________________
द्वितीयो भानुः
प्रभवन्त्यल्पसंसारे, जीवे हि सद्गुरोर्गिरः । आसन्नसिद्धिकत्वं स्वं,
ताभ्यामेवं प्रदर्शितम् ।। ५९ ।।
गुरुकृपां विना तु स्यात्,
कलाऽपि भवकारणम् ।
समता सागरे ब्रूमो,
वक्ष्यमाणं वचस्तथा ।। ६० ।।
योगसर्वस्वमेवैतद्, गुणगौरवमेव च ।
विबुद्धिरपि वर्तेत,
विबुद्धिवद् गुरौ सदा ।।६१।।
षट्पदीभूतचित्तं हि,
तयो रेमे निरन्तरम् ।
गुरुपादोत्पले बाढ
माहिताग्निर्यथाऽनले ।। ६२ ।।
१. श्लोकचतुष्कात्मकम् ।
समर्पणम्
१. भयस्य ।
સદ્ગુરુની વાણી અલ્પસંસારી જીવો પર જ અસરકારક થાય છે. ખરેખર, આ રીતે તેમણે પોતાનું આસન્નસિદ્ધિકત્વ પુરવાર કરી દીધું. પા
५३
ગુરુકૃપા વિના કળા પણ સંસારનું કારણ બને छे. समता सागर (पं. पद्मविभ्य गणिवर्यજીવનકવનરૂપ મહાકાવ્ય) માં અમે આ વચન उही छीजे. loll
યોગસર્વસ્વ આ જ છે, અને ગુણનું ગૌરવ પણ આ જ છે કે વિશિષ્ટ બુદ્ધિ ધારક પણ ગુરુ પાસે विगतमुद्धि रेपो ( जुद्ध) जनी भय. ॥७१ll
ભમરો મગ્ન હોય.. કમળમાં, યાજ્ઞિક મગ્ન હોય.. અગ્નિમાં.. આ જ રીતે તેમનું મન ભ્રમર બનીને હંમેશા ગુરુચરણકમળમાં રમતું હતું. ll૬
- सङ्घहितम्
न्यायविशारदम्
हि शिष्यो नाऽकार्यं कुर्यात्, तत्त्वात्, इतरस्तु धाष्टर्यमवलम्ब्य निःशूकतया तत् कुर्यात्, तत्त्वादेव ।
ननु तादृशशिष्यस्य भयं गुणाय, तदितरस्य तु भयानुपयोगः, अकार्याऽसम्भवादिति चेत् ? न असम्भवाऽसिद्धेः, क्षायोपशमिकगुणानां प्रतिपातित्वात्, सभयस्यैकान्तहितात्, तर्हि क्षायिकगुणिनः केवलिनः स न भविष्यतीति चेत् ? एवमेव, क्षीणमोहत्वाच्च, तस्य नोकषायमोहनीयत्वात्।
ततश्च सूक्तं – ‘शूरैरपि वर्तितव्यं, गुरौ हि सभयै 'रिवेति । नैतत् स्वमनीषिकयैवोच्यते, किं तर्हि ? उपनिबन्धनमप्यस्यार्षम्' जस्स गुरुम्मि न भत्ती, न बहुमाणो न गउरवं न भयं । नवि लज्जा नवि नेहो, गुरुकुलवासेण किं तस्स'-त्ति उपदेशमालायाम् । । ७६ ।। गुरुकुलवासजनितफलाभाववान् स इत्याशयः, उक्तफलाभावादिति।
(६२) षट्पदीत्यादि । तथोक्तं धर्माचार्यबहुमानकुलके - 'जेण न अप्पा ठविओ नियगुरुमणपंकयंमि भमरो व्व ।
गुरो: भयम्