________________
प्रथमो भानुः
( षड्विंशत्या कलापकम् ) लोकोपकारव्यसनस्य तस्य,
चञ्चच्चमत्कारकरैर्गुणैस्तु,
पूज्यातिपूज्यं महनीयमुख्यम् । वाग्मी न वक्तुं विभुरस्ति वृत्तं,
को वावदूकोऽस्मि वराककाकः ? ।। ४१ ।। जोलवामां ईशज हतो ? ||४१||
गुस्तथापि मुखरीकृतोऽस्मि ।
बालोऽपि बाह्वोः प्रसरेण किं न,
गुरुरिमा
विस्तीर्णतां वारिनिधेर्व्यनक्ति ? ।।४२ ॥
घनाघनं प्राप्य यथा मयूरो,
वनप्रियः प्राप्य यथाऽऽम्रलुम्बीम् । गुणाँस्तथाऽऽक्रान्तधराभ्ररन्ध्रान्,
લોકોપકારના વ્યસની એવા તે ગુરૂદેવનું
પૂજ્યોને ય પૂજ્ય, અર્ચનાનું પરમ પાત્ર એવું ચરિત્ર કહેવા માટે વાચસ્પતિ પણ સમર્થ નથી
તો હું તો સાવ રાંક કાગડા જેવો.. કર્યો મોટો
दृष्ट्वा मदात्मा कुरुते न मौनम् ।। ४३ ।।
१५
છતાં ય અત્યંત ચમત્કૃતિ કરનારા એવા ગુરુના ગુણો મને વાચાળ બનાવે છે. હા ! બાળક (શક્તિ ન હોવા છતાં) પણ હાથ ફેલાવીને શું સમુદ્રના विस्तारने हर्शवितो नयी ? ॥४२॥
મોરલાને મળી જાય મેઘ... કોયલને મળી જાય આંબાની મ્હોર.. બસ તે જ રીતે આકાશ ને પૃથ્વીના અંતરને ભરી દેનારા ગુરુના ગુણોને જોઈને મારો आत्मा मौन घरी राहतो नयी ॥४३॥ - सङ्घहितम्
१. जोलवामां डुशण २. डोयल * तस्येति बुद्धिस्थस्य, तदेव सर्वत्र विशेष्यम्, आद्यस्थं जगद्गुरोरिति पदं वा, अकाण्डे साक्षान्नामग्रहेऽनौचित्यात् । न्यायविशारदम्
इति । अथ तद्विषयानुग्रहाय सोऽपि न, व्यभिचारात्, नियमाभावात्, अपात्रे विरुद्धत्वाच्च । तथोक्तं- 'पयःपानं भुजङ्गानां, केवलं विषवर्धन 'मिति । एवं च गतं गुरुप्रसादार्थात्मकविकल्पेन । अथ कृतज्ञतया, न, विकल्पानुपपत्ते:, तथाहि साऽपि किं प्रत्युपकारार्थमन्यथा वा ? नाद्यः, अशक्यत्वात्, इहलोकेऽमुत्र च गुरोः सुदुष्करप्रतिकारत्वात्, यथोक्तं- 'दुष्प्रतिकारौ मातापितरौ स्वामिर्गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहाऽमुत्र च सुदुष्कर- प्रतिकार' इति प्रशमरतौ । । ७१ ।। अथाऽन्यथा, तदपि न, कृतज्ञतावैकल्यात्, तद्भावानुपपत्तेः ।
-
अथ महाजनाऽऽ सेवितत्वात् न, विकल्पानुपपत्ते:, तथाहि को महाजनोऽत्राऽभिप्रेतः ? लौकिकोऽन्यो वा ? आद्येऽपि जनकादी राजादि कुलिङ्गिप्रभृतिर्वा ? नाद्य, तदासेवितत्वेऽपि गुरुभक्तेर्महाकाव्यप्रबन्धारम्भस्य तत्कृतस्याऽदर्शनात्। नाऽपि द्वितीयः, तत एव । नाऽपि तृतीयः, तत एव तद्दर्शनेऽपि तदनुसरणे साधोरौचित्यविरहात् । अथ लोकोत्तरः, न, गणधरादिकृतस्य गुरुभक्त्यर्थप्रबन्धस्याऽदर्शनात् । इत्थं च गतं गुरुभक्त्यर्थरूपविकल्पेन ।
अथ पाण्डित्यप्रदर्शनार्थः, न दत्तोत्तरत्वात् । किञ्च मानोदयरूपत्वात् तदर्थस्य तन्निष्फलीकरण एव मुमुक्षुत्वसिद्धि:, अन्यथा तदयोगात्, तन्निष्फलीकरणं च प्रबन्धानारम्भादेवेति विरुद्धोऽयं विकल्पः ।
अथ जनबोधार्थः, न, स्वभाववादनिहतत्वात् । किञ्च कस्यातो बोध इत्यपि चिन्त्यम्, पाठकदौर्लभ्यात्, जनानां बाहुल्येन ऋद्ध्यादिगौरवमग्नत्वात्, तेषु तत्त्वशुश्रूषाया दुर्घटत्वात्, तथोक्तम् – 'प्रायशो जगति जनता मिथो विवदते ऋद्धिरससातगुरुगौरवार्त्ते' - ति शान्तसुधारसे । । १२-७ ।।
-
(प्रस्तुतमहाकाव्यनैरर्थ्यम् - पूर्वपक्ष: