________________
तृतीयो भानुः
श्लक्ष्णप्रतिक्रमणकृत्यमहोऽस्य पुण्यं, विश्वेऽसधर्ममभवत् परिपूर्णमुद्रम् । सूत्रार्थचिन्तनसनाथमतीतदोषं,
परमप्रतिक्रमणम
तेमनुं प्रति भरा तो पवित्र... हुनियामां जेभेड.. मुद्रानी शुद्धि... सूत्रार्थनो उपयोग घोषोना અભાવવાળું હતું. અને ભાવસમુદ્રની જોરદાર
भावार्णवस्य च समुल्लसनेन सार्धम् ।। ९९ ।। भरतीनी साथे यतुं ॥ell
१०१
शक्रस्तवे च जिनभक्तिमहादरोऽसौ, नामस्तवे च जिननाममहोपयोगी ।
શક્રસ્તવમાં જિનભક્તિના ભાવ.. નામસ્તવમાં ૨૪ ભગવાનના નામનો ઉપયોગ.. કરેમિ ભંતે सावद्यकार्यविरतावपि वीरतुल्यो, સૂત્રમાં પ્રભુ વીર જેવી શૂરવીરતા.. પગામ वीरासनेऽपि च प्रकामकसूत्रकेऽभूत् ।। १०० ।। सभ्भायभां वीरासन ॥१००॥
न्यायविशारदम्
तद्धेतुत्वविरह इति वाच्यम्, तन्निरुक्त्यनतिक्रमात्, रज्यतेऽनेन मनश्चित्तमालिन्याऽऽपादनपूर्वकमिति निरुक्तेः । तथा चावश्यकवृत्ताववतरणम्- 'रज्जंति असुभकलिमलकुणिमाणिट्ठेसु पाणिणो जेणं । रागो त्ति तेण भण्णइ जं रज्जइ तत्थ रागत्थो।।' इति।। पृ.३८९ ।। न च साऽस्मिन्नसिद्धेति वाच्यम्, सञ्ज्ञासिद्धत्वात् । न च तथाऽपि चित्तमालिन्यकृत्त्वमसिद्धमिति वाच्यम्, साधितत्वात् । न च तस्य जिनाज्ञाविरुद्धत्वाभावात् स्वरूपासिद्धो हेतुरिति वाच्यम्, अभावाऽभावात्, 'आज्ञा तु निर्मलं चित्तं कर्तव्यं स्फटिकोपम - मित्युक्तेः । । योगसार १-२१ ।। इति चेत् ?
न तद्धेतुत्वेऽपि प्रशस्ततत्त्वात् चित्तमालिन्यकृत्त्वविरहात् न च तद्धेतोस्तद् दर्शितमेवेति वाच्यम्, दुर्दर्शितत्वात्, प्रशस्तरागनिरुक्तौ – ‘रज्यतेऽनेन मनश्चित्तनैर्मल्यापादनेनेति वक्तव्यत्वात् । न चाऽत्रासिद्धेतेति वाच्यम्, श्रेणिकादिनिदर्शनसिद्धत्वात्, परमतेऽपि मतमेतत्- 'कर्णाज्जलं जलेनैव कण्टकेनैव कण्टकम् । रागेणैव तथा रागमुद्धरन्ति मनीषिणः ।।' इति चित्तविशुद्धिप्रकरणे ।। ३७ ।। अत एवोक्तं भक्तिवर्द्धिन्याम्- 'स्नेहाद्रागविनाशः स्यादिति । अत एव जिनानुरागस्य सर्वसम्पन्मूलत्वम्, तदनुरागतस्तस्य हृदय-स्थितिसिद्धेस्तत्सिद्धेस्तथोक्तं षोडशके 'हृदयस्थिते च तस्मिन् नियमात्
सर्वार्थसंसिद्धिरिति । । २-१४ ।।
स्यादेतत्, भवतु प्रशस्तरागस्य चित्तनैर्मल्यकृत्त्वेनाऽऽदेयत्वम्, स्तोत्ररागनिकरस्य तु तत्कथं ? अविहितत्वादिति चेत् ? न तदसिद्धेः, स्तोत्रस्य मधुरत्वेन विहितत्वात्, माधुर्यस्य च तद्विना शशशृङ्गायमानत्वात्, न च विहितत्वविरहः, अश्रुतेरिति वाच्यम्, तस्यास्तद्विरहाहेतुत्वात्, शास्त्रश्रमविरहहेतुत्वात् । तथोक्तम् 'गम्भीरमहुरसदं महत्थजुत्तं हवइ थुत्तं'- ति
चैत्यवन्दनभाष्ये ।। ५८ ।।
अत्र सङ्घाचारविध्याख्या वृत्तिः - 'मधुराः सुश्लिष्टाक्षराः, शब्दा यत्र तत्तथा, यद्वा मधुरो - मालवकैशिक्यादिग्रामरागानुगतः शब्दः स्वरो यत्रेति । । पृ. ५२८ । ।
युक्तं चैतत्, स्वपरशुभभावोल्लासहेतुत्वात्, अनुभवसिद्धत्वात्, अन्यथोद्वेगहेतुत्वात्, तत एव । दृश्यते च दशाविशेषे तथैव शुभभावप्रतिपत्तिः, 'अधुवे असासयंमी 'त्यादिगीतिना कपिलकेवलिबोधितचौरवत् । ततश्च सिद्धं तदाज्ञाऽविरुद्धत्वमिति ।
मधुररागः कोकिलकण्ठः