________________
चतुर्थो भानुः
१४७
गुणसागरता
शिष्योऽपि गौतमसमश्च बभौ सदाऽपि, શિષ્ય પણ ગૌતમસ્વામિ જેવા.. અને ગુરુ પણ व्यक्तं तथा गुरुरपीश्वरगौतमाभः । गौतमस्वामि रेवा.. गुरुदेव ! मरेपर आपे आ ऐदंयुगीनसमयो भवताऽस्ति पुण्यः, કળિકાળને પાવન કર્યો.. હું આપને ભાવથી भावाद् भजे भुवनभानुगुरो ! भवन्तम्।।१०७।। म छु. ||१०७॥
सर्वातिशायिमहसा महनीयमूर्ते !,
સતિશાયિ તેજથી મહનીયમૂર્તિ.. વિશ્વમાં विश्वाऽसधर्मवरधर्मधने धनेश !। બેજોડ એવા ધર્મરૂપી ધનને વિષે ધનદ-કૂબેર कल्याणबोधिशिशिरप्रदबोधिवृक्ष !,
સમાન... કલ્યાણબોધિરૂપી ઠંડક આપનારા વડલા भावाद् भजे भुवनभानुगुरो ! भवन्तम्।।१०८।। समान शुरु भुवनलानु ! हुं आपने साथी लघु
છું. II૧૦૮ll
इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्य- पंन्यासकल्याणबोधिगणिवर्यविरचिते
भुवनभानवीयमहाकाव्ये सद्गुरौ सूरिपदसार्थकता-वर्णनः
।। चतुर्थो भानुः ।।
ति वैरायशिनाक्षायार्यश्रीहभयंद्रसूरिशिष्यપંન્યાસકલ્યાણબોધિગણિવર્યવિરચિતે.
ભુવનભાનવીય મહાકાવ્ય સદ્ગુરુમાં સૂરિપદસાર્થકતાવર્ણન
॥ यतुर्थ लानु ॥
-सङ्घहितम्
१. दूजेर २. 6
३. वटवृक्ष
wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww
इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्यपंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्यालङ्कारे न्यायविशारदाख्यवार्तिके चतुर्थभानुचिन्तनम्