________________
चतुर्थो भानुः
बाणाग्निखायनसमासु शतोत्तरस्य, तस्याष्टमस्य किल चौलिसुपारणं च । मुम्बापुरीक्षितितले च बभूव भव्यं, भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।५२ ।।
१. अयुतम्
तप आचारः
आचाम्लकान्यभवदत्र सहस्रकाणि, पञ्चाशदेवमुपवासगणोऽयुतस्य ।
પૂજ્યશ્રીના આ મહાન પારણાનો અવસર પામીને મોહમયી નગરીમાં ય ૫૦,૦૦૦ આયંબિલ અને
तत्पारणावसरतः किल मोहमय्यां,
૧૦,૦૦૦ ઉપવાસનું સુકૃત (થયું + નોંધાયું બંને
भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।। ५३ ।। भजीने) थवा पाभ्युं हतुं. जो तपप्रलावङ गुरु भुवनभानु ! हुं आपने भावशी भलुं धुं. ॥3॥
प्रेमाऽभवत्तपसि बाढमतश्चकार, लब्ध्वा क्षणं सततमुत्कमनास्तपस्वी । अष्टप्रभावकमयो ननु चैक एव, भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।। ५४ ।।
-
१०,०००
१२७
सं. २०३५ नी साल... पूभ्यश्रीनी १०८ भी ઓળીનું પારણું હતું. આખું મુંબઈ હિલોળે ચઢ્યું હતું... ખૂબ ભવ્ય રીતે પારણું થયું. એવા ઘોર તપસ્વી ગુરુ ભુવનભાનુ ! હું આપને ભાવથી ભજું છું. પા
તપ પર અત્યંત પ્રેમ... કેવી તપ કરવાની ઉત્કંઠા ! તક મળી નથી ને ઝડપી નથી...ખરેખર તેઓ એક હોવા છતાં ય તેમનામાં આઠે પ્રભાવકો સમાઈ ગયાં હતા. એવા ગુરુ ભુવનભાનુ ! હું આપને ભાવથી ભજું છું. [૫૪] - सङ्घहितम्
न्यायविशारदम्
'पावयणी
(५४) अष्टप्रभावकेत्यादि । प्रभावका इति दर्शनोद्भावकाः । ते चाष्टौ प्रावचनिप्रमुखाः, उक्तं च धम्मकही, वाई नेमित्तिओ तवस्सी य । विज्जा सिद्धो य कवी, अट्ठेव पभावगा भणिया' त्ति जीवानुशासने ।
तद्विशेषस्तु ततः सम्यक्त्वसप्ततिप्रमुखाच्चावसेयः ।
अन्यत्र त्वन्यथाऽष्टौ प्रभावका उक्ताः यथा - 'अइसेसइड धम्मकहि, वादी आयरिय खमग णेमित्ति ।
विज्जा रायागणसंमता य तित्थं पभावेंति' त्ति निशीथसूत्रे ।। ३३ ।।
चारित्रनायके विद्याद्यदर्शनादष्टप्रभावकमयत्वोक्तिरनुचितेति चेत् ? न कालबलेन स्फुटोग्रप्रभावादर्शनेऽपि तद्विरहाभावात्, परोक्षप्रभावानुभवात्, निमित्तादिज्ञत्वेऽपि दुःषमाकालाद्यनुभावेन तद्दुरुपयोगवारणार्थं तदुपयोग करणादिति दिक् ।
अष्टविधप्रभावकतायोगः