________________
द्वितीयो भानः
समर्पणम
__५१
રાજ્ય હોય.. મોટું સામ્રાજ્ય હોય.. ચક્રવર્તી પદ હોય... કે દેવપણું હોય, મનીષીઓ માટે ગુરુસેવાથી ચઢિયાતું કશું જ નથી. પરશા
राज्यादप्यतिसाम्राज्यात्,
चक्रवर्तिपदादपि । देवत्वादपि विदुषां,
गुरुसेवा गरीयसी ।।५२।। व्यलीयत शुभेच्छाऽपि,
ताभ्यां पूज्येच्छया निजा। कृतं तत्सुकृतेनाऽपि,
गुर्वाज्ञा यत्र लयते ।।३।। विनीतानामलध्या हि,
मर्यादा स्वामिदर्शिता । नोल्लविता मुनिभ्यां सा,
नदीनाथैरिव क्वचित् ।।५४।।
ગુરુની ઈચ્છાથી તેઓએ પોતાની શુભ ઈચ્છાને પણ વિલીન કરી દીધી. હા.. જ્યાં ગુર્વાજ્ઞાનું Gधन यतुं होय, तपा सुतथी य सयु. ||3||
વિનીતોને માટે સ્વામિએ દર્શાવેલ મર્યાદા અલંધ્ય જ હોય છે. તેઓએ તે કદી ઓળંગી નહીં, સાગર તે કદી મર્યાદા ઓળંગતો હશે ? પછી
न राजा न महाराजा,
ગુરુદેવ તેમની નજરમાં રાજા ન હતા, મહારાજા देवो न वासवोऽपि न ।
ન હતાં, દેવ કે ઇન્દ્ર પણ ન હતાં, પણ દેવાધિદેવ गुरुरासीत्तयोर्दृष्टौ,
જ હતા. lluપી देवाधिदेव एव हि ॥५५।।
-सङ्घहितम्१. वस्तुतो नैतत्सुकृतमेव, यद् गुर्वाज्ञालङ्घनपूर्वकं, तथाऽपि लौकिकप्रसिद्धिमनुसृत्य सुकृतशब्दप्रयोग इति ध्येयम् । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~
(५५) देवाधिदेवेति । अथान्याय्यमेतत्, अनौचित्यात्, तद्धीने तद्दर्शनात्, श्राद्धे मुनिदर्शनवत् । ननु भवत्वनौचित्यं मा भूदन्याय्यत्वं को दोष इति चेत् ? न, औचित्यस्य धर्मादिमूलत्वेनोक्तत्वात, तदुक्तं - 'औचित्यं परमो बन्धु-रोचित्यं परमं सुखम् । धर्मादिमूलमौचित्य- मौचित्यं जनमान्यते'- त्ति योगसारे।।५-११।।।
युक्तं चैतत्, तद्रहितस्य धर्मानधिकारात्, तथोक्तं - ‘एतदधिकारिण एतद्बहुमानिनो विधिपरा उचितवृत्तयश्चेति ललितविस्तरायाम। तथोक्तं - 'एअप्पिअत्तं खलु इत्थ लिंग ओचित्तपवित्तिविन्नेय'ति पञ्चसूत्रे ।।५-७ ।। युक्तं चैतत्, इत्थमेव फलसिद्धिभावात्, आज्ञाराधनाच्च, तथोक्तं - "उचियं खलु कायव्वं सव्वत्थ सदा णरेण बुद्धिमता, इह फलसिद्धी णियमा, एस च्चिय होइ आण त्ति।। इति पञ्चाशके ।।६-८ ।। स्यादेतत्, तद्धीने तद्दर्शनमस्तु माऽस्त्वनौचित्यमिति चेत्? न, तस्य भगवदाशातनारूपत्वात्, तस्या महदनौचित्यरूपत्वात्, तत्र तूचितप्रवृत्तिविरहरूपमाध्यस्थ्यस्याऽप्यनौचित्यरूपत्वेन दोषत्वात् । तथोक्तं 'लावण्यपुण्यवपुषि त्वयि नेत्रामृताञ्जने। माध्यस्थ्यमपि दोषाय किं पुनढेषविप्लव'- इति वीतरागस्तोत्रे ।।६-१।। एवं च सिद्धमनौचित्यम्, अनुरूपप्रवृत्त्यभावस्यैव तत्त्वात्। अत एवाह रुद्रटः काव्यालङ्कारे - 'नैवार्हति० वक्तुं मुनि च
(गुरौ भगवबुद्धिः