________________
द्वितीयो भानः
गुरुकृपाप्राप्तिः
५७
अनध्यैः सद्गुणग्रामै
निवसितौ गुरोर्हदि । मुनीश्वरौ महाधन्यौ,
कृन्तेिऽप्युदितं ह्यदः ।।७३।।
અનર્થ એવા સગુણસમૂહથી તેઓ ગુરુના હૃદયે વસી ગયા. ખરેખર તે મુનિઓ ધન્ય બની गया. शास्त्रमा पel ऽयु छ है.. ||3||
'धन्यः स जीवलोकेऽस्मिन्,
गुरवः सन्ति यद्धृदि । धन्यानामपि धन्यः स,
यो गुरूणां वसेद्धृदि' ।।७४ ।।
વિશ્વમાં તે ધન્ય છે. કે જેમના હૃદયમાં ગુરુઓ. વસે છે. પણ તે તો ધન્યોમાં ચ ધન્ય છે. કે જેઓ गुरुमोना हैध्ये वसे छे.' ||४||
पुण्यवच्छिष्यलब्धेश्च,
गुरोः सूरिपदार्पणम् । सद्यश्च समभूत्पूर्वं,
वत्सरेभ्यो विलम्बितम् ।।७५ ।।
પુણ્યશાળી એવા આ શિષ્યોની પધરામણી થઈ અને એ પૂર્વે વર્ષોથી વિલંબ પામેલી એવી ગુરુદેવની સૂરિપદવી તરત જ થઈ ગઈ. આપણા
गुरोनिःस्पृहता चाऽस्मि
વિલમ્બમાં કારણ હતી, ગુરુદેવની અત્યંત नभूद्धेतुश्च तद्गुरोः ।
નિઃસ્પૃહતા, પણ હવે તેમના ગુરુનો આદેશ થયો अववादाद् बभूवाहो !
અને સમહોત્સવ સૂરિપદવી થઈ ગઈ. Noળા महोत्सवपुरस्सरम् ।।७६।।
-सङ्घहितम्9. શાસ્ત્રમાં ૨, આજ્ઞાથી. wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww
(७५) पुण्यवदित्यादि। नन्वसिद्धं पुण्यवत्त्वम, पुण्यस्य कर्मत्वेन सूक्ष्मत्वात, छद्मस्थाऽगोचरत्वात, न च तथापि कल्प्यत इति वाच्यम्, अनुपयोगात्, सिद्धावशक्तेः, तस्या मानाधीनत्वात्, तदुक्तम्- 'मानाधीना मेयसिद्धि'- रिति, न च पुण्यस्य सूक्ष्मत्वेऽपि तद्वतस्तदभावादगोचरत्वविरह इति वाच्यम्, विशिष्टबुद्धौ विशेषणग्रहस्य हेतुत्वात्, तस्य च प्राक् प्रमाणितत्वादिति चेत् ? ___ मैवम्, अगोचरत्वासिद्धेः, प्रत्यक्षासम्भवेऽप्यनुमेयत्वात्, कार्योपलब्धः, तस्य चात्रैव दर्शितत्वात्, न च तत्कार्यत्वं
न्, स्वभाव-नियत्यादिनाऽन्यथासिद्धेः,तथापि तत्कार्यत्वाऽऽग्रहे घटस्याऽप्याकाशकार्यत्वापत्तिरिति वाच्यम्, तत्प्रत्येककारणत्वस्य मिथ्यात्वेन निराकरिष्यमाणत्वात, आकाशदृष्टान्तवैषम्याच्चेति दिक।
(७६) अववादादित्यादि । तथा च ब्रूमः सिद्धान्तमहोदधौ - 'यदा यदा गुरु: प्रोचे, सूरिपदं गृहाण भोः। मुमोच सततं चाऽश्रु-धारां सोऽपि तदा तदा ।।३-२०।।
प्रेमर्षिनिःस्पृहता