________________
४
साम्यैकसिन्धुर्गुरुभानुबन्धुः प्रेमेशितुर्दक्षिणहस्तकल्पः । पंन्यासपद्मो गणिराड् ददातु
क्षमातिशायी क्षमया क्षमां वः ।। ९ ।।
वैराग्यवार्धिर्वरवत्सलर्षिः
परार्थकार्यप्रवरो विनाऽर्थम् ।
मङ्गलम्
(वसन्ततिलका) वाग्मीकृताऽपटुमतिः श्रुतदेवता स्ताद्, विद्याविनायककुकर्मविनायिका वाक् । श्री हेमचन्द्र इति मन्त्रमतोऽथवा कि
વૈરાગ્યના મહાસાગર, ઉત્તમ વત્સલ યોગી, સ્વાર્થ વિના પરાર્થકાર્યમાં કુશળ, શ્રી સીમન્દરજિનના ચરણકમળમાં ભ્રમર સમા, ગુરુદેવ શ્રી હેમચંદ્ર
सीमन्धरांड्रिकमलालिकल्पः
सूरिः श्रिये स्याद् गुरुहेमचन्द्रः ||१०|| सूरि ( ज्ञानाहि ) लक्ष्मी माटे थाओो. ॥१०॥
भुवनभानवीयमहाकाव्ये
मन्येन नाम शरणेन तु कार्यमस्ति ? ।।११।।
સમતાસાગર, પૂ. ભુવનભાનુસૂરિજીના લઘુબંધુ, સૂરિ પ્રેમના જમણા હાથ સમાન, ક્ષમા વડે પૃથ્વીથી પણ ચઢિયાતા પંન્યાસપ્રવરશ્રી પદ્મવિજયજી ગણિ-વર્ય તમને ક્ષમાગુણ આપનારા થાઓ. IIIા
મૂર્ખને ય વાચસ્પતિ બનાવી દેનાર શ્રુતદેવતા શ્રીસરસ્વતી અમારા વિધામાં વિઘ્નભૂત કુકર્મ (ज्ञानावरणीय) ने हूर डरनारी थाओो. अथवा तो 'श्री हेमचन्द्र' से (गुरुनामइप) अमोघ मंत्रना ધારક એવા મને બીજું શરણ ગોતવાનું શું પ્રયોજન જરૂર છે ? (અર્થાત્ નથી જ. ગુરુનામરૂપ મંત્ર ४ अभे शरा छे.) ॥११॥
- सङ्घहितम्
१. पृथ्वीथी यहियाता २ स्वार्थ बिना ३. सरस्वती हेवी
न्यायविशारदम्
(१०) विनाऽर्थमिति । ननु व्याजस्तुतिरियम्, अर्थापत्तेर्गुरोर्मन्दादपि हीनतरत्वाभिधानात्, मन्दस्याऽपि निष्प्रयोजनमप्रवृत्तेः । तदुक्तं - 'प्रयोजनमनुद्दिश्य, न मन्दोऽपि प्रवर्तत'- इतीति चेन्न, अभिप्रायाऽपरिज्ञानात्, स्वसम्बन्ध्यैहिकप्रयोजनमत्रार्थपदेनाऽभिप्रेतम्, गुरौ तस्यैवाभावात्, तदन्यत् प्रतीत्य त्वस्य सप्रयोजनत्वात् । प्रत्युत लोकोपकारचतुरस्याऽस्य परार्थपरायणतया स्व-परपरमानुग्रहप्रदर्शनाल्लावण्यादिवर्णनापेक्षया मुख्यधर्मेण स्तुतत्वाच्चित्तप्रसादमापाद्य चरितार्थं मङ्गलम्, अन्यथा तद्विरहात्, प्रत्यपायाच्च। तदुक्तमध्यात्मसारे- 'पुरादिवर्णनाद्राजा, स्तुतः स्यादुपचारत: । तत्त्वतो शौर्यगाम्भीर्य-धैर्यादिगुणवर्णनात्।। मुख्योपचारधर्माणा-मविभागेन या स्तुतिः । न सा चित्तप्रसादाय, कवित्वं कुकवेरिव ।। अन्यथाऽभिनिवेशेन, प्रत्युता- नर्थकारिणी । सुतीक्ष्णखड्गधारेव, प्रमादेन करे धृता । ।१२६ - १२७ । । इत्यलं पल्लवितेन ।। १२८ । ।
(११) किमन्येनेत्यादि । अथैवं श्रुतदेवताऽऽशातनम्, ततश्चानर्थः । मैवम्, विधेयस्तुत्यर्थत्वादस्य । युक्तं चैतत्, सर्वश्रुताधारत्वाद् गुरोः । तथा चाऽऽह वाचकमुख्य: - 'गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद् गुर्वाराधनपरेण हितकाङ्क्षिणा भाव्यम्।।।। इति प्रशमरतिप्रकरणे, तथाऽऽहुः श्रुतकेवलिश्रीभद्रबाहुस्वामिनः - 'तम्हा जिणपन्नत्ते अणंतगमपज्जवेहिं संजुत्ते। अज्झाए जहाजोगं गुरूपसाया अहिज्झिज्जा ।।५५१ ।। ' इत्युत्तराध्ययननिर्युक्तौ ।
स्तुतिरहस्यम्