________________
चतुर्थो भानुः
આલોચનાના વિષયમાં આચાર્ય ભગવંત
आलोचनैकविषये लवणाब्धिरेवम्, यस्मिञ् जलागम इतो न हि निर्गमश्च ।
श्रुत्वा च तामकथयन्न कदापि कञ्चिद्,
લવણસમુદ્ર જેવા હોય. જેમાં પાણી આવે ખરું પણ જાય નહીં... શિષ્યાનુગ્રહ માટે આલોચના भावाद् भजे भुवनभानुगुरो ! भवन्तम् । १०१ ।। सांलजता, पण झेर्धने उहेता नहीं सेवा गुरु
भुवनभानु ! हुं आपने लापशी भभुं धुं. ॥१०१॥
आचाराङ्गसंवादः
निर्मानुषेलजलधेरुपमाधरोऽसि,
ह्याश्रित्य चोत्पथमहोऽनिगमागमश्च । स्वीकारदानयमलेन सदा विहीन !, भावाद् भजे भुवनभानुगुरो ! भवन्तम् । ।१०२ ।।
सूरीशमन्त्रपदसिद्धिधरो वरोऽसौ,
तत्पीठिकाप्रवरसाधनया बभूव । स्वास्तित्वपूतवहमण्डल ! सूरिदेव !, भावाद् भजे भुवनभानुगुरो ! भवन्तम् । ।१०३ ।।
(१०५) पापेष्वपीति । ननु गुणिषु भवतु मैत्रीविषयत्वात्, प्रमोदस्य च गुणिष्वेव कर्तव्यत्वात्
१४५
ઉન્માર્ગની અપેક્ષાએ પૂજ્યશ્રી મનુષ્યક્ષેત્રની नहारना समुद्र नेवा हतi. No entry No exit ઉન્માર્ગનો સ્વીકાર પણ નહીં અને ઉન્માર્ગનું પ્રદાન પણ નહીં.. એવા ગુરુ ભુવનભાનુ ! હું आपने भावी भुं छं. ॥१०२॥
સૂરિમંત્રની પીઠિકાની પ્રકૃષ્ટ આરાધનાથી સૂરિમંત્રની સિદ્ધિ મેળવનારા .. પોતાના અસ્તિત્વથી વાયુમંડળને પવિત્ર કરનારા ઓ શ્રેષ્ઠ સૂરિદેવ ! आपने हुं भावयी भभुं छं. ॥१०३॥
ને
જેમનો વાસક્ષેપ પડતો ને કુદૃષ્ટિના પાશ, ઉપદ્રવગણ બધું જ તરત સદૈવ વિનાશ પામી જતાં. ઘોર કળિકાળમાં પણ ચોથા આરાના મહર્ષિ ગુરુ भुवनभानु ! हुं आपने भावथी भनुं छं. ॥१०४॥
तद्वासचूर्णबलतोऽपि कुदृष्टिपाशाः,
क्षुद्रा उपद्रवगणाश्च गता विनाशम् । घोरे कलावपि चतुर्थयुगर्षिरत्नम् !, भावाद् भजे भुवनभानुगुरो ! भवन्तम् । ।१०४ ।। शीलैर्महानसि गुरो ! गुरुताप्रकर्ष !, पापेष्वपि प्रकृतदृष्टिपियूषवर्ष ! वृत्त्यैकशुद्ध ! परिशुद्धवचोविमर्श !,
કૃપાદૃષ્ટિના અમૃત સિંચનારા.. અનન્ય આચારશુદ્ધિ અને પરિશુદ્ધ વચન અને વિચારના સ્વામિ
भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।। १०५ ।। जो लानु ! हुं आपने भावयी भभुं छं. ॥१०५॥
- सङ्घहितम्
१. निर्मानुषा इला यस्य स इति विग्रहस्ततश्च कर्मधारयः । २. कर्माद्यनुभावपरिभूतकालानुभावे तु तदापि प्रकर्षविरहः, मरीचिवत्, अतस्तद्व्यवच्छेदायाऽऽह ऋषिरत्नमिति । ३. एतेन बाह्याडम्बरकृतमहत्त्वव्यवच्छेदः ।
न्यायविशारदम्
ઓ પ્રકૃષ્ટ ગુરુતાના સ્વામિ ગુરુદેવ ! આપ ખરેખર શીલથી મહાન છો. પાપીઓને ય
सुधादृष्टिः, पापेषु तु किमु ? न च जीवमात्रेषु प्रमोदः कर्तव्य:, तेषां । उक्तं च - 'मैत्री - प्रमोद - कारुण्य- माध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमाना( कृपा कृतापकारेऽपि )