________________
तृतीयो भानुः
गुरुभक्तिः
इत्यादिचिन्तनरतो ववृधे स भावै
ઈત્યાદિ ચિંતનરત એવા તેઓ સતત સમર્પણ, नित्यं समर्पणरसेन सुसेवया च ।। શુભ ભાવો અને સુંદર સેવા વડે વર્ધમાન રહ્યા. श्रीमद्गुरुक्रमकजभ्रमरः प्रसादात्,
અને શ્રી ગુરુચરણકમળમાં ભમર સમાન એવા धाराधरैकविधया गुरुणा सुसिक्तः ।।८३।। तेभने शुरुमे भेध जनाने तारे मांगे पसीने पाथी
॥ युग्मम् ।। नवापी धा. ||3||
श्रीप्रेमसूरिहृदयस्य महेच्छयाऽसौ,
સૂરિ પ્રેમના હૃદયની મહેચ્છાથી તેમણે મેધાવી मेधाविसाधुगणमाशु ददौ सुविद्याम् । સાધુઓને ટૂંક સમયમાં વિધાદાન કરી તૈયાર કર્યા प्रत्यग्रकर्मविषये गुरुशास्त्रसृष्टेः,
હતા. જેમના વડે થયેલ કર્મસાહિત્યના વિરાટ पंन्यासभानुविजयोऽपि च मूलमासीत् ।।८४॥ नपसनमा तमो पया मे भू Sai. ||४||
~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (८४) शास्त्रसृष्टेरिति । वर्तमानसमयेऽतीन्द्रिये सूक्ष्मतममतिगम्ये तत्त्वे एतावत्प्रमाणशास्त्राणां नवसर्जनमिदमेव । श्रीप्रेमसूरिणा प्रारब्धमेतत्कार्यम्, शिष्यगणेन 'तत्स्फातिभूयादिति' गुरोरभिवाञ्छितं विज्ञाय, पंन्यासभानुविजयो कतिपयप्रतिभासम्पन्नमुनिप्रवरान् तदुपयोगिशिक्षा दत्तवान्, श्रीप्रेमसूरिदत्तकर्मप्रकृतिपर्यन्तपदार्थविद्यायास्तद्दत्ततर्कविद्यायाश्च बलेन मुनिवरैरनेकलक्षश्लोकप्रमाणं कर्मविषयकं नवशास्त्रसुसर्जनमक्रियत। एतानि हि तानि पुण्यनामधेयानि शास्त्राणि - (१) खवगसेढी (२) उपशमनाकरणम् (३) 'बन्धविधान'- महाशास्त्रम् (i) प्रथमखण्डः - प्रकृतिबन्धः (पयडिबंधो)
भा.१ मूलप्रकृतिबन्धः भा.२ उत्तरप्रकृतिबन्धः भा.३ उत्तरप्रकृतिबन्धः - स्थानप्ररूपणा भा.४ उत्तरप्रकृतिबन्धः - स्थानप्ररूपणा
भा.५ उत्तरप्रकृतिबन्धः - भूयस्कारादिबन्धः (ii) द्वितीयखण्डः - स्थितिबन्धः (ठिइबंधो)
भा.१ मूलप्रकृतिस्थितिबन्धः भा.२ उत्तरप्रकृतिस्थितिबन्धः
भा.३ उत्तरप्रकृतिभूयस्कारादिबन्धः (iii) तृतीयखण्डः - रसबन्धः (रसबंधो)
भा.१ मूलप्रकृतिरसबन्धः भा.२ उत्तरप्रकृतिरसबन्धः भा.३ उत्तरप्रकृतिभूयस्कारादिबन्धः
कर्मशास्त्रनवसर्जनम्