________________
द्वितीयो भानुः
महाभिनिष्क्रमणम
४७
कान्तिकुमारनामाऽभूत,
કાન્તિકુમાર બન્યા મુનિ શ્રી ભાનુવિજયજી श्रीभानुविजयो मुनिः ।
અને અનુજ (પોપટલાલ) બન્યા તેમના શિષ્ય तच्छिष्योऽभूत्कनीयाँश्च,
मुनि श्री पभविश्य. ||30ll श्रीपद्मविजयो मुनिः ॥३७॥ भावदीक्षा तु सा प्रोक्ता,
શ્રીપૂજ્ય ગુરુદેવે) ભાવ દીક્ષા તો તે કહી છે श्रीपूज्यैर्यत्समर्पणम् ।
सामना हो योगर्नु (मन-वयन-डाया) २ त्रियोगस्य गुरोः पाद
ગુરુચરણકમળમાં સમર્પણ. ll૩૮ पद्मे सर्वात्मना किल ।।३८।। योगस्त्वनन्तशः प्राप्त,
योग... प्राप्त तो मनतवार ज्यो. पण आज्ञायोगं विना तु सः ।
આજ્ઞાયોગ વિના તે ઈસુપુષ્પ સંસ્પર્ધા(નિષ્ફળ) इक्षुप्रसूनसंस्पर्धी,
अन्यो. ३२ ३ हुष्ट विधि.. ||36ll बभूव दुर्विधेर्ह हा !||३९।।
-सङ्घहितम्१. नानो भाई २. मत्पूज्यैः श्रीहेमचन्द्रसूरिभिः । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~
(३७) नन्वयुक्तमिदं नामस्थापनं, अनुपयोगात, अजागलस्तनवत् । न चाहवाहनादिव्यवहारे तदुपयोग इति वाच्यम, पूर्वनाम्नाऽन्यथासिद्धेः। न च नव्यवेशादिना सह नव्यं नामाऽप्यस्त्विति वाच्यम, अनुत्तरत्वात, उपयोगासिद्धेरिति चेत् ? न, कीर्त्यारोग्यादिषु तदुपयोगात, तत्त्वतस्तस्यैव दीक्षात्वाच्च, तदुक्तं षोडशकप्रकरणे -
'देशसमग्राख्येयं विरतिासोऽत्र तद्वति च सम्यक । तन्नामादिस्थापनमविद्रुतं स्वगुरुयोजनतः।। नामनिमित्तं तत्त्वं तथा तथा चोद्धृतं पुरा यदिह। तत्स्थापना तु दीक्षा तत्त्वेनान्यस्तदुपचारः।। कीर्त्यारोग्यध्रुवपदसम्प्राप्तेः सूचकानि नियमेन। नामादीन्याचार्या वदन्ति तत्तेषु यतितव्यम् ।। तत्संस्कारादेषा दीक्षा सम्पद्यते महापुंसः। पापविषापगमात् खलु सम्यग्गुरुधारणायोगादिति ।।१२/७-१०।। तथोक्तं द्वात्रिंशद्वात्रिंशिकायाम् - 'देया दीक्षाऽस्य विधिना, नामादिन्यासपूर्वकम् । हन्तानुपप्लवश्चायं, सम्प्रदायानुसारतः ।। नाम्नाऽन्वर्थेन कीर्तिः स्यात, स्थापनाऽऽरोग्यकारिणी। द्रव्येण च व्रतस्थैर्य, भावः सत्पददीपनः ।। इति दीक्षाद्वात्रिंशिकायाम् ।।२८-४/५।।
(३९) योगस्त्वित्यादि। स्वाभिप्रायेण शुभयोगस्याऽप्याज्ञानिरपेक्षत्वेनाफलत्वमित्याशयः। तदुक्तं योगशतके - 'लेसा वि आणाजोगओ उ आराहगो इह णेओ। इहरा असई एसा वि, हंतऽणाइंमि संसारे।।९९।। ता इय आणाजोगे वट्टियव्वमजोगऽस्थिणा सम्मं । एसो च्चिय भवविरहो सिद्धिए सया अविरहो य ।।१०।।' इति, गतार्थे, नवरं तुशब्दोऽवधारणार्थः, ततश्चाऽऽज्ञायोगत एव इत्यर्थः। ततश्चाराधनार्थिनोऽनिवार्य आज्ञायोग इति फलितार्थः। तद्रहितधर्मस्तु पलालकल्पः, तदुक्तं
नामस्थापनम्, आज्ञायोग: