________________
१३० - वीर्याचारः ।
भुवनभानवीयमहाकाव्ये व्यायुःकृतिश्च किल सद्गुरुणाऽप्रमादात् ખરેખર સતત અપ્રમાદથી, સતત પરિશ્રમથી
एकायुषाऽपि च कृता सततं श्रमेण । पूज्य- श्रीमे मे ४ अपनमा ने अपनjार्य थु. एकादशाद्भुतमपीह गुरुं हि मन्ये
લાગે છે કે પૂજ્યશ્રી ૧૧મુ અચ્છેરુ હતાં. ઓ મહા भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।६२॥ अप्रमत्त योग ! आपने हुं लापथी मधु. IIF२|| अत्यन्तचण्डरुजि चन्द्रविरोकरोची
અત્યંત ઉગ્ર (પેરાલિસીસના) રોગમાં ચ રાતે नक्तं स लेखनरतः सतताऽप्रमत्तः । ચાંદનીમાં લેખન કાર્ય કરવા બેસી જતાં. શરીરને ऊचे खरं ह्यपघनं सुकुमारताभिद्
તો ગધેડું કહેતા (તે રીતે કામ લેતા) સતત भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।६३।।
અપ્રમત્ત અને જાત પ્રત્યે કઠોરતમ બનનારા ઓ
મહાસાધક! હું આપને ભાવથી ભજું છું. lal
-सङ्घहितम् १. डिर। २. रुथि रनार ३. गधेड) ४. शरीर ५. सुभारता = सुशीलता, तेने नारा. ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~
(६३) सुकुमारताभिदिति । अथेयं मूर्खता, सुखत्यागात, यावज्जीवं सुखमेव जीवने पाण्डित्यात्, भस्मीभूतदेहप्रत्यागमविरहात्, तदुक्तं- 'यावज्जीवेत् सुखं जीवे-दृणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य, पुनरागमनं कुतः । स्यान्मतं, 'न वयं देहस्य पुनरागमं मन्यामहे, आत्मनस्तु क्वचिद् गमनं भविष्यति, ततश्च परलोके सुखलाभार्थं कष्टसहन न्याय्यमेवेति। तदेतद् मूर्खशेखरताप्रकटप्रदर्शनफलम्, आत्मन एवाभावात् परलोकाभावात्, तथोक्तम् – 'परलोकिनोऽभावात् परलोकाभाव' इति । न च चैतन्यसंसिद्धः स इति वाच्यम्, तदन्तरेणाऽपि तदुपपत्तेः, तथाहि पृथिव्यादिभूतचतुष्टयादेव चैतन्योपपत्तिः, न च प्रत्येकमदर्शनात्तदसम्भव सिकतासु तैलवदिति वाच्यम्, व्यभिचारात्, अन्यथाऽपि दर्शनात्। तथाहि मद्याङ्गेष्वदृष्टाऽपि मदशक्तिस्तत्समुदाये दृश्यत एव ।।
इतश्चात्माभावः, अहंप्रत्ययेन देहस्यैव प्रतीतिसिद्धेः, 'अहं स्थूलो'- 'ऽहं कृश' इति देहसामानाधिकरण्येन प्रत्ययात्, न चात्मन्येतत्प्रत्यय इति वाच्यम्, अपसिद्धान्तप्रसङ्गात्, आत्मनोऽरूपित्वेनाभ्युपगमात्, ततश्च तत्र स्थौल्याद्यभावात्, तदुक्तम् - 'पुद्गलवर्जमरूपं त्वि' ति प्रशमरतौ ।।२०७ ।। तथा – 'रूपिणः पुद्गला' इति तत्त्वार्थसूत्रे ।।५-४ ।। एवं पुद्गलमात्रस्य रूपित्वाभ्युपगमात । उक्तं च प्रथमाङगे - ‘से न दीहे न हस्से न वटे' इत्यादि ।।१-५-५ ।।१७०।। तदुक्तं परैरपि 'न भूमिर्न तोयं न तेजो न वायु' रित्यादि दशश्लोक्याम् ।।१।।
__ अथ मा भूदेष दोष इत्यात्मनोऽपि पुद्गलत्वमभ्युपगम्यते, स एष वरविघाताय कन्योद्वाहः, अस्मन्मतप्रवेशेन नैरात्म्याभ्युपगमात्, सज्ञामात्रविवादात् । ननु 'मम देहोऽय'-मित्युक्तेस्तत्सिद्धिर्भविष्यतीति चेत् ? न, तस्यौपचारिकत्वात्, राहो: शिर इतिवत् देहालम्बनस्याहंप्रत्ययस्य प्रतिपादितत्वात्। तथाऽप्यात्मपदानुरागातिरेकश्चेत्तदा देह एव तत्सज्ञा क्रियताम् तत एवोपपत्तेः तदुक्तम् -
'अत्र चत्वारि भूतानि भूमिवार्यनलानिकाः । चतुर्थ्य: खलु भूतेभ्यश्चैतन्यमुपजायते ।। किण्वादिभ्यः समेतेभ्यो द्रव्येभ्यो मदशक्तिवत् । अहं स्थूलः कृशोऽस्मीति सामानाधिकरण्यतः ।। देहस्थौल्यादियोगाच्च स एवात्मा न चापरः । मम देहोऽयमित्युक्तिः सम्भवेदौपचारिकी'-ति (सर्वदर्शनसङ्ग्रहे ।।पृ.७ ।।)
ननु क्षित्यादेश्चैतन्याभिव्यक्तौ शरीरवत कुम्भादिष्वपि तदभिव्यक्तिर्भवेदिति चेत् ? न, कारणान्तराऽभावात, पांस्वादिष्वनभिव्यक्तमदशक्तिवत् । स्यान्मतम्, प्रतिनियतसुखदुःखादिकार्यवैचित्र्यस्य नियामकमन्तरेणाऽनुपपत्तेस्तन्नियामकस्य पुरातनजन्मो
जीवनमन्त्रः - देहदुक्खं महाफलम् - चार्वाकनिरास: