________________
१३६ - षट्त्रिंशद्गुणसम्पत् ।
भुवनभानवीयमहाकाव्ये आर्ये तु जन्म विषये गुरुणा तथाऽऽप्तं, (૧) પૂજ્યશ્રીનો જન્મ આર્યદેશમાં થયો. तेनाऽभवत्स सुखबोधवचा वदान्यः। પરિણામે ઉદારચિત્ત ગુરુદેવ સહેલાઈથી બોધ संसारतापहरणः शरणं सदैव,
પમાડી શકતા. સંસારના તાપોને દૂર કરનારા.. સદા भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।६९॥ य शराभूत सेवा मो गुरुहेव! आपने हुँलावथी
ભજું છું. liદલા
पूज्योऽभवच्च सुकुलार्णवरात्रिकान्तो, (૨) સુકુલરૂપી સાગરમાં ઉત્પન્ન થયેલા ચંદ્ર निष्ठासनाथमत एव दधार भारम् । સમાન પૂજ્યશ્રીએ નિષ્ઠા સાથે જિનશાસન અને जैनेन्द्रशासनमहासमुदायसत्कं,
સુવિશાળ સમુદાયના ભારને વહન કર્યો.. એવા भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।७०।। गुरु नुवनमानु ! हुं आपने माथी लछु. ७०||
मूलं च मुख्यमखिलात्मगुणव्रजानां,
(3) NSG आत्मगुएशोनुं भुण्य भू विनय... प्राप्नोति तं सुविनयं शुभजातिमाली । सहमतिमान् ने पामे छे. माथी १ पूज्यश्री औचित्यशेखर इतश्च बभूव बाढं,
ઔચિત્ય પાલનમાં અવ્વલ હતાં. ગુરુ ભુવનભાનુ भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।७१॥ ! हुं आपने लावथी म छु. ||१||
-सङ्घहितम्१. आर्यदेशोत्पन्नः सुखावबोधवाक्य: स्यात् । २. सुकुलोद्भवो यथोत्क्षिप्तभारवहने न श्राम्यति । ३. जातिसम्पन्नो विनयान्वित: स्यात् । wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww
इत्थं चात्मादिसिद्धेः दृष्टपरित्यागादित्याद्ययुक्तत्वेन स्थितम, विषयसुखासारतायाः प्रागुपपादितत्वात, दारुणविपाकत्वेनापातमात्रमधुरत्वाच्च, किम्पाकफलवत् ।, उक्तं च -
'यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषया । किम्पाकफलादनवद् भवन्ति पश्चादतिदुरन्ता' इति प्रशमरतौ ।।१०७।।
वस्तुतस्तु परलोकसाधकस्य सुखत्याग एव नास्ति, सर्वविषयकाङ्क्षासाफल्योत्पादितसुखादनन्तकोटिगुणत्वात् तत्सुखस्य, विषयरागविरहात्। अत एव तत्सुखं नरेन्द्रदेवेन्द्रसुखादप्यभ्यधिकम् । तदुक्तम् – यत्सर्वविषयकाङ्क्षोद्भवं सुखं प्राप्यते सरागेण । तदनन्तकोटिगुणितं मुधैव लभते विगतरागः ।। नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहितस्ये'-ति प्रशमरतौ ।।१२४/१२८ ।। दुःखस्य परिहारेणेत्याद्यप्यसारम्, अशक्यत्वात्, दुःखानुबन्धि-त्वात्कामानाम्, उक्तं च हनुमन्नाटके- 'रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणैस्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ता सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वं तुल्यमशोक ! केवलमहं धात्र्या सशोकः कृतः ।।' इति ।।५-४ ।।
__अत एवोक्तं केनचित् 'उब्भेउ अंगुली सो पुरिसो सयलंमि जीवलोयंमि । कामंतएण नारी जेण न पत्ताई दुक्खाई।।' ततश्चार्वाकदर्शनं त्याज्यम, पापत्वात, सदनुष्ठानपरिपन्थिभाषितत्वाच्च, उक्तं च 'आत्मव्यवस्थितेस्त्याज्यं ततश्चार्वाकदर्शनम् पापा: किलैतदालापा: सद्व्यापारविरोधिन'- इत्यध्यात्मसारे ।।१३-३०।। एवं च श्रीपूज्यानामप्रमत्तसाधना सुकुमारताभित्ता चोचितैवेति सिद्धम।
[जीवनमन्त्रः - देहदुक्खं महाफलम् - चार्वाकनिरासः