________________
प्रथमो भानुः
गुरुगरिमा
नैयायिकानां प्रतिभापराणां
अध्यापने व्याकरणे वराणाम् । सिद्धान्तभाषोपनिषद्धनानां,
कलाविदां च प्रथमत्वभाजः ।।२३।।
નૈયાયિકો, પ્રકૃષ્ણ બુદ્ધિશાળીઓ, અધ્યાપનવ્યાકરણમાં કુશળો, શાસ્ત્રવચનોના રહસ્યના વેત્તાઓ અને કળાજ્ઞાતાઓના પ્રથમ સ્થાને निराभान... ||२||
प्राप्तप्रकर्षाशयशायिनश्च,
प्राप्तप्रकर्षाचरणस्य चाऽपि । प्राप्तप्रकर्षाद्भुतवाग्विभूतेः,
प्रकर्षतां सर्वगुणेष्वितस्य ।।२४।।
પ્રકૃષ્ટ પરિણતિ, પ્રકૃષ્ટ આચરણ, પ્રકૃષ્ટ એવી અભુત વાણી વૈભવના સ્વામિ, સર્વ ગુણોમાં प्रताने पामनारा..||२४||
निर्लेपतान्यक्कृतपद्मपत्र
નિર્લેપતાથી પુષ્કરપલાશની નિર્લેપતાને ચા निर्लेपतस्येभपराक्रमस्य ।
तिरस्कृत नारा... स्ति समान पराभी... शार्दूलशौण्डीर्यसुशालिनोऽस्य,
સિંહ સમા નિર્ભય... શરદ ઋતુના નીર જેવી घनात्ययाम्भाप्रभशुद्धबुद्धेः ॥२५॥
નિર્મળ બુદ્ધિના સ્વામિ... I૫l
-सङ्घहितम्१. उत्तम २. शाख ३. प्राप्तप्रकर्षश्चासावाशयश्चेति पूर्वपदविग्रहः । ४. प्राप्तप्रकर्षमाचरणं यस्य सः, तस्य तथा ५. हाथी ६. श२६ ऋतु ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ नवरमन्यथासिद्धिः, पूर्ववत् । अथ जीवदयार्थः, न, विरुद्धत्वात्, तत्क्षालनेऽसङ्ख्यजलजीवविराधनात्, धारणादावपि सहजाऽऽगन्तुकजन्तुपीडाद्यापत्तेः । ननु निर्दोषजलाद् यतनया तत्करणात् प्रतिलेखनादिना च दोषाभाव इति चेत् ? भवतु, तथाऽप्यन्यथासिद्धिः पूर्ववत् । ___ अथ पात्राप्तिरूप: ? न, विकल्पानुपपत्तेः, तथा च किमर्थं पात्रधारणम् ? रसगृद्धेः, जीवदयार्थम्, वैयावृत्त्यार्थं मूर्छार्थं वा? नाद्यः, विप्रतिषिद्धत्वात्। तदुक्तम्, 'अलोलभिक्खू न रसेसु गिद्धे - त्ति दशवैकालिके ।।१०-१७।। तथा - 'न रसट्टाए भुजिज्जा जवणट्ठाए महामुणी' - त्ति उत्तराध्ययनेषु ।।३५-१७ ।। अत एवोक्तं चारित्रमनोरथमालायाम् - 'रागद्दोसविउत्तो, संजोयणविरहिओ कया कज्जे। पन्नगबिलोवमाए, भुंजिस्सं सम्ममुवउत्तो ?' इति ।।१७।। एवं च का रसास्वादनवार्ताऽपि ? नन् तथाऽकृतरसनानिग्रहस्य तदर्थं भविष्यतीति चेत ? न, तस्यावश्यकत्वात, अन्यथा मुक्त्यसिद्धेः। तदुक्तं - 'अनिग्गहप्पा य रसेसु गिद्धे, न मूलओ छिंदइ बंधणं से' - त्ति उत्तराध्ययनेषु ।।२०-३९ ।। ननु मा भून्मुक्तिः, रसेष्वेव मे निर्वृतिरिति चेत ? एतादृशाभिप्रायिणो श्रामण्ये-ऽनधिकारो वादाविषयत्वं च, पूर्ववत । अथ जीवदयार्थम, न, विकल्पानुपपत्तेः, तदपि किं करपात्रलब्धिसद्भावेऽन्यथा वा? किं चात: ? सद्भावे चेत्, गतं पात्रार्थेन, तदभावेऽपि तद्भावात् । अथाऽन्यथा, तादृशलब्ध्यभावेऽन्तरेण पात्रं जीवविराधनासम्भ-वादिति चेत् ? सत्यं, किन्तु वज्रलेपायमानाऽन्यथासिद्धि:, पूर्ववत, गुरुप्रसादमन्तरेणाऽपि पात्राप्त्यसिद्ध्यसिद्धेः। अथाऽऽहाराप्तिरूपः, सोऽपि न, विकल्पानुपपत्तेः, तथाहि किमर्थमाहार ?
प्रस्तुतमहाकाव्यनरर्थ्यम् - पूर्वपक्षः )