________________
५६
समर्पणम्
भुवनभानवीयमहाकाव्ये धारयित्वाऽम्भसा कुम्भान्,
विहारमा गुरुहेव नी RIGHT & LEFT SIDE ___ विहारे तौ रराजतुः ।
માં બંને શિષ્યો ને હાથમાં પાણી ભરેલા ઘડા तीर्थकृत्कल्पपूज्यस्य,
લઈને શોભતાં, તીર્થકર સમા ગુરુદેવ ના भक्तिमन्तौ सुराविव ।।६९।। ભક્તિમાન દેવો જ જાણે જોઈ લો. ll ll न गुरुणा विना भुक्तं,
ન તો ગુરુ વિના વાપર્યું (જમ્યા), કે ન તો वियुक्तौ न स्थितौ गुरोः ।
ગુરુથી વિમુક્ત થયા. વાછરડું જેમ ગાયને અનુસરે छायेवानुसस्रतुश्च,
તેમ છાયાની જેમ ગુરુને અનુસર્યા. IIool बालवत्सो गवीं यथा ।।७।। सोदयौं पूज्यवस्त्राणि,
એક વાર બંને ભાઈઓ ગુરુદેવનો કાપ કાઢતા क्षालयन्तौ महामुदा ।
હતાં (કપડાં ધોતા હતાં) તેના અંતે તેમને લાગ્યું तदन्तेऽपश्यतां सकृत्
કે કપડાં બરાબર ઉજળા થયાં નથી. IIoll त्वत्यन्तशुभ्रतां न हि ।।७१॥ महोल्लासादहो ! ताभ्यां,
મહા ઉલ્લાસ સાથે તેમણે આખો કાપ ફરીથી तत्क्षालनं पुनः कृतम् ।।
કાઢ્યો. કોટિ કોટિ વંદના... ભક્તિના સેવામાં परिचर्यापराभ्यां रे !,
તત્પર એવા મુનિવરોને. Ioશા मुनीशाभ्यां नमो नमः ।।७२।। ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~
(७०) न गुरुणेत्यादि। ननु तादृशानुसरणे को गुण इति चेत् ? तदाराधनाख्य इति गृहाण, तदुपायत्वात्तस्य । तथोक्तं परैरपि - ‘स्थितः स्थितामच्चलित: प्रयातां निषेदुषीमासनबन्धधीरः । जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ।। इति रघुवंशे ।।२-६।।
(७२) महोल्लासेत्यादि। ननु वस्त्रधावनात्यन्तोज्ज्वलताऽऽग्रहोपप्रदर्शकमेतच्छिथिलाचारं पार्थस्थत्वादिपिशुनमुद्घोषयतीति चेत् ? तत्रभवदनभिज्ञतोद्घोषणैवैषा, द्रव्याद्यपरिज्ञानात्। अनागाढकारणे स्वीयाद्युपधिप्रतिकर्म समाचरतः स्याच्छैथिल्यम्, नाऽन्यथा । गुरुगुणगुरावेतादृग्भक्त्युल्लासस्त्वत्यन्तं शुभात्मतां ख्यापयतीति यत्किञ्चिदेतत् । युक्तं च तद्धावनम्, अन्यथाऽऽचार्याणां लोकेऽ-श्लाघासम्भवात्, तद्वारणार्थं गुरुवस्त्राणां पुन: पुनर्धावनस्य विहितत्वात्, तथा चाऽऽर्षम्- 'आयरियगिलाणाण य, मइला मइला पुणो वि धावंति। मा हु गुरूण अवण्णो, लोगंमि अजीरणं इयरे।।' त्ति ओघनिर्युक्तौ ।।२७।।
किञ्च तादृग्भक्तिरहितस्यैव शैथिल्यम्, तत्त्वात्, कारणे कार्योपचारात्, तस्य तत्कार्यत्वात्, हेतुविरुद्धस्य फलविरुद्धत्वात्, हेतुफलभावस्य च प्राक प्रमाणितत्वादिति चिन्तनीयमतिनिपूणधिया।
(७२) नमो नम इति । नात्र पुनरुक्तिदोषः, सम्भ्रमेऽस्याऽदुष्टत्वात्, तदुक्तम्- ‘असकृत् सम्भ्रमे' - इति सिद्धहेमशब्दानुशासने ।७-४-७२।।
गुरुसेवा