________________
गुरुगरिमा
भुवनभानवीयमहाकाव्ये
जगद्गुरोः सद्गुणसागरस्य,
स्वाध्यायसद्ध्यानमहार्णवस्य । चारित्ररिक्ताघचयस्य शस्यसमर्पणस्याऽप्रतिमस्य विश्धे ।।१५।।
गुरु...सगुणसागर...स्वाध्याय मने शुभ ધ્યાનના મહાસાગર...ચારિત્રથી જેમણે પાપોના (અશુભ કર્મોના) સંચયને ખાલી કર્યો છે तेवा...प्रशस्य समाचार...समय विश्वमा मेले मेवा...||१५||
वरिष्ठविद्याप्रकृतिप्रकर्षे
વરિષ્ઠ વિધા...પ્રકૃષ્ટ પ્રકૃતિ અને અન" એવી मितेतरैश्च स्तिमितोपचारैः । ભાવભીની સેવાથી જેઓ ગુરુકૃપાના નિધાન कुनाभिभूतस्य गुरोः कृपाया,
थया dl dवा...मत्यंत मप्रमत्त...महान महाऽप्रमत्तस्य महाकलस्य ।।१६।। दामोना स्पामि... ||१||
-सङ्घहितम् १. शंसु स्तुतौ (पा.धा.७२८), नातोऽपप्रयोगशङ्का । २. भावोथी भीनी सेवाथी
wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww
(१५) चारित्ररिक्ताघेत्यादि। तथोक्तमुत्तराध्ययनेषु- ‘एवं चयरित्तिकरणं चरित्तं होइ आहियं ।।२८-२३ ।। इति । नन्वेवं सर्वदुःखिनामनुष्ठानं चारित्रं प्राप्नोति, तन्निरुक्तयनतिक्रमादिति चेन्न, भूयस्त्वं प्रतीत्य तदभावात्, सामायिकादावेव भावात्, धनवानितिवत्, न हि काकिणीमात्रेण धनवान्नुच्यते। ____ अन्यथा तु सर्वसंसारियोगानां चारित्रत्वाप्तिः सर्वेषु तन्निरुक्तिभावात्, सर्वेषु प्रतिसमयमुदयावलिकाप्राप्तकर्मदलिकनिर्जरणस्यावश्यंभावात्, तदुक्तं - 'देशमोचना तु प्रायश: सर्वेषामेवासुमतां प्रतिक्षणमुपजायत' इति सूत्रकृताङ्गवृत्तौ ।।पृ.२३६।। स्यादेतत्, मा भूत् सर्वयोगानां चारित्रत्वं, निर्जराभूयस्त्वाभावात्, येषां त्वेतदस्ति नारकादियोगानं तेषां तु चारित्रमनाहतमिति चेन्न, वस्तुस्थित्यपरिज्ञानात्, तेष्वकामनिर्जरान्वितयोगेषु निर्जराभूयस्त्वेऽप्याश्रवस्तु भूयिष्ठः, अकामत्वादेव, अतिसङ्क्लिष्टत्वाच्च । ततश्च परमार्थतो निर्जराऽभाव एव। शतं विमुच्य कोटिं गृह्णतो हान्यभाववत्। तदुक्तं- 'असंजए अविरए बहु बंधइ निज्जरइ थोवंति धर्मसङ्ग्रहण्याम्।
स्यादेतत्, अपुनर्बन्धकादेर्भूयोनिर्जरावद्विशुद्धानुष्ठानं तु चारित्रं भविष्यतीति चेन्न, सामायिकाद्यपेक्षया तत्राऽप्यत्यल्पनिर्जराभावात्, धर्मपृच्छोत्पन्नसञ्ज्ञादीनामुत्तरोत्तराऽसङ्ख्येयगुणनिर्जराश्रुतेः, तदुक्तमध्यात्मसारे- 'अत एव जनो पृच्छोत्पन्नसंज्ञः पिपृच्छिषुः । साधुपा जिगमिषु- धर्मं पृच्छन् क्रियास्थितः।। प्रतिपित्सुः सृजन् पूर्वं प्रतिपन्नश्च दर्शनम् । श्राद्धो यतिश्च त्रिविधोऽनन्तांशक्षपकस्तथा।। दृङमोहक्षपको मोहशमकः शान्तमोहकः । क्षपकः क्षीणमोहश्च जिनो योगी च केवली ।। यथाक्रमममी प्रोक्ता असङ्ख्यगुणनिर्जराः। इति ।।२। ८-११।।
नयापेक्षया तु तस्यापि चारित्रत्वमदुष्टम्, तन्निरुक्तियोगादिति । न च रूढे यौगानुपयोगः, नियतनयमर्यादितत्वे दोषविरहात्, जम्बूद्वीपप्रज्ञप्तिवृत्तौ ।।३८५ ।। दिक्कुमारीपरिकराधिकार इत्थमेव वानमन्तरपदेन भवनपतिग्रहणदर्शनादित्यलं प्रसङ्गेन ।।
चारित्रनिर्वचनम्