________________
२०
तीर्थवर्णनम्
भुवनभानवीयमहाकाव्ये महाविदेहात्तु यतो महान्तम्,
અપેક્ષાએ મહાવિદેહ ક્ષેત્રથી ય ગુર્જરદેશને मन्ये नयाद् गुर्जरदेशमेव ।
જેનાથી મહાન માની શકાય તે... વિષભર્યા આ शत्रुञ्जयाद्रि-जयति क्षितौ स,
કાળમાં અમૃત કુંડ સમો શ્રી શત્રુંજય પર્વત અહીં हालाहलाध्वैकसुधाहृदश्च ।।५६।। જય પામે છે. પડદા
अहो ! महोमालि यथाशुमाली,
સૂર્ય જેવા તેજથી શોભતું.. પ્રગટ પ્રભાવથી स्फुटप्रभावास्तपराभवं च ।
પરાભવોનો નાશ કરનારું.. સંસારસાગરમાં ઉત્તમ विभाति शर्केश्वरपार्श्वनाथ
ચાનપાત્ર સમાન શ્રીશંખેશ્વરપાર્શ્વનાથતીર્થ અહીં तीर्थं भवाब्धौ वरयानपात्रम् ।।५७।। શોભી રહ્યું છે. પoll
निःश्रेणिकल्पे शिवदर्शनाय,
જાણે મોક્ષના દર્શન કરવા માટેની નિસરણી ના ____ उत्तुङ्गशृङ्गे गिरनारतीर्थे । હોય તેવા ઊંચા શિખરવાળા ગિરનાર તીર્થે विराजते नेमिजिनस्य बिम्ब,
નૂતનજલધર સમાન કાન્તિવાળું શ્રી નેમિનાથનું प्रत्यग्रपर्जन्यसमप्रभं तत् ।।५८॥ બિંબ શોભી રહ્યું છે. પ૮
-सङ्घहितम् १. तेल्युत २. नूतन ३. वाEM ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~
अत्र वृत्ति:- ‘एतेन शिष्यनिष्पादनाद्यभावे प्रथम द्वितीये वा वयसि संलेखनामन्तरेण वा शरीरपरित्यागार्थमनश्नन तत्प्रत्याख्यानकरणे जिनाज्ञाभङ्गमुपदर्शयतीति। युक्तं चैतत्, यावद्गुणमाराधनाप्रकर्षकरणस्यैव जन्मफलत्वाद्, गुणाभाव एव तद्विधानोक्तेः । तदुक्तं प्रथमागे - 'जस्स णं भिक्खुणो एवं भवइ से गिलामि खलु अहं इमम्मि समए.' इत्यादि ।।१-८-२२८ ।।
एवं प्राणवृत्तिनैवाऽऽराधनाप्रकर्षणोत्तरोत्तरसाम्यप्रकर्षः सिध्यतीति। एतेन सामायिकसिद्ध्यसिद्धिः प्रत्युक्ता।
यत्किञ्चिदन्यार्थप्रतिषेधस्तु तथैव, तथाऽऽगमात्। तथोक्तं, 'णिग्गंथो धिइमंतो, णिग्गंथी वि न करेज्ज छहिं चेव । ठाणेहिं उ इमेहि अणइक्कमणाइ से होइ' त्ति उत्तराध्ययनेषु ।।२६-३४ ।।
अधुना शिष्याप्तिरूपविकल्पोक्तस्वभाववादो निराक्रियते। तथा ह्यसन्नयं स्वभाववादैकान्तः, कण्टकतैक्ष्ण्यादेरपि निर्हेतुकत्वासिद्धेः, अध्यक्षानुपलम्भाभ्यामन्वयव्यतिरेकतो बीजादिकं तत्कारणत्वेन निश्चितमेव । यस्य हि यस्मिन् सत्येव भावः, यस्य च विकाराद् यस्य विकारः, तत् तस्य कारणमुच्यते। उत्सूनादिविशिष्टावस्थाप्राप्तं च बीजं कण्टकादितैक्षण्यादेरन्वयव्यतिरेकवत अध्यक्षानुपलम्भाभ्यां कारणतया निश्चितमेव।
यच्च जगत्प्रसिद्धहेतुफलभावेन गतमेवेत्याधुक्तं, तत्र हेत्वभावः कुतः ? अनुपलब्धेरिति चेत् ? साऽपि किंस्वरूपा ? स्वोपलम्भनिवृत्तिरूपा सर्वपुरुषोपलम्भनिवृत्तिस्वरूपा वा ? न तावदाद्यः पक्षः, खलबिलाद्यन्तर्गतस्य बीजादे: स्वोपलम्भनिवृत्तावपि सत्ताऽनिवृत्तेर्हेतोरनैकान्तिकत्वात्। अथ द्वितीयः, सोऽपि न, हेतोरसिद्धेः, न हि 'मयूरचन्द्रकादे: सर्वपुरुषैरदृष्टं कारणं नोपलभ्यते' इत्यर्वाग्दृशा निश्चेतुं शक्यम्। किञ्च निर्हेतुका भावा' इति हि भवन्मतम् । तत्र हेतुरुपादीयते न वा ? यदि
प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्ष: