________________
५८
प्रकृष्टप्रतिभाभिस्तु, गुरुकृपाबलं युतम् । अतिमारुतवेगोऽभूद्,
ज्ञानमार्गे ततस्तयोः ।। ७७ ।।
गुरुकृपां विना ज्ञान
मज्ञानात्तु भयङ्करम् ।
सूत्रेषु वर्णितं तच्च,
हारिभद्रमिदं वचः ।।७८ ।।
“गुरुभक्तेः श्रुतज्ञानं,
भवेत्कल्पतरूपमम् ।
लोकद्वितयभाविन्य
स्ततः स्युः सर्वसम्पदः ।।७९।।
१. वक्ष्यमाणश्लोकत्रयम् ।
भुवनभानवीयमहाकाव्ये
પ્રકૃષ્ટ પ્રતિભા ને અપરંપાર ગુરુકૃપા, આ બેનું મિશ્રણ થયું. અને પવનથી ચઢિયાતો એવો ज्ञानमार्गे तेमनो वेग थयो. ॥७॥
-
गुरुकृपाप्राप्तिः
ગુરુકૃપા વિનાનું જ્ઞાન.. એ અજ્ઞાન કરતાં ચ भयंकर छे. हा.. सूत्रोभां य तेयुं वर्शन छे. हरिभद्रसूरि म. हे छे..... ॥७८॥
- सङ्घहितम्
न्यायविशारदम्
यावन्न पूर्णवक्ताऽभूत्, सूरिपदकृते गुरुः । अश्रूणि ह्यागतान्येव, निरीहस्याऽस्य तावता ।। नाहमर्हो गुरो ! स्म्यस्मिन् मा पुनराग्रहं कृथाः । त्रपास्पदं करोमि स्वं मन्ये यन्न गुरोर्वचः । । निष्फलीभूतसर्वास्त्रः, प्रान्तवयः स्थितस्ततः । आज्ञाख्यं परमं शस्त्रं, जग्राहाऽथ गुरुस्तदा ।। स्वीकरोषि मदाज्ञां चे-न्नवेति पृष्टवान् गुरुः । स मौनी समभूत् सद्यो विनीतानां विधिर्ह्यदः । । आचार्यपदवी दत्ता, गुरुणा हर्षशालिना । विपरीतेन वृत्तेन गृहीता तेन सा तथा । । ३-३२-३६ ।। नन्वत्याश्चर्यकरं दुःश्रद्धेयमिदं चरितमिति चेत् ? सत्यम्, मोहत्यागान्निरुपाधिसुखमनुभवतो योगिनश्चरितमुपाधिप्रियेषु भवेदेव तादृशम् । तदुक्तं ज्ञानसारे
'अनारोपसुखं मोहत्यागादनुभवन्नपि । आरोपप्रियलोकेषु वक्तुमाश्चर्यवान् भवे - दिति।।४-७ ।।
तथापि नाऽश्रद्धा विधेया, तस्य प्रत्यक्षसिद्धत्वात् । सिद्धं चैतत् निःस्पृहत्वप्रकर्षेण महात्मनाम्, सर्वत्र भक्तशिष्यादिष्वपि स्पृहाविरहात्, तथोक्तं तत्रैव - 'भक्तेषु रञ्जितमना न बभूव सूरि- भक्तां तु नैव कृतवान् वनितैकभीरुः । शिष्या कृता न च निजा विगतस्पृहेण, श्रीप्रेमसूरिरवताद् भवरागनागा दिति सिद्धान्तमहोदधौ । । ३-४८ । ।
“ગુરુભક્તિથી શ્રુતજ્ઞાન કલ્પવૃક્ષ સમાન બને छे. जने तेनाथी लयलोड (आलोङ-परलोड) नी सर्व संपत्तियो थाय छे. ॥७ell
प्रेमर्षिनिःस्पृह