________________
प्रथमो भानुः
लौकिकसिद्धयः
वात्सल्यवृष्ट्यैकघनाघनोऽभूद्,
હા.. આ રીતે ભાઈબહેનો માટે તેઓ પ્રેમના भ्रात्रादिषु प्रेमपयोधिकल्पः । સાગર ને વાત્સલ્યને વરસાવનારા વાદળ સમાન जगद्धितेच्छोः कियदेतदेव ?,
હતાં. સમગ્ર વિશ્વના હિતપ્રાર્થી માટે આટલું તો શું ह्यगण्यकारुण्यधरा महान्तः ।।२।। વિસાતમાં? ખરેખર, મહાપુરુષો અગમ્ય કારુણ્યના
ભંડાર હોય છે. દિશા स मेट्रिकोत्तीर्णजनो 'जिडीए'
કાંતિભાઈ મેટ્રિકમાં પાસ થયા અને વિદેશ उपाधिभृच्चापरनिर्वृतेऽभूत् । (cisi)मां G.D.A (C.A नी समक्ष) नी Sil महोपलब्धेस्तु महोपलब्धिः,
પણ મેળવી હા.. મહાબુદ્ધિશાળીને મહાન લાભ તો स्वाभाविकी सङ्गतमेव सर्वम् ।।८३।। स्वाभाविsोयने ? अधुं संगत तुं. ||3|| महापदे ‘सेन्ट्रलबेक'- मध्ये,
विष्णु सभी शन्तिपाता siतिमा Central श्रीकान्तकान्तिर्युयुजे च कान्तिः । Bank मां मोटी Post ५२ लेडाया.. प हमेशा नीतिश्रिया युक्ततमः सदाऽपि,
નીતિમત્તાથી શોભાયમાન. ખરેખર, આસન્નસિદ્ધિક ह्यासन्नसिद्धेः स्खलना न भूमे ।।८४॥ यो प्रायः स्मलना पामता नथी. ||४||
-सङ्घहितम्१. Sनमा २. महामुद्भिशाणी ३. महान प्राप्ति ४. विष्णु ५. प्राय:. 'सत्प्रवृत्तिश्च नियमा'-दिति तु हारिभद्रोक्तिः ।। योगबिन्दौ-३४० ।। *. तद्युगीने लौकिकविद्याभ्यासे एकादशमवर्षमेतदाख्यं बभूव । x. एषा तु स्वविषये वरिष्ठोपाधिस्तत्कालप्रसिद्धा। ०. एतत्तु वर्तमानयुगप्रसिद्धं धनरक्षणादिकार्यकृत्। ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ स्वार्थभ्रष्टत्वात्, निमज्जतस्तारकत्वायोगवत् । तदुक्तं 'ठिओ य ठावइ पर'-मिति दशवकालिके।
एवं च गुरुप्रसादार्थस्य सिद्धत्वेन तदर्थतदभक्तिस्तदर्थप्रबन्धाऽऽरम्भस्य च सप्रयोजनता सिद्धा। ऐहिकादिसर्वार्थेषु तदवन्ध्यहेतुभावात्- उक्तं च
परलोयलालसेण, किं वा इहलोयमत्तसरणेण । हियएण अहव रोहा, जह तह वा एत्थ सीसेण ।।३१ ।। जेण न अप्पा ठविओ, नियगुरुमणपंकयंमि भमरो व्व। किं तस्स जीविएणं जम्मेणं अहव दीक्खाए ?।।३२।। जा काओ रिद्धिओ हवंति सीसाण एत्थ संसारे। गुरुभक्तिपायवाओ पुष्फसमाओ फुडं ताओ।।९।। चक्कित्तं इंदत्तं गणहर-अरहंतपमुहचारुपयं । मणवंछियमवरंपि हु जायइ गुरुभक्तिजुत्ताणं ।।२७।।
आराहणाओ गुरुणं अवरं न हु किं पि अस्थि इह अमियं । तस्स य विराहणाओ बीयं हलाहलं नत्थि ।।२८ ।। - त्ति धर्माचार्यबहुमानकुलके। नवरं मुमुक्षूणामन्यत्र मोक्षमाशंसाविरहः, तत्त्वादेव। तदुक्तं परैरपि- ‘लोकत्रयाद्विरक्तत्वान्मुमुक्षुः किमितीहते?।।' इति नैष्कर्म्यसिद्धौ।
ननु सूक्तं सप्रयोजनत्वं गुरुभक्तिमाहात्म्यं च, नवरं तत्र सर्वर्द्राणां गुरुभक्तिपादपपुष्पत्वं कथमुक्तम् ? किमिति न फलत्वमिति चेत् ? तत्फलत्वेन मोक्षस्योक्तत्वात्, सर्वेषां फलत्वमस्त्विति चेत् ? न, तदितरेषां गौणत्वात्, मोक्षस्यैव प्रधानत्वात्, प्रधानस्यैव
प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः