________________
प्रथमो भानुः
श्रीगौतमस्वामि-सुधर्मदेवजम्बूप्रभु-श्रीप्रभवप्रमुख्याः ।
सुरीशपूजापदसूरिचन्द्रा,
भवन्तु ते श्रीगुरवः प्रसन्नाः ।।६।।
श्रीदानसूरीशविनेयरत्नो,
जैनेन्द्रपट्टाभ्रमहाभ्ररत्नः ।
गीतार्थसार्थाधिपतिः पुनातु,
श्रीप्रेमसूरिः सततं कृपालुः ।।७।।
कृपैकसारं वरसाम्यसारं,
गुणैकसारं परमन्त्रसारम् ।
श्वासेऽस्तु यन्नाम विवाञ्छितं मे,
भानुः स दद्यादभिवाञ्छितं मे ।।८।।
मङ्गलम्
શ્રી ગૌતમસ્વામિ, સુધર્માસ્વામિ, જંબૂવામિ, પ્રભવસ્વામિ ઈત્યાદિ (૦૫ પટ્ટધરો) દેવોની ય પૂજાના સ્થાન એવા સૂરિદેવો... શ્રીગુરુદેવો પ્રસન્ન थाओो. ॥७॥
શ્રી દાનસૂરીશ્વરજીના શિષ્યરત્ન જિનશાસનની પાટરૂપી ગગનમાં મહાસૂર્ય સમાન, ગીતાર્થોના સમૂહના મહાઅધિપતિ, પરમકૃપાળુ શ્રી પ્રેમસૂરિજી तमने सतत पावन रो. ॥७॥
३
पाना, उत्तम समताना, गुलशोना, उत्तम मंत्रना સારભૂત એવું જેમનું નામ મારા શ્વાસે શ્વાસે રહો એવી મારી અત્યંત વાંછના છે તેવા શ્રી ભુવનભાનુસૂરિજી મારા અભિવાંછિતને આપનારા થાઓ. તા - सङ्घहितम् -
१. सुरी (देवी) + ईशः * सारः = श्रेष्ठः, वित्तं वा 'सारं श्रेष्ठे बले वित्ते केशे जलचरे स्थिरे' इत्युक्तेः ।
न्यायविशारदम्
कुर्यात्? यदि च करोति, कथं कृतार्थः ? तृप्तभोक्तृवदिति चेन्न, साक्षात्करणाभावेऽपि मण्यादिकृतानुग्रहदर्शनात्तद्वा
कर्तृव्यपदेशो न न युक्तः ।
तथोक्तं योगशतके
'गुरुदेवयाहि जायइ अणुग्गहो अहिगयस्स तो सिद्धी । एसो य तन्निमित्तो तहायभावाओ विण्णेओ ।। जह चेव मंतरयणाइएहिं विहिसेवगस्स भव्वस्स । उवगाराभावम्मि वि तेसिं होइ त्ति तह एसो ।। ६२ । ६३ ।।
प्रत्युत कृतार्थत्वेनैव गुणप्रकृष्टोऽयं प्रयोजनसिद्धावलं भवति, यथोक्तं षोडशकप्रकरणे - 'कृतकृत्यत्वादेव तत्पूजा फलवती गुणोत्कर्षा' दिति ।। ९-१५ ।।
उक्तं च मेघदूते 'केषां न स्यादभिमतफला प्रार्थना ह्युत्तमेषु ।' इति, न ह्यर्हन्निवान्य उत्तमोऽस्तीति । एवं चाकर्ताऽप्ययं तद्विध्याऽऽराधनात् फलप्रदो भवत्येव, तथादर्शनात्, मण्यादिवदिति ।
ननु विप्रकृष्टत्वारूपित्वाभ्यामशक्यैवाऽस्याऽऽराधनेति चेन्न, आराधना तु तदाज्ञापालनात् । तथोक्तं धर्मबिन्दौ'तदाज्ञाराधनाच्च तद्भक्तिरेव' ।। ६-४४ ।। इति । तथा योगसारे 'कृतकृत्योऽयमाराध्यः स्यादाऽऽज्ञापालनात् पुनः ।।१
-
२१ ।। इत्यन्यत्र विस्तरः ।
एतेनान्ते विशेषणं न्यस्यताऽपि फलतः स्वप्रयोजनसिद्धिसंशयमपनयता समाप्तपुनरात्तत्त्वदोषः परिहृतः, अनुप्रासगुणप्राबल्याच्च, तत्प्रयुक्तानन्दस्यापि काव्यहेतुत्वात्, तथा चानुशासनम् ‘काव्यमानन्दाय यशस’ इत्यादि काव्यानुशासने ।।१-३।। भगवत्सामर्थ्यम्