________________
9
प्रथमो भानुः
- तीर्थवर्णनम् । कुमारपालाभिधभूमिपाल
કુમારપાલ ભૂપાલ નિર્મિત.. અત્યંત ફરકતી विनिर्मितं चाजितनाथतीर्थम् । ધજા વાળું.. અત્યંત ઉgs એવું.. શ્રી અજિતનાથ दोधूर्यमानध्वजधारितार
ભગવાનનું તીર્થ તારંગાજી શોભી રહ્યું છે. પલા गाख्यं तथोत्तुङ्गतमं समस्ति ।।५९।। पवित्रतीर्थाकुलतापवित्रे,
પવિત્ર તીર્થોથી અત્યંત વ્યાસ હોવાથી પવિત્ર, ह्यहन्मये गुर्जरनिर्वृतेऽस्मिन् । અરિહંતમય, ગુજરાત દેશમાં અત્યંત શોભતું सुराजमानं नगरं तथाऽस्ति,
જેનોથી વ્યાપ્ત એવું રમણીય એવું રાજપુર जैनै तं राजपुरं सुरम्यम् ।।६।। ( नगर-अमावा) छ. ||Foll
wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww
कालुष्यशून्ये ननु कालुशीपा
અહીં (કાળુપુર રોડ પર) કાલુષ્યશૂન્ય એવી टके विभाति प्रकटप्रभावम् । કાળુશીપોળમાં પ્રગટ પ્રભાવવાળું, ધરતી પર રહેલા श्रीसम्भवस्वामिजिनेवरस्य,
દેવલોક સમાન શ્રી સંભવનાથ ભગવાનનું जिनालयं भूस्थसुरालयं यत् ।।६१॥ लिनालय छे. ||१||
-सङ्घहितम्१. मत्यंत 25ती न, तदा न स्वपक्षसिद्धिः प्रमाणमन्तरेण तदयोगात्। अथ हेतुरुपादीयते तदा स्वाभ्युपगमविरोधः, प्रमाणजन्यतया स्वपक्षसिद्धेरभ्युपगमात् । तदुक्तं- 'न हेतुरस्तीति वदन् सहेतुकं, ननु प्रतिज्ञां स्वयमेव बाधते। अथापि हेतुप्रणयालसो भवेत्, प्रतिज्ञया केवलयाऽस्य किं भवेत् ।।' इत्यादि स्पष्टं सन्मतितर्कप्रकरणवृत्तौ तत्त्वबोध-विधायिन्याम् ।।३-५३।।
तथोक्तं तत्त्वसङग्रहे- 'तदपेक्षा तथावृत्तिरपेक्षा कार्यतोच्यते। प्रत्यक्षा च तथावृत्तिः सिद्धास्तेनेह हेतवः ।।११७।।' इति। किञ्चायं स्वभावः किं व्यापी प्रतिवस्तु परिसमाप्तो वा ? व्यापित्वे त्यक्तस्वपरविशेषण: स्यात् । प्रतिवस्तुत्वे किं तेन कल्पितेनाभिन्नफलेन लोकवादात् । प्रत्येकमात्रवृत्ति च वस्तु घटायेव घटादीतीतरेतराभावात् परस्परमस्वभवनपरिग्रहात् कुतः क्व चासौ स्वभावः स्यात् ? इति दर्शितं द्वादशारनयचक्रे ।। द्वितीयो विधिविध्यरः।।
धर्मार्थाख्यो विकल्पस्त्वभ्युपगम्यते । सोऽपि श्रुतचारित्रोभयार्थम्, यद्वा दानादिचतुष्टयार्थमिति । तत्र श्रुतप्रयोजने पाण्डित्यप्रदर्शन-लब्धि-कालनिगमनाख्यत्रिकमनभ्युपगतोपालम्भः। शेषत्रयं तु मन्यामहे । जगदुपकारेच्छाकृतदेशनाभिलाषस्यादुष्टत्वात्, प्रशस्तात्मपरिणामरूपत्वात्, इतरतद्वत् । युक्तं चैतत्, परोपकाररूपत्वादस्याः, तस्य च त्रैलोक्यसारभूतत्वात्, पुरुषार्थचिह्नरूपत्वाच्च । तथोक्तं - ‘जीवलोकसारं पौरुषचिह्नमेत' - दिति ललितविस्तरायाम् ।। प्रणिधानसूत्रव्याख्या ।। तथा चोत्कृष्टोपकाररूपत्वाद्देशनाया तत्परोपकारत्वं नाऽसिद्धम् । तदुक्तं - 'नोपकारो जगत्यस्मिन् तादृशो विद्यते क्वचित्, यादृशी दुःखविच्छेदात् देहिनां धर्मदेशना' ।।१२।। इति धर्मबिन्दुप्रकरणे। यशःप्रभृत्यर्थं तु साऽपि नाभ्युपगम्यते । ननु बोधाभावे परार्थव्यभिचारः, ततश्च व्यर्थत्वमिति चेत् ? न, तद्व्यभिचारेऽपि व्यर्थत्वविरहात्, शुद्धचेतसो वक्तुर्विधिदेशनया फलभावात् । तथोक्तं- 'अबोधेऽपि फलं प्रोक्तं श्रोतृणां मुनि-सत्तमैः । कथकस्य विधानेन नियमाच्छुद्धचेतसः ।।११।।'- इति धर्मबिन्दुप्रकरणे। तथोक्तं तत्त्वार्थभाष्ये
प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः