________________
निष्क्रान्तिनिश्चयः
भुवनभानवीयमहाकाव्ये
इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्य- ति वैराग्यशिनाक्षायार्यश्रीहेभयंद्रसूशिशिष्यपंन्यासकल्याणबोधिगणिवर्यविरचिते
પંન્યાસકલ્યાણબોધિગણિવર્યવિરચિતે भुवनभानवीयमहाकाव्ये
ભુવનભાનવીચમહાકાવ્ય गुरुगरिम-महातीर्थमहिमा-जगद्गुरुजन्म- गु३रिभा-महातीर्थमहिमा- गु३ १०मसद्गुरुसंयोग-महाभिनिष्क्रमणमहाभिलाष-वर्णनः सगु३संयोग-महाभिनिष्ठभामहाभिलाष-वान प्रथमो भानुः ।
॥ प्रथम भानु ॥
wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww
30.
वाच्यम्, अवधारणवैयर्थ्यात् । न चान्यार्थमत्र विरतिपदमिति वाच्यम्, मानाभावात् । न च तथाऽप्यन्यार्थं तदिति वाच्यम्, अन्यत्र मानात् तत्सिद्ध्यसिद्धेः, 'मानाधीना हि मेयसिद्धि' - रित्युक्तेः । ___मैवम्, अविरतसम्यग्दृष्टेरप्येष्यत्कालीना विरतिप्राप्तिस्तद्दर्शनशुद्धज्ञाननिबन्धनैव, तथा च व्यभिचारविरहः । न चार्धपुद्गलपरावर्तविप्रकृष्टत्वादस्य कारणत्वं दुर्वचमिति वाच्यम्, तावत्कालस्य त्वाशातनाबहुलं प्रतीत्योक्तत्वात्, अन्येषां त्वल्पाल्पतरसंसारत्वात्, न चाऽऽशातनाबहुलाविरतसम्यग्दृष्टौ व्यभिचार इति वाच्यम्, अभव्याद्यपेक्षया तु तावत्कालस्याप्यत्यल्पत्वात्, पुनरुत्पादितसम्यक्त्वकारणत्वेऽपि पूर्वसम्यग्दर्शनस्य परम्पराकारणत्वं निःशकमेवेति सुस्थमवधारणम् । प्रकृते च 'एकफलं' - अत्रत्यैकपदेन तदवधारणलाभः। __ निश्चयनयेन त्वकुर्वतोऽसत्त्वात्, ‘ज्ञानस्य फलं विरति' (प्रशमरतिः।।७२ ।।) रित्युक्तेविरतिलक्षणार्थक्रियारहितं ज्ञानमेव न भवतीत्यपि ध्येयम्।
अत एव भिन्नग्रन्थेरासन्नसिद्ध्यभिधानं योगबिन्दुकाराणां सङ्गच्छते, अतीतापेक्षयाऽपि तावत्कालस्याऽकिञ्चनत्वात, तदुक्तम्- 'आसन्ना चेयमस्योच्चै-श्चरमावर्तिनो यतः। भूयांसोऽमी व्यतिक्रान्ता-स्तदेकोऽत्र न किञ्चन ।।१७६।। इति ।
इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्यपंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्यालङ्कारे न्यायविशारदाख्यवार्तिके प्रथमभानुचिन्तनम्।