________________
नवमो भानुः - प्रशस्ति:
२१९ एतन्महर्षिशुचिपट्टपरम्पराजा
આ મહર્ષિઓની પાવન પરંપરામાં થયેલ સંવિજ્ઞા 'नानन्दसूरि'-'कमलाभिधसूरि'-देवान् । परंपराना सुनाय विल्याशि , विश्यमसंविज्ञसन्ततिसदीशपदान् प्रणम्य,
સૂરિજી, ઉપા. વીરવિજયજી તથા વિજયદાનસૂરિજીને 'श्रीवीर'-'दान'चरणांश्च गुरून नुवेऽथ ॥३॥ प्रणाम रीन... हवे हुँ (आसन) गुरुपरोनी
स्तवना 5 छु. ||3||
-सयहितम्१. परम्परायां जातान्नित्यर्थः। २. आसन्नतरान् गुरूनित्याशयः । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ महात्मा -
'तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूई नाम अणगारे गोयमे गोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वइररिसहनारायसंघयणे कणग-पुलग-निघस-पम्ह-गोरे उग्गतवे दित्ततवे तत्ततवे महातवे ओराले घोरे घोरगुणे घोरतवस्सी घोरबंभवचेरवासी अच्छूढसरीरे संखित्तविउलतेयलेस्से समणस्स भगवओ महावीरस्स अदूरसामंते उड्ढंजाणू अहोसिरे झाणकोट्ठोवगए संजमेण तवसा अप्पाणं भावेमाणे विहरइ-त्ति औपपातिकसूत्रे ।।४४।। ___ एवं सुधर्मस्वामिप्रभृतिष्वपि यथासम्भवं द्रष्टव्यम । यद्वा श्रीपूज्ये दृष्टे ते सर्वेऽपि दृष्टा एव । यदक्तं गुरुप्रदक्षिणाकुलके - 'गोअम-सुहम्म-जंबु-पभवो-सिज्जंभवाइआयरिया । अन्ने वि जुगप्पहाणा तइं दिटे सुगुरु ते दिट्ठा ।।' इति ।।१।।
(३) परम्परेत्यादि । अत्र श्रीसुधर्मस्वामिन आरभ्य वर्तमानतत्पट्टधरपर्यन्ता पट्टपरम्परा प्रदर्श्यते ।। (१) श्रीसुधर्मस्वामी
(२) श्रीजम्बूस्वामी
(३) श्रीप्रभवस्वामी (४) श्रीशय्यंभवस्वामी
(५) श्रीयशोभद्रसूरिः
(६) श्रीसम्भूतिस्वामी, श्रीभद्रबाहस्वामी (७) श्रीस्थूलभद्रस्वामी
(८) आर्यमहागिरिः, आर्यसुहस्तिः (९) श्रीसुस्थितस्वामी, श्रीसुप्रतिबद्धः (१०) श्रीइन्द्रदिन्नः
(११) आर्यदिन्नः
(१२) श्रीसिंहगिरिः (१३) श्रीवज्रस्वामी
(१४) श्रीवज्रसेनसूरिः
(१५) श्रीचन्द्रसूरिः (१६) श्रीसमन्तभद्रसूरिः
(१७) श्रीवृद्धदेवसूरिः
(१८) श्रीप्रद्योतनसूरिः (१९) श्रीमानदेवसूरिः
(२०) श्रीमानतुङ्गसूरिः
(२१) श्रीवीरसूरिः (२२) श्रीजयदेवसूरिः
(२३) श्रीदेवानन्दसूरिः
(२४) श्रीविक्रमसूरिः (२५) श्रीनरसिंहसूरिः
(२६) श्रीसमुद्रसूरिः
(२७) श्रीमानदेवसूरिः (२८) श्रीविबुधप्रभसूरिः
(२९) श्रीजयानन्दसूरिः
(३०) श्रीरविप्रभसूरिः (३१) श्रीयशोदेवसूरिः
(३२) श्रीप्रद्युम्नसूरिः
(३३) श्रीमानदेवसूरिः (३४) श्रीविमलचन्द्रसूरिः
(३५) श्रीउद्योतनसूरिः
(३६) श्रीसर्वदेवसूरिः (३७) श्रीदेवसूरिः
(३८) श्रीसर्वदेवसूरिः
(३९) श्रीयशोभद्रसूरिः, श्रीनेमिचन्द्रसूरिः (४०) श्रीमुनिचन्द्रसूरिः
(४१) श्रीअजितदेवसूरिः (४२) श्रीसिंहसूरिः (४३) श्रीसोमप्रभसूरिः, श्रीमणिरत्नसूरिः (४४) श्रीजगच्चन्द्रसूरिः
(४५) श्रीदेवचन्द्रसूरिः (४६) श्रीधर्मघोषसूरिः
(४७) श्रीसोमप्रभसूरिः
(४८) श्रीसोमतिलकसूरिः (४९) श्रीदेवसुन्दरसूरिः
(५०) श्रीसोमसुन्दरसूरिः (५१) श्रीमुनिसुन्दरसूरिः
श्रीपूज्ये गौतमस्वाम्यादिदर्शनम्