________________
तृतीयो भानुः
प्रव्रज्याप्रदानम्
। तृतीयो भानुः ॥ (वसन्ततिलका)
|| तृतीय मानु ||
गीतार्थरत्नगुरुराडपि वर्धमाना
ગીતાર્થરત્ન હતા. તો ઘોર તપસ્વી પણ હતા. ऽऽचामाम्लयोगनिरतः स बभूव नित्यम् । हंभेशा पद्धभान आयनित तपनी मोजीमा रत ऋक्षान्नभुक् स्तिमितहृद् श्रुतवारिधिश्च રહેતાં. આહાર તદ્દન અક્ષ, પણ હૃદય તો शास्त्राम्बराम्बरकरे विमलाचलेऽभूत् ।।१॥ सहाय दीjछम.. श्रुतना महासागर मेवा तमो
વિ.સ. ૨૦૦૬ માં પાલીતાણા-સિદ્ધગિરિમાં હતાં.II II शत्रुञ्जये च जिनशासनदुःस्थितेश्च
શત્રુંજયગિરિ પર સૂરિ પ્રેમના હૃદયમાં શ્રીજિનश्रीप्रेमसूरिहृदयेऽसमवेदनाऽभूत् । શાસનની દુઃસ્થિતિ માટે અત્યંત વેદના થઈ. जैनेन्द्रशासनमहोदयकारणाय
જિનશાસનના મહોદય માટે તેમણે અત્યંત દુષ્કર स ह्यात्तवान् सुशपथं त्वतिदुष्करार्थम् ।।२।। आर्यनी प्रतिज्ञा लीधी. ||२|| भीष्माऽतिभीष्मशपथं च तदीयमासी
આ ભીષ્મતમ પ્રતિજ્ઞા હતી. ૨૫ નવયુવાનોને ___ दीक्षाप्रदानविधये शरनेत्रयूनाम् ।ीक्षा आपपानी के रेमो शासननो माध्य ये जैनशासनमहाऽभ्युदयं च कुर्यु
કરે. કારણ કે ચારિત્ર એ જ જિનશાસનનું જીવન श्चारित्रमेव जिनशासनजीवनं यत् ।।३। छ. ॥3॥ तद्दुष्करत्वकथनैकनिबन्धनं तत्
તે પ્રતિજ્ઞાને દુષ્કર કહેવાનું કારણ એ છે કે તે कालीनदुर्लभतमा व्रतलब्धिरस्ति । કાળે દીક્ષા ખૂબ દુર્લભ હતી.. જ્યાં એકાદ દીક્ષા एकाऽपि यत्र न बभूव सुखेन दीक्षा પણ મુશ્કેલીથી થતી, ત્યાં આવી થોકબંધમાં દીક્ષા स्वप्नेऽपि किं भवति तत्र समूहदीक्षा?।।४॥ तो स्पने य ज्यांथी थाय ? ||४||
~~~~~~~ न्यायविशारदम् ~~~~~~~~ (१) स्तिमितहदिति । ननु ऋक्षभोजिनस्तु प्रकृतिक्रोधनत्वेन प्रसिद्धत्वादसम्भवाभिधानमेतदिति चेन्न, उभयत्र व्यभिचारारोपलब्धेः। तपःप्रभावके कोपाभावस्योक्तत्वाच्च, क्रोधाद्यपध्यानकारकस्य तपसो विप्रतिषिद्धत्वात्, परमार्थतः तादृक्तपसोऽप्यतपस्त्वात् । तदुक्तम्-'तदेव हि तपः कुर्या-दुर्ध्यानं यत्र नो भवे' - दित्यादि व्यक्तं तपोऽष्टकयोः। (हारिभद्रे ।।१३।। याशोविजये ।।३१।।)
(२) शत्रुञ्जय इत्यादि। ब्रूमश्च सिद्धान्तमहोदधिमहाकाव्ये - 'जिनशासनरत्नाभान् ज्ञानशीलैकभूषणान्, युवसाधून् तु कुर्वेऽहं परिव्राज्य च बोधितान् । ‘सिद्धिगिरिस्थितस्याऽस्य हीत्थं मनोरथोऽभवत्। मुम्बापुरीगतेनाऽसौ, चरितार्थीकृतो लघु ।। इति ।।। ४-१०७/१०८।।
हृदयस्तैमित्यम्
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~