________________
१८
तीर्थवर्णनम
भुवनभानवीयमहाकाव्ये
તથા આ ભારતદેશમાં જાણે મુક્તિરૂપી સ્ત્રીના मेरा भाटे ४ neो पलो रेषा मंडपो रय्या હોય તેવા તીર્થકરોના કલ્યાણકોથી પાવન એવા અન્યતીર્થો પણ શોભી રહ્યા છે. પણ
तीर्थेशकल्याणकपावनानि,
ह्यन्यानि तीर्थाणि विभान्ति चाऽत्र । विमुक्तिरामाघटनार्थमेव,
कृतान्यदैत्यालयमण्डपानि ।।५।। महामहासार्वगृहैः सुपुण्या,
पदे पदे केतनकुम्भकान्तैः । विभाति बाढं मरुदेशभूमिः,
भवाब्धिमज्जज्जनयानपात्रा ।।१।।
ડગલે ને પગલે જ્યાં ધજાઓ અને કળશોથી શોભતા મહા મહા જિનાલયો વડે જેણે સંસારસાગરમાં ડુબતા લોકોને માટે જાણે વહાણોને ધારણ કર્યા છે. તેવી મરુદેશ (રાજસ્થાન) ની પાવન ભૂમિ શોભી રહી છે. પણ
धन्यातिधन्यो धरणाभिधः स,
લક્ષ્મીના સવ્યયમાં કુશળ એવા શ્રાદ્ધ ધરણશા श्राद्धः श्रियां सद्व्ययपण्डितश्च ।
ધન્યાતિધન્ય છે, કે જેના કારણે દેવવિમાનનું तिरस्कृतामर्त्यविमानमानं,
માન ઉતારી નાખનાર રાણકપુરનું જિનાલય શોભી येनास्ति राणक्पुरचैत्यमत्र ।।५२॥
રહ્યું છે. Ifપરા
-सङ्घहितम्१.हवलो ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~
यच्चाहाराप्तिविकल्पे वेदनादिषट्कनिरसनं कृतं, तत्त्वागमयुक्त्यनुभवलोकनिराकृतम् । तथा चागमः - 'तइयाए पोरिसीए भत्तं पाणं गवेसए। छण्णमन्नयरायमि कारणमि समुट्ठिए।। वेयण वेयावच्चे इरियट्ठाए य संजमट्ठाए। तह पाणवत्तियाए छटुं पुण धम्मचिन्ताए' - त्ति उत्तराध्ययनेषु ।।२६-३२/३३ ।। युक्तं चैतत्, क्षुत्प्रपीडितस्य योगसमाधेर्दोर्लभ्यात्, दुर्ध्यानसम्भवात्, तदुक्तं लौकिकैरपि - 'सर्वारम्भा तन्दुलप्रस्थमूला' इति। वैयावृत्यार्थविकल्पेषु चाद्यपञ्चकं त्वनभ्युपगतम, भविष्यति । तत्र जिनाज्ञा- 'कुज्जा भिक्खु गिलाणस्स, अगिलाए समाहिए' - त्ति। सूत्रकृताङ्गे।।१।३।३।।सू.२० ।। अत एवोक्तं नियमकुलके- 'वेयावच्चं किंचि, गिलाणवुड्डाइणं कुब्वे' इति ।।१०।। उचिताचारावश्यकत्वं तु दर्शितमेव। युक्तं चैतत्, अन्यथाऽन्यनिरपेक्षयोगानां योगत्वमेव दुर्वचम्, तद्भावानुपपत्तेः, तन्निरुक्त्यतिक्रमात्, मोक्षयोजनाऽभावात्। तथोक्तं - - 'मोक्षेण योजनाद योग' - इति ज्ञानसारे।।२७-१।। सर्वत्राऽन्यथासिद्धिनिरसनं तु पूर्ववदनुसन्धेयम। वैयावृत्यस्याभ्यन्तरतपोरूपत्वात ततः कर्मनिर्जरा सिद्धा। तदुक्तं 'अथ तपसो निर्जरा फलं दृष्ट' - मिति प्रशमरतौ ।।७३ ।। विशिष्टपुण्यबन्धस्तु न निषिध्यते, वैयावृत्यफलत्वेन यावत्तीर्थकरनामकर्मबन्धश्रुतेः। तदुक्तं- 'वेयावच्चेण तित्थयरनामगोत्तं कम्मं निबंधइ'- त्ति उत्तराध्ययनेषु ।।२९-४ ।। नवरं तदर्थतदभावः, तदभिलाषस्याऽपि निदानरूपत्वात्, तथाहि- यथाऽयं भुवनाद्भुतभूतिभाजनं भुवनैकप्रभुः प्रभूतभक्तिभर-निर्भरामरनिकरनिषेव्यमाण-चरणो भगवाँस्तीर्थकरो वर्तते, तथाऽहमप्यमुतस्तपःप्रभृतितोऽनुष्ठानाद् भूयासमिति', निरभिष्वङ्गचेतोवृत्तेस्तु नैष दोषः, तथाहि- 'धर्मादेशोऽनेकसत्त्वहितो निरूपमसुखसञ्जनकोऽचिन्त्यचिन्तामणिकल्पो भगवान, तथाऽहमपि स्या'-मिति, तस्य निदानत्वविरहात, तन्निरुक्तयक्रान्तेः। तथा च नितरां दायते - लूयते धर्मकल्पतरुः
प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः