________________
३२
चारित्रवाञ्छाविधुदर्शनेन, भावार्णवोच्छ्वासवतो सदाऽपि ।
लोकोत्तराराधनसाधनायै,
लोकोत्तरध्यांनकदम्बकोऽभूत् ।। ९० ।।
त्यक्ताश्रवोऽहं गतसङ्गभङ्गः,
त्यक्ताङ्गरागः गतमोहमोहः ।
त्यक्ताभिमानः शुचिवर्धमान,
पोतायमानं भवमज्जतां च,
श्रीवाचकप्रेमपदाम्बुजे क्व ।
समर्पितोऽहं भवितास्मि नित्यं,
आज्ञाप्रियः क्व भवितास्मि साधुः ? ।। ९१ ॥ ॥७१||
भारण्डपक्षीव गतद्वयत्वः ? ।।९२।।
गुरोः सपर्यापरमानसश्च,
तत्पादपद्मे तु कदा द्विरेफः ? |
सर्वेन्दिराकृन्निघसः सदापि,
व्रताभिलाषः
रसेऽरसोऽहं भवितास्मि साधुः ? । । ९३ ॥
सम्पूर्णपञ्चप्रहरं कदाsहं,
स्वाध्यायपीयूषपयोधिमग्नः ।
सूत्रार्थसञ्चिन्तनरक्तचित्तः
भुवनभानवीयमहाकाव्ये
ચારિત્રની વાંછના રૂપી ચંદ્રના જાણે દર્શન થવાથી ભાવોનો દરિયો હિલોળે ચઢ્યો ઝંખના હતી લોકોત્તર સાધનાની... તો ભાવો પણ લોકોત્તર Ed. Gol
विरागवार्थी भवितास्मि मग्नः ? ।। ९४ ।।
..
खाश्रवो.. संगो... शरीरराग. मोहभूर्च्छा.. मान.. मा जघुं छोडीने पवित्रताथी वृद्धि पामतो.. જિનાજ્ઞાપ્રિય એવો સાધુ હું ક્યારે બનીશ ?
-
પૂરા પાંચ પહોર.. સ્વાધ્યાયરૂપી અમૃતના સાગરમાં મગ્ન, સૂત્રાર્થના ચિંતનમાં અનુરાગી વૈરાગ્યના सागरभां भग्न जेवो साधु हुं प्यारे यर्धश ? ४ - सङ्घहितम्
१. समुद्रनो विभ्रम २. वियार (हैम ) ३. प्रारो ४. सर्व संपत्री (शास्त्रोत शुद्ध भिक्षा) ५. कदा’-इत्यस्यात्राप्यन्वयः ।
સંસારસાગર ડૂબતાને જહાજતુલ્ય એવા ઉપાધ્યાયશ્રી પ્રેમવિજયજી ગણિવર્યના ચરણ કમળમાં હું નિત્ય સમર્પિત અને ભારંડપક્ષી જેવો એકરૂપ ક્યારે થઈશ ? ||૨||
ગુરૂસેવા તત્પર બની તેમના ચરણકમળમાં ભ્રમર ક્યારે થઈશ ? નિર્દોષ સર્વસંપત્કરી ભિક્ષા લેનાર ષડ્રસ કે શૃંગારાદિ રસમાં અરસ-નીરાગ वो साधु हुं प्यारे यश ? ||3||
न्यायविशारदम्
चइत्तु देहं मलपंकपुव्वयं । सिद्धे वा हवइ सासए, देवे वा अप्परए महड्डिइ' - त्ति उत्तराध्ययनेषु । तथा - 'गुरुभक्तिप्रभावेन तीर्थकृद्दर्शनं मतम्। समापत्त्यादिभेदेन निर्वाणैकनिबन्धनम् । ।' इति योगदृष्टिसमुच्चये। तथोक्तं दशवैकालिकसूत्रे 'तम्हा अणाबाहसुहाभिकंखी, गुरुप्पसायाभिमुहो रमिज्जा ।।'
इति ।
इत्थं चैतदुभयफललिप्सुना गुरवो विधिनाऽऽराधनीया इत्यत्र निष्कर्षः ।
गुरुकल्पतरूपमा