________________
६६
न्यायाध्ययनम्
भुवनभानवीयमहाकाव्ये
सन्मतितर्क-वेदान्त__ पञ्चदश्यौ च चित्सुखी । तत्त्वचिन्तामणिश्चापि,
शास्त्रवार्तासमुच्चयः ।।९७॥
आत्मतत्त्वविवेकः पा
तञ्जलयोगदर्शनम् । नयोपदेशसामान्य
निरुक्ती तत्त्वकौमुदी ।।१८।।
સન્મતિ તર્ક,
વેદાન્ત પંચદશી, ચિસુખી,
तत्पयिन्तामति, શાસ્ત્રવાર્તા-સમુચ્ચય, मात्म-तत्वविवे, પાતંજલ યોગદર્શન, નયોપદેશ, સામાન્યનિરુક્તિ, સાંખ્ય તત્ત્વકૌમુદી, તર્કપરિભાષા,
મીમાંસાદર્શન, સસ્પ્રતિપક્ષ,
ખંડનખંડખાધ, શબ્દ-શક્તિપ્રકાશિકા, સર્વદર્શનસંગ્રહ, સવ્યભિચારનો સિદ્ધાન્ત, વ્યુત્પત્તિવાદ,
तथा तर्कपरिभाषा,
मीमांसादर्शनं तथा । सत्प्रतिपक्षसिद्धान्तः,
शब्दशक्तिप्रकाशिका ।।९९।।
(मन्य पel मान्यता, निरी, રામરુદ્રી, ન્યાયસૂત્ર, ઉત્પાદાદિસિદ્ધિ, અનુમિતિसंगति, नयरहस्य, धर्मपरीक्षा, शतिवाE,
खण्डनखण्डखाद्यं च,
सर्वदर्शनसङ्ग्रहः । सव्यभिचारराद्धान्तो,
व्युत्पत्तिवादकस्तथा ।।१०।।
मध्यात्मपरीक्षा वगेरे....वो)
wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायावशारदम
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
अत्र शास्त्राविरुद्ध इत्युपलक्षणं तेन प्रत्यक्षाद्यविरुद्ध इत्यपि द्रष्टव्यम्। अन्यथा निर्मूलयुक्तेः साध्यसाधकत्वविरहात्, तदुक्तमुत्तराध्ययनसूत्रबृहद्वृत्तौ - ‘सलोमा मण्डूकाः, चतुष्पात्त्वे सत्युत्प्लुत्यगमनात्, मृगवत् । अलोमा वा हरिणः, चतुष्पात्त्वे सत्युत्प्लुत्य गमनात्, मण्डूकवत्। इत्यादिवद् निर्मूलयुक्तेर्न साध्यसाधकत्व'-मिति ।।२-१३।।
तथोक्तं द्वादशारनयचक्रे - 'प्रत्यक्षाप्रमाणीकरणे सर्वविपर्ययापत्तिस्तर्कतः, अलोमा हरिणः, चतुष्पात्तत्वे सत्युत्प्लुत्य गमनात्, मण्डूकवत् । मण्डूकोऽपि लोमशः, तस्मादेव हरिणवत्। पृथिवी अवसुधा, पदार्थत्वात्, महाभूतत्वात्, आकाशवत् एवं शेषपदार्थेष्वपि दृष्टान्तभेदात्।' इति ।। प्रथमे विध्यरे।। तथा चोक्तं माध्यमिकवृत्तौ - 'खरस्वभावा न मही, भूतत्वात, तद्यथाऽनिल इत्यादिषु हेत्वसिद्धिः स्वत एव योज्या।' इति । पृ.३३ ।।
इत्थं च शास्त्राद्यविरुद्धयुक्तौ यतितव्यमित्यत्र निष्कर्षः ।
शास्त्राऽविरुद्धतर्कः