________________
१६८
।। षष्ठो भानुः ।।
नेत्रविधुखपक्षेऽब्दे, चोवाद प्रेमसूरिपः ।
व्याख्यानानन्तरं वाच्यं,
मिथ्या मे दुष्कृतं त्विति ।। १ ।।
उत्सूत्रोक्तिमहादोष
वारणैकमहौषधम् ।
समर्पितानगारास्तु,
कुर्वन्त्यद्यापि तद्विधिम् ।।२ ।।
अनन्तजित्स्तवे प्रोक्तं, तथाऽऽनन्दघनर्षिणा ।
विश्वेऽप्यप्रतिमं पापं,
जिनोक्तिनिरपेक्षता ॥ ३ ॥
कलिर्वक्रो भवो वामः,
नाऽन्यथा भवितव्यता ।
तथाऽप्युत्सूत्रभाषाणा
मवधिर्नास्ति देहिनाम् ।।४।।
प्रतिकारश्च सर्वेषा
मुत्सूत्रभाषिणां कृतः ।
जिनाज्ञाप्रतिबद्धेन,
उत्सूत्रप्रतिकारः
भुवनभानवीयमहाकाव्ये
॥ षष्ठ लानु ॥
सं. २०१२ मां (पूना यातुर्मासमां ) सूरि प्रेभे ऽधुं હતુ કે સાધુઓએ વ્યાખ્યાન બાદ મિચ્છામિ દુક્કડં आप. ॥१॥
સમર્પિત સાધુઓ આજે પણ ઉત્સૂત્રવચનરૂપી મહાદોષના મહૌષધ સમાન આ વિધિને કરે છે.
॥२॥
શ્રી અનંતનાથના સ્તવનમાં આનંદઘનજી મહારાજે કહ્યું છે કે “પાપ નહીં કોઈ ઉત્સૂત્ર भाषा निस्यु...' ॥3॥
हाय... वड કળિકાળ અને વક્ર સંસાર... ભવિતવ્યતા કદી અન્યથા થતી નથી. આમ (ઘોર પાપ) હોવા છતાં ય ઉત્સૂત્રભાષીઓનો તોટો નથી.
॥४॥
જિનાજ્ઞાની અનન્યનિષ્ઠાના ધારક શ્રીભુવનભાનુસૂરિજી એ સર્વ ઉત્સૂત્રભાષીઓનો પ્રતિકાર કર્યો.
||41|
भुवनभानुसूरिणा ।।५।।
न्यायविशारदम्
(५) प्रतिकारश्चेत्यादि । अथाऽयुक्त एष प्रतिकारः, रागद्वेषाविनाभावित्वात्, तयोश्च विप्रतिषिद्धत्वात् । ततश्च समतामवलम्ब्यात्मसाधनायामेव यतितव्यम्, तस्या एव मोक्षमार्गत्वात् । तदुक्तमध्यात्मोपनिषत् प्रकरणे- 'सैवर्जुमार्गः समता मुनीना - मन्यस्तु तस्या निखिलः प्रपञ्च'
इति ।।४-८ ।। उत्सूत्रप्रतिकारः