________________
प्रथमो भानुः
नाणा दियाणा ननु नान्दिया च, श्रीजीवितस्वाम्यवतंसहृद्याः ।
श्रीदेलवाडाचलतीर्थमुख्य
સાક્ષાત્ જાણે વીરપ્રભુના દર્શનથી જેમના વડે કળિકાળના માનવો કૃતાર્થ બને છે તેવા શ્રી જીવિતસ્વામિરૂપી ભૂષણથી શોભાયમાન નાણા, દીયાણા
साक्षाच्च वीरप्रभुदर्शनेन,
याभ्यः कृतार्थाः कलिकालमर्त्याः ।। ५३ ।। जने नान्हिया .. ( मरुभूमिमां शोली रह्या छे) ॥3॥
तीर्थानि भावाब्धितरण्डकानि ।
विड्रीणविश्वत्रयविभ्रमाणि,
पुण्यान्यगण्यानि चकासतीह ।। ५४ ।।
तीर्थवर्णनम्
पुण्यातिपुण्यं जिनधर्मधाम,
विलोक्यतां गुर्जरदेशरत्नम् । श्रीशम्भुशास्तेर्वरराजधानीं, जगद्गुरोर्जन्मपवित्रधात्रीम् ।।५५ ।।
१९
જાણે સંસારરૂપી સાગરમાં નૌકા સમાન હોય તેવા, જિનાલયોથી ત્રણે વિશ્વની શોભાને શરમાવનારા એવા શ્રી દેલવાડા, અચલગઢ વગેરે અનેક પાવન મહાતીર્થો અહીં શોભી રહ્યા છે. II૫૪]
पवित्रोथी य पवित्र... भिनधर्मना धाम सभा... ઉત્તમ એવા ગુર્જર દેશને જોઈ લો.. જાણે જિનશાસનની રાજધાની ન હોય એવી આ ભૂમિ(ચરિત્રનાયક) જગદ્ગુરુના જન્મથી પાવન થયેલી છે. II૫૫ - सङ्घहितम्
१. सुंहर २. संसार सागर 'भवो भावश्च संसारः, संसरणं च संसृति-रित्युक्तेर्भावः = संसारः ३. शोभा ४. निशासन
न्यायविशारदम्
ऋद्ध्याद्याशंसापरशुनाऽनेनेति निदानम्, अत्र च तदभावः । तदुक्तं दशाश्रुतस्कन्धादौ 'एत्तो य दसाईसु तित्थयरंमि वि नियाणपडिसेहो। जुत्तो भवपडिबद्ध साभिस्संगं तयं जेणं । । जं पुण निरभिस्संगं धम्माएसो अणेगसत्तहिओ । निरुवमहसंज अउव्वचिन्तामणिकप्पो । ।' इत्यादि ललितविस्तरावृत्तौ । वस्तुतस्तु 'औदारिकभावप्रकारत्वावच्छिन्नतीर्थकर भवनेच्छाया एव निदानत्व'- मिति विशदं कूपदृष्टान्तविशदीकरणे ।
-
कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । वैयावृत्यस्य मुक्त्यर्थत्वविकल्पे विरोधोद्भावनं दुष्टं, विरोधायोगात्, पुण्यानुबन्धिपुण्यस्य मुक्त्युपबृंहकत्वात्, भरतादिपुण्यवत् । परम्पराकारणनिषेधे तु न किमप्यनुष्ठानं तत्कारणं स्यादन्तरेण शैलेषीकरणचरमसमयस्थितेः, तन्मात्रस्यानन्तरतत्कारणत्वादित्यालोचनीयं सूक्ष्मेक्षिकया ।
ईर्या-संयम-धर्मचिन्तानामाहारमन्तरेणाऽयोगोऽपि न न सिद्ध:, इत्वरानशनेऽपि तद्दर्शनस्य पूर्वाऽऽहारनिबन्धनत्वात्, धृतिसंहननहीनानां तद्भावे विराधनाऽसंयमदुर्ध्यानोपलब्धेः, सर्वानुभवसिद्धमेतत् । एतेन प्रयोजनविरहत्वमपास्तम्। तद्भावेऽपि तदभावस्तु प्रतिबन्धकयोगात्, मणियोगाद्वह्निभावेऽप्युष्णताऽभाववत्, नैतावता तत्कारणत्वक्षतिः, तद्वत्, कार्यार्थिना प्रतिबन्धकाप तु यतितव्यम्, कारणदोषोद्भावनवैयर्थ्यादिति न्यायमुद्रा ।
प्राणवृत्त्यर्थविकल्पे जीवितमरणसाम्याभिधानं तु जिनशासनोपनिषदज्ञानचेष्टितम्, तदर्थाऽऽहारग्रहणस्य साम्याऽविरोधात्, केवलिनि तत्सहभावदर्शनात्, अकाले भक्तपरिज्ञादेर्निषिद्धत्वात्, तथा चार्ष - 'निप्फाइया य सीसा.' इत्यादि संवेगरङ्गशालायाम् तथोक्तं भक्तपरिज्ञाप्रकीर्णके- 'निच्छियमरणावत्थो' इत्यादि । । १४ । । उक्तं च पिण्डनिर्युक्तौ- 'पच्छा पच्छिमकालंमि' त्ति । । ६६५ । । प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः