________________
५२
समर्पणम्
भुवनभानवीयमहाकाव्ये परमो विनयो वैया
વિનય ઉત્કૃષ્ટ હતો. તો વૈયાવચ્ચ પ્રકૃષ્ટ હતું. वृत्त्यं च परमं ह्यभूत् ।
પરિચય પરમ હતી, તો સેવા સુંદર હતી. પદ્મા परिचर्यापरत्वं च,
शोभना गुरुसेवना ।।५६।। जेता जगत्त्रयस्याऽपि,
ત્રણ જગતના વિજેતાએ પણ ગુરુ પાસે તો गुरौ भवेच्छिशोरिव ।
નાનકડા બાલુડા થઈ જવું જોઈએ. ખરેખર પ્રકૃષ્ટ सत्यापितमिदं ताभ्या
એવા આ બે શિષ્યોએ આ સાચું ઠેરવ્યું. I૫oll मग्र्याभ्यामप्यहो ! तथा ।।५७।। शुरैरपि वर्तितव्यं,
શૂરે પણ ગુરુ પાસે તો ભયભીત બનીને રહેવું गुरौ हि सर्भयैरिव ।
જોઈએ. ધન્ય તે શિષ્યો... ચરિત્રથી જાણે મૂર્તિમંત धन्यौ शिष्यौ चरित्रेण,
જિનાગમ જ જોઈ લો. Ifપટll मूर्तिमन्तौ जिनागमौ।।५८॥
सङ्घहितम्१. निरुक्तिभेदादपुनरुक्तता, यद्वा तत्प्रकर्षाभिधानार्थत्वाददोषः। २. तत्प्रकारेण ३. गुरुथी भय पापनिरोध भाटे, वधु वातिभां. ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ परमेश्वरेशेति ।।' इति ।।६-२०।। न च प्रशस्तभावरूपत्वादेतत् क्षन्तव्यमिति वाच्यम्, तत्त्वासिद्धेः, विपर्ययस्य प्रदर्शितत्वादिति ।
मैवम्, हीनत्वासिद्धेः, तत्तुल्यत्वात्, तथाऽऽगमोक्तेः। तदुक्तं - 'तित्थयरसमो सूरी' - त्ति गच्छाचारप्रकीर्णके ।।२७।। तथा जे ते भावायरिया ते तित्थयरसमा चेव दट्ठव्वा' त्ति महानिशीथसूत्रे ।।५ अ.।। तथोक्तं प्रेमगीतायाम् - 'गुरुरेव प्रभुः साक्षा'-दिति ।।४१३ ।। युक्तं चैतत्, तदभावे गीतार्थस्य तत्तुल्यत्वात्, तुल्याज्ञत्वात्, तथाजिनाज्ञाभावात् । तथोक्तं पञ्चसूत्रे- 'जो मं पडिमन्नइ से गुरुं ति तदाणा'-त्ति ।।४-५ ।।
किञ्चान्यत, गुरौ छद्मस्थत्वदर्शनं तु छद्मदर्शनपूर्वकत्वेन शिष्याऽनाय, अनन्तसंसारहेतुभावात ।
नन्वस्तु छद्मस्थत्वेन दर्शनं, छद्मदर्शनं तु मा भूदिति चेत् ? न, तस्य॑ विशेषणत्वात्, तद्ग्रहस्य च विशिष्टबुद्धौ हेतुत्वात्, तदन्तरेण तदभावात्, दण्डग्रहमन्तरेण दण्डबुद्ध्यभाववत्। तथोक्तं- 'नाऽगृहीते विशेषणे विशिष्टबुद्धिरुदेति' - इति लौकिकन्यायाञ्जलौ।। भा.३-पृ.७७ ।। तथा 'नाज्ञातविशेषणविशिष्टबुद्धिर्विशेषणमुपसङ्क्रामती'- ति लौकिकन्यायसाहस्याम् ।।१८७ ।। तथा 'न हि अप्रतीते विशेषणे विशिष्टं केचन प्रत्येतुमर्हन्ति'- इति मीमांसादर्शने।।१-३-३३ ।।
___ अतोऽनन्तसंसारहेतुसेवनस्यैवाश्रवत्वेन महदनौचित्यम्, तत्त्याग एवौचित्यम् । साधोर्जिनाज्ञाऽनुरूपप्रवृत्तेरेवौचित्यात् । तस्याश्चाऽऽश्रवहानसंवरोपादानरूपत्वात्, अन्यस्य च तस्यैव विस्तरत्वात् । तथोक्तं- 'आकालमियमाज्ञा ते हेयोपादेयगोचरा। आश्रवः सर्वथा हेय, उपादेयश्च संवरः।। आश्रवो भवहेतुस्स्यात, संवरो मोक्षकारणम् । इतीयमार्हती मुष्टि-रन्यदस्याः प्रपञ्चन'-मिति वीतरागस्तोत्रे ।।१९-५/६।। इत्थं च गुरौ देवाधिदेवदर्शनं तयोः परमौचित्यमेवेति स्थितम् ।
(५८) सभयैरिवेति। ननु भक्त्यादिकं तु मन्यामहे, भयं तु किमर्थमिति चेत् ? अकार्यनिरोधायेति गृहाण। सभयो
१. छद्मनः।
गुरोः भयम्