________________
प्रथमो भानुः
- गुरुजन्म । यथेन्द्रकान्ता जयदत्तमेव,
ઈન્દ્રાણીએ જેમ જયદત્તને જન્મ આપ્યો, श्रीपाहिणी चाङ्गकुमारचन्द्रम् । पाहियी भ यांगभार (इ.स. हेभयंद्रा-यार्थ)नाथी यथा हीरकुमारमारम्,
ને જન્મ આપ્યો, નાથીએ જેમ હીરકુમાર રૂપથી श्रीप्रेमचन्द्रं च यथैव ककुः ।। ७१।। કામદેવ (જેવા સુરૂપ)ને જન્મ ને આપ્યો,
કંકુબાએ જેમ શ્રીપ્રેમચંદને જન્મ આપ્યો.. IoTI तथैव साऽसूत मृगाक्षमौलिं, भानुप्रकाशैः समकान्तिजातम् ।
બસ... તે જ રીતે ભૂરિબાએ પણ મૃગ જેવી नितान्तकान्तं सुमनोऽभिरामं
આંખોવાળા.. સૂર્ય જેવી કાંતિવાળા.. અત્યન્ત वरेण्यवर्यं तु सुपुत्ररत्नम् ।। ७२।। सुंधर... सुमनोभिराम... तिमोभा य उत्तम मेवा
॥ षड्भिः कलापकम् ॥ पुत्ररत्नने १०म आप्यो.. ||२||
तस्य त्रियामापतिकान्तिकान्तः,
ચંદ્રની કાન્તિ જેવી કાંતિ વાળા.. પૂનમના ચંદ્ર
જેવા મુખવાળા સુકોમળ શરીરી એવા તેના राकेन्दुवक्त्रस्य मृदोस्तथाङ्गे । निभालनेन स्वजनाः प्रसेदु
દર્શનથી સ્વજનો પ્રસન્ન થયા. હા.. સમગ્ર વિશ્વને श्चित्रं किमत्र क्षितिनन्दकेऽस्मिन् ?।।७३।।
આનંદ પમાડનાર માટે આટલામાં શું આશ્ચર્ય હતું?
॥७ ॥
-सङ्घहितम्१. ऊन्द्राणी २. छन्द्रनो पुत्र (नेतरशासप्रसिद्ध) तथोक्तमन्तकृद्दशायां- 'नलकूबरसमाणा'त्ति, अत्राहुर्वृत्तिकारा: - 'इदं च लोकरुढ्या व्याख्यातं यतो देवानां पुत्रा न सन्ती' - ति ।।३-३६।। ३. सुंदर ४. यंद्र ५. शन ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ श्रुतज्ञानाऽज्ञातत्वेना-ऽन्यथासिद्धिविरहात् । गुरुभक्तयादेरेव तत्सिद्धिरित्यन्यत्र विस्तरः। अत एवोक्तमध्यात्मगीतायां- 'गुरुगमं विना ज्ञानं कदाऽपि नैव जायत' इति ।।१४१।।
गुर्वादिविनयरहितस्य तु पुस्तकादिप्राप्तं ज्ञानमेव न भवति, तस्य विपर्ययत्वेनोक्तत्वात्। तथोक्तं - 'गुर्वादिविनयरहितस्य तु मिथ्याबोधतो वचनात् । दीप इव मण्डलगतो बोधः स विपर्ययः पापः' ।।११-१२।। - इति षोडशके। ननु गुर्वभावेऽपि बोधसिद्धिः, तथादर्शनात्, प्रत्येकबुद्धवदिति चेत् ? न, तदभावदर्शनेऽपि भावतस्तद्भावादभावासिद्धिः, मानाभावान्नैवमिति चेत्? न, कार्योपलब्धेरनुमानप्रमाणभावात्, कार्यकारणभावस्य दर्शितत्वात्। इत्थमन्यथासिद्धिराहता। ननु श्रुतार्थोऽपि चाशंसारूपत्वेन प्रतिबन्धत्वाद्वयः, सर्वत्र साधोरप्रतिबन्धश्रवणादिति चेत् ? न, यतो सोऽनाशंसाभावबीजम्, मुक्तिहेतुत्वात्। मोक्षप्रतिबन्धेनाऽप्रतिबन्ध एष प्रतिबन्धः, अनीदृशफलालम्बनो ह्यर्थो प्रतिबन्धः, परमपुरुषार्थलाभोपघातित्वात, यथोदितश्रतधर्मतो मोक्षः, सिद्धत्वेन । नेह फले व्यभिचार इति स्पष्टं ललितविस्तरायाम्।
श्रुतप्रयोजने दिग्दर्शनमेतत्, तत्प्रयोजनान्यन्यान्यपि स्वाध्यायफलश्रुत्या द्रष्टव्यानि। तथोक्तम् - 'सज्झायं सेवंतो, पंचिंदियसंवुडो तिगुत्तो य। होइ एगग्गमणो, विणएण समाहिओ साहू ।।
प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्ष: