________________
श्रेष्ठश्रेष्ठगुरुः श्रेष्ठ
श्रेष्ठशिष्यावुभावहो ! । राजहंसस्थितिर्मान
सरोवरे हि शोभते ।।३५।।
महाभिनिष्क्रमणम
भुवनभानवीयमहाकाव्ये ગુરુ જો શ્રેષ્ઠોમાં ય શ્રેષ્ઠ હતા, તો શિષ્યો પણ શ્રેષ્ઠોમાં ચ શ્રેષ્ઠ હતાં. રાજહંસ તો માનસરોવરે જ શોભે ને ? રૂપા
गुरुदिग्बन्धनं चाऽभूत्,
દાનસૂરિજીની આજ્ઞાથી ઉપા. શ્રી પ્રેમવિજયજી दानसूर्याज्ञया तदा ।
સાથે ગુરુ-દિબંધન થયું. હા.. ઉપાધ્યાયશ્રી प्रेमोपाध्यायसत्कं च,
પ્રેમવિજયજીની નિઃસ્પૃહતાનો તો જોટો જ ન હતો. तत्स्पृहाया ऋतेऽपि हि ॥३६॥ ||3|| ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~
(३५) श्रेष्ठेत्यादि। नन्वश्रद्धेयमिदं, पञ्चमारे श्रेष्ठसंयमाद्यभावात, तत्र बकुशकुशीलशीलस्योक्तत्वादिति चेत् ? न, सिद्धान्तापरि-ज्ञानात्, इह हि द्विविधः कुशील: प्रोक्तः, कषायकुशीलः प्रतिसेवनाकुशीलश्च, तत्र कषायकुशीलो दशमगुणस्थानं यावत्, तावत् कषायभावात्, न च तत्र श्रेष्ठसंयमाद्यभावः, उत्तरापेक्षया श्रेष्ठत्वाऽभावे तु तुर्यारेऽप्यन्तरेण केवलिमयोगिनं वा श्रेष्ठसंयमी दुर्लभः । साम्प्रतं दशमगुणस्थानाऽसम्भवेऽपि सप्तमगुणस्थानवति!ऽपि कुतः श्रेष्ठताविरहः ? मृतप्राय:कषायत्वात्, दग्धरज्जुवत्।
ननु प्रतिसेवनाकुशीलत्वेन तद्विरहो भविष्यतीति चेत् ? न, तेषु तदभावात्, कदाचिदागाढहेतौ भावेऽपि भावतोऽभावात् । न चात्र मानाभाव इति वाच्यम्, तज्जीवनानामेवाऽत्र प्रमाणत्वात्, यदृष्ट्वा नियोगेन भवेत् तुर्यारर्षिस्मृतिः। पठनीयं तत्कामैः परमगुरूणां प्रेमसूरीश्वराणां जीवनचरितं 'सिद्धान्तमहोदधि-नाम महाकाव्यम्। प्रकृष्टचारित्रप्रभावेण परामाराधनां कृत्वा कारयित्वा चायं महात्मा विश्वेऽपि विश्वेऽद्भुतं निदर्शनं ददे। साम्प्रतं तच्छिष्याणां श्रमणानामोधेन प्रमाणं सहस्रतां गतमस्ति। जिनशासने-ऽनुहीरसूरिरयमेवैतत्प्रमाणसुसाधुसमुदायसर्जकः।
द्वितीयस्य चरितं त्विदमेव भुवनभानवीयमहाकाव्यम्। तद्वक्तव्यं तु तदेव कथयिष्यति। नवरमकल्प्यमतकर्यमद्भुतं तज्जीवनमभूदित्यशङ्कमेव।
तृतीयस्याऽप्यत्रैव सक्षिप्तचरितं वर्तते, विशेषस्त्वाद्याक्षरमयसमासचरिताऽलकृतात् समतासागराख्यमहाकाव्यादवसेयः, तत्साधनातुलागतदर्शनमेतत्काले दुर्लभम् । अतः सूक्तम् - 'श्रेष्ठश्रेष्ठगुरुः श्रेष्ठ-श्रेष्ठशिष्यावुभावपी ति।
। तथा च ब्रूमः सिद्धान्तमहोदधिमहाकाव्ये - निःस्पृहो वस्त्रपात्रेषु, भक्तकीर्तिषु निःस्पृहः । निःस्पृहोऽहो ! पदादाने, शिष्यप्राप्तौ च निःस्पृहः ।।३-४४ ।। निःसारेच्छा परित्याग-प्राप्तसारमनीषिणे । नमस्तस्मै चिदानन्द-सुधामग्नाय योगिने ।।३-४६।। निरीहतामहानीर- निधिकल्पमहर्षये। नमो जितजगच्चेतो-विजेत्रे प्रेमसूरये ।।३-४७।। स्पृहारक्षःकान्ता, क्वचिदपि हृदि प्राप न पदं, तृणायाऽत्रत्यार्थान्, अपि न हृदयेऽमन्यत यतिः । लघुत्वात् तत्कार्यात्, विरहिततमेऽस्मिन् गुरुवरे, तथाऽप्युर्वाशायां, गतिवति महन्मेऽस्ति कुतुकम् ।।३-५० ।।
(शिखरिणिवृत्तम) अत्यन्तनिःस्पृहमनःकृतदभ्ररागः, सन्तोषकेसरिविदीर्णविलोभनागः । कल्याणबोधिमचलं प्रतिजन्म दद्यात्, श्रीप्रेमसूरिरवताद् भवरागनागा'-दिति ।।३-५१ ।। (वसन्ततिलकावृत्तम्)
___ मौनप्रकर्षः ।