________________
१०६
भुवनभानवीयमहाकाव्ये
ज्ञानाचार
॥ चतुर्थो भानुः ॥
|| यतुर्थ भानु || (वसन्ततिलका) सूरिः स पालयति पाति च यस्तु पञ्चा- आया मेरे पाणे, पजावे पंयायार.' से
चारान् तदेवमपि सूरिपदार्थयुक्त ! । રીતથી પણ સૂરિ પદના અન્વર્યથી યુક્ત ઓ उत्कृष्टसूरिवृष ! नायक ! शासनस्य, પ્રકૃષ્ટ સૂરિવૃષભ ! ઓ જિનશાસનનાયક ગુરુ
भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।१।। नुवन-भानु ! हुं आपने माथी म छु. ||१|| पञ्चप्रकारपरिपूर्णचिदः सहस्र
પાંચ પ્રકારના પરિપૂર્ણ સ્વાધ્યાયી, અધ્યાપનમાં श्लोका सदाऽपि हृदये परिरेमिरेऽस्य । સમગ્ર વિશ્વમાં અપ્રતિમ કુશળ એવા ગુરુદેવને अध्यापने जगदतुल्यविशारदस्य,
સદાય હજારો શ્લોકો હૃદયમાં રમતાં હતાં. ગુરુ भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।२।। नुवन- भानु ! हुं मापने माथी म छु. ||२|| नित्याप्रमत्तसुरसः सुरसः सदाऽपि, સદા ચ અપ્રમત્ત હૃદય.. અદ્ભુત ચિંતનથી सल्लेखने सुषमचिन्तनजे नितान्तम् । થતા સપ્લેખનમાં અત્યંત રસ ધરાવનારા.. चन्द्रोस्रसद्व्ययकृतार्थनिशो गुरो ! ऽसि, જીવનભર ચંદ્રના કિરણોના સવ્યયથી રાત્રિઓને भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।३।। यतार्थ रनारा.. मेवा गुरु सुपनभानु ! हुं
आपने भावथी मjg. ||3||
-सङ्घहितम्१. ज्ञान २. ध्य ३. रिया ४. अत्र सर्वत्राऽपि पवर्गाऽऽवृत्त्या वानवासिकाऽऽवृत्तिः । हे तादृशगुरो ! इत्यादि रीत्यावश्यकतया सर्वत्र यथासम्भवोऽन्वयो बोध्या, तृतीयपुरुषबोधकप्रत्ययात् 'भवान्' इत्यभिसन्धिर्वा गम्या। ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~
(३) चन्द्रोस्स्रेत्यादि । अथाऽशुभमिदं रात्रिजागरणम, वय॑त्वात् । तदुक्तम् - 'अति सर्वत्र वर्जये-दिति। न चाप्रमत्त-भावाऽनुसन्धानकारणत्वेन तच्छुभत्वमव्याहतमिति वाच्यम्, तत्त्वतो साधूनां सर्वदाऽपि जागृतत्वात् सुप्तेष्वपि तदनुसन्धानभावात्। तथा च पारमर्षम् - 'सुत्ता अमुणीणो सया, मुणीणो सुत्ता वि जागरा हुति।' इति प्रथमाङ्गे ।।१३-१ सू.२१२।। एतेन 'जागरह णरा णिच्चं' इति 'ऋषिभाषित' - भाषितालम्बनं प्रत्युक्तम् ।।३५-२०।।
न च तथाऽपि प्रशस्तैवैषा जागरिका, बुद्धावस्थाया भावजागृतिप्रकर्षहेतुत्वादिति वाच्यम्, व्यभिचारात्, कामुकचौरादौ विरुद्धत्वाच्च । साधुं प्रतीत्यादोष इति चेत् ? न, शेषसाधुसुप्तावस्थाप्रयुक्तैकान्तस्य रजनीकालप्रयुक्ताशुभपुद्गलसञ्चारस्य चापायहेतुत्वात् साधोरपि न न दोषः । तदशुभत्वं तु 'रातिं असुभा पोग्गला असुभे पोग्गलपरिणामे' त्ति पञ्चमाङ्गोक्तेः । अत एव 'प्रहरद्वयं रजन्यां स्वाप' इति जिनाज्ञेति चेत् ?
सत्यम्, तथाऽपि सुप्ताऽवस्थाऽपेक्षयोच्चसंयमस्थानं प्रबुद्धसाधोरशङ्कितमेव तस्य परिणामाधीनत्वात्, तस्य च प्रबुद्धे सुन्दरतरत्वात् । तथाविधसंविज्ञगीतार्थात्मनि व्यभिचारविरुद्धताऽप्यशङ्कनीयैव, अन्यथा तु भिक्षुप्रतिमाविधानादि न घटाकोटिमाटीकेत, तत्र जागरिकाविधानात् । एतेन प्रहरद्वयस्वापोक्तिः प्रत्युक्ता, तस्याः सामान्यविधानत्वेन विशेषबाध्यत्वात्।
- निशीथाराधना