________________
भुवनभानवीयमहाकाव्ये
बाल्यकालः
निष्पत्तिमाप्तं च गुणैर्गरिष्ठे
સ્વજનોએ તેનું ગરિષ્ઠ ગુણો વડે નિષ્પત્તિ પામેલું स्तन्नाम कान्तिः स्वजनैः कृतञ्च । मेg siति' नाम राण्यु. sleो सयुं तुं ? है अज्ञासिषुः के भुवनैकभानु
આ કાંતિ ભુવનભાનુ બનીને ત્રણ લોકોને પોતાની भर्ता स कान्त्या निजया त्रिलोकीम्?॥७४॥ siतिथी मरी देश. ||४|| गुणैश्च देहेन कलाभिरुच्चै
ना.. भात्र वय १ वधती नही .. हेह, गुणो रवर्धतासौ वयसा च सार्धम् । ને કલાઓ પણ કૂદકે ને ભૂસકે વધતા હતી. नैसर्गिकं तद्गुणगौरवं तु,
જાણે જન્મો-જનમનો અભ્યાસ ન હોય તેવું તેનું भवान्तराभ्यस्तमिवाशु चाऽभूत् ।।७५॥ स्पालावि गुणगौरव तुं. ७५ll सर्वज्ञसाध्वद्भुतसेवना च,
પ્રભુભક્તિ, મુનિભક્તિ, માતા-પિતાની સેવા ને पित्रोः परीष्टिश्च जनोपकारः । elsiusR... हुजीमोनी धन्य मनुउंपा.. परेपर, दयार्द्रता दुःखधरेषु धन्या,
હંમેશા ઉચિત આચારધારી જીવો ધન્ય છે. lol सदोचिताचारधना हि धन्याः ।।७६।।
-सङ्घहितम्१. सेवा २. तस्याभूदिति शेषः। ~~~~~~~~~~~~~~~iowwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwwr
नाणेण सव्वभावा नज्जइ सुहुमबायरा लोए। नाणी चरित्तजुत्तो भावेण संवरो होइ ।। नाणाणत्ती य पुणो, दंसणतवनियमसंजमे ठिच्चा। विहरइ विसुज्झमाणो जावज्जीवं पि निक्कंपो।। बारसविहंमि वि तवे सब्भिंतरबाहिरे कुसलदिटे । नवि अत्थि नवि होइ, सज्झायसमं तवोकम्मं ।। एत्तो च्चिय उक्कोसा, विन्नेआ निज्जरावि निअमेणं। तिगरणसुद्धिपवित्तिउ हंदि तह नाणभावाओ ।। जं अन्नाणी कम्म खवेइ बहुयाइ वासकोडीहिं। तं नाणी तिहिं गुत्तो खवेइ उसासमित्तेण ।। आयपरसमुत्तारो आणावच्छल दीवणाभत्ति। होइ परदेसियत्तं अवोच्छित्ती य तित्थस्स।। एत्तो तित्थयरत्तं सव्वन्नुत्तं च जायइ कमेण । इअ परमं मुक्खंगं सज्झाओ तेण विन्नेओ।। इति पञ्चवस्तुके ।।५५८-५६६।। तथा - समुद्दगंभीरसमा दुरासया अचक्किया केणइ दुप्पहंसया। सुअस्स पुण्णा विउलस्स ताइणो खवित्तु कम्मं गइमुत्तमं गयं ।। तम्हा सुयमहिडिज्जा उत्तमट्टगवेसए जेणऽप्पाणं परं चेव सिद्धिं संपाउणेज्जासि -त्ति उत्तराध्ययनेषु ।।१२-३१/३२।।
तथोक्तं चन्द्रवेध्यकप्रकीर्णके - 'नायाणं दोसाणं विवज्जणा सेवणा गुणाणं च। धम्मस्स साहणाई दुन्निवि किर नाणसिद्धाई।।७१।। इति।
___ तथा चारित्रा) गुरुप्रसादनम्, तदर्थतद्भक्तिश्च, तत्कारणभावात्, इतरतद्वत् । ननु सिद्धस्याऽसाध्यत्वादुक्त एव तत्प्रयोजनविरह इति चेत् ? तदिदं प्रज्ञाविरहचेष्टितम्, तद्गुणधारणाऽदर्शनात्, विरति-विकल्पेऽस्य प्रत्युक्तत्वात् ।
प्रस्तुतमहाकाव्यसाफल्यम, श्रामण्ये सर्वथा गर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः