________________
प्रथमो भानुः
( उपजाति)
अत्तुं जवान् लोहमयान् समिष्टे मेरोस्तुलां तोलयितुं तुलायाम् । सरित्पतिं द्राक् तरितुं भुजाभ्यां
कदाचिदत्तुं प्रभवेद् भवेऽस्मिन्
लौहान् जवान् तोलविधौ च मेरोः । तथाऽब्धिरत्नं तरितुं कदाचित्
सुदुस्तरः किन्तु गुरोर्गुणौघः ।।१३।।
को हैं तादृग् ? ननु ने सोऽस्ति । ।१२ ।।
मङ्गलम्
अनल्पमानेन न मानगम्यं
गम्यं गिरा तद् गरिमाग्रिमं न । चिन्त्यं न चिन्ताऽविषयं यतोऽस्ति
-
५
અમાપ છે તેથી પ્રમાણને અગમ્ય છે. ગરિમામાં અગ્રિમ છે માટે વાણીથી ય ગમ્ય નથી. અચિંત્ય होवाथी चिंतननो विषय नथी... अरे ! तर्डनो ય વિષય નથી તો પછી લખવાની તો વાત જ sai 2l? 119811 - सङ्घहितम्
१. वचन २. भावाभा ३ ना ( पुरुषः ) + इह ४. न+इह ५ तथा = भुजाभ्याम् ६. विवक्षाविषयीकृतं बुद्धिस्थं श्रीगुरुवृत्तमिति तत्पदार्थः ।
न्यायविशारदम्
अत्र शिष्यहिताख्या वृत्तिः - 'गुरुप्रसादादिति चाऽभिधानमध्ययनार्थिनाऽवश्यं गुरवः प्रसादनीयाः, तदधीनत्वात्तस्येति ख्यापनार्थ' मिति । नाऽत्र शिष्टप्रयुक्तत्वाऽभावोऽपि, 'मातर्भारति सन्निधेहि हृदि मे, येनेयमाप्तस्तुते -निर्मातुं विवृतिं प्रसिद्ध्यति जवादारम्भसम्भावना। यद्वा विस्मृतमोष्ठयोः स्फुरति यत्, सारस्वतः शाश्वतो, मन्त्रः श्रीउदयप्रभेति रचनारम्यो ममाहर्निशम् ।।४ । इति स्याद्वादमञ्जरी कारोक्तेः ।
तर्कैरतकर्यं क्व च लेखवार्ता ? ।।१४ ॥
શું દુનિયામાં કોઈ એવો મનુષ્ય છે ? કે જે લોઢાના જવ ચાવી શકે ?... મેરુ પર્વતના વજનને ત્રાજવામાં તોલી શકે ? કે બે હાથ માત્રથી ક્ષણવારમાં દરિયાને તરી જાય ? ખરેખર અહીં नयी ४. ॥१२॥
કદાચ કો’ક લોઢાના જવ ચાવી જાય, મેરુ પર્વતનું ય વજન કરી નાખે કે સ્વયંભૂરમણને ય બે હાથથી તરી જાય. પણ ગુરુગુણોનો સમૂહ તો અત્યંત દુસ્તર छे- तेनो पार पाभवो मुश्डेल छे. ॥१३॥
(१२) ननु लोहमयजवादनादौ देवा ईश्वरा एवेत्यारेकायामाह को ना मनुष्य इति । तथाऽपि तथाविधसहायमन्त्रादिप्रभा-वान्विते व्यभिचार इति चेन्न, 'इह' पदेन दूरोत्सारितत्वात्, अत्र तथाविधनुरभावात् ।
(१३) कदाचिदत्तुमित्यादि । ननु च पूर्वमभावमुपदर्श्य पश्चात्तत्सम्भावनं व्याहतमित्याशङ्कायामाह ' भवेऽस्मिन्निति, संसारे तु तथाविधनृसम्भवात् । यद्वा कथञ्चिदसम्भवसम्भवेऽपि प्रकृतसुदुष्करताख्यापनं गुरुगुणगौरववर्णनदुःशक्यताज्ञापकत्वेन शिष्यबहुमानोल्लासार्थमदुष्टम् । न च तद्दुःशक्यतासिद्धेति वाच्यम्, तत्र शक्राणामप्यशक्तत्वात्, तथोक्तं गुरुतत्त्वविनिश्चये
'सक्का वि णेव सक्का, गुरुगुणकीत्तणं करेउ जे । भत्तिइ पेल्लियाण वि अन्नेसिं तत्थ का सत्ती ? ' ।। १० ।। इति । वक्ष्यते चाऽत्र ‘वाग्मी न वक्तुं विभुरस्ति वृत्त मिति भुवनभानवीये ।।१-४१ ।।
गुरुगुणवर्णनाऽसम्भवता