________________
भुवनभानवीयमहाकाव्ये
मङ्गलम्
राजीमतीकेकिनवाम्बुवाहो
શ્રીપાંચજન્ય શંખનું પ્રતિપૂરણ કરનારા, રાજીમતિ नवाम्बुवाहधुतिनेमिनाथः ।
રૂપી મોર માટે નૂતન મેઘ સમાન, નૂતન મેઘ श्रीपाञ्चजन्यप्रतिपूरणोऽस्तु
જેવી કાંતિના ધારક શ્રી નેમિનાથ તમારા અભિसम्पूरणो वो ह्यभिवाञ्छितानाम् ।।३॥ वांछितौना सभ्य पूरनारा थामओ. ||3|| भोगीन्द्रभोगाहितभव्यभोगो
ધરણેન્દ્રની ફણાથી જેઓ ભવ્ય શોભાથી શોભી ह्यऽष्टाङ्गयोगाङ्गभृदेकयोगः । રહ્યા છે. યોગના આઠ અંગના શરીરને ધારણ કરતો स मेघमालिस्मयमेघवायुः
सो मे योग (Mixure) अन्यो होय तेवा, भेधश्रीपार्थसार्वो ह्यवतात् शुभंयु: ।।४।। માલિના માનને વીખેરવામાં વાયુ સમાન, શુભ-સંયુક્ત
એવા સર્વજ્ઞ શ્રી પાર્શ્વનાથ તમારું રક્ષણ કરો. IIII
नीहारहाराभयशा जगत्यां
तमi Snow White यशना धारs, महेव __प्रवालजालप्रभदृक् च कामे ।
સામે પ્રવાલ-રત્નના સમૂહ જેવી લાલ આંખ કરનારા, पीतोत्पलौघच्छविरस्तु वीरः
પીત કમળોના સમૂહ જેવી કાંતિના ધારક, કૃતકૃત્ય शुभ्राभ्ररुग्ध्यानकृते कृतार्थः ।।५।। એવા પ્રભુ શ્રીવીર તમારા ઉવળ વાદળની કાંતિ
જેવા (શુક્લ) ધ્યાન માટે થાઓ. પિ
-सङ्घहितम्१. siति२. इel, ३. शोभा ४. शुभसंयुत wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww
(३) प्रतिपूरणेति। प्रति- आभिमुख्येन पूरणमित्यर्थः । तथोक्तं श्रीकल्पसूत्रवृत्ती- निर्मूल्यालानमूलं, व्रजति गजगणः, खण्डयन वेश्ममालां धावन्त्युत्तोट्य बन्धान, सपदि हरिहया, मन्दुरायाः प्रणष्टाः। शब्दा-द्वैतेन सर्वं बधिरितमभव-त्तत्पुरं व्यग्रमुग्रं, श्रीनेमिर्वक्त्रपद्मप्रकटितपवनैः, पूरिते पाञ्चजन्ये ।।
तथोक्तं भवभावनाप्रकरणेअह फुकिऊण आऊरियम्मि संखंमि जिणवरिंदेणं । सो को वि हु निग्घोसो समुट्ठिओ जेण महीवलयं ।। सगिरिकुलं ससमुदं सगामनयरं सभवणवणसंडं। तह कंपिअं असेसं पडंति जह पव्वयग्गाहे ।। तह संखुभिओ लवणोअहीऽवि दूरुल्लसंतकल्लोलो। बोलेइ व जह भुवणं गसइ व्व नहंगणमसेसं ।। विवरीअं सरिआओ वहति पविसंति नहं व पायाले। पायालं वा गयणे वट्टइ व जुगस्स परिवत्तो।। भवणुज्जाणसमेआ गोउरपायारतोरणोवेआ। सयहा पुरी न फुट्टइ सा देवविणिम्मिआ जेण।। तहवि महाभवणंतरविअंभिणा तेण संखसद्देण। महमत्तकामिणी इव संचलिआ सव्वठाणेसु ।। उद्दाम वरतुरया भमंति तुटुंतसंकला करिणो। भीओ जायववग्गो मुच्छाविअलो जणो जाओ।। फुट्ट व धरावीढं आउहसालाए रक्खगा पुरिसा। अन्ने अ जणा जीअं किच्छेण धरंति संखुभिआ।। ५- ३०९८-३१०५।।
(५) कृतार्थेति ननु व्याहतमेतत्- अमुकप्रयोजने कृतार्थोऽस्त्विति, परस्परविरुद्धार्थत्वात्, यदि कृतार्थः, किं प्रयोजनं
भगवत्सामर्थ्यम्