________________
चतुर्थो भानुः
वीर्याचार
१२९
वीर्यप्रभावविसरं ह्यनुदृश्य शके,
તેમનો પ્રચંડ વીર્ષોલ્લાસ જોઈને એવું લાગે છે કે किं सप्तमे तु गुणधाम्नि सदा स्थितोऽसौ । शुंतमो हमेशा सातमा गुस्थान १ रहेता शे? पापारपङ्कजलजं जलजं यथाऽसि, પાપી-પંચમ આરારૂપી કાદવમાં ખીલેલા કમળસમા भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।५९॥ मो गुरुदेव ! हुं आपने लापथी मधू. IIII कृत्स्ने दिने श्रमभरं सततं बभार
આખો દિવસ સતત સખત શ્રમ લઈને.. રાતે रात्रौ तथाऽल्पशयनो शयनं विनाऽपि । अल्पनिद्रा लईने निद्रा विना पe पिनशासनना जैनेन्द्रशासनमहोदयकार्यलग्नः
મહોદય માટેના કાર્યમાં મચી પડનારા ઓ અપ્રમત્તા भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।६०॥ योगी ! हुं आपने माथी लाई छु. Isoll श्राद्धैर्वृथा वचनजालमसौ विहाय
ગૃહસ્થો સાથેની નકામી વાતો મૂકીને તેઓ नामस्तवादिरवणो हृदये बभूव । મનમાં લોગસ્સાદિનો જાપ કરતાં... જીવનની એક एकः क्षणोऽपि न गतोऽस्य निरर्थकोऽहो ! muel निरर्थ न पा हेनारा ओ गुरुहेव ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।६१॥ हुं आपने माथी लाई छु. ||१||
-सङ्घहितम् 9. શબ્દ કાઢનાર wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww विक्खाए जोगम्मि तह तह पयतो । नियमण गच्छवासी असंगपयसाहगो भणिओ' - त्ति पञ्चवस्तुके ।
युक्तं चैतत्, बालजीवानां निरपेक्षधर्माऽसम्भवात्, तन्निषेधे सर्वथा तदुच्छेदापत्तेः, न हि प्रभूताभ्यासमन्तरेण निरपेक्षधर्मसिद्धिः प्रायेण, शुद्धाभ्यासस्यापि प्रभूतजन्मसाधनालभ्यत्वात् । तदुक्तम् ‘अभ्यासोऽपि प्राय: प्रभूतजन्मानुगो भवति शुद्ध'- इति षोडशके ।।१३-१३ ।। लोकेऽप्येतदृष्टम्, तदाह द्रव्यसप्ततिकावृत्तिकार:-'न हि सकृन्निपातमात्रेणोदबिन्दुरपि ग्रावणि निम्नतामादधाती'ति ।।८।। ततश्चानादिभवाऽभ्यस्ताधर्मविनाशनस्य धर्मस्य प्रयत्नपूर्वकेणाऽभ्यासेनैव परमगतिप्राप्तिः, तदुक्तं परैरपि -
'प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गति'- मिति भगवद्गीतायाम् ।।६४५।। यद्यप्यनादिकालीनाधर्मः सङ्ख्यातभवाभ्यासनिवर्तनीय इत्यपि दुःश्रद्धेयम, किन्त्वात्मनोऽचिन्त्यवीर्ययुक्तत्वात, महापुरुषचरितसिद्धत्वाच्च न तदसम्भवः । अभ्यासस्यासाध्याभावादपि तत्सिद्धिः, तदुक्तं - 'न किञ्चिदस्ति तद्वस्तु यदभ्यासस्य दुष्कर'-मिति बोधिचर्यावतारे ।।६-१४ ।। युक्तं चैतत्, अभ्यासेन विषस्याप्यमृतत्वप्राप्तेः, तत्सातत्ययोगात्तत्सिद्धेः, उक्तं च 'विषाण्यमृततां यान्ति सतताभ्यासयोगत' इति निर्वाणप्रकरणे। ननु किं तर्हि वितथानि तान्यर्थीत्यादीनि वचनानि ? नेत्युच्यते, तत्र विशिष्टतरधर्मविवक्षणात, तथैव तत्सिद्धेः, तस्य च पूर्वोक्तनीत्या सापेक्षधर्माभ्यासलभ्यत्वमिति विवेचनीयं विवेकवता । न चास्माभिरेवैवमुच्यते, पूर्वमहर्षिभिरप्येवं सापेक्षधर्मस्य समर्थितत्वात्, यथोक्तम् - 'जइ ता तिलोगनाहो विसहइ बहुयाई असरिसजणस्स । इय जीयंतकराई एस खमा सव्वसाहूण'- मित्युपदेशमालायाम् ।।४।।।
श्रीपूज्यालम्बनग्रहणं तु तत्कृतसाधनानुसरणरूपत्वेन तबहुमानप्रदर्शकम्, उक्तं च- 'ठाणा कायणिरोहो तक्कारीसु बहुमाणभावो य' त्ति योगशतके ।।६४।। यथा गुरुकुलवासनिसेवने तत्सेविगौतमादिषु बहुमानभावो भवति तथाऽत्रापि द्रष्टव्यम्, तथोक्तम् - 'वेयावच्चं परमं बहुमाणो तह य गोअमाईसु'-त्ति पञ्चवस्तुके ।।६९१ ।। इत्थं च श्रीपूज्यालम्बनकृतधर्मोऽपि प्रशस्त एवेति निष्कर्षः ।
सदालम्बनदानम