________________
१४
सङ्घर्षनभ्राडविगोपभानोः, संसारतापापहचित्रभानोः । नक्तंदिनं दत्तमरीचिभानोः, हृद्गर्भगेहेतविरोकभानोः ।।३८ ।।
महाऽद्भुतानन्तगुणोत्रभानोः, सद्दर्शनालोकसुदीप्रभानोः । महातपोभिः परमोग्रभानोः,
सन्न्यायपद्मैकविकासभानोः ।। ३९ ।।
तन्त्रेण रोचिःपरिवेषभानोः, श्रीप्रेमसूर्यश्मनशालिभानोः ।
रेवन्ततेजोजयघोषभानोः,
गुरुगरिमा
सृष्ट्यैकजीवातृसुभानुभानोः । ।४० ।।
भुवनभानवीयमहाकाव्ये
(सूर्य साथै विरोध)
સંઘર્ષરૂપી વાદળોથી ઢંકાઈ ન જનાર (અપરાજિત) ભાનુ સમા... સંસારના તાપને દૂર કરનારા અદ્ભુત કિરણોવાળા.. દિવસ અને રાત પ્રકાશ રેલાવતા એવા... હૃદયરૂપી ભોંયરામાં ય અજવાળા पाथरनार सेवा लानु समान ॥३८॥
વિશાળ શિષ્યમંડળ વડે આભામંડળને પામનારા ભાનુ, સૂરિ પ્રેમ રૂપી સારથિને પ્રાપ્ત કરનાર ભાનુ રેવન્તસમા પુત્ર (ઉત્તરાધિકારી) આ. જયઘોષસૂરિજી ને પ્રાપ્ત કરનાર ભાનુ.. સમગ્ર સૃષ્ટિને જીવાડનાર सुंदर झिरवाजा भानु... ॥४०॥
- सङ्घहितम् -
१. नभ्राट्-वाह २. डिरए ३. उम्र:- रिए ४. सूर्यनी आसपास हेजातुं वर्तुज ५. सूर्यनो सारथि ६. सूर्यनो पुत्र
મહાઅદ્ભુત એવા અનન્ત ગુણો રૂપી કિરણોના ધારક ભાનુ સમા. સમ્યગ્દર્શનના પ્રકાશથી દેદીપ્યમાન ભાનુ સમા. મહા તપતેજ ના સ્વામિ... સભ્યાયરૂપી કમળને વિકાસનારા सूर्य समान ॥ ll
न्यायविशारदम्
हि धर्मिणि धर्माश्चिन्त्यन्ते। किं चात: ? । मुग्धोऽसि, तद्विरहे तत्प्रसादरूपस्तद्धर्म एव कुत इति । अथाऽऽमुष्मिकः, सोऽपि देवत्वादि-विषयोऽपवर्गविषयो वा ? किं चातः ? उभयथाऽप्यघटनात्, तथाहि, नाद्यः, गरानुष्ठानत्वेन तत्प्रतिषेधात् । तदुक्तं'दिव्यभोगा-भिलाषेण कालान्तरपरिक्षयात् । स्वादृष्टफलसम्पूर्त्ते गरानुष्ठानमुच्यत इति अध्यात्मसारे । ।१०-६ ।। नाऽपि द्वितीयः, साधोस्सर्वत्र निःस्पृहत्वोक्तेः । तथोक्तं- 'मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तम' इति ।
अथ परार्थाय ‘अन्योपकारकरणं धर्माय महीयसे च भवतीति । अधिगतपरमार्थानामविवादो वादिनामत्र । । ' इत्युक्तेरिति चेत् ? सोऽपि न, विकल्पानुपपत्ते:, तथाहि सोऽपि किं प्रत्युपकाराशंसयाऽनाशंसया तद्विषयानुग्रहाय वा ? किं चातः ? त्रिधा-ऽप्यनुपपत्तिः, तथाहि नाद्यः, विहितोत्तरत्वात् । नाऽपि द्वितीयः, विकल्पानुपपत्ते:, तथाहि साऽपि चैकविषया सर्वविषया वा ? एकविषया चेत्, स विषयो ऐहिक आमुष्मिको वेति तदेवाऽऽवर्तते ।
अथ सर्वविषया, न, प्रयोजनविरहात्, तत्र च मन्दस्याऽप्यप्रवृत्तेः । तदुक्तं- 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तत' प्रस्तुतमहाकाव्यनैरर्थ्यम् पूर्वपक्ष:
-