________________
गुरुगरिमा
भुवनभानवीयमहाकाव्ये
जैनेन्द्रधर्मैकधुराधरस्य,
वृषोद्धकल्पस्य च कल्पनायाः ।। अगोचरस्यामलगोचरस्य,
मरुत्संजातेः प्रतिबन्धबन्धे ।।२६।।
જિનશાસનની ધુરાને વહન કરનાર ઉત્તમ વૃષભ સમા, કલ્પનાના અગોચર એવા, જેમની ગોચરી નિર્દોષ હતી તેવા. પ્રતિબંધરૂપી બંધન માટે વાયુ સમાન (અગોચર) પરબ્રા
प्रत्यध्वभारण्डपतत्त्रिणोऽस्य,
__ प्रमार्जनायोगसुयोगिनश्च । सुनम्रकम्राक्षवतो विहारे,
यतीशितुः संयमशेखरस्य ।।२७।।
प्रत्येक समये लाड पक्षी पा (मप्रमत्त), પ્રમાર્જના યોગના મહાયોગી, ચાલતી વખતે નમેલી સુંદર આંખોના ધારક, યતિઓના સ્વામિ, સંયમરૂપી આભૂષણના ધારક... ITI
अपीनकीनस्य च पीनवीर्य
સૂકલકડી કાયા ને તગડા આત્મવીર્યના ધારક. वतः सतः सज्जनतल्लजस्य । सन्त... सन शिरोमालि... कृश शरीरी..गौतम अगौतमस्याऽपि च गौतमाभ
સ્વામી સમી ભક્તિ ધરનારા અલ્પ-તુચ્છ ભોજન भक्तेरभक्तस्य गुरौ लघोश्च ।।२८।। मरना, गुरु साथै लधुताथी रहेनारा.. ||२८||
-सङ्घहितम् - १. उत्तम वृषभ २. निषि भिक्षा धारी ३. सहश ४. 50 ५. पक्षी ६. सुंर ७. मांग ८. भांश ९. श्रेष्ठ सपन १०. गौतम = यरणी, मत्पना मर्थे नम्, अगौतम = पृशांग ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ गृद्धेः, वेदनोपशमार्थं, वैयावृत्या), ईर्यार्थं, संयमार्थं प्राण-वृत्त्यर्थं, धर्मचिन्तार्थं, यत्किञ्चिदन्यार्थं वा ? नाद्यः प्रत्युक्तत्वात् । अथ वेदनोपशमार्थं, तदपि न, क्षुत्परीषहसहनाभिधानवैयर्थ्यांपत्तेः। ननूक्तमपि विस्मरणशीलेन भवता विस्मृतं, सूपपादितं प्राग विधिनाऽऽहारग्रहणे परीषहसहनाऽभावाऽभावत्वमिति चेत् ? भवतु, अन्यथासिद्धिस्तु तथाऽप्यस्खलितप्रसरा, पूर्ववत् । अथ
वैयावृत्त्यार्थं, तदपि न विकल्पानुपपत्तेः, तदपि किं यशसे, प्रत्युपकारेच्छया तद्विषयरागात्, गुर्वादिभयात्, पुण्यबन्धार्थं, जिनोक्तत्वात्, कर्मनिर्जराय, मुक्त्यर्थं वा ? किं चात: ? सर्वथाऽपि दोषः। तथाहि, नाद्यः, तदर्थमाचारमात्रस्य निषिद्धत्वात्, तथा चाऽऽर्षम्- ‘नो कित्तिवण्णसद्दसिलोगट्ठयाए आयारमहिट्ठिज्जा' - त्ति दशवैकालिके ।।९-४ ।। न द्वितीयः, विकल्पानुपपत्तेः, तथाहि प्रत्युपकारोऽपि किमैहिक आमुष्मिको वा ? ऐहिक चेत्, न, तत्स्पृहाकृतस्य विषानुष्ठानत्वेन वयंचात्। अथाऽऽमुष्मिकः, सोऽपि किं देवत्वादिदानरूपो मुक्तिप्रदानरूपो वा ? नाद्यः तत्स्पृहाया अपि गरानुष्ठानत्वेन हेयत्वात, वैयावृत्यविषयसाधोस्तादृशप्रत्युपकारकरणे सामर्थ्याऽभावाच्च, कर्माधीनत्वात् । अथ मुक्तिप्रदानरूपः, सोऽपि न, निराकरिष्यमाणत्वात् । अथ तृतीयः, रागविषयीभूतस्य साधोयावृत्त्यस्य सुवचःस्त्वादिति चेत् ? न, तस्य स्वरागमात्रनिबन्धनत्वेन तपोभेदरूपवैयावृत्त्याघटनात्, तत्फलाभावात्, निर्जराया असम्भवात्, तस्या एव तपःफलत्वात् तदुक्तं - 'तपसा निर्जरा च' - इति तत्त्वार्थाधिग ३।। अथ मा भूत्तपः, सेवा तु भवति, तत्रैवास्मत्परितोष इति चेत् ? न, प्रयोजनाभावात्, रत्नत्रयबहिर्भूतत्वात्, तत्र साधोरधिकारविरहात् । नाऽपि तुर्यः, फलाभावात्, पूर्ववत् । नाऽपि पञ्चमः, पुण्यबन्धेच्छाया अपि वस्तुतो विषयाभिलाषरूपेण
प्रस्तुतमहाकाव्यनैरर्थ्यम् - पूर्वपक्षः ।