________________
२००
भुवनभानु-संसारदावा०
।। सप्तमो भानुः ।।
।। अथ भुवनभानु- संसारदावा० ।।
(उपजाति)
श्रीप्रेमसूरीशकृपैकपात्रं,
शास्त्राम्बकं शास्त्रमतं तथाऽऽप्तम् । भानुं दुरध्वैकनिशातसीरम्,
नमामि वीरं गिरिसारधीरम् ।।१।।
(वसन्ततिलका)
संशुद्धतत्त्वविनतिः परभावमुक्तिः,
सूरीश्वरो भुवनभानुरसीमभक्तिः । प्राप्याऽस्तवीत् पिकरवः स्तवनेन यानि, कामं नमामि जिनराजपदानि तानि ।।२।।
( मन्दाक्रान्ता)
गीतार्थो यो गमनयनिधिं ज्ञातवानल्पकालादुत्सर्गं चाऽपवदनविधिं चोपयुक्तः प्रयोक्तुम् । यं चोत्तीर्णस्तरितुमिव चाभीलेजन्मोदधिं तं, सारं वीरागमजलनिधिं सादरं साधु सेवे ॥ ३ ॥
॥ સપ્તમ
॥ અથ ભુવનભાનુ
१. यक्षु २. उभयत्र व्यधिकरणबहुव्रीहिसमास: । ३. भयंकर
भुवनभानवीयमहाकाव्ये
॥
संसारहावा ॥
સૂરિ પ્રેમના અનન્ય કૃપાપાત્ર, શાસ્ત્રની આંખે જોનારા, શાસ્ત્રસંમત આપ્તપુરુષ, ઉન્માર્ગનું ઉન્મૂલન કરવામાં તીક્ષ્ણ હળ સમાન, મેરુ પર્વત સમા ધીર, વીરપુરુષ એવા શ્રીભુવનભાનુसूरीश्वरभूने हुं नमन रु धुं. ॥१॥
સંશુદ્ધ-પરમાત્મતત્ત્વને વિશેષ નમસ્કાર કરતાં, પરભાવથી મુક્તિ પામનારા, નિસ્સીમ ભક્તિના સ્વામિ કોયલ જેવા સ્વરના ધારક ભુવનભાનુसूरीश्वर रेने पामीने स्तवनथी स्तपना डरतां ते જિનરાજના ચરણોને હું નમું છું. III
ગીતાર્થ એવા જેઓ અનેક ગમ, નયના આકર (शास्त्रो ) ना अल्प समयमां ज्ञाता जन्या. उत्सर्ग अने अपवाहना आयारोना प्रयोगमा उपयोगवान
બન્યા. જાણે કે ભયંકર ભવસાગરને તરી જવા તેઓ જે પ્રભુ વીરના આગમોરૂપી શ્રેષ્ઠ સાગરને તરી गया तेने हुं महरपूर्वक सारी रीते सेधुं छं. ॥3॥ - सङ्घहितम्
न्यायविशारदम्
(३) गमनयेत्यादि। तज्ज्ञस्योत्सर्गादिसम्प्रयोक्तृत्वस्य ख्यापनेन तद्धेतुफलभावोऽत्राऽर्थान्निदर्शितः । सूत्रस्याऽर्थाधीनत्वात्, अस्य च नयवादज्ञाननान्तरीयकत्वात् । तदाह तार्किक :- 'सुत्तं अत्थनिमेणं, अत्थगहिया होइ सुत्तपडिवत्ती । अत्थगइ उ नयवाय-गहणलीणा दुरधिगम्मा ।।' इति सन्मतौ । एतेन श्रीपूज्यानां महान्यायविशारदत्वेन नयवादगहनविज्ञत्वेन दुरधिगम्यज्ञातृत्वेन च परमगीतार्थता प्रत्ययपात्रता च व्याख्याता ।
परमगीतार्थता