकृत वीरस्तुति. ~~~~~~~~~~~~~~~~~~~~~~~~~~~ चायविरारम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ प्रागेव स्वमान्द्यस्वीकरणात् । तथापि "दृष्टं किमपि लोकेऽस्मिन्, न निर्दोषं न निर्गुण-मिति न्यायान्न nodnaavkaashH। अल्पदोषस्यैवोपादेयत्वात्, दोषोदाहरणेषु महाकविकृतीनामनुशासन उपयुज्यमानत्वात्, प्रागस्य विस्त्रेन्नोक्त्त्वाच्च्। चित्रबन्धे [भानुबन्धः Page #219 -------------------------------------------------------------------------- ________________ षष्ठो भानुः विरोधालङ्कारकुलकम् 197 ग्रन्थमग्नमनाः सूरे ! विरोध - ओ सूरिवर ! मन परिग्रहमां डुबेलुं निर्ग्रन्थशेखरः katham ? / che to पछी आप निष्परिग्रहीओमां श्रेष्ठ शी निर्ममे ममतायास्तु, रीते ? निर्मम एवा आपमां ममतानी स्वस्थता स्वस्थता विंदु द्रवचन pAu01AA छे. = ममता आपमां सुखेथी वसे छे. रे.. हुं शुं कहुं ? ll10रा समाधान - ओ सूरिवर ! आपनुं चित्त शास्त्रोमां मग्न छे. आप श्रमणशिरोमणि छो. निर्मम एवा आपमां ममतानी स्वस्थता = स्वर्गस्थता = मरण छे. अर्थात् आपनी ममता नाश पामी छे. अथवा तो आपना वडे ममतानुं मरण निर्मित करायुं छे. सम्यक्त्वे परमोऽपि त्वं, विरोध :- आप सख्यत्वमां उत्तम होवा छतां मिथ्यात्वशेखरः कथम् ? मिथ्यात्वमां उत्तम शी रीते ? सद्भावना जनक सद्भावजनकोऽपि सद् होवा छतां सद्भावना निर्णाशक शी रीते ? मानिश थाउ02 ll10शा समाधान :- आप सख्यत्वमां उत्तम छो. मिथ्यात्व = अज्ञान भरेला (वैषयिक) श = सुख प्रत्ये कठोर छो. सद्भावना जनक छो. सद्भाव = विधमान-संसारना निर्नाशक छो. (विधमान पदथी वेदान्ती वगेरे परास्त थाय छे.) मौनव्रतधरः शश्वद्, विरोध :- नित्य मौनव्रतने धारनारा.. छतां deshnaadeshkottmH| च देशना देशकोमां श्रेष्ठ.. स्वयं जागृतिरहित.. विबोधरहितश्चित्रं, पण आश्चर्य .. विश्वने जागृत करनारा. ll103 नाववो 303 समाधान :- आप नित्य मुनिओना व्रत (महावत) ने धारनारा, देशनादेशकोमां उत्तम, विपरीत बोधथी रहित, अने विश्वना अनन्य विबोधक छो. ~~~~~~~~~~~~~~~~~~~~~~~~~~~ जयविरारम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ विसर्गविरहनिदर्शनम् 'तत' - इति शिशुपालवधे । / 19-34 / / प्रस्तुतन्यायाश्रय: यमककाव्येषु भूयान्निति सुविदितं विदुषाम् । अनेनैवार्धस्वीकारेणासन्तुष्ट आह ननु शक्तिप्रदर्शनपरमेतत् , तथैव श्रीहेमसूरिभिरुक्तत्वादित्याशङ्क्याह तदप्येभिः भानुबन्धः Page #220 -------------------------------------------------------------------------- ________________ 198 -विरोधालङ्कारकुलकम् । भुवनभानवीयमहाकाव्ये पादचारी चरित्रानो, विरोध :- गुरुवर ! आप चारित्रमां मोखरे हंसयानः कथं गुरो ! / छो. पादचारी छो.. तो हंसरूपी वाहनवाळा शी श्रान्ति भवन ! दत्त रीते ? ओ भगवन्! आप तो भान्ति उपजावो श्रान्तिना ब्रान्तिमिद् थना104o छो. तो भान्ति वडे भान्तिने शी रीते दूर करो छो ? ll104ल्ल् समाधान :- गुरुवर ! आप चारित्रमां मोखरे छो. पादचारी छो. हंस जेवी (सुंदर) गति (चाल) वाळा छो. विचरण करनारा छो अथवा भ्रमणाने कापनारा (गेरसमजने दूर करनारा) छो. विचरण करवा द्वारा (भव्य जीवोना संसारना) भ्रमणनो अंत करो छो. रे ! विवुर्विजीतोडजि, विरोध :- अरे... विद्वानोथी निंदित एवा त्वं विबुध्गुरोर्गुरूः। आप विद्वानोना दादागुरु छो. आश्चर्य. आदात्दिध्यान्कृच्चित्र्ण्, रौद्र ध्यान करतां होवा छतां य आपनुं हृदय शुभध्यानैकलीनहृद् । / 105 ॥ शुभध्यानमां लीन che. ll105ll समाधान :- अहो ! देवोए य विशेष रूपे आपना गुण गाया छे. आप देवोना गुरुबृहस्पतिनां च गुरु समान छो. अहो ! आप दुःखी धर्महीनोनुं ध्यान राखनारा छो. शुभ ध्यानमां ज आपनुं हृदय लीन छे. ह हा न्यायपराङ्मुखो, विरोध:- ओह... न्यायथी विमुख.. छतां च न्यायविशारदः कथम् ? / न्यायविशारद शी रीते ? आगमविकल छतां य आगमपरिहीनोऽपि, आगमनिधि शी रीते ? ll10ध्रा वथमानशे ?20द्दा. समाधान - आप ('अ' कार प्रश्लेष - अवग्रहथी) अन्यायथी विमुख छो. न्यायविशारद छो. कमगम -आश्रवथी रहित छो. आगमनिधि छो. -सङ्घहितम् 1. कर्मागमविरहोऽत्रैवाचारसंवादे दर्शितः । -~~~~~~~~~ चावरारम् ~~~~~~ स्यात्काराङ्कितमेवोक्तम् । न च तथा श्रूयते- पठ्यत इति चेत्, सत्यम्, तथापि तथैव प्रतिपत्तव्यम्, जैनोक्तत्वात्, तस्य चावश्यं तदनविद्धत्वाद, अदर्शनेऽप्यध्याहार्यत्वाच्च । गुरुभक्तिरत्र हेतरित्यनुभवः । भानुबन्धः Page #221 -------------------------------------------------------------------------- ________________ षष्ठो भानुः विरोधालकारकुलकम् 199 संसारकारणो हन्त ! विरोध :- मोह... संसारना Rel वा 7दि संसारतारणः कथम् ? च संसार तारण शी रीते ? मोक्षथी विपरीत होवा निर्वाणविपरीतोऽपि छतां मोक्षना साक्षी शी रीते ? ll10ओल्ल् निर्वाणप्रतिभूः कथम् । / 107 ॥ समाधान :- आप सुख अने (रत्नत्रयीरूप) सारना कारण छो. संसारतारण छो. निर्वाण = बुझायेलथी विपरीत = देदीप्यमान छो. शिवपदना साक्षात् साक्षी छो. (मालिनी) सर्वथा विरोधमुक्त, मोहमायाना साक्षात् गतनिखिलविरोधः, मोहमायानिरोधः, निरोध-निग्रह समान, पापविशुद्धिविधाता, विहितदुरितशोधः, क्र्म्स्न्ग्ग्राम्योध्ः। संयाभे योद्धा मेवा d गुरु भुवनमानु स गुरुभुवनभानु-र्दातु सद्बुद्धिवृद्धिं सद्धिनी वृद्धिना दातार थाओ, के जेमना यमसमगुणमुग्धः, स्तौति क्ल्यान्न्बोधिः॥108 / / अप्रतिम गुणोथी मुग्ध थईने कल्याणबोधि तेमनी stuti kare che. ll108ll iti वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्य- ति वैराग्योशनाक्षायार्यश्रीहेभयंद्रसूरिशिष्यपंन्यासकल्याणबोधिगणिवर्यविरचिते पंन्यास lyAeICodhigazivavirathite भुवनभानवीयमहाकाव्ये भुवनभानवीचमहाकाव्य. ___ उत्सूत्रोन्मार्गोन्मूलन-प्रवचनप्रभावना- 2-षोमानुं भूलन-प्रवयनप्रभावनाभानुबन्धचित्रालङ्कारविरोधालङ्कारकुलककलितः mAnujanyAyAiSIR-विरोधातजार खसहित षष्ठो भानुः पक्ष भानु ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ ___ ननु सर्वं शोभनम्, किन्त्वेष भानुबन्धो नास्माकं नेत्रपात्रातिथितां गतः क्वाप्यनुशासनादाविति चेत् ? सम्भवितमिदम्, परं नाभावे हेतुः प्रतिबन्धविरहात, श्रीअजितशान्तिवृत्तेषु तथोपलम्भात् । वस्तुतस्तु चित्रालङ्काराणां निरवधेः चोद्यानवकाशः, अनुशासनेषु दर्शितानां दिङमात्रत्वादिति दिक्। Page #222 -------------------------------------------------------------------------- ________________ 200 भुवनभानु-संसारदावा0 / / सप्तमो भानुः । / / / अथ भुवनभानु- संसारदावा0 / / (उपजाति) श्रीप्रेमसूरीशकृपैकपात्रं, शास्त्राम्बकं शास्त्रमतं तथाऽऽप्तम् । भानुं दुरध्वैकनिशातसीरम्, नमामि वीरं गिरिसारधीरम् । / 1 / / (वसन्ततिलका) संशुद्धतत्त्वविनतिः परभावमुक्तिः, सूरीश्वरो भुवनभानुरसीमभक्तिः । प्राप्याऽस्तवीत् पिकरवः स्तवनेन यानि, कामं नमामि जिनराजपदानि तानि । / 2 / / ( मन्दाक्रान्ता) गीतार्थो यो गमनयनिधिं ज्ञातवानल्पकालादुत्सर्गं चाऽपवदनविधिं चोपयुक्तः प्रयोक्तुम् । यं चोत्तीर्णस्तरितुमिव चाभीलेजन्मोदधिं तं, सारं वीरागमजलनिधिं सादरं साधु सेवे ॥ 3 ॥ ॥ सप्तम ॥ अथ भुवनभानु 1. यक्षु 2. उभयत्र व्यधिकरणबहुव्रीहिसमास: / 3. भयंकर भुवनभानवीयमहाकाव्ये ॥ संसारहावा ॥ सूरि प्रेमना अनन्य कृपापात्र, शास्त्रनी आंखे जोनारा, शास्त्रसंमत आप्तपुरुष, उन्मार्गनुं उन्मूलन करवामां तीक्ष्ण हळ समान, मेरु पर्वत समा धीर, वीरपुरुष एवा zrIbhuvanabhAnusuuriishvrbhuune हुं नमन रु धुं. ॥ 1 ॥ संशुद्ध-परमात्मतत्त्वने विशेष नमस्कार करतां, परभावथी मुक्ति पामनारा, निस्सीम भक्तिना स्वामि कोयल जेवा स्वरना धारक bhuvanabhAnusuuriishvr रेने पामीने स्तवनथी स्तपना डरतां ते जिनराजना चरणोने हुं नमुं छुं. III गीतार्थ एवा जेओ अनेक गम, नयना आकर (शास्त्रो ) ना अल्प समयमां ज्ञाता जन्या. उत्सर्ग अने अपवाहना आयारोना प्रयोगमा उपयोगवान बन्या. जाणे के भयंकर भवसागरने तरी जवा तेओ जे प्रभु वीरना आगमोरूपी श्रेष्ठ सागरने तरी गया तेने हुं महरपूर्वक सारी रीते सेधुं छं. ॥ 3 ॥ - सङ्घहितम् न्यायविशारदम् (3) ग्म्न्येत्यादि। तज्ज्ञस्योत्सर्गादिसम्प्रयोक्तृत्वस्य ख्यापनेन तद्धेतुफलभावोऽत्राऽर्थान्निदर्शितः । सूत्रस्याऽर्थाधीनत्वात्, अस्य च नयवादज्ञाननान्तरीयकत्वात् । तदाह तार्किक :- 'सुत्तं अत्थनिमेणं, अत्थगहिया होइ सुत्तपडिवत्ती । अत्थगइ उ नयवाय-गहणलीणा दुरधिगम्मा । / ' इति सन्मतौ । एतेन श्रीपूज्यानां महान्यायविशारदत्वेन नयवादगहनविज्ञत्वेन दुरधिगम्यज्ञातृत्वेन च परमगीतार्थता प्रत्ययपात्रता च व्याख्याता । परमगीतार्थता Page #223 -------------------------------------------------------------------------- ________________ सप्तमो भानुः (स्रग्धरा) प्राप्योत्कृष्टं गुरुं तं ह्यभिलषति मनो, नाऽपि नाकं तु सौख्यं, नाऽप्यर्थो मे yshobhirhyviclgurupdbhktimevaarthye'hm| तत्प्राप्तौ नास्ति याच्ञेयमपि च हृदये, दासकल्याणबोधेः, वाणीसन्दोहदेहे ! भवविरहवरं, देहि मे देवि ! सारम् । / 4 / / भुवनभानु-संसारदावा0 इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्यपंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्ये भुवनभानु-संसारदावा0 नामा सप्तमो भानुः । / 201 उत्कृष्ट एवा ते गुरुने पामीने हवे मनने स्वर्गना सुखनी य अभिलाषा नथी. हवे मने यश-नामनानुं य ओध प्रयोरन नथी... जस, हुं मांगु छुं अविचल गुरुचरणसेवा.. अने ते मळी जाय तो दास कल्याणबोधिना हृदयमां आ याचना पण नथी के, "हे जिनवाणीना समूहरूप देहवाळी सरस्वती देवी ! मने उत्तम एवो भवविरह आपो." ईति वैराग्यदेशनादक्षाचार्यश्रीहेमचंद्रसूरिशिष्य पंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्ये भुवनभानु संसारदावा0 नामनो ॥ सप्तभो भानु ॥ न्यायविशारदम् (3) वाणीत्यादि । न चैवं श्रुतदेव्यवज्ञाप्रसङ्गः, विधेयस्तुत्यर्थत्वादस्य, प्राग्वत् । (दृश्यतां प्रथमभानौ । / 11 / / ) मुक्तयधिक-स्पृहणीयता तु गुरुभक्तेर्दशाविशेषेऽदुष्टेति विवेचनीयम् । इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्य पंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्यालङ्कारे न्यायविशारदाख्यवार्त्तिके सप्तमभानुचिन्तनम् शक्तिः क्षान्तिर्धनं दानमुन्नतिर्गुरुनम्रता । स्वार्थः परार्थसम्पत्तिः सतां चरितमद्भुतम् । / Page #224 -------------------------------------------------------------------------- ________________ 202 भुवनभानवीयमहाकाव्ये बहुशोऽपि मया लौल्यात्, षडप्यासादिता रसाः । सद्गुरूक्तिसुधा जातु, जन्ममृत्युहरा न तु । / आ छे पूज्यश्रीनो अभुत चिंतनसुधारस) * संकलन-मुनिराजश्री कल्यरत्नविजयजी म.सा. 0 प्रकाशक-दिव्यदर्शन ट्रस्ट, योगदष्टि भा.1 दिल अटको तोरा चरण कमल में करीए पापविराम, मेळवीए मुक्तिधाम योगदेष्टि भा.2 जीवननी औषधि मननी समाधि लईए शरण अरिहंतनुं प्रीतम केरो पंथ निराळो भक्तिनी भीनाश हृदयनी सुवास प्रभुने मळीए, प्रभुमां भळीए पीवत भरभर प्रभु गुण प्याला । जीवन बने उपवन पर्यषणानुं आलंबन दूर करे भवना बंधन सूरि पुरंदर संकल्प भळे सिद्धि मळे प्रभुनुं नाम, शीतलतानुं धाम यति हितशिक्षा प्रभुना ध्याने प्रभुता पामे सुख लहुं ठामोठाम स्वाध्यायनो स्वाध्याय समतानी ल्हाणी जीवननी कमाणी सुख अने सात्त्विकतानी अनुपम चावी वाचना प्रसादी तुं तारुं संभाळ प्रभुनो प्रसाद सुखनो आस्वाद भव अनंतमां दरिशनदीठुं बांधो प्रभु साथे प्रीत सर्विचारोनी अनेक चावीओ मीठा फळ मानवभवना रहो नित्य प्रसन्न प्रतिक्रमण महायोग मनने मनावी ले विरागना उपवनमां करीए निर्मल चित्त मेळवीए प्रभु प्रीत दरिसण तरसीए जिनशासननुं झवेरात करीए मननुं जतन, पामीए मनोरतन वाचनानो खजानो बांधो प्रभु से प्रीत (हिन्दी) गुप्त भंडार की चावी (हिन्दी) धर्मनो रंग वधे उमंग गुप्तभंडारनी चावी जीवन विकासनी अनेक चावीओ धर्म कये सुख होय अरिहंतनुं नाम विश्रामनुं धाम साधनानो रंग अपावे मुक्ति अभंग मळे जिन चरणा, टळे भव भ्रमणा । कंटाळशो नहि जीवनथी, डरशो नहि मरणथी। जिंदगी जीववा जेवी लागे छे ? मनने संभाळी ले नव रसमय नवकार स्वामी तुमे कांई कामण कीधुं वाचनानो धोध करे आत्म प्रबोध काम क्रोधादि अटके,भव वने नवि भटके । वाते वाते आम केम ? वाचना वैभव तपनो महिमा भारी, उघाडे मुक्तिनी बारी । दृष्टि बदलो - सृष्टि बदले प्रभु नामे संताप शमे मानवजीवननी जडीबुट्टी समाधिनो खजानो उन्नतिनी चावी Page #225 -------------------------------------------------------------------------- ________________ अष्टमो भानुः प्रान्तेऽपि पराक्रमः 203 / / अष्टमो भानुः ॥ ॥ अष्टम भानु ॥ (वियोगिनी वृत्तम्) सुरते चरमे तपांत्यये, सुरतना अंतिम चातुमासमां (लकवाना ___ पटुरोगापटुविग्रहो गुरुः । एटेकमां) उग्र रोगथी नादुरस्त शरीरवाळा कथितो भिषजाऽगाय स, पूज्यश्रीने डओण्क्टरोए दवा-सारवार माटे मुंबई किल 'मुम्बामयि ! gamyami'tyapi / / 1 / / पा पएल्.. ॥1॥ समुपेक्ष्य वचोऽस्य सद्वचः पतितुल्यः स ययौ सुभक्तिभृत् । मिलितुं पुरराजकं मुनीश्वर भद्रङ्करशीतरुक्पदान् । / 2 / / सद्गुहस्पति समा सूरिदेवे तेमना वचननी उपेक्षा करी. पोताना वडील महर्षि A. भद्रंकरसूरिजी तथा आ हिमांशुसूरिजीने मळवा उछळती भक्ति साथे तेओश्री अमदावाद पधार्या. शा मिलने तु तयोर्गतश्रमः, प्रमदाब्धिसुनिमग्नमानसः । पटुतां च समाप स त्विषद्, गुरुनिध्यानमहौषधादहो ! / / 3 / / पूज्योनी निश्रा मळी अने जाणे विहारनो थाक उतरी गयो. मन आनंदना सागरमां हिलोळा लेवा लाग्युं. वडीलोना दर्शनरूपी महाऔषधथी तमो । स्वस्थ अन्या. ॥3॥ प्रवया अपि पूज्यपद् वय: पूज्यपादश्रीनुं शरीर वृद्ध हतुं... पण साधनानो स्थसमः साधनया सहाऽभवत् । थनगनाट तो नवयुवान जेवो हतो. पूज्यश्रीनुं स्वपरातुलभद्रयत्नतां, घडपण तेमनी स्वपकल्याणनी अजोड प्रयत्नताने न हि जीर्णत्वमहो!'जयद् गुरोः । / 4 ॥ हरापी न za'yu. ॥4॥ -सङ्घहितम्1. यातुर्मास 2. sist2 3. औषध भाटे 4. अयि ! भवता मुम्बापुरी ग्न्त्व्य्मित्य्र्थ्ः। 5. वडीलोना र्शन 6. वयःस्थ: = युवान 7. 5याए। 8. धसुए* मुनीनामीश्वरः = सूरिः ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (4) वयःस्थसम इत्यादि । नन्वसम्भवाभिधानमेतद, व्यशीतिवत्सरवयसि द्विविंशतिवयासमत्वोक्तेः, न च महत्सु नासम्भव इति वाच्यम्, अतिशयाऽभावात् । न च वृद्धत्वेऽपि देहस्य मनोबलप्राबल्याददोष इति वाच्यम्, तत्त्वेनाऽविशेषितत्वात्, सामान्योक्तेः । न च तथापि तात्पर्यतस्तदग्रह इति वाच्यम, अतुलयत्नतेत्याद्यग्रिमग्रन्थविरोधापत्तेः, देहबलमन्तरेण तदनुपपत्तेः । न च शिष्यबहुमानवृद्ध्यर्थत्वाददोष इति वाच्यम्, असद्भूतगुणकीर्तनस्य दुष्टत्वेन प्रागुपपादितत्वादिति चेत् ? वार्द्धक्ये नवयौवनम् Page #226 -------------------------------------------------------------------------- ________________ 204 प्रान्तेऽपि पराक्रमः भुवनभानवीयमहाकाव्ये स महामुनिराशिवाचनां, प्रददावन्तिमकालवर्त्यपि । अपि पश्चिमकुभिनीस्थितो ऽभ्यधिकांशुध्वजभानुसन्निभः । / 5 / / पश्चिम दिशानी धरा पर रहेल-(अथवा जीवनना अंतकाळनी भूमिकामां रहेल) छतां य अधिक तेजना धारक भानु समान पूज्यश्री पोतानी अंतिम अवस्थामां पण रोज मोटी संख्यामां साधुसाध्वी भगवंतोने (तथा अनेक श्रावकश्राविकाओने) वाचना आपता. पण श्लथसञ्चरपीनमानस कायामां ढीलाश हती, पण मनोबळ तो खूब __ स्तरुणस्थामधरो धराक्षमः । दढ हतुं. नवयुवान जेवी स्कूर्ति हती, तो पृथ्वी जेवी अतिकौतुकमेष चेतसि, सहनशीलता हती. प्रशस्य चरित्रथी शोभता आ ह्यकरोत् कस्य न शस्यवृत्तकः ? / / 6 / / महामना डोने विस्मय पमाष्ता न ता ! |||| स निशीथपदस्य वाचनां, प्रतिदिन (दोढथी बे कलाक) पूज्यश्री बे प्रतिघस्रं प्रददौ मुनी मुनिः । मुनिओने निशीथ सूत्रनी सुंदर वाचना आपता. विनियोगविधौ कदापि हि, कृपासागरे विनियोग माटे कदी य पोताना श्रमनी श्रमचिन्ता न कृता कृपालुना । / 7 / / यिंता री न हती. ॥7॥ -सङ्घहितम्1. पृथ्वी 2. रिए 3. शरीर 4. पृथ्वी 5.दिवस wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww न, मुख्यार्थेऽसम्भवाऽभावात्, तथादर्शनात्, वीर्यस्य मनोऽनुबन्धित्वात्, तस्य caa'cintyshkteH| तथाहि यत्र यत्र मनोरुचिस्तत्र तत्र वीर्यप्रवृत्तिवति, नाऽस्मिन् रोगजराप्रातिकूल्यतादेधिकत्वम्, विलूनशिरसोऽपि कबन्धकरणकयुद्धवत्, रत्नवणिजां प्राणसंशयेऽपि तदर्थयत्नवच्च । ननु तत्र तु शत्रुसंहारार्थाभिलाषयोः कारणत्वमत्र तु किमिति चेत् ? तावेवेति गृहान्न्। ननु तौ साधोनिषिद्धाविति चेत् ? न, आशयाऽपरिज्ञानात्, भावत्वविशेषिततत्तात्पर्यात्, तथा ह्यजितात्मादेः शत्रुत्वं स्वपरशिवतत्साधनस्य चार्थत्वम् । तथोक्तम् - 'ega'ppA अजिए सत्तु कसाया इंदियाणि य' त्ति उत्तराध्ययनेषु । / 23-38 / / तथा 'अप्पा अरी होइ अणवद्वियस्स' त्ति गौतमकलके । / 11 / / युक्तं चैतत, द्रव्यद्विषतोऽप्यस्य दारुणत्वात, तस्यैव तत्त्वतोऽहितत्वाच्च । तदुक्तम् - 'न तं अरी कण्ठछेत्ता करेइ, जं से करे अप्पणिया दुरप्पया' त्ति उत्तराध्ययनेषु । / 20-48 / / न च साधोस्तत्संहारनिषेधोऽपि, विहित्त्वात्। तथोक्तम्- 'उवसमेण हणे कोहं माणं मद्दव्वया जिणे, मायं ca'jjavabhAveNa, लोहं संतोसओ जिणे'-त्ति दशवैकालिके । / 8-39 / / युक्तं चैतत्, भावयुद्धार्थत्वात् तज्जीवनस्य, यथोक्तम् - 'जुद्धारिहं खलु दुल्लहं' ति प्रथमाङ्गे । / 1-5-3 / / 154 / / शिवतत्साधनरूपार्थो च स्वपरयोः प्राक् सिद्धावेवेति नाऽत्र पुनः प्रयासः । सिद्धश्च तदभिलाषातिशयो महात्मनाम, संवेगातिशयसिद्धेः, तथोक्तमत्रैव - 'संवेगवेगपरिपूर्णहृदोऽपि मोक्ष-मन्यः क इच्छति जनः सहसा ग्रहीतु' मिति भुवनभानवीये । / 5-3 / / / वार्धक्ये नवयौवनम् । Page #227 -------------------------------------------------------------------------- ________________ अष्टमो भानुः जीवनसन्ध्या 205 प्रतिवासरमुच्चभावना, प्रतिदिन आ रीते वर्तमान परिणाम रहेलो आ ___ स ययौ जीवनसन्ध्यकामिनः । भानु जयननी संध्यानी सभीप तो रखो. मोह... न हि मोक्षमहो विनाऽस्ति हा ! संसारमां संसारी जीवोने मोक्ष विना क्यां ज ___'च्यवनं क्वाऽपि भवे भवस्पृशाम् । / 8 / / अय्यपन नथी. III अपि चान्तिमसन्ध्यको ददौ, स मुनी गूढपदां तु वाचनाम् । न तदोदितसर्वमङ्गले, कलिताऽप्यन्तिमता तु केनचित् ॥ 9 ॥ जीवननी ए छेल्ली सांज हती. बंने मुनिवरोने पूज्यश्रीए नित्यक्रमे गूढपदनी वाचना आपी. 'सर्वभंगल' थयु. 5ओने मजार त ? आ प्रतिम सर्वमंगल che. IIll सदयं हृदयं गुरोरगात्, हृदयातङ्कमहो म्होम्त्ः। तदकल्पिततीव्रवेदना, न जिगायाऽस्य समाधिसुस्थताम् । / 10 / प्रभास्वर एवा आ भानुनुं दयाळु हृदय मेडामे यरोगनो लोग न्यु... हाय.. अकल्पित ए तीव्र वेदना. पण ते य पूजयश्रीनी समाधि-स्वस्थताने ती न शसि. ॥10॥ निखिलायुषि साधितां वरां, समग्र जीवन जेनी सुंदर साधना करी हती. ते चरमाऽध्वाऽपि चकार सत्क्रियाम् । प्रतिभा यिआमोने संतसमये पा सुंदर शत बहुमानधरोपयुक्तह करी. एवा ज बहुमान अने उपयोगपूर्ण हृदयवाळा च्चरमां संस्तरपौरुषीं तथा । / 11 ॥ तमो छल्ली संथारा पोरिसी पा लावी. ॥11॥ -सङ्घहितम्1. इन: - सूर्य 2. व्याख्यासमाप्तौ सर्वमङ्गलादिश्लोक उच्यत इति सामाचारी। ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (10) चरमाऽध्वाऽपीत्यादि । अथानुपाया जिनमतदीक्षा, प्रान्तेऽपि तत्र साधनाविरामविरहात् । मुक्तिप्राप्तावुपायान्तराभावाददोष इति चेत् ? न, तदभावाऽभावात्, शैवीदीक्षाया द्वादशाब्दमात्रचरिताया अपि मुक्तिप्रापकत्वात्, तदुक्तम् - 'शैवीं दीक्षां द्वादशाब्दी सेवित्वा योऽपि मुञ्चति । / दासी दासोऽपि भवति सोऽपि निर्वाणमृच्छती'-ति राजशेखरसूरिकृत षड्दर्शनसमुच्चये । / 103 / / तस्मादल्पायाससाध्ये कः सुधीश्चरमाध्वन्यपि भवत्पूज्यवत् क्लेशमङ्गीकरिष्यति ? किञ्चैवं तत्साफल्येऽपि सन्देहः, आयुषोऽसमा नत्वात्, यदि वर्षशता-युषाऽपि यथाशक्ति साधनायां यतितव्यम्, ta_ल्पाल्पतरायुष्काणां का साफल्याऽऽशङ्काऽपि ? ततश्च सर्वेऽप्येते तपस्विनो-'समाप्तमुक्तिसाधना अटिष्यन्ति भवाटवीमिति । __ मैवम्, उपायान्तराऽयोगात्, अनादिकुसंस्कारकुकर्मणामल्पकालसाध्यक्षयविरहात् । त्द्र्थ्म्न्ल्प्ज्ञ्म्प्र्म्प्राप्र्क्र्स्स्प्राप्ताराध्नाप्राक्र्म्स्याऽनिवार्य्त्वात्। भरतचक्रयादिना व्यभिचार इति चेत् ? न, तत्राऽपि पूर्वजन्मपरम्पराकृताराधनापराक्रमस्य निबन्धनत्वात् । अविरामसाधना-शैवदर्शनाशिवम् ) Page #228 -------------------------------------------------------------------------- ________________ 206 - प्रान्तेऽपि पराक्रमः । भुवनभानवीयमहाकाव्ये परिणामपरत्वशालिह प्रकृष्ट परिणामथी शोभता हृदयधारी पूज्यश्री ___ ददृशे चाऽपटुतावशो निशि । रात्रिसमये अस्वस्थतामां सतत प्रभुना सूत्रो बोलता जिनसूत्रवचःपरायणः, रह्या अने आम बेभान जेवी अवस्थामां य सुंदर सततं सौम्यसमाधिसुस्थितः । / 12 / / समाधिमां मग्न रह्या. 1NA उपयोगपरश्च यः करोत्, जीवननी अंतिम उषा पण आवी गई. अपि कल्ये चरमे प्रतिक्रमम् । पूज्यश्रीए उपयोगथी परिपूर्ण प्रतिक्रमण कर्युं. स्वनुबन्धवती सुसाधना हा.. सुंदर अनुबंधोथी युक्त साधना अन्यभवमां 'न्यभवे स्यान्न किमन्तिमे क्षणे? ॥ 13 ॥ पा रहे छ तो संत सभये भ न रहे ? ॥13॥ दिनमध्यमितोऽमितांशुमान्, हवे आ भानु दिवसना मध्यभागने आंबी गयो. वमथु हन्त ! चकार सारभृत् । (Gpore 1.10 वाग) पूज्यश्रीने Bceii थ/. रेम मदमोहवमिं यथाऽकरो सारने ग्रहण करीने.. अल्प समयमां अनल्प साधना ल्लघुकालालघुसाधनाधनः । / 14 / / करी लईने मदमोहनुं च वमन करी लीधुं हतुं. ll14 -सङ्घहितम्1. suME2 2. दुए 3. सवार ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ मरूदेव्या व्यभिचार इति चेत् ? न, तस्या अनन्तकालेऽप्यभूताश्चर्यरूपत्वात्, तदालम्बनस्यात्महितदर्शिनोऽनादेयत्वात्, प्रायः सर्वेषामपि संयमाराधनाप्रकर्षमन्तरेण निस्ताराऽयोगात्, प्रतिक्रुष्टाश्च तदालम्बनिन उपदेशमालायाम्- 'के इत्थ करेंतालम्बण' - मित्यादिना । / 179 / / तस्मादात्मगुणप्रकर्षमिच्छताऽऽचरमक्षणं पराक्रान्तव्यम्, श्रीपूज्यवत्, उक्तं चोत्तराध्ययनेषु - 'कंखे गुणे जाव सरीरभेओ' त्ति । / 4-13 / / द्वादशाब्दयनन्तरं तत्त्यागिनां का तत्सिद्धिवार्ताऽपि ? तत्त्यागस्यापि रागादिकारितत्वात् । वस्तुतस्तु षट्कायारम्भान्वि-तत्वात्तत्र दीक्षात्वमपि दुर्वचमित्याचाराङ्गादेर्भावनीयम् । रागादिनामविश्वसनीयत्वेनान्तसमयेऽपि दृढं यतितव्यमेव, उक्तं च - 'ताव न विससियव्वं सेयट्ठी धम्मिओ जाव' त्ति उपदेशमालायाम् । / 182 / / नात्र मुक्त्यभिलाषातिशयशालिनां निर्वेदलेशोऽपि, श्रीपूज्यवत्, इहैव प्रशमसौख्येन मुक्तिसुखास्वादलाभात्, आमुक्तेर्जन्मान्तरेष्वपि सुखानुबन्धावन्ध्यनिबन्धनत्वात्, सूपपादितं च प्राक् निरूपमं श्रमणसुखम्, अत एवोक्तं परैरपि - 'धर्मचारी सुखं शेते अस्मिंल्लोके परत्र चेत्ति धर्मपदे । / 168 / / वस्तुतस्त्वनादिकर्मसन्ततिक्षयकारिण्याः प्रव्रज्याया आजीवनाचरिताया अपि नातिभूयस्त्वम्, अत एव देशोनपूर्वकोटिं यावद-प्रमत्तचर्याया अप्यल्पकालेन मुक्तिप्रापकत्वमुक्तमुत्तराध्ययनेषु - 'पुव्वाइ वासाइ cara'ppamatto, तम्हा मुणी khippamuvei mokkhN'|| iti / / 4-8 / / na चैवं तत्साफल्यसन्देहोऽपि, भगवद्वचन प्रामाण्यात, प्रायः काङ्क्षामोहनीयोदयविरहात् । तस्मात् श्रीपूज्यानां प्रान्तेऽप्यप्रतिमसाधना युक्तैव, ततश्च सिद्धं जैनीदीक्षाया उपादेयत्वमिति । 1. व्याख्याप्रज्ञप्तिसूत्रानुरोधेनाऽत्र प्राय:पदमिति bhushrutsevaasujnyeym| अविरामसाधना-शैवदर्शनाशिवम Page #229 -------------------------------------------------------------------------- ________________ अष्टमो भानुः समाधिमरणम् 207 समतावनितावरप्रभा, समतारूपी स्त्रीना प्रियतमसमा.. अनेकोने उत्तम पुरुहाणां सुसमाधिदायकः । समाधि आपनारा पूज्यश्रीए पोताना ते सुकृतोना सुकृतैकफलस्वरूपकां, फळरूपे परम समाधि प्राप्त करी. ll1प परमां स्वां स समाधिमाददे ॥ 15 ॥ मुनिवृन्दनमस्कृतिश्रुति मुनिवृन्दनी नमस्कारमहामंत्रनी धूनमां तेमनुं हृदयो मोक्षमहाध्वगो गतः । हृदय परोवाई गयुं हतुं. अने ते स्थितिमां स्वसमीहितशीघ्रसिद्धये, मोक्षमार्गना आ महामुसाफर जाणे पोताना किल सिद्ध्यध्वविरामताविषम् । / 16 / / समीहितनी शीघ्रसिद्धि माटे मोक्षमार्गमां वच्चेना अल्पविराम समान स्वर्गमां पहोंची गयां. ll1ब्रा निधिवार्धिखनेत्रवत्सरे, ए दिवस हतो चेत्र वद 13 वि. सं. 2049 __ मधुमासे ह्यसिते त्रयोदशे । ज्यारे आ भानु मध्याहै ज अस्ताचळे पहोंची दिनमध्यमहो समागतो, गयो. ll17ल्ल् ह्यपि भानुः स गतोऽस्तभूधरम् । / 17 / / 1. धयाना 2. ताविषः - 2 wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwww (15) सिद्ध्यध्वेत्यादि । अथ विरुद्धमिदं, उन्मार्गे मार्गत्वाभिधानात, न चोन्मार्गत्वमसिद्धं,गुणस्थानावरोहस्य तत्त्वात इतरस्य तदारोहरूपत्वात्, तथैव शिवनगरप्राप्तिसिद्धेः । न च तदवरोहोऽत्रासिद्धः, सुरलोकगमनोक्तेस्तत्सिद्धेः, तत्रोत्कृष्टतश्चतुर्थ गुणस्थानस्योक्तत्वात्, प्राक् च साधुत्वे जघन्यतः षष्ठगुणस्थानभावात्, अन्यथा तदयोगात्, अधोगमनस्यैवावरोहात्मत्वादिति । मैवम्, उन्मार्गत्वाऽसिद्धेविरुद्धत्वविरहात्, मार्ग एव गच्छत विश्रामाश्रितस्य तत्त्वाभावात्, तदुक्तम् - 'प्रयाणभङ्गाऽभावेन निशि स्वापसमः पुन्ः। विघातो दिव्यभवतश्चरणस्योपजायत'- इति योगदृष्टिसमुच्चये । / 20 / / अन्यथा तु स्थिरादिस्थैर्यानुपपत्तिरिति योगाचार्येभ्यो भाव्नीय्म्। आगमोऽप्यत्र संवादी- 'निव्वाणगमणमग्गसग्गपणायगाई' इति prshnvyaakrnnokteH||23|| इत्थं च गुणस्थानावरोहेऽप्युन्मार्गत्वविरहः, इहाऽभ्यस्तस्याऽमुत्राऽनुगमनात्, दिवाऽभ्यस्तस्य स्वप्ने दर्शनवत् तदुक्तम् - 'असमत्तीए उ चित्तेसु ठाणेसु य होइ तदुप्पाओ । तत्थ वि तयणुबंधो तस्स तहब्भासओ चेव । / जह खल दिवसब्भत्थं रातीए सुविणयंमि पेच्छ्ण्ति। तह इह जम्मब्भत्थं सेवंति जम्मतरे जीवा । / - इति yogshtke॥9394॥ ___ आगमतस्तु तदवरोहोऽप्यसिद्धः, तदुपयुक्तस्य तत्त्वात्, तस्य चोक्तवत् संयमानुबन्धतस्तदुपयुक्तत्वात्, तथोक्तमनुयोगद्वारसूत्रेऽसे किं तं आगमतो भावावस्सयं ? जाणए उवउत्ते' इति । / 23 / / अत एव 'शीलमायुष्मन्तो न संसरति न परिनिर्वाती' - ति रत्नकूटसूत्रवचनमपि स्न्ग्ग्च्छ्ते। इत्यतिसूक्ष्ममतिगम्यमेतद विभावनीयं तद्वतेति । | दिव्यलोकेऽल्पविरामः । Page #230 -------------------------------------------------------------------------- ________________ 208 समाधिमरणम भुवनभानवीयमहाकाव्ये जगतीतलमद्भुतत्विषा, ___sa विबोध्याऽस्तमितोऽमितांशुमान् । इहलोकसुपुण्यसङ्ख्या दपरस्यैवमहो ! महोदयात् । / 18 / / समग्र जगतने पोतानी अद्भुत प्रभाथी बोध पमाडीने ते महासूर्य अस्त पाम्यो. हा.. आ पृथ्वीनुं विशिष्ट पुण्य हवे परवारी गयुं हतुं. अने स्वर्गनो महोदय जाग्यो हतो. ll18II सकलोऽपि चतुर्विधव्रजा, सहसा शोकमहार्णवेऽपतत् । अपि वज्रहतिस्तु संसहा, गुरुयोगैकवियोगतुन्न हि । / 19 / / समग्र चतुर्विध संघ एकाएक शोकना महासागरमां डूबी गयो.. वजनो प्रहार हजी कदाच सहन थई शके. पण गुरुना योगना वियोगनुं दु:॥ नही... ॥1ell गुणदर्शनमग्नदृग् गुरोः, सहसा स्यूततमा बभूव सा । शपथेन सहाऽभवन् मुखं, वरवैराग्यवचोऽपि मूकरुक् । / 20 ॥ सदाय गुणदर्शनमां मग्न रहेती पूज्यश्रीनी आंखो अचानक जाणे साव सीवाई गई. प्रचंड वैराग्यनो धोध वहावतुं तेमनुं मुख पण जाणे सोगंद लईने मूक समान बनी गयुं. ll20॥ श्रवणावरसौ बभूवतुः, प्रभुभक्तिश्रवणनां रागी एवा पूज्यश्रीनां कान प्रभुभक्तिश्रुतिरागिणावपि । जाणे कांई पण सांभळवा निरस थई गया. वरवत्सलहस्तयामलं, वात्सल्यनीतरतुं पूज्यश्रीनुं हस्तयुग्म जाणे के गिरिसारस्थिरतां समाप हा ! / / 21 / / भेकगिरि र स्थिर अनी गएं. ॥21॥ भवभद्रमहेच्छहृद् गुरो समग्र संसारना कल्याणनी महेच्छा धरावतुं रभवन्निष्क्रियमाऽऽशु धिग्विधे ! / / पूज्यश्रीचं ध्य.. जस... निष्ठिय जनी गयु. गामे पुनिताकरपधुगं ह्यपि, गामने पावन करनारा.. जगत वडे वन्दित ते चरणसुविराम्ण् त्वगमज्जगन्नतम् । / 22 / / कमल जाणे के चिरविराम पामी गया. ओ विधि! तें आ शुं कर्युं? तने धिक्कार थाओ. I2शा -सङ्घहितम्1. इहलोकपदेनाऽत्रस्थजना: श्रीपूज्यशेषा अभिप्रेताः, एवमपरत्रापि बोध्यम्, 'सतां सङ्गो हि पुण्यतः' - इत्युक्तेः । 2. सङ्घः । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (21) भवभद्रेत्यादि । तथाहि महात्मनां हृदयेषु सततं रमते सर्वजीवसुखविषयाभिलाषा वात्सल्यकारुण्यादितस्तद्योगात्, समयेऽप्युक्तोऽयमभिलाषः - 'सुहिणो भवन्तु जीवा' इति पञ्चसूत्रे । तथोक्तं परैरपि - 'सव्वे सत्ता भवन्तु सुखितत्ता' इति खुद्दकनिकाये । / 9 / / त्रिभुवनभद्रभावना Page #231 -------------------------------------------------------------------------- ________________ अष्टमो भानुः निखिलेऽपि च भारतेऽचिरात्, शुचनस्य प्रससार तत्कथा । अतिशुग्मुदिरस्रजोऽसृजन्, नयनाम्भोपदवर्षसन्ततिम् । / 23 / / उदितोऽस्तमितोऽद्भुतो ह्ययं, सविता राजपुरे स्वपावने । तिथिरप्यभवच्च जन्मनो, जनसन्ततिसन्ततिस्तदा, भव्यस्मशानयात्रा (सूर्य तो पूर्वमां उगे ने पश्चिममां आथमे) पण आ केवो अद्भुत भानु ! पोताना उदय अने अस्तथी राजनगरने ज पावन कर्युं. जे जन्मतारीख 'न्तिकालेऽपि समं च कौतुकम् । / 24 / / ते 4 स्वर्गवासनी तारीण. जरेजर पूभ्यश्रीनुं जघुं 4 अध्भुत हतुं ॥ 24 ॥ सततं चान्तिमदर्शनाय तु । 209 पूज्यश्रीना अंतिमदर्शन माटे पंकज सोसायटीना उपाश्रये लोकोना टोळे टोळा आववा लाग्या. हृदयमां परम पीडानी कातिल वेदना साथे स्तो. 112411 परपीडाऽतिनिपीडिता ययुः । / 25 / / -सङ्घहितम् 1. अत्र जन्ममृत्योः सौरपञ्चाङ्गतिथिरभिप्रेता, अतः पूर्वोक्तजन्मतिथिभिन्नतया नाऽनृतताऽऽशङ्क्या । 2. सकलमित्यर्थः, 'सर्वं समस्तमन्यूनं समग्रं सकलं सम' - मित्यभिधानचिन्तामणिवचनात् । कमलालयसङ्कुलालये, आ शोक समाचार झडपथी संपूर्ण भारतमां फेलाई गया. अत्यंत शोकरूपी मेघमालाओए आंसुओना बहाने वरसादनी परंपराओ सर्जी. ॥23॥ न्यायविशारदम् (24) परपीडेत्यादि । परमभक्तानां गुरुविरहे निसर्गत एव स्यात् परमपीडा । पूर्वाचार्येष्वपि सिद्धमेतत्, श्रीगौतमस्वामिवत् । अत्र तद्दिग्दर्शनार्थं श्रीवादिदेवसूरिकृतवैराग्यगर्भितगुरुविरहविलापग्रन्थात् तदंशो दर्श्यते । 'निव्वाणगमणकल्लाणवासरे जस्स मुक्कपोक्कारं । सुरसामिणोऽवि कंदंति वंदिमो तं जिणं वीरं । / 1 / / चरमसमए वि सुहगुरु ! वियलत्तं परिहरंतएण तए । सव्वत्थ एगरूवा गुरुआ सच्चाविअं वयणं । / 38 / / सच्चं सा कसिणच्चिय कत्तियमासस्स पंचमी कसिणा । खेत्तंतरं व सूरो जीए तं सग्गमल्लीणो । / 39 / / एगारस अड्डत्तर संवच्छरकाल ! पडौ तुह कालो । जससेसं जेण तए तं मुणिरयणं कयं पाव ! / / 40 / / हा ! सिद्धंतपियामह ! हा ! माए ! ललियकव्वसंपत्ति । हा ! गणियविज्जसहिए हा ! बंधव तक्कपरमत्थ । / 41 / / हा ! छंदमुद्धपुत्तय हा ! हाऽलंकारमज्झलंकारा । हा ! कम्मपयडिपाहुडमाया ! मह भे निसामेह । / 42 / / जो आसि मज्झ जणओ मुणिचंदमुणीसरो विबुहपणओ । सो निग्घिणेण विहिणा सग्गंगणमंडणो विहिओ । / 43 / / ते अमयजलहिउग्गारसन्निहा कत्थ कोमलालावा? | सुपसन्ननयण अवलोयणाई ही ताई पुण कत्थ ? / / 44 / / इय तुज्झ विरहहुयवहजालावलिकवलिया रुयै कलुणं । निस्संकं लीलाइयमणुसरै सरस्सइ देवी । / 45 / / हा ! चरणलच्छीवच्छे संपइ वेहव्वदुक्खमणुपत्ता । जैधम्मपुत्त ! मज्झवि संजाओ सामिणा विरहो । / 46 / / ही जिणवयणपहावणकन्ने ! कन्नाण दुस्सहं रुयसि । अनिययविहारचरिए ! हुहुत्ति दूहवसि रोयंति । / 47 / / गुरुविरहविलापः Page #232 -------------------------------------------------------------------------- ________________ 210 भव्यस्मशानयात्रा भुवनभानवीयमहाकाव्ये चरमस्तु विधिः कृतो मुनी श्वर-bhadrakara''zItarocibhiH' / शिबिकां प्रवरां तु रोपितः, किल सङ्घन गुरोश्च विग्रहः । / 26 / / A. भद्रंकर सूरिजी तथा A. हिमांशुसूरिजीए यतिम विधि N. संध पडे पूज्यश्रीनो पावन देह सुंदर शिबिकामां आरुढ करायो. ॥रा नगरस्य महापथोऽप्यभूद्, गणनातीतनृसङ्घसङ्कटः । विगणय्य निदाघसूष्णता, गुरुयात्रामनुजग्मुरा ! जनाः । / 27 / / अमदावादनो राजमार्ग पण गणनातीत जनसमूहथी सांकडो बनी गयो. उनाळानी काळझाळ गरमीने अवगणीने लोको आ विराट स्मशानयात्रामा Asif गया. ॥27॥ गजपाण्डववत्सरो यमो, पूज्यश्रीनी आजीवन सामायिकनी भीख प्रतिज्ञा युयुजे पूर्णतया यतो गुरोः। 58 वर्षना सुदीर्घ काळ पछी पूर्णताने पामी तेना प्रमदादिवं तेन रङ्गकान्, जाणे आनंदथी लोकोए आकाशमां गुलालो विकिरन्ति स्म जना घनाश्रये । / 28 / / 6'या. ॥ 28 ॥ -सहितम्1. इव - भार , मांजमा मांशु हतै. 2. गुलाल *. आ ! = विस्मयमिश्रित संवेदननित गार. र्र्र्र्र्र्र्र्र्र्र्र्र्र् न्यायविशारदम र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्. इय निययकडूंबयमाणसाइं पत्तेयमल्लविय दीणं । विलवै चरित्तराओ ओ ! विरहे तुज्झ मणिनाह !॥48 / / को मज्झ संपयं सामिसाल ! दाही सिरम्मि करकमलं ? / अरुणपहाजणियं सममयं व लच्छीनिवासगिहं । / 49 / / कुवलयदलमालामणहराए अमयप्पवाहमहुराए । नेहभरमंथराए दिट्ठीए पसायभरियाए । / 5 / / तह ताय ! पलोएही संपइ को चरणतामरसपणयं । रोमंचंचियदेहं तुह विरहे माणुस लोयं । / 51 / / ऐदुग्गमगंथपव्वयसिहरोली मज्झ संपयं केणं ? / तुह वयणवज्जविरहे भिंदेयव्वा पयत्तेणं । / 52 / / अहवा तुहनामपरममंतं अहोनिसं मज्झ झायमाणस्स । नाणचरणप्पहाणा उल्लसिही मंगलगुणाली । / 53 / / जै आसि मज्झ तुह पायपंकए सामि ! अविरला भ्त्ती। तव्वसौ च्चिय जम्मतरे वि तं होज्ज मज्झ गुरू । / 54 / / आणंदंसुणिवायं इय वयणपुरस्सरं विहेऊण । गुरुभणियकज्जसज्जो संजाओ देवसूरित्ति' / / 55 / / इति कृतिर्देवसूरीणाम् । - इति बहुश्रुतमुनिश्रीजम्बूविजयसम्पादिते धर्मबिन्दुप्रकरणे सप्तमे परिशिष्टे गुरुविरहविलापः । / (27) प्रमदादिवेति । नन्वयुक्तोऽत्रेवशब्दः, तद्धेतोस्तत्कार्यस्य च प्रदर्शितत्वेनाऽसत्त्वविरहात्, तत्रेवाद्यप्रयोगात्, इतर एव प्रयोगात्, चन्द्र इव मुखमितिवदिति चेत् ? न, निमित्तान्तरतो सत्त्वविरहाऽसिद्धेः, स त्वनन्तरोक्तात् प्रबन्धे वक्ष्यमाणाच्च गुरु-विरहविलापादवसेयः । ननु विरुद्धमिदं व्याहतं - प्रमदश्च शोकश्चेति चेत् ? न, अनेकान्तवादे विरोधाभावात, भिन्ननिमित्तापेक्षत्वात्, तस्य च प्राग् दर्शितत्वात् । तथा च श्रीवीरनिर्वाणावसरे देवादिस्थिति: - 'जगद्गुरोर्वपुर्नत्वा बाष्पायितदृशः सुराः । अदूरे तस्थुरथ ते शोचन्तः स्वमनाथकम् । / 1. हर्षशोकसंवलिता स्थितिरित्य्भिप्राय्ः। गुरुविरहविलापः Page #233 -------------------------------------------------------------------------- ________________ अष्टमो भानुः भव्यस्मशानयात्रा 211 सह वार्षिकदानकर्मभिः, वरसङ्गीतलयैः महास्वरः । क्षितिपुष्कररन्ध्रपूरको, जय नन्दा जय भद्रकेत्यभूत् । / 29 / / वरसीदान चालुं हतुं. अनेक बेन्डोनी सूरावलीओ प्रसरी रही हती. अने आकाशधरतीना उअप् ने पुरी देनार "जय जय नंदा जय जय भट्टा' एवो महास्वर गुंजी रह्यो हतो. ll29ल्ल् अधनत्वमनेकनृव्रजइ रनुकम्पावरदानकर्मभिः । मृतिभीः समजैस्तदा किल, ह्यभयाप्तैः सममुच्यताशु च । / 30 / / अनुकंपादानना प्रभावे अनेक लोकसमूहोनुं दारिद्रय टळी गयुं. अभयदानथी केटलाय पशुओ मृत्युना भयथी भुत न्या. ॥3॥ बहुराजपथस्पृशा तया' अमदावादना अनेक राजमार्गो पर फरीने ते न्तिमयात्रावरयाऽन्तिमं ततः । भव्य स्मशानयात्रा तेना अंतिमस्थान पंकज कमलालयसकुलालय सोसायटीना एक बंगला पासे अग्निसंस्कार स्थळे पदमाप्तं च कृशानुसंस्कृतेः । / 31 ॥ मावी पोथी. ॥31॥ -सङ्घहितम्1. माइश 2. पशुसमूह 3. मनि ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ शक्रोऽथ धैर्यमालम्ब्य नन्दनादिवनाहृतैः । गोशीर्षचन्दनधोभिरेकान्तेऽरचयच्चिताम् । / क्षीरोदसागराम्भोभिर्वपुरस्नपयत् प्रभोः । विलिलेप च दिव्येनाङ्गरागेण स्वयं हरिः । / आमोच्य वाससी दिव्ये शक्रः स्वामिवपुः स्वयम् । उद्दध्रे नयनाम्भोभिभूयोऽपि स्नपयन्निव । / विमानवरकल्पायां शिबिकायां प्रभोर्वपुः । शक्रो न्यधाद् दृश्यमानः सास्रदृग्भिः सुरासुरैः । / स्वामिशासनवन्मू। तां स्वामिशिबिकामथ । कथञ्चिद्रुद्धशोकः सन्नद्दधार पुरन्दरः । / ववृषुस्तत्र पुष्पाणि दिव्यानि त्रिदिवौकसः । व्याहरन्तो जय जयेत्युच्चकैर्बन्दिवृन्दवत् । / सुरा: स्वनयनाम्भोज-पयोभिः पुनरुक्तया । गन्धाम्बुवृष्ट्या परितः सिषिचुर्वसुधातलम् । / जगुस्तारं च गन्धर्वा गन्धर्वा इव चामराः । स्मारं स्मारं स्वामिगुणानुद्गृणन्तो मुहुर्मुहुः । / मृदङ्गपणवादीनि वाद्यानि शतशो दृढम् । धुसदस्ताडयामासुर्निजोरःस्थलवच्छुचा । / स्वामिनः शिबिकाग्रे च ननृतः सुरयोषितः । स्खलच्चारीक्रमाः शोकान्नर्तक्योऽभिनवा इव । / दिव्यैर्दुकूलैर्हाराद्यैर्भूषणैः पुष्पदामभिः । आनषुः शिबिकां भर्तुश्चतुर्विधदिवौकसः । / श्रावका: श्राविकाश्चापि भक्तिशोकसमाकुलाः । विदधू रासकगीतं रुदितं च सहैव हि । / तदा साधुषु साध्वीषु चात्यन्तं विदधे पदम् । शोकः कोकनदेष्वर्कात्यये निद्रेव भूयसी । / ततश्चितायां निदधे स्वामिनोऽङ्ग पुरन्दरः । विदीर्यमाणहृदय इवाऽऽत्तः शोकशकुना । / ' इति त्रिषष्टिशलाकापुरुषचरिते । / 10-13/249-263 / / दृश्यतेऽत्राऽपि पदे पदे तदनेकान्त इति सर्वमवदातम् । हर्षशोकसम्मिश्रता Page #234 -------------------------------------------------------------------------- ________________ 212 वरचन्दननिर्मिता चिता, गुरुपूताङ्गसुपूततां गता । स्वनिसंस्कृतिरप्यभूद् गुरोः, __ महदुसर्पणतश्च भक्तितः ॥ 32 ॥ अग्निसंस्कार: भुवनभानवीयमहाकाव्ये पूज्यश्रीना पुनित देहथी उत्तम चंदननी चिता अत्यंत पावन बनी. भक्तिथी मोटी उछामणीपूर्वक पूज्यश्रीनो अग्निसंस्कार करवामां आव्यो. ll3रा दहनः परितोऽप्यवर्धत, सह भक्ताश्रुसरित्प्लवैः शनैः । पुनिताङ्गमवाप भस्मतां, पुनितात्मा तु पत्तोडमदिवस रूरू अग्निनी ज्वाळाओ अने भक्तजनोना अश्रुरूपी नदीओ जाणे के एक बीजानी स्पर्धाथी वधती गई. पूज्यश्रीनो पावनदेह हवे भस्मताने पामी चूक्यो हतो. हा, तेमनो पावन आत्मा तो क्यारनो च स्वर्गे पहोंची गयो हतो. [33. समधीतजिनागमा अपि, नृसहस्रप्रतिबोधका अपि । परिभावितनित्यतेतरा, मुनिसिंहा रुरुदुस्तथोच्चकैः ॥ 34 ॥ जिनागमोना अच्छा अच्छा ज्ञाताओ, हजारोने प्रतिबोध करनाराओ, अनित्यभावनाने सारी रीते भावनारा एवा सिंह समा मुनिवरो पण ध्रुसके ध्रुसके रडी पड्या. ll34ल्ल् गुरुभक्तवृषा 'jayeza'nA मवा -"जोश'-mArapAna'vA विरहाच्च गुरोर्मनोव्यथां, हृदयद्रावकरां तु लेभिरे । / 35 / / परम गुरुभक्तो-जयेशभाई, कल्पेशभाई अने कुमारपाळभाई आदि पण गुरुविरहथी (जोनारानुं) हृदय पीगळावी दे तेवी मनोव्यथाने पाम्या. ll3प अनुदेवकवन्दनं वरं, वित्त वृत्वा मुखवीर्तनं पुरोः । शशिशेखरनामकर्षिणा, परपंन्यासपष्यनेन तु रूद्दा चतुर्विध संघे देववंदन कर्युं. पूज्यश्रीना गुणानुवाद थया. पंन्यासप्रवर चंद्रशेखरवि. गणिवर्यए.. IBbrA सङ्घहितम्9. अग्नि 2. उछामणी रू. शरीर 4. त्रयोगथेते परमाम:, उप सर्वात्मना प्रवचनप्रयोगनतक्षा: श्राद्धरत्न: 6. धारक Page #235 -------------------------------------------------------------------------- ________________ अष्टमो भानुः भक्तविलापः 213 गुरुभिर्बहुशः स्वपट्टभृ सूरि प्रेम अने पूज्यश्री द्वारा अनेकवार uttarAditinirdissttbhushrutaagrnniiH / धिकारी तरीके निर्दिष्ट एवा बहुश्रुताग्रणी श्रीजयज्य्घोस्स्क्सूरिवार्न्नो, घोषसूरिजीने नूतनगच्छाधिपति तरीके घोषित. नवगच्छेश इतीह घोषितम् । / 37 / / युग्म्म्॥ ध्या. ॥3उल्ल् समशिष्यगणस्तदा ह्यभू गुरुमानी आ चिरविदायथी समग्रशिष्यगण खूबा दवसानाद् गुरुमातुरातुरः । ज दुःखी थयो. अत्यंत वेदनाथी पीडित थईने आ गुरुवेदनयाऽतिपीडितः, रीते वारंवार विलाप करतो हतो. I38II स विलापं ह्यकरोन्मुहुर्मुहुः । / 38 ॥ -सङ्घहितम्1. सहल wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww (37) विलाप्मित्यादि। एतादृशावर्णनीयगुरुविरहव्यथाऽप्यवर्णनीयैव । तथापि कथञ्चिदुक्तानां शिष्यगणसंवेदनानां katipayoM'zo'tra दर्श्यते । श्रीधनपालसूरीश्वराः - 'शिरच्छत्राऽपगमेनातिदुःखमभूत् । तत्कालधर्मतः प्रवचनगच्छयोरस्माकं च महती हानि: सञ्जाता । ' श्रीजयघोषसूरीश्वराः - 'श्रीपूज्यैर्यावज्जीवमपि योगसाधना प्रवचनपरिचर्या च कृता, तत्प्रभावतस्तैः सुसमाधिसद्गती अधिगते, पारम्पर्येण चाल्पकालेन शश्वत्सुखं प्राप्स्यन्तीत्यनुमीयते । तादृशोत्तमाराधकात्यन्तोपकारिणः पुनः पुनर्नामस्मरणमुपकारस्मरणं च विघ्नविनयने स्वभावत एव समर्थम् । ' __ श्रीभद्रगुप्तसूरीश्वराः - 'वयं सर्वेऽप्यनाथा: सजाताः, समन्तादपि सन्तमसं दृश्यते, कुण्ठीभूताऽस्ति मनीषा, बहु दुःखं वर्तते, कदाचिदेतादृश्येव नियतिः, किन्तु न ते श्रीपूज्या: स्मृतिसञ्चरादपगच्छन्ति । ' श्रीराजेन्द्रसूरीश्वराः - 'सहसैवास्माकं शिरच्छत्रमपगतम्, अस्तं गतः स प्रवचनभानुः, कृतान्तेन जिनशासनमहारत्नं लुण्टितम् । पं. श्रीचन्द्रशेखरवि.गणिवराः - 'हे परमवन्दनीयास्तातपादाः ! तत्रभवन्तो यत्र कुत्राऽपि स्थिता स्थ, ततोऽस्माकं भावप्राणान् रक्षत, सदाऽपि नः सञ्जागरणे यतध्वम् । / श्रीहेमचन्द्रसूरीश्वराः - 'अस्माकं सर्वेषामप्याधारभूतानां परमतारकाणामुग्रतपस्विनां गुरुदेवानां सदातनो वियोगः सञ्जातः, कल्पनातीतमभवत्, निस्सीमानस्तदुपकाराः, यदि ते नाऽभविष्यन्, तदा वयमपि कुत्राभविष्यामस्तदकल्प्यम् । ' श्रीजितेन्द्रसूरीश्वराः - 'वात्सल्यनिधिसन्मार्गदर्शकविरहोऽस्माकमभूत । प्रकृतेरचलक्रमोऽनतिक्रम्यः । ' श्रीजयशेखरसूरीश्वराः - 'आघातमन्वभवम्, निराधारोऽस्मि, गतं शिरच्छत्रम् । ' श्रीजगच्चन्द्रसूरीश्वराः - 'अस्माकं सर्वेषां शिरच्छत्रं, रत्नत्रयदातारः, त्रातारः, परमोपकारिणः, गच्छाधिपतयः कालधर्ममुपागतास्ततो वज्राघातमन्वभवम् । ' श्रीगुणरत्नसूरीश्वराः - 'जिनशासनमूलस्तम्भो भग्न इव । बाढमस्माभी रुदितम्, असह्योऽस्ति श्रीपूज्यविरहः, गता सा छत्रच्छाया । ' श्रीविद्यानन्दसूरीश्वराः - 'किमभवत् तदेव नावगम्यते, तत्कृपावृष्टिरनुपमाऽऽसीत्, दुरतिक्रमो दण्डधरः । ' 1. या + उग्र 2. यमराजा नयननीरनिवेदनम् Page #236 -------------------------------------------------------------------------- ________________ 214 अधुना तु कदाऽतिवत्सल नयनाभ्यां कुरुषे कृपां मयि ? / हत दैव वियोजितोऽस्मि हा ! शुभसौख्यप्रदकल्पशाखिनः । / 39 / / मिलिता भवतः क्व चोदना, निखिलासंयमदोषहारिणी ? | भुवनभानवीयमहाकाव्ये "गुरुमा.. वात्सल्य नीतरती आंखोथी हवे मारा पर था यारे परसावीश ? हाय... प्रशस्त सुखना दातार कल्पवृक्षथी भवितव्यताए मने अजगो डरी हीघो. ॥ 3 ॥ श्रुतचारित्रमहाबलप्रदाम् । ननु दास्यति कोऽधुना हि नः ? भक्तविलापः त्विषिसारदृशोः सुधामतो, ह्ययि ! कः क्ष्यति भक्तपावनाम् ? / / 40 / / हवे झेश सिंयशे ? ॥40 सकळ असंयम- दोषोने दूर करनारी आपनी प्रेरणाओ हवे ज्यारे भजशे ? यो यमस्ती.. पाणीदार आंखोमांथी भक्तोने पावन करती सुधाने भवतस्तु कदा निभालनं भविता पापविनाशनं परम् ? / किमरे ! ष्विषयो दृशोः सदा ? ओ गुरुमा ! दुरित निवारतुं आपनुं परम दर्शन हवे फरी क्यारे थशे. हाय.. शुं हवे आप सदा माटे दृष्टिने अगोचर बनी जशो ? गुरुमा ! नयनाम्भांसि गुरो ? ह्वयन्ति ते । / 41 / / भारा आंसुओओ आपने जोसावी रह्या छे. ॥ 47॥ जगदद्भुतवाचनामपि, श्रुतधर्म अने चारित्रधर्ममां गजबनुं जोर पूरनारी जगतमां अद्भुत एवी ते वाचनाओ हवे कोण आपशे ? ओ गुरुमा ! तारा बालुडाओने मूकीने किमु यातोऽसि विमुच्य बालकान् ? / / 42 / / तुं आम डेम 4ती रही ? ॥42॥ - न्यायविशारदम् श्रीजगवल्लभसूरीश्वराः 'जीवनप्राणाधाराः, बाह्याभ्यन्तरत्रातारो गताः, भिद्यत इव हृदयम् । ' श्रीरत्नसुन्दरसूरीश्वराः - 'जीवनवसन्तो शिशिर इव सञ्जातः, वात्सल्यगङ्गाप्लाविता हृदयभूमिः सहसैव मरुधरास्वरूपमुपव भासते । प्रयत्नलक्षेणापि न विरमन्त्यश्रुबिन्दवः । ' श्रीकुलचन्द्रसूरीश्वराः - 'दीपकसमास्तेऽनेकदीपकान् दीपयित्वा गताः, मदुपरि कृतस्तदुपकारोऽविस्मरणीयः । श्रीहेमरत्नसूरीश्वराः 'श्रीपूज्यकालधर्मवार्ताश्रवणतो, मन्ये गगने डयमानस्य पक्षिणः पक्षी निहतौ, निपीडितमेतद्धृदयं व्यथावेदनाभिः । ' श्रीजयसुन्दरसूरीश्वराः 'को ग्रहः कुपित: ? किं दुरितमुदितम् ? विकरालकालस्य कोऽपराधः कृतः ? किंकारणेयं भवितव्यताऽधृतिः ? यच्छीतलतादायि नः शिरच्छत्रं मुषितम् । ' श्रीवरबोधिसूरीश्वराः 'बाढमाघातमन्वभवम्, किमेतत् सहसैव सञ्जातम् ? त्रुटितोऽस्माकमाधारः । ' श्रीअभयशेखरसूरीश्वराः - 'आघातजनकेयं वार्ता श्रुता, हृदयं निपीडितमभूत्, शिरच्छत्राऽपगमविचारोऽपि भयङ्करः, अस्माकं श्रीसङ्घस्य च या हानिरभूत्, तत् कदा पूरयिष्यते तदकल्प्यम् । ' नयननीरनिवेदनम् Page #237 -------------------------------------------------------------------------- ________________ अष्टमो भानुः भक्तविलाप: 215 डगलेने पगले दरेक सूक्ष्म बाबतोमां च हवे आपनाथी अनुशिष्टीओ क्यारे मळशे? गुरुमा ! शुं हवे तारी सेवा नही ज मळे ? हाय... आ विरह... केमे य सहन थतो नथी. II4all प्रतिसूक्ष्मपदं कदा हहा ! ननु लप्स्ये स्वनुशिष्टिमार्यतः ? / भवितास्मि कदा तु सेवको ? दि सह्यो विरो पुरो!गति ते सारू ना प्रभुभक्तिनिमग्नचेतसं, क्व करिष्ये तु मदक्षिगोचरम् । मथुरस्तवनारत ? पुनः, किमु सत्यं न समागमिष्यसि ? / / 44 / / मधुर स्तवनामां रत...प्रभुभक्तिमां निमग्नहृदयी एवा आप हवे शुं नजरमां नहीं ज आवो? ओह ! गुरुमा शुं तुं साचे ज फरीथी पाछी नहीं ज आवे ? I44ल्ल् जिनशासनघातसन्तती अहीं जिनशासन पर थता आकरा प्रहारोने विफलाः कस्तु करिष्यतीह हा ! / हवे कोण निष्फळ करशे ? विभाकर विना विभा क्व विभा तु विभाकरं विना, क्यांथी होय? ओ भानु! आ भयंकर अंधकारथी श्रव घोरात्तिमरहिरोन! 41 बचाव. II4पी कजसन्निभभव्यसञ्चया कमळोनी जेम हवे भव्यजीवोने कोण प्रतिबोध नधुना को हि विबोधयिष्यति ? / करशे ? संसारना तापने दूर करनार ओ वटवृक्ष ! भवातपापह ! वटवृक्ष ! हवे अमारुं त्राण कोण ? l4घा भविता त्राणमतः परं तु किम् ? / / 46 / / गुरुमा ! जिनशासन सतत तारा शुभ सानिध्यने झंखी रह्युं छे. गुरुमा, पेलो चातक जिनशासनमीहते भव करगरी करगरीने थाकी जाय अने वादळ तेनी च्छुभसानिध्यमजस्रमेव तु । साव उपेक्षा करे एटले ज ए वादळ काळुं थाय मुदिरोऽप्यसितो भवेद् गुरो ! छे ने ? तरस्याने जोईने तुं वरस्या विना केम बहुयाञ्चं समुपेक्ष्य चातकम् । / 47 / / रही zake che? II4oll na hi सङ्गतिमङ्गति क्वचित् ओ गुरुमा ! करुणासागरमां आ कठोरता करुणासागर आ ! कठोरता । शोभती नथी. ओ समतास्त्रीनां अत्यन्त व्हाला समतादयितातिवल्लभे गुरुदेव ! (समभाववाळा थईने) आपनामां आ विषमत्वं न घटामटाट्यते । / 48 / / विषमता कोई रीते घटी शकती नथी. II48II -स्न्ग्घ्हित्म्1. सप्तमी विभक्ति Page #238 -------------------------------------------------------------------------- ________________ 216 भक्तविलापः भुवनभानवीयमहाकाव्ये भवदीयवियोगतो गुरो ! वनवन्मे प्रतिभासते भवः । वृजिनं ह्युदितं तु कीदृशं ? विमुपेक्षामा म व हा ! ओ गुरुमा ! तारा वियोगथी आखुं विश्व भेंकार जंगल जेवुं लागे छे. हाय.. केवा पाप उदयमां आव्या हशे.. गुरुमा ! शुं अमे हवे उपेक्षाना ज पात्र छीए ? li49ल्ल् 41 करुणां करुणाकरां त्विति ननु चाद्यापि शुचं बिभर्ति ते । विरहानलदग्धहृद् गुरो ! स विनेयप्रकरो ह्यनारतम् । / 50 / / गुरुदेव ! हजी पण करूणा उपजावनारा आवा करूण शोकने आपनो शिष्य समुदाय सतत धारण करी रह्यो छे. विरह अग्निथी हृदय शेकाई रह्युं che... nA have to बळी गयुं छे. II50थी (शिवरा) वियोगथी शोक करे छे... दुःखथी लाचार बनी वियोआछो तथति हय दुर्घ र विवश , जाय छे. वळी आपना बेजोड चारित्रनी स्मृतिथी स्तुत्ति ताश्व वसमरित्रसृतिवशात् आ प्रसन्न थाय che ne ApanI stuti kare che. guru masjiLA वाग्यामनिशमन वित्ते विते, भुवनभानु! एवा आपना शिष्यो सदा च चित्तमां मवर्माणूइंथात् पुरुभुवनमानो! प्रतिमवाळा एक ज झंखना करे छे के भवोभव आपनी भक्ति होजो. IfpavA । (वसन्तता ) पूज्यश्रीना अग्नि संस्कार स्थळे तेमनी स्मृतिने तद्वह्निसंस्कृतिपदे स्मृतिदायि तस्य, ताजी करावतुं.. भव्य शोभाथी युक्त स्मृतिमंदिर तेवी सुरमया स्मृतिमन्दिर अत्यंत दीपी रह्युं छे. ज्यां जाणे साक्षात् पूज्यश्री साक्षादहो ! भुवनभानुगुरोस्तु मूर्ति होय तेवी गुरुमूर्ति पोताना दर्शन करनारानी चैत्र स्वनवृतोगतिर्लि वाच्छाम् पारा वांछना परिपूर्ण करी दे छे. IfpazA -सहित9. पाप 2. मोटुं जलपात्रा Page #239 -------------------------------------------------------------------------- ________________ अष्टमो भानुः दिव्यप्रभावः (वसन्ततिलका) न्यक्कारभाक् पितृपते ! गुरुणाऽसि bAr3ह, यो जीवतीह कृतिभिर्निखिलेऽपि विश्वे । ज्ञातः कृतान्त ! जनको भवताऽधुना किं ? योऽभूत् कृतान्तजनकोऽभिधयाऽपि यस्मात् । / / 53 / / (इन्द्रवज्रा ) मा भूत् प्रवादोऽस्तमितः स भानुः, कल्याणबोधिं प्रतिभासमानः । वर्षन् कृपां दिव्यरुच सदा यः, सर्वातिशायिप्रभया चकास्ति । / 54 / / इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्यपंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्ये समाधिमरण- भक्तविलाप - स्मृतिमन्दिरदिव्यप्रभाव-वर्णनो - 'ष्टमो भानुः ओ यमराज ! पूज्यश्रीए तने भोंठो पाडी दीधो. पोताना सत्कार्योथी समग्र विश्वमां जीवंत एवा तेमनुं अस्तित्व मिटाववानी तारी शुं हेसियत? तने य खबर पडी गईने के मारो य ङोऽस् जाप che. hA.. Gema De पूभ्यश्री नामयी पण यमपिता हतां (कृतान्त पिता, तान्तनस् = भानु ॥ 3 ॥ = यम, 4 5 = 1. यम 2. यभ 3. पितृवदधृष्य इत्याशयः । 4. सूर्य-भानु 217 सबूर... रखे कोई कहे के 'भानु अस्त पाम्यो छे' कारण के दिव्यतेजथी सदाय कृपावृष्टि करतो.. सर्वातिशायि प्रभाथी शोभतो ते भानु कल्याणबोधिने भासी रह्यो छे. I|54 ॥ - सङ्घहितम् ईति वैराग्यदेशनादक्षाचार्यश्रीहेमचंद्रसूरिशिष्य पंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्ये समाधिमरा - भक्तिविलाप - स्मृतिमंहिर दिव्यप्रभाववर्णन ॥ अष्टम लानु न्यायविशारदम् इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्यपंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्यालङ्कारे न्यायविशारदाख्यवार्त्तिके अष्टमभानुचिन्तनम् Page #240 -------------------------------------------------------------------------- ________________ 218 प्रशस्तिः भुवनभानवीयमहाकाव्ये । / नवमो भानुः ॥ / / अथ प्रशस्तिः । / ॥ नवमो लानु ॥ (शार्दूलविक्रीडितम्) पादाङ्गुष्ठसुचालितामरगिरि-हस्तास्तदेवस्मयः ya29मंगु भेरिने पावना.. हाथ jihvaakhnndditshkrsNshycyo,वान्ग्न्स्स्त्थालाह्ल्ः। बडे हेवना गवने दूर 52नारा, लत par3e शना सर्वाङ्गीणमहोपसर्गदकृपा- नेत्राम्बुदत्ताञ्जलि- संशयो दूर रनारा.. वाशीथी विषने हरनारा.. र्दाढादारितदिव्ययुत् समवता-च्छ्रीवर्धमानो जिनः सागीय महास! आपनार 52 5 / पाथी ॥ 1 ॥ मश्रु पडे मलि आपनाश, ElthI हिव्य युद्धने शमावनारा एवा श्री वर्धमानजिन तमारुं सम्यफ रक्षण करो. III (उपजाति) श्रीगौतमस्वामि-सुधर्मदेवः, जम्बूप्रभु-श्रीप्रभवप्रमुख्याः । श्री गौतमस्वामि, सुधर्मास्वामि- jaMbUsvAmisuriishpuujaapdsuuricndraa, प्रभवस्वामि आदि देवोनी ज पूजाना स्थान भवन्तु ते श्रीगुरवः प्रसन्नाः ॥ 2 ॥ सूचिन्द्रो ते श्रीगुरुओ प्रसन्न थाओ. राआ ~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (1) दाद्धादारितेत्यादि। अथैवं ग्रन्थन्यूनत्वम्, भव्यप्रतिबोधमनभिधायैव निर्वाणानन्तरप्रसङ्गाऽभिधानात् । न च लघुग्रन्थे सर्वसमावेशासम्भवाददोष इति वाच्यम् । उपस्थितानभिधानप्रयुक्ततदज्ञताख्यापनाद् दोषध्रौव्यात्, तद्दोषस्य तल्लक्षणत्वात्, लघुग्रन्थ इत्याद्यपि फल्गु, उपेक्षितस्य मुख्यत्वात् । न चातिप्रसिद्धत्वेन तदनभिधानमिति वाच्यम्, मुख्यानभिधान औचित्य्विर्हात्। न चेष्टापत्तिः, तस्य रसप्राणभूतत्वात्, तद्विरहस्य रसभङ्गानन्यनिबन्धनत्वात्, तदुक्तम् - 'अनौचित्यादृते नाऽन्यद् रसभङ्गस्य कारण मिति । ध्वन्यालोके । / 3-21 / / न चाल्प एवायं दोषः, किं तद्विचारणयेति वाच्यम्, अनुपेक्ष्यत्वात्, दर्यापत्तेः, श्वित्रवत्, तदुक्तं काव्यादर्श - 'तदल्पमपि नोपेक्ष्यं काव्ये दुष्टे कदाचन । स्याद् वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भग'-मिति । / 1-7 / / मैवम्, न्यूनत्वासिद्धेः, वाङ्नष्टहालाहल इति पूर्वग्रन्थेणैव तस्यापि ग्रहात्, आम्रसेकपितृतर्पणन्यायात्, तद्वत् । तथाहि भगवद्वचनामृतयोगाद् भवत्येव भव्यजीवानां रागादिहालाहलविनाशः, तस्यैव तत्प्रतिबोधरूपत्वेन सिद्धा न्यूनत्वाऽसिद्धिः । एवं च पुनरुक्तिपरिहारोऽपि गम्यः । एतेन शेषदोषाः प्रत्युक्ताः । (2) suriishetyaadi| सुरी सुरान्ग्ग्नेत्य्र्थ्ः। तासामीशा: सुरास्त्त्पूजाप्द्मित्य्र्थ्ः। विशेषणमिदं श्रीगौतमादीनाम्, तत्र श्रीगौतमस्वामिनः स्वरूपं लेशेनोच्यते, कात्स्येंन साम्र्थ्य्विर्हात्। सोऽयं निःशेषातिशयसम्पन्नः श्रीवीरचरणपङ्कजमधुकरायमाणो ग्रन्थन्यूनतापरिहार Page #241 -------------------------------------------------------------------------- ________________ नवमो भानुः - प्रशस्ति: 219 एतन्महर्षिशुचिपट्टपरम्पराजा आ महर्षिओनी पावन परंपरामां थयेल संविज्ञा 'नानन्दसूरि'-'कमलाभिधसूरि'-देवान् । परंपराना सुनाय विल्याशि , विश्यमसंविज्ञसन्ततिसदीशपदान् प्रणम्य, सूरिजी, उपा. वीरविजयजी तथा विजयदानसूरिजीने 'श्रीवीर'-'dAna'caraNAMzca गुरून नुवेऽथ ॥ 3 ॥ प्रणाम रीन... हवे हु~ (आसन) गुरुपरोनी स्तवना 5 छु. ॥3॥ -सयहितम्1. परम्परायां जातान्नित्य्र्थ्ः। 2. आसन्नतरान् गुरूनित्याशयः । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ महात्मा - 'तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूई नाम अणगारे गोयमे गोत्तेणं सत्तुस्सेहे समचौरंससंठाणसंठिए वैररिसहनारायसंघयणे कणग-पुलग-निघस-पम्ह-गोरे उग्गतवे दित्ततवे तत्ततवे महातवे ओराले घोरे घोरगुणे घोरतवस्सी घोरबंभवचेरवासी अच्छूढसरीरे संखित्तविउलतेयलेस्से समणस्स भगवओ महावीरस्स अदूरसामंते उड्ढंजाणू अहोसिरे झाणकोट्ठोवगए संजमेण तवसा अप्पाणं भावेमाणे विहरै-त्ति औपपातिकसूत्रे । / 44 / / ___ एवं सुधर्मस्वामिप्रभृतिष्वपि यथासम्भवं द्रष्टव्यम । यद्वा श्रीपूज्ये दृष्टे ते सर्वेऽपि दृष्टा एव । यदक्तं गुरुप्रदक्षिणाकुलके - 'गोअम-सुहम्म-जंबु-पभवो-सिज्जंभवाइआयरिया । अन्ने वि जुगप्पहाणा तैं दिटे सुगुरु ते दिट्ठा । / ' इति । / 1 / / (3) परम्परेत्यादि । अत्र श्रीसुधर्मस्वामिन आरभ्य वर्तमानतत्पट्टधरपर्यन्ता पट्टपरम्परा प्रदर्श्यते । / (1) श्रीसुधर्मस्वामी (2) श्रीजम्बूस्वामी (3) श्रीप्रभवस्वामी (4) श्रीशय्यंभवस्वामी (5) श्रीयशोभद्रसूरिः (6) श्रीसम्भूतिस्वामी, श्रीभद्रबाहस्वामी (7) श्रीस्थूलभद्रस्वामी (8) आर्यमहागिरिः, आर्यसुहस्तिः (9) श्रीसुस्थितस्वामी, श्रीसुप्रतिबद्धः (10) श्रीइन्द्रदिन्नः (11) आर्यदिन्नः (12) श्रीसिंहगिरिः (13) श्रीवज्रस्वामी (14) श्रीवज्रसेनसूरिः (15) श्रीचन्द्रसूरिः (16) श्रीसमन्तभद्रसूरिः (17) श्रीवृद्धदेवसूरिः (18) श्रीप्रद्योतनसूरिः (19) श्रीमानदेवसूरिः (20) श्रीमानतुङ्गसूरिः (21) श्रीवीरसूरिः (22) श्रीजयदेवसूरिः (23) श्रीदेवानन्दसूरिः (24) श्रीविक्रमसूरिः (25) श्रीनरसिंहसूरिः (26) श्रीसमुद्रसूरिः (27) श्रीमानदेवसूरिः (28) श्रीविबुधप्रभसूरिः (29) श्रीजयानन्दसूरिः (30) श्रीरविप्रभसूरिः (31) श्रीयशोदेवसूरिः (32) श्रीप्रद्युम्नसूरिः (33) श्रीमानदेवसूरिः (34) श्रीविमलचन्द्रसूरिः (35) श्रीउद्योतनसूरिः (36) श्रीसर्वदेवसूरिः (37) श्रीदेवसूरिः (38) श्रीसर्वदेवसूरिः (39) श्रीयशोभद्रसूरिः, श्रीनेमिचन्द्रसूरिः (40) श्रीमुनिचन्द्रसूरिः (41) श्रीअजितदेवसूरिः (42) श्रीसिंहसूरिः (43) श्रीसोमप्रभसूरिः, श्रीमणिरत्नसूरिः (44) श्रीजगच्चन्द्रसूरिः (45) श्रीदेवचन्द्रसूरिः (46) श्रीधर्मघोषसूरिः (47) श्रीसोमप्रभसूरिः (48) श्रीसोमतिलकसूरिः (49) श्रीदेवसुन्दरसूरिः (50) श्रीसोमसुन्दरसूरिः (51) श्रीमुनिसुन्दरसूरिः श्रीपूज्ये गौतमस्वाम्यादिदर्शनम् Page #242 -------------------------------------------------------------------------- ________________ 220 श्रीदानसूरिवरशिष्यमतल्लिका स श्रीप्रेमसूरिभगवान् क्षमया क्षमाभः । सिद्धान्तवारिवरवारिनिधिः पुनातु, चारित्रचन्दनसुगन्धिशरीरशाली । / 4 / / तत्कालीनकरग्रहग्रहविधा - वब्दे ह्यभूद्वैक्रमे, तिथ्याराधनकारणेन करुणो, भेदस्तपागच्छजः । कारुण्यैकरसेन तेन गुरुणा, सत्पट्टकादात्मनो, बहुवंशेन निवारितः खकरखौ -ष्ठे पिण्डवाडापुरे । / 6 ॥ भुवनभानवीयमहाकाव्ये श्रीदानसूरिवरना शिष्यरत्न, पृथ्वी समा सहनशील, सिद्धान्त महोदधि, चारित्र रूपी चंदनथी म्हेक म्हेक थता शरीरना धारक एवा भगवान सूरि प्रेम तमने पावन करो. ॥ 4 ॥ ( शार्दूलविक्रीडितम्) प्रत्यग्रत्रिशतर्षिसन्ततिसरित् - स्रष्टा क्षमाभृद्महान्, गीतार्थप्रवरो वरश्रुतयुतः, सर्वागमानां गृहम् । तर्के तर्कविशुद्धबुद्धिविभवः, सोऽभूत् स्वकीयेऽप्यहो गच्छे संयमशुद्धितत्परमतिः, प्रज्ञावतामग्रणीः ॥ 5 ॥ त्रणसो मुनिवरोना नूतन समुदायरूपी सरिताना सर्व महागिरि समान (अथवा महाक्षभावान)... गीतार्थप्रवर, श्रेष्ठ श्रुतना धारक, सर्व आगमोना गृह समान, तईभां तर्कशुद्ध बुद्धिवैभवना स्वाभिम प्रज्ञावानोना अग्रणी सेवा ते सूरि प्रेम स्वगच्छभां पा संयमनी शुद्धि भाटे तत्पर हतां ॥ 5 ॥ ! (52) श्रीरत्नशेखरसूरिः (55) श्रीहेमविमलसूरिः (58) श्रीविजयहीरसूरिः (61) श्रीविजयदेवसूरिः (64) श्रीक्षमाविजयपंन्यासः (67) श्रीपद्मविजयपंन्यासः ( 70 ) श्रीकस्तूरविजयपंन्यासः (73) श्रीविजयानन्दसूरिः (76) श्रीविजयप्रेमसूरि : प्रशस्तिः तेमना काळमां वि. सं. 1992 मां तपागच्छमां तिथिनी आराधनाना अरले उरुस लेह पड्यो हतो. नेनुं डारुएयैडरसिङ ते गुरुखे वि.सं. 2020 पिंडवाडामां पोताना सम्यक् पट्टक वडे घणे अंशे निवारण कर्युं हतुं. IIII न्यायविशारदम् (53) श्रीलक्ष्मीसागरसूरिः (56) श्री आनन्दविमलसूरिः (59) श्रीविजयसेनसूरिः (62) श्रीसत्यविजयपंन्यासः (65) श्रीजिनविजयपंन्यासः (68) श्रीरूपविजयपंन्यासः (71) श्रीमणिविजयः (74) श्रीविजयकमलसूरिः (77) श्रीविजयभुवनभानुसूरिः श्रीजिनप्रवचनपरम्पराप्रगतिकारकेभ्यो महर्षिभ्यो नमो नमः । (54) श्रीसुमतिसाधुसूरिः (57) श्रीविजयदानसूरिः (60) श्रीविजयसिंहसूरिः (63) श्रीकर्पूरविजयपंन्यासः (66) श्रीउत्तमविजयपंन्यासः (69) श्रीकीर्तिविजयपंन्यासः (72) श्रीबुटेरायः (75) श्रीविजयदानसूरिः (78) श्रीविजयजयघोषसूरिः Page #243 -------------------------------------------------------------------------- ________________ नवमो भानुः (वसन्ततिज्ञा) तत्पट्टभृद् भुवनभान्वभिधश्च सूरिः, श्रीवर्धमानतपसां निधिरुग्रशीलः । न्याये विशारद इतीह जगत्प्रसिद्धो, जातोऽतिवाक्पतिमतिर्मतिमच्छरण्यः । / 7 / / तस्याद्यशिष्यलघुबन्धुरथाब्जबन्धु तेजास्तपः श्रुतसमर्पणतेजसा 'हो ! / पंन्यासपद्मविजयो गणिराट् श्रियेऽस्तु क्षान्त्येकसायकविदीर्णमहोपसर्गः । / 8 / / सर्वाधिकश्रमणसार्थपतिर्मतीशः, पाता चतुःशतमितर्षिगणस्य शस्य । गच्छाधिनाथपदभृज्जयघोषसूरिः, सिद्धान्तसूर्यवंशमां नवती, चौघ्येः सद्बुद्धिनीरधिविबोधनबद्धकक्षो, वैराग्यदेशनविधौ परिपूर्णदक्षः । सीमन्धरप्रभुकृपापरपात्रमस्तु, श्रीहेमचन्द्रगुरुराट् सततं प्रसन्नः । / 10 / / (रून्द्रवन्ना) एतद्गुरुप्राप्तचरित्रसद्मा, चैतद्गुरुप्राप्तविचित्रप्रज्ञः । एतद्गुरूणां पदपद्मभृङ्गः, प्रशस्तिः 221 सर्वाधिक श्रमणोना गणना स्वामि, मतिमंत, 400 मुनिओना गणना प्रशस्य पालनकर्ता, 'गच्छाधिपति' पदना धारक श्रीजयघोषसूरीश्वरजी z'siddhAntadivAkara' एवा यश वडे अत्यन्त जय पामे. ला कल्याणबोधिः कृतवान् प्र्ब्न्ध्म्॥11॥ तेमना पट्टधर थयां वर्धमान तपोनिधि, उग्र चारित्री न्यायविशारद तरीके अहीं जगतमां प्रसिद्ध, वाचस्पतिथी य चढियाती मतिना स्वामि,मतिमंतोना शरण्य एवा श्री भुवनभानुसूरीश्वरजी IIII तेमना आध शिष्य अने लघुबंधु.. तप-श्रुतसमर्पणना तेजथी सूर्य जेवा तेजना धारक... सहनशीलताना तीरथी (केन्सर रूपी) महाउपसर्गने भेदी नाखनारा एवा पंन्यासप्रवर श्री पद्मविजयजी गणिवर्य (ज्ञानादि) लक्ष्मी माटे थाओ. III सद्गुद्धिरूपी सागरना प्रबोधन माटे बद्ध, कक्ष... वैराग्यदेशनादक्ष...(उपासना द्वारा) श्री सीमंधर स्वामिना परम कृपापात्र गुरुदेवश्री हेमचंद्रसूरीश्वरजी सतत प्रसन्न थाओ. ॥10॥ आ छे बेजोड गुरुदेवोनी बेजोड परंपरा.. आ गुरुवरोथी चारित्रनी प्राप्ति थई. वैविध्ययुकत प्रज्ञा पण प्राप्त थई.. अने आ ज पूज्योना चरणकमळमां चंचरीक-भ्रमर समान कल्याणबोधिए आ प्रबन्धनी रचना करी. 11 Page #244 -------------------------------------------------------------------------- ________________ 222 - प्रशस्तिः । भुवनभानवीयमहाकाव्ये _ (वसन्ततिलका) हे प्रेमसूरीश्वरजी ! हुं आपने भावथी भजुं भावाद् भजे भुवनानुगुरो ! भवन्तम् । धुं. हे भुवनमानुसूरीश्वर ! हुं आपने लावधी __ भावाद् भजे भुवनभानुगुरो ! भवन्तम् । लधुं. हे पं. पभविश्य शशिवर्थ ! हुं मापने भावाद् भजे भुवनानुगुरो ! भवन्तम् । माथी म छु. हे श्यघोषसूरीश्वर ! हुं भावाद् भजे भुवनभानुगुरूद्भवं तम् । / 12 / / मापने माथी म छु. है हेभयंद्रसूरीश्वर ! हुं आपने भावथी भजुं छुं. ll1NA (उपजाति) मन्दबुद्धि एवा में अनंत भानु (किरण) ना अनन्तभानोर्नवभानवोऽत्र, धारक एवा पूज्यश्रीना मात्र नव भानु अहीं ह्युक्ता मया मन्दधिया कथञ्चित् । कोई पण रीते (कारण के आ मारा गजा बहारनी सम्पूर्णवृत्तं ह्युदितुं समर्थो, पात Edil) सोआ छ. I... मनुं संपूर्ण याशि बृहस्पति परवार्तया किम् ? / / 13 / / कहेवा तो बृहस्पति च समर्थ नथी. तो जीमोनी तो शुं पात 52वी ? ॥1॥ (ललिता) पूज्यश्री सदाय गरवा गुणोथी देव जेवादेवो गुरुर्गुणगणैरभात्सदा गुरुदेव' लागता हतां. जे आजे देवोना नाथ 'प्युत्कृष्टदेवगुरुतामवाप्य सः । देवगुरु' बनी चूक्या छे. अने स्वर्गना द्वारेथी वर्षां करोति च दिवः कृपाम्भसां, कृपानो धोध वरसावे छे. ते भुवनभानुसूरिने तस्मै नमः भुवनभानुसूरये । / 14 / / नमस्कार थामो. ॥ 14 ॥ -सङघहितम1. षष्ठी तत्पुरुष 2. कर्मधारय 3. बहुव्रीहि 4. एकदेशविकृतमनन्यवदिति न्यायेनात्रापि पूर्वसादृश्यम्, चरमपूज्यद्वये ऽगुरोरुद्भवो यस्येति त्न्निरुक्तियोग्ः। ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (13) अन्न्तेत्यादि। अत्र हि नव्यनीत्यनुसारी शाब्दबोधः prdrshyte। - मतिमान्द्यविशिष्टाभिन्नोऽपि कृच्छ्रेण सङ्ख्यात्वव्याप्यधर्मावच्छिन्नप्रकारकनिश्चयाविषयदीप्तिकर्तृकमदभिन्ननिष्ठस्वामितानिष्ठनिरूपकतानिरूपितनिरूपिततावत्स्वत्वनिरूपकस्वामितानिरूपकनवसङ्ख्याऽन्यूनाऽनतिरिक्तदीप्तिकर्तृकविषयकमहत्त्वावच्छिन्नप्रकृतकविकर्मप्रबन्धवृत्तिवचनोच्चारकर्बभिन्नोऽहम् । न्यूनत्वावच्छिन्नातिरिक्तचरित्रविषयकवचनोच्चारसामर्थ्यविरहविशिष्टाभिन्नो बृहस्पतिः, न्यूनत्वावच्छिन्नातिरिक्तचरित्रवचनोच्चारसामर्थ्यविशिष्टाभिन्नत्वावच्छिन्नतादात्म्यसम्बन्धावच्छिन्नतादृशाभिन्नत्वनिष्ठनिरूप्यतानिरूपिताभावत्वावच्छिन्नाभावशाली च बृहस्पतिः, एतज्ज्ञानप्रयुक्तापरसामर्थ्यविरहज्ञानहेतुकापरकथाप्रवृत्तेविरतिरिति श्लोकार्थः । ___ (14) देव इत्यादि । वर्तमानध्वंसप्रतियोगिगुरुत्वावच्छिन्नगुणकर्तृकदेवतुल्यदीप्तिसातत्यमदभिन्नो गुरुः । देवनिष्ठपतित्वनिरूपितस्वत्वनिरूपितनिरूपकतावत्पतित्वनिरूपितस्वत्ववदृद्धिनिष्ठनिरूप्यतानिरूपकनिरूपकतावद्देववृन्दातिशायिताप्राप्त्युत्तरकालिकस्वर्गावधि 1. 'भांक दीप्ता'- विति हैमधातुपाठे, भातीति भानुः । नव्यन्यायानुसारी शाब्दबोधः Page #245 -------------------------------------------------------------------------- ________________ नवमो भानुः । यस्य प्रभावः सततं च सङ्घ, विनेयकानां प्रकटोऽस्ति दृष्टः । सङ्ख्याऽस्ति चाऽद्य द्विगुणा यमश्रीकान्तर्षिकाणां व्रजतीह वृद्धिम् । / 15 / / 223 प्रशस्ति: जेमनो पुण्य प्रभाव आजे शिष्यसमुदायमां प्रगटपणे देखाई रह्यो छे. संयमश्रीपति एवा मुनिओनी संख्या बमणी बनी छे... अने हजी च वधी रही छे. I1पो (शिखरिणी) गुरु भुवनभानु ! आपने नमनारा जल्दीथी नमन्ति त्वां भक्तेस्त्वरितमपि ते ह्युद्धर्वगतयो, ययातिने प्राप्त 3 छे.. आपनो नाराम) जपन्ति त्वज्जापं सकलहृदयेच्छाफलयुजः । भननी सर्व छामोन सा रे छ. आपना पलायन्ते विघ्नास्तव पुनितनाम्ना प्रतिहता, पुनित नामस्मरणाथी विघ्नो पलायन री जय भवद्भक्तिर्भूयाद् गुरुभुवनभानो ! प्रतिभवम् छ. भने लपोमप आपनी mati eld. ॥1॥ // 16 // ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ कपतनाश्रयकृपारसवृष्टिकर्त्रभिन्नभुवनभानुनामसूर्युद्देशकनमस्कारकर्ताऽहमित्यर्थः । (15) यस्येत्यादि । गुरुनिष्ठजनकतानिष्ठनिरूपकतानिरूपितनिरूप्यतावज्जन्यतावत्प्रभावकर्मकशिष्यसङघविशेष्यकानारत दर्शनानुकूलकृतिमान् लोकः । शब्दप्रयोगाधिकरणकालवृत्तिद्विगुणितसङ्ख्याऽन्यूनसंयमलक्ष्मीधवमुनिवरा: गुरुशिष्यसमुदायवृत्तिमन्तः, पूर्वसङ्ख्याऽऽधिक्यगतिमन्तश्चेत्यर्थः । ___ (16) लब्धिश्चेत्यादि । वृद्ध्यनुकूलकृतिमद्यावल्लब्धित्वावच्छिन्न-लक्ष्मीत्वावच्छिन्न-सिद्धित्वावच्छिन्नाऽभावाऽप्रतियोगिभवनानुकूलकृतिमल्लब्ध्यादिनिष्ठनिरूप्यतानिरूपकनिरूपकतावन्नाथत्ववान् यदभिन्नाभिधानासाधारणनिमित्तकारणविषयककण्ठताल्वाद्यभिघातसंयोगानुकूलकृतिमान्, स भुवनभानुसूरीश्वरो मदभिवाञ्छितदानानुकूलकृतिमान् भूयादित्याशंसाविशिष्टाभिन्नोऽहमित्यर्थः (17) न्म्न्तीत्यादि। गुरूद्देशकभक्तिहेतुककरयोजनशिरोनामानुकूलकृतिमन्तः kaalkssepaatyntaabhaavprtiyogimhaa'bhyudyvishissttaabhinnaaH| स्वसमानाधिकरणहृदयजन्यतावच्छेदकावच्छिन्नेच्छात्वावच्छिन्नयावदभावविशिष्टत्वप्रयुक्ताऽन्यूनहृदयनिष्ठजनकतानिष्ठनिरूपकतानिरूपित-निरूपिततावज्जन्यतावदिच्छात्वावच्छिन्नेच्छापूर्तिहेतुकफलयोगित्वविशिष्टाभिन्ना गुर्वभिधानासाधारणनिमित्तकारणतावच्छेदकावच्छिन्न-वर्णसंहतिविषयकण्ठताल्वभिघातसंयोगानुकूलकृतिमन्तः । ___गुर्वाह्वयासाधारणकारणतावच्छेदकावच्छिन्नपुनितत्वावच्छिन्नवर्णसंहतिकरणकप्रतिघातप्रयुक्तशञ्चादिभीतिहेतुकवेगविशिष्टापसरणक्रियानुकूलकृतिमन्तो विघ्नाः। (अत्राचैतन्यविशिष्टाभिन्नेषु विघ्नेषु कृतिसाम्येन चैतन्यविशिष्टाभिन्नारोपो बोध्य्ः। तेषु कृतेरेवासम्भव इति चेत् ? न, वैयाकरणमतेन तदसम्भवेऽपि नैयायिकमतेन तद्विरहादित्यन्यत्र विस्तरः) लज्जति जाणिमो हं, अमे जाणीए छीए, के कोई पोतानुं नाम le, to णियणामगहणेण वि सप्पुरिसा । य संतो शरम अनुभवे छे.. पण तेमना गुणकीर्तनथी पुण तेसिं कित्तणाओ, अमारा तो दुष्कर्मो नष्ट थई जाय छे. गुरुदेव ! अमारा अम्हाण गलंति कम्माइं । स्वार्थ मातर मापनी नाराहगीरती 20ले.. हो... नव्यन्यायानुसारी शाब्दबोधः Page #246 -------------------------------------------------------------------------- ________________ 224 अहो ! साम्यं सत्त्वं जलधिजलजैत्री च करुणा, अहो ! शान्तिः क्षान्तिः स्वपरमतशास्त्रेषु प्र्ता। कलाकौशल्यं ते करणदमनेऽहो ! 'समबलं, भवद्भक्तिर्भूयाद् गुरुभुवनभानो ! प्रतिभवम् । / 17 / / भवद्वक्त्रं दृष्ट्वा भवतिमिरसूरोदयसमं, भवत्सेवां लब्ध्वा भवजलतरीं पापहरणीम् । न हीच्छा मे स्वामिन् ! पुनरपि पुनर्जन्ममरणे, भवद्भक्तिर्भूयाद् गुरुभुवनभानो ! 'मृतकृते । / 18 / / 1. मोक्ष प्रशस्तिः भुवनभानवीयमहाकाव्ये गुरु भुवनलानु ! अहो ! आपनी समता.. अहो सत्त्व.. जलधिजलने जीती लेती करुणा.. अहो शान्ति.. अहो क्षान्ति स्व-परभतना शास्त्रोमां परमता... हे अध्भुत ङला डौशल्य.. हे ध्न्द्रिय्दमनमां बेजोड बळ ! भवोभव आपनी भक्ति होते. ॥ 17 ॥ गुरु भुवनभानु ! भवरूपी तिमिरने हरवामां सूर्योध्य समान सेवा आपना भुजने भेया GIE.. लव4सतरशी पापहरशी जेवी आपनी सेवा पाम्या बाद हवे फरी फरी जन्म-मरणमां मारी कोई ईच्छा रही नथी. मारा नाथ ! आपनी भक्ति मुक्ति माटे होजो. 18 -सङ्घहितम् न्यायविशारदम् गुरुभुवनभानुप्रसादनतावच्छेदकसम्बन्धावच्छिन्नप्रसादनतावच्छेदकावच्छिन्नप्रतियोगिताकप्रसादनाभाववृत्तियावत्प्रसादनानिरूपित प्रतियोगित्व-तादृशप्रसादनानिरूपितप्रतियोगितावच्छेदकत्वा-'न्यतरावच्छेदकीभूततादृशप्रतियोगितावच्छेदकसम्बन्धेन तादृशप्रतियोगितानिरूपितावच्छेदकताघटकसम्बन्धेन वा प्रसादनाऽभावाऽधिकरणावृत्तिजन्मत्वावच्छिन्नशाली भूयासमित्याशंसावान्नहमित्यर्थः । स्वोपज्ञं वार्तिकं त्वेत- न्नाम्ना न्यायविशारदम् । गुरुभक्तिसमुल्लासं तनोतु भविकात्मनाम् । / गुरुगौरवसत्तर्क-शास्त्रसन्दोहदोहनम् । वृणोतु वार्त्तिकं त्वेतत्, मतिमोहजयश्रियम् । / नेत्रारिखयुगे ह्यब्दे, वैक्रमे पल्लीपत्तने । देवगुरुप्रभावेण, वार्त्तिकं पूर्णतां गतम् । / आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् । बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः । / मतिमान्द्येन चेत्किञ्चि-दनुचितमिहोदितम् । शुध्यतां शुद्धचेतोभिः, पामरे तत् कृपापरैः । / छाद्मस्थ्यादिकदोषैश्चे-दुत्सूत्रं भाषितं मया । संसारकारणं तत्तु मिथ्या मे दुष्कृतं भवेत् । / रत्नत्रयस्य संशुद्धयै लोककल्याणहेतवे । प्रवचनमहोन्नत्यै सत्तर्कोऽभ्यस्यतां बुधैः । / चरणकरणप्रौढः, स्वेतरसमयाज्ञकः । निश्चयेन तु संशुद्धं, तयोः सारं न पश्यति । / मोहं रुणद्धि विमलीकुरुते च बुद्धिं सूते च संस्कृतपदव्यवहारशक्तिम् । शास्त्रान्तराभ्यसनयोग्यतया युनक्ति, तर्कश्रमो न तनुते किमिहोपकारम् ? / / प्रमादं परिहायाऽस्मात्, कृत्वा गुरुप्रसादनम् । सत्तर्कं पठ्यतां शास्त्रं, शास्त्रं सर्वार्थसाधनम् । / श्रीप्रेमसूरिर्गुरुभानुसूरिः, पद्मर्षिशिष्यो गुरुहेमसूरिः । कल्याणबोधिं जगते ददाना, भवन्तु ते श्रीगुरवः प्रसन्नाः । / ( शार्दूलविक्रीडितम्) सिद्धान्तोपनिषद्विचारचतुरं, गीतादिगीतागमम्, व्युत्पत्तिप्रतिपत्तिकृत् प्रतिपदं, सत्तर्कतः कर्कशम् । श्रीमत्सद्गुरुपादपङ्कजकृपा-पीयूषवृष्टेः फलं दद्यान्यायविशारदं शरदुदं - स्वच्छां मुदं वार्त्तिकम् । / 1. इत्यर्थतः सम्मतितर्कप्रकरणे । 2. गीतादिपरदर्शनशास्त्रैर्गीता जिनागमा एव तत्त्वतो यत्र येन वा तद्, सद्वचसो दृष्टिवादमूलत्वात् । 3. शारदजलम् । प्रशस्तिः Page #247 -------------------------------------------------------------------------- ________________ नवमो भानुः (अनुष्टुप्) खारिखयुगले वर्षे, पिण्डवाडापुरे मया । गुरुकृपाप्रभावेण रचितं चरितं ह्यदः । / 19 / / अल्पाख्यानकृतागाश्चा 'स्म्यनल्पगुणशालिनः । अनल्प गुणोथी शोभता पूज्यश्रीना आ चरित्रमां में अल्पोक्तिथी तेमनो अपराध कर्यो छे. तेना माटे अने जो कोई उत्सूमप्ररुपणा थई तस्मै चोत्सूत्रभाषा चे मिथ्या मे दुष्कृतं भवेत् । / 20 / / होय तो तेना भाटे भिच्छामि हु'''bh. ॥ 20 ॥ शुद्धतां मे क्षतिश्चात्र, कृतकृपैः सुकोविदैः । सावृतेः सूक्ष्मबुद्धेः सा, प्रशस्तिः आ चरित्रनी माराथी रचना थई तेमां एक मात्र कारण छे gu3पाप्रभाव. वि.सं. 2050 पिंडवाडा (राजस्थान) मां आ चरित्र रचायुं. ॥18॥ 1. सम्प्रदायो गुरुक्रमः इति हैम । 225 मादृशस्तु कथैव का ? / / 21 / / तो पात 4ड्यां रही ? ॥ 21 ॥ विद्वन्द्वनो कृपा करीने मारी क्षतिओनुं शोधन नारा थाओ. जेश... सूक्ष्मबुद्धि सेवा पा छद्मस्थनी क्षतिनो संभव che. to मारा जेवानी (वसन्ततिलका) न्यायं ददातु भुवनं भुवनैकभानुं, विश्वाऽसधर्मचरितं परमं परेभ्यः । विश्वमां अप्रतिम चारित्रना धारक.. प्रकृष्टोथी प्रकृष्ट एवा गुरु भुवनभानुने जगत न्याय आपे के न आपे, तेथी शुं ? आवा बेजोड सद्गुरुने नो वा ततः किमतुलं सुगुरुं समाप्य, धन्याः स्म एव भुवनेऽसमसम्प्रदायः । / 22 / / पाभीने जेनेड गुरुपरंपराना धार सेवा अमे तो विश्वमां धन्य बनी ज गया छीए. II22aa - सङ्घहितम् न्यायविशारदम् इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्यपंन्यासप्रवरकल्याणबोधिगणिवर्यविरचितं न्यायविशारदनामस्वोपज्ञवार्त्तिकं समाप्तम् । प्रशस्तिः Page #248 -------------------------------------------------------------------------- ________________ 226 (शार्दूनविईहितम्) यावच्चन्द्रदिवाकरौ भ्रमिकृतौ, यावत्सुपर्वाचलो, यावत्सिद्धशिला जगत्पतिमतो, यावद्विभाति क्षितौ । जीयात्तावदिदं चरित्रमतुलं, भानोः सुभानुव्रजं निर्वाणाध्वनिदर्शनं ग्रहमुचां, कल्याणबोधिप्रदम् । / 23 ॥ इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्यपंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्ये प्रशस्तिनामा नवमो भानुः 1. अर्हन् जिन: 0 जगत्पतिरित्यभिधानचिन्तामणिः । नीसेसदुरियदलणक्खमाई नामक्खराइं वि गुरूणं । सुद्धा परममंतोवमाइं किं पुण सचरियाई ? / / (मवभावना । 41602) प्रशस्तिः भुवनभानवीयमहाकाव्ये ज्यां सुधी सूरज ने चंदा UP DOWN करी रह्या छे... ज्यां सुधी मेरु पर्वत अने सिद्धशिला विधमान छे ज्यां सुधी जिनधर्म क्षितितले शोभी रह्यो छे. त्यां सुधी आ सूरि भानुना भानुसमूहसमुं अतुल चरित्र जय पामो.. कदाग्रहथी मुक्त थनाराओने आ चरित्र मोक्षमार्गनुं निदर्शन अने कल्याणबोधिनुं दायक बनी रहेशे. ॥ 23 ॥ ईति वैराग्यदेशनादक्षाचार्यश्रीहेमचंद्रसूरिशिष्य पंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्ये - सहितम् प्रशस्ति नामनो II नवम भावु ॥ गुरुओना नामाक्षरो य नि:शेष पापोनो नाश करवा samartha che. to पछी शुद्ध अने परममंत्रसमान एवा तेमना चरित्रनी तो शुं वात करवी? (भवभावना pa॥ 4160ll) Page #249 -------------------------------------------------------------------------- ________________ परिशिष्टम-1. 227 परिशिष्टम्-1 भक्तामरपादपूर्तिकाव्यानि (1) ऋषभभक्तामरकाव्यम् (13) ऋषभजिनस्तुतिः दादापार्श्वभक्तामरकाव्यम् (14) नवकल्लोलपार्श्वभक्तामरकाव्यम् पार्श्वभक्तामरकाव्यम् (15) चन्द्रामलकभक्तामरकाव्यम् नेमिभक्तामरकाव्यम् (i) (16) पादपूर्त्यात्मकस्तोत्रम् वीरभक्तामरकाव्यम् (17) आत्मभक्तामरकाव्यम् ऋषभचैत्यवन्दनम् (18) सूरीन्द्रभक्तामरकाव्यम् नेमिभक्तामरकाव्यम् (ई) (19) वल्लभभक्तामरकाव्यम् (8) सरस्वतीभक्तामरकाव्यम् (20) कालुभक्तामरकाव्यम् (i) (9) पुष्पदन्तभक्तामरकाव्यम् (21) कालुभक्तामरकाव्यम् (ई) (10) भक्तामरपादपूर्तिः (22) हरिभक्तामरकाव्यम् (23) भक्तामरशतद्वयी (11) शान्तिभक्तामरकाव्यम् (12) जिनभक्तामरकाव्यम् (24) विज्ञप्तिलेखभक्तामरकाव्यम् (25) सुशीलभक्तामरकाव्यम् अन्यानि पादपूर्तिकाव्यानि । संख्या कल्याणमन्दिरस्तोत्रम् संसारदावा0 प्रकीर्णकम् महाकाव्यानि समस्यापूर्तिः उवसग्गहरं कल्लाणकंदं स्नातस्या0 रत्नाकर Page #250 -------------------------------------------------------------------------- ________________ 228 भुवनभानवीयमहाकाव्ये परिशिष्ट-2 गुरुगुण बत्रीसी गुरुभुवनभानु चरणस्जमां भावथी करूं वंदना (राग - मंदिर छो मुक्तितणा...) - पंन्यासजी श्री कल्याणबोधिविजयजी गणिवर्य बुद्धिबळे बृहस्पतिना पुत्रनी परे ओपता स्याद्वाद गर्भित शास्त्रना मर्मो सुपेरे खोलता उपदेश जे करता बतावे आचरी ते जीवनमां सिद्धांत रक्षा काज प्याला पी लीधा अपमानना नित नित दे नवनीत जे पाथेय संयम पंथमां गुरु भुवनभानु चरणकमां भावथी करुं वंदना ...1 | बोले ते होवे शास्त्रमां गीतार्थतानी नंदना...गुरु...10 पामी प्रभु प्रीतम अनुपम भक्तिभावे झूमता शासनतणा आकाशमां तप तेजथी जे झळहळे स्तवना करी भवजलतरी पातकपडलने तोडता दिनरात दीपीने जीपे भानु तणा मद हरपळे प्रभु भक्तिमां भूली भान नित करे पान रस आनंदना...गुरु..2 | प्रभावना करवा छतां फरशी शक्यो परभाव ना...गुरु...11 माखीनी पांखो सारिखुं सुविशुद्ध संयम पाळता मैत्री सवि जीवो प्रति एकात्मताना रंगथी लीना सदा अप्रमत्त भावे उच्च श्रेणि आरोहता गुणीयल जनो देखी मुदा हरखे हृदयना तंतथी आकाशवतु निर्लेप जेने मुक्तिनी एक झंखना.. गुरु..3 | करुणा वहे देखी दु:खी दुष्टो प्रति पण द्वेष ना...गुरु...12 काया भले हो कुश छतां पण तेजनी सीमा नहीं । शास्त्रो तणी वातो न करता मुग्धजनने वंचवा विकृष्ट तप आराधता पण त्यागनी कमीना नही खेंचे न स्व प्रति सत्यने करे सत्यनो स्वीकार जे आहार करताऽता छता स्वामी अनासक्ति तणा..गुरु...4 | तन-मन थकी जे उजळा पालक महा समुदायना...गुरु...13 गुणगण अनंता शोभता गुरुवर तणा व्यक्तित्वमां अमीओ तणी ऊर्मि वहे ते झंखतो सागर सदा सृष्टि तणी शोभा हती गुरुवर तणा अस्तित्वमां । जे सौम्यता मुख पर तरे ते झंखतो चांदो सदा ज्यां पग पडे त्यां पथ थतो विघ्नो तणी निकंदना...गुरु...5 | गुरु सम सहनशक्ति मळो छे पृथ्वीनी एक झंखना...गुरु...14 जयणा ज्वलंती झळहळे जेना जीवनमां हर पळे । पाळे बनी उपयुक्त नित जे पांचव्रतना भारने सुप्रशान्तमुद्रा हो छतां कर्मोनी सेना फडफडे वळी पंच समिति गुणित्रय आराधता असिधारने शोको बने श्लोको वळी बने वेदना ज्यां वंदना..गुरु..6 | थर थर थती विप्नो तणी वणझार एवी साधना..गुरु...15 मीठी मधुरी वाणी में जाणी नहि अज्ञानथी जेना मधुर कंठे रहंता शब्द शाता आपता अमीओ भरेली आंखडी माणी नहि अभिमानथी अमीरस पण पामी स्वयं संताप परना कापता करुणा सभर तुज काळजानी ना पीछाणी स्पंदना...गुरु..7 | कोमळ हता तो पण पिगाळे कठिन हैडां फेंकना...गुरु...16 सरिता वहे सभावनी जेना हृदयमां सौ प्रति । सेवक हता अगणित तुज जे बोल पडतो झीलता द्रष्टा बनी निरखे उपेक्षा-भावथी पुद्गल प्रति गुरु भक्तिनी रसल्हाणमां कर्म कठिनने पीलता वैराग्यभावे छोडता विषयो गणी विष सापना...गुरु...8 | गुरुदेवना अप्रतिम सेवक भावनी तो य चाहना...गुरु...17 वसे श्वासने उच्छवासमां जिन आण पालन दक्षता ज्ञानी छतां अभिमाननी रेखा नहीं तनमन मही वचने वचनमां रस झरे जिन आणनी प्रतिबद्धता विकृष्ट तप तपता छतां समता भरी तनमन मही जिन आण श्री जिन आण श्री जिन आण एक ज झंखना...गुरु... | समुदाय छे सुविशाळ पण स्वामित्वनी नहीं खेवना...गुरु...18 शानी Page #251 -------------------------------------------------------------------------- ________________ परिशिष्टम्-2 229 संवेदननां सूर झळके जिनकथित किरिया मही । कर्मी प्रति क्रोधोध जे शासन मळ्याना गर्वमां धारा अखंडित ध्याननी अध्यात्मयोगी बनी सही मायाथी बनवा मुक्त जे माया करे शुभध्यानमां द्रष्टि अगोचर रूपनी दुनियाने जेनी चाहना...गुरु...19 | ज्ञान दर्शन चरण तपना ढेर तो ये तृप्त ना...गुरु...26 बाळक बनी भक्ति करे युवा बनी करे साधना मति शास्त्रथी भावित रति शुभयोगमां एक लीनता बनी प्रौढ जे समुदायने शिष्यो तणी करे सारणा करुणा वसे जस काळजे मनमां मळे न मलीनता प्रवचन वचन परकाशतो दरशन थतां त्रण रूपनां...गुरु...20| अमी आंखमां दिलमां दया हैये रमे हित भावना...गुरु...27 योद्धा बनी खुंखार आंतर जंग खेले खंतथी जीवन हतुं उपवन समुं गुणगणतणी सुवास ज्यां जीतो मळे के ना मळे पण झूझता मन रंगथी सांनिध्यमां मळती शीतळता चांदनी भुलाय त्यां कर्मो तणी सेना थती भयभीत ले तुज नाम ना...गुरु...21 | हती सौम्यता जेना स्वभावे कोईथी उपमाय ना...गुरु...28 संस्कारना सिंचन करे जे बाळ-मननी भोममां साहस करे आतम बळे जे साधनाना जंगमां कुवासना युवानोनी ठारता पलवारमां परिषह सहे जे तन बळे शूरवीर साचा अर्थमां श्रीसंघना चरणे धर्या ते तो खजाना रत्ननां...गुरु...22 | निर्दोष निर्मळ मन बळे खोले खजाना रत्नना...गुरु...29 मुठ्ठी ऊंचेरो मानवी केवी अकल्पी महानता तात्त्विक सात्त्विकने वळी आत्मिक गुणगणथी भर्युं पामे ? ते जाण्युं आज में तुज स्थानने निहाळता साहित्य नजराणुं वखाणुं केम ? ते सर्जन कर्युं ते शन्यथी सर्जन कर्युं. केमे करुं तस कल्पना ?...गुरु..23 | अंकित थया पगला पनोता काळ पटनी रेतमां..गुरु...30 महावीर शासननी धूरा जे धारता उमंगथी हसता लीधी विदाय ते रडता मूकी श्री संघने प्रज्ञा-परिणति-आत्मबळ-गीतार्थताना संगथी जंगे चढी जीवन जीती पाम्या परमना पंथने उपयोग पळ पळनो कीधा हित काजे चउन्वेइह संघना...गुरु...24] निरखो हमारी वेदना करुणानिधि ! एक याचना...गुरु...31 जेनी रगेरगमां अविहड राग जिनशासन प्रति । सागर छलकतां आंसुडा वहेता तमारी यादमां जे रक्तमां कणकण डरे महापाप ने परलोकथी पळ पळ युगो सम जाय गुरुवर ! खेद ने विषादमां क्षणक्षण करे जे साधना - आराधना ने प्रभावना...गुरु...25 | जन्मोजनम तुज साथ हो कल्याणकर ए कामना...गुरु...32 LLL Page #252 -------------------------------------------------------------------------- ________________ 230 भुवनभानवीयमहाकाव्ये