________________
तृतीयो भानुः
सरिपदप्राप्तिः
१०५
इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्य- पंन्यासकल्याणबोधिगणिवर्यविरचिते
__ भुवनभानवीयमहाकाव्ये वैराग्यवरवृष्टि-प्राज्यपरिव्रज्याप्रदान-पद्मर्षिसमताकालगतता- प्रकृष्टगुरुप्रेम-सूरि प्रेमसमाधिनिधन - क्रियाकौशल्य - शततमौलिपारण-सूरिपदाप्तिवर्णन
स्तृतीयो भानुः
ति रायशिनाक्षायार्यश्रीभयंद्रसूरिशिष्यપંન્યાસકલ્યાણબોધિગણિવર્યવિરચિતે.
ભુવનભાનવીચમહાકાવ્ય વૈરાગ્યવરવૃષ્ટિ-પુષ્કળપ્રવજ્યાપ્રદાનपं.पभावि.समाधिभरा-प्रकृष्ट गुरुमस्ति
સૂરિપ્રેમસમાધિમરણ-ક્રિયાકૌશલ્ય ૧૦૦ મી ઓળીનું પારણું-આચાર્યપદ-વર્ણન
॥ तृतीय लानु |
wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww
इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्य पंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्यालङ्कारे न्यायविशारदाख्यवार्तिके तृतीयभानुचिन्तनम्
गुणग्रामाविसंवादि,
नामाऽपि हि महात्मनाम्। यथा सुवर्ण-श्रीखण्ड
रत्नाकर-सुधाकराः।।