________________
षष्ठो भानुः
उत्सूत्रप्रतिकारः
१६९
ઉસૂત્રભાષણ કરવા માટે કોઈ યોગ્યતાની જરૂર નથી હોતી. પણ તેનો પ્રતિકાર કરવો એ મહાન વ્યક્તિઓને પણ દુષ્કર છે. lઘા
उत्सूत्रभाषणायेष
दपि नाऽऽवश्यकाऽर्हता । तेषां सत्प्रतिकारस्तु,
महतामपि दुष्करम् ॥६॥ श्रीगुरुपादमूलस्थो,
यदाऽधीतेऽखिलागमान् । प्राचीनर्षिकृतोत्सूत्र
प्रतिकारगतिस्तथा ॥७॥
ગીતાર્થ ગુરુના ચરણે બેસી જ્યારે સર્વ આગમો ભણે, તથા પૂર્વમહર્ષિઓએ જે માર્ગે ઉસૂત્રનો प्रतिहार यो हतो donel.. ||७||
स्वयमपि तथोत्सूत्र
વળી સ્વયં પણ ઉત્સવના પરિવાર માટે સાવધા परिहारपरायणः ।
બને અને હૃદયમાં સમ્યક્મણે હિંમત કેળવે ત્યારે.. सम्यक् स्थामप्रकर्षं च,
Ill बिभर्ति हृदये तदा ।।८॥
-सङ्घहितम्9. હિંમત wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww
मैवम, तथाविधस्थानस्थितस्य समर्थस्योन्मार्गप्रतिकाराकरणे विराधकत्वापत्तेः । उन्मार्गगामिजगत्प्रत्यपायनिरपेक्षत्वात् । न चात्मोपकार एव परो मतः, तद्विना जगदुपकारस्याऽपि निषिद्धत्वात्, प्रतिकारे चात्मोपकाराऽसम्भवात्, तस्य रागद्वेषाविनाभावित्वादिति वाच्यम, अविनाभावासिद्धेः, व्यभिचारात, गोशालकप्रलापप्रतिकारकरश्रीवीरवदन्यथाऽपि दर्शनात, 'तथाविध'-पदेनैव गतत्वात् । तदितरस्याशुभभावापन्नस्य तु तत्प्रतिकारोऽपि निषिध्यत एव ।।
ननु तथाऽपि मौनमवलम्ब्य समतैव विधेया, तस्या एव परममाहात्म्यश्रवणात् । तदुक्तं योगसारे - ‘अद्य कल्येऽपि कैवल्यं साम्येनाऽनेन नाऽन्यथा । प्रमादः क्षणमप्यत्र ततः कर्तुं न साम्प्रत' - मिति ।।३-१९।।
एतदप्यनुपासितगुरोर्वचः, जिनशासनोपनिषदपरिज्ञानात्, तथाविधगीतार्थसंविज्ञभाविताऽऽत्मनः समतायाः सर्वत्राऽस्खलितत्वात् । तथोक्तं दिक्पटैरपि- 'न किञ्चित् पापाय प्रभवति न वा पुण्यततये, प्रवृद्धेद्धां शुद्धिं समधिवसतो ध्वंसविधुरा'- मित्यष्टसहस्याम् ।। तथा चाऽध्यात्मोपनिषत्प्रकरणे- 'भवतु किमपि तत्त्वं बाह्यमाभ्यन्तरं वा, हृदि वितरति साम्यं निर्मलश्चिद्विचार'- इति ।।३६१।। परैरपीष्टमिदम्, ‘परमार्थविन्न पुण्यैर्न च पापैर्लिप्यते मनुज' इति परमार्थसारोक्तेः ।।७७।।
तथा चोत्सूत्रोन्मार्गप्रतिकारस्यात्याऽऽवश्यकत्वम्, तयोर्मुग्धजीववञ्चनाकरत्वेन भवदुःखपातकत्वात्, तदप्रतिकारे ‘अनिषिद्धमनुमत'- मिति न्यायेन तदनुमतिभावान्महादोषाऽऽपत्तेः, जिनशासनराजसङ्काशानामाचार्याणां जिनशासनशत्रुभूतोत्सूत्रोन्मार्गोन्मूलनस्य परमकर्तव्यत्वात्, तस्य जिनशासनमहासेवाभूतत्वात्, महानिर्जराकारणत्वाच्च ।
न चाऽत्र शिष्टाऽऽचरितत्वविरहोऽपि, श्रीगौतमादिभिर्जमालिप्रभृतेर्निराकृतत्वात् तदुक्तम् - 'तए णं भगवं गोयमे जमालिं अणगारं एवं वयासी “णो खलु जमाली ! केवलिस्स णाणे वा सणे वा सेलंसि वा थंभंसि वा थुभंसि वा आवरिज्जइ वा, णिवारइज्जइ वा, जइ णं तुम्मं जमाली ! उप्पण्णणाणदंसणधरे अरहा जिणे केवली भवित्ता केवलीअवक्कमणेणं
[ उत्सूत्रप्रतिकार