________________
१४४ आचारागसंवादः
भुवनभानवीयमहाकाव्ये स्रोतस्विनीततिसुलब्धमदात् यथाब्धि
શ્રુતને આશ્રીને આચાર્ય ભગવંત ગંગા જેવા.. माश्रित्य सच्छ्रुतमहो सुरनिम्नगेव । નદીઓ પાસેથી તેમાં જળ આવે અને તેનું જળ प्राप्तं गुरोः श्रुतजलं सुददौ च शिष्यान्, સમુદ્રમાં જાય, પૂજ્યશ્રીએ પણ ગુરુદેવો પાસેથી भावाद् भजे भुवनभानुगुरो भवन्तम् ।।९९॥ श्रुत३पी १ मेप्युं मने शिष्योने अपना
અંતિમ કાળ સુધી પ્રદાન કર્યું... એવા ગુરુ
ભુવનભાનુ! હું આપને ભાવથી ભજું છું. l૯૯ll काषायिकाश्रवविचारपथाऽसि दृष्टो,
સાંપરાચિક કર્મને આશ્રયીને વિચારતા આપ नव्यागमेन रहितः सह निर्गमेण । નવા આગમથી રહિત અને નિર્ગમથી સહિત છો, साक्षाच्च पद्मसरसः सरसोपमोऽसि, માટે સાક્ષાત્ પદ્મસરોવરની સુંદર ઉપમા ધરાવતા भावाद् भजे भुवनभानुगुरो भवन्तम् ।।१०।। गुरुहे ! हुं मापने लापथी म धुं. ||१००॥ १. नही २. समूह ३. वनही जगा स चाहतम्~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ 'ज्ञानमेव बुधाः प्राहः कर्मणां तापनात्तप' इति ।।३१-१।। न च ततस्तत्फलप्रकर्षोऽसिद्धः, अज्ञानतपसा जन्मकोटि-कृतनिर्जरायास्ततः क्षणसाध्यत्वात्, उक्तं च - 'अज्ञानी तपसा जन्मकोटिभिः कर्म यन्नयेत् । अन्तं ज्ञानतपोयुक्तस्तत् क्षणेनैव संहरे'- दित्यध्यात्मसारे ।।१८-१६२ ।। तदुक्तं परैरपि - 'ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन !।' इति भगवद्गीतायाम् । न चात्र शङ्का विधेया, ज्ञानस्य तपोरूपत्वात, तपसामसाध्याभावात, दुरतिक्रमत्वात् । उक्तं च - 'सर्वं तु तपसा साध्यं तपो हि दुरतिक्रम'मिति मनुस्मृतौ ।।११-११९।।।
ननु भवतु ज्ञानरूपं तपोऽपि श्रीपूज्ये, कषायोदयविरहस्तु दुर्वचः, तत्र कषायोदयः सर्वकषायाणां समानकालीनोऽभिप्रेत:. द्वयादीनां समानकालीनः, अमुकस्य सर्वदा, अमुकस्य क्वचिद्, सर्वस्य सर्वथा वा ? किञ्चातः ? आये सर्वथा विरहासिद्धिः, बहुसाधारणत्वादाचार्यावैशिष्ट्यम्, अपर्यागलस्रोतस्त्वासिद्धेर्व्यर्थता च । द्वितीयतृतीयतुर्येष्वपि समानप्रसङ्गः । अन्त्यस्त्वसम्भवी,
थानं यावत्कषायोदयसम्भवात, तत्रापि सूक्ष्मलोभस्यावश्यं भावात् । तदुक्तम्- 'संजलणतिगं छच्छेओ सट्टि सुहुमंमि तुरि-अलोभंतो' इति कर्मस्तवे ।।१९।।
साम्प्रतमिहोत्कृष्टतोऽपि सप्तमगुणस्थानस्यैव सम्भवात्, संहरणस्य प्राक् प्रतिक्रुष्टत्वाच्च । न चान्यार्थं कषायपद मिति वाच्यम, मानाभावात, 'सति मुख्ये धीः कथं गौणे' इति स्त्रीनिर्वाणप्रकरणस्य, गौणमुख्ययोर्मुख्य सम्प्रत्यय इति तद्वत्तेर्व वचनाभ्यां बाधात्, रसाद्यर्थानुपपत्तेश्चेति चेत् ?
सत्यम्, किन्तूपचाराश्रयणाददोषः, प्राग्वत, तथा ह्यत्राऽप्यल्पेऽभावोपचार, न चाल्पत्वमसिद्धं साधमात्रस्यापि जलरेखादिसदशत
प्रभावात, आचार्यस्य तु ततोऽप्यल्पस्य सुवचस्त्वात् । उक्तं च तत्स्वरूपे - 'जलरेणुपुढविपव्वयराइसरिसो चउव्विहो कोहो'- इत्यादि पञ्चसङ्ग्रहे । अत्र जलरेखादिसङ्काशा: सज्वलनकषायाः, साधूनां तेषामेवोदयः, नापरेषां, तत्त्वानुपपत्तेः ।
सर्वथा तदुदयविरहे तु गच्छपालनाद्यनुपपत्तिः, क्वचित् कथञ्चित् तदुपयोगात्, अत एव तीर्थकराः स्वशिष्यमपि छद्मस्थस्थविरानर्पयन्तीति दिक ।
तृतीयतुर्यभङ्गौ त्विह प्रबन्ध एव स्पष्टीकृताविति न पुनः प्रतन्येत इति। वस्तुतस्तु प्रमत्तस्यैव सकषायत्वोक्ती दोषाभावः, पञ्चमाङ्गवृत्तौ तथैवाभिधानात्, तदुक्तम्- ‘सकषाय: प्रमत्त इति यावत्' ।।३-४-१६० ।। जीवाभिगमवृत्तौ तु व्यवहारतश्चारित्रिणां सज्ञादशकविप्रयुक्तत्वमुक्तमिति सर्वमवदातम् ।
- शास्त्रोक्तसूरिसंवादः