________________
प्रथमो भानुः
- गुरुगरिमा । विरागरागस्य तृाद्विषोऽस्या
विरागना रागी... वृष्याना द्वेषी.. नि:स्पृहताना ऽस्पृहास्पृहालोः करुणारुणाक्ष्णः ।। स्पृही...Relथी रा लालाश वाली नाना धारs... सन्तोषतोषस्य रुषारुषश्चा
संतोषमा तोप (मानंE) पामनार... ोध पर डोध ऽसम्मोहमोहस्य मृदोम॒दोश्च ।।१७।। 5रनार.. असंमोहमा मोह(ममता) 5२नार.. भूथी
ચ મૃદુ એવા..I૧૭ll
क्षमाक्षमस्यामितभानुभानोः,
अमातृमातुहिते हितस्य । मत्या मरुत्स्वामिगुरोर्गुरोश्च,
सत्पक्षपक्षस्य च शस्तशास्तेः ।।१८।।
પૃથ્વી સમા સહનશીલ... અગણિત કિરણોધારી सूर्य समान... अमायामां भाया (प्रेम) रनार... દુશ્મનમાં ય મિત્ર સમાન, અને બુદ્ધિથી ઈન્દ્રના ગુરુ બૃહસ્પતિના ય ગુરુ સમાન... સત્યના पक्षपाती... प्रशस्त शासनना 5२नारा..||१८||
वात्सल्यवाराऽमृतरुग्रुचोऽस्य,
વાત્સલ્યના ધોધથી ચંદ્ર જેવી કાંતિ વાળા... જાણે मातुस्त्वहो ! पातुरसाधुसाधोः । के भाता ४ पालनहार... हुईनो भाटे य सान.. गभीररत्नाभगभीरधीर
સ્વયંભૂરમણ સમુદ્ર જેવી ગંભીર અને ધીર મહિના मतेः पतेर्मुक्तिवरीवरस्य ।।१९।। स्वामि.. मुक्ति३पीन्या विषेवर समान...||१||
-सङ्घहितम् १. लोन २. ध ३. रुष्- (षष्ठीमा) धवाला (जनी6ि) ४. पंयमी ५. षष्ठी ६. सभाया = सरता ७. भायाधार ८. शत्रु ९. मरुत् = व १०. सुंदर शस्ता शास्तिर्यस्य सः, तस्य तथा। ११. वार् = पाein (तृतीया) १२. वृणोतीति वरा। *. अन्यत्र शिष्टप्रयुक्तं करुणारुणाक्षत्वं क्वचित् प्रत्यक्षगोचरमित्यदोषः । ~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~
(१७) विरागरागस्येत्यादि । अथ नारब्धव्योऽयं प्रबन्धः, प्रयोजनाभावात्, जलताडनवत् । असिद्धोऽयं हेतुरिति चेत् ? न, विकल्पानुपपत्तेः, तथा चाऽयं प्रबन्धः किं गुरुभक्त्यर्थः पाण्डित्यप्रदर्शनार्थो जनबोधार्थो वा ? नाऽऽद्यः, विकल्पानुपपत्तेः, तथा च सोऽपि किं गुरुप्रसादार्थः, कृतज्ञतया, महाजनासेवितत्वाद् वा ? किं चाऽतः ? सर्वथाऽपि दोषः, तथा च गुरुप्रसादोऽपि किं स्वार्थाय परार्थाय वा ? स्वार्थोऽपि किमैहिक आमुष्मिको वा ? ऐहिकोऽपि किं वस्त्राप्तिरूपः, पात्राप्तिरूपः, आहाराप्ति रूपः, यशआप्तिरूपः, शिष्याप्तिरूपः धर्माप्तिरूपः, उत्तमार्थाप्तिरूपो वा ? नाद्यः, यतः सोऽपि किं विभूषार्थो लज्जार्थः शीतादेस्त्वक्त्राणार्थो जीवदयार्थो वा ? नाद्यः, विप्रतिषेधात् तथा चागमः - 'विभूसं परिवज्जेज्जा सरीरपरिमंडणं । बंभचेररओ भिक्खू सिंगारत्थं न धारए।' – त्ति उत्तराध्ययनेषु ।।१६-९।। तथा – 'नगिणस्स वा वि मुण्डस्स० ति - दशवैकालिके ।।६-६४, ६५, ६६।। न च तथाऽप्यस्तु विभूषा, इष्टत्वात्, इतरेष्टवदिति वाच्यम्, तादृशस्याज्ञानिरपेक्षस्य स्वैरस्य प्रत्यपायाभीरोर्यतिधर्मेऽनधिकारात्, तस्य तत्त्वतोऽयतित्वात् तथा च पारमर्षम् - ‘नो विभूसावट्टिए हवइ से णिग्गंथे'त्ति उत्तराध्ययनेषु ।।१६-९।। ततश्च तस्य वादाविषयत्वम् । अथ लज्जार्थः, तथा चागम:- ‘तस्स णं भिक्खुणो एवं भवइ
[प्रस्तुतमहाकाव्यनरर्थ्यम् - पूर्वपक्षः )