________________
१६०
भुवनभानुभक्तामरम्
भुवनभानवीयमहाकाव्ये उच्छृङखलोत्पथगसन्ततिसम्भृतेऽस्मिन,
WHG मागीमोना टोलामोथी अत्यंत देदीप्यमानमहसा तु कलौ विभासि । मरेता मेवा मा SMSIOमा य आप हेहीप्यमान तत्काष्र्ण्यतो विरहितोऽसि सदैव देव ! vथी शोमी रया छो. पel छतi य वाहलामो बिम्बं रवेरिव पयोधरपार्भवति ।।२८ ।। पासे रहेता सूर्यना निरेपा आप नी पाशथी
સદેવ રહિત જ રહ્યા છો. ll૨૮
नास्तं गतोऽसि भुवने भुवनैकभानो ! જગતમાં બેજોડ એવા ઓ ભુવનભાનુ ! આપ
जैनेन्द्रशासनमहोदयकृत् ! कृतीश !। मरत नथी पाभ्या.. निशासननो माध्य स्वीयैः सुकर्मभिरतीव विभासि बिम्ब, रना!... सेंsो सनोना नाथ ! 8तुंग तुङ्गोदयाद्रिशिरसीव सहस्ररश्मेः ।।२९।। ध्यायलना शिमरे सहरश्मिना दिनी म
આપ આપના સત્કાર્યો વડે શોભી રહ્યા છો. li૨ll
वैराग्यवाग्दहनदग्धकलङ्कदोषं,
વૈરાગ્યની વાણીરૂપી અગ્નિથી જેમના કલંક-પાપत्वनिर्मितं श्रमणकम्रकदम्बकं तत् । રૂપી દોષો નાશ પામ્યા છે તેવો મેરુગિરિનાં ઉચ્ચ उत्कृष्टकान्तिं जयतीह सदा जगत्या- સુવર્ણના તટની જેમ ઉત્કૃષ્ટ કાંતિ એવો આપે સર્જન मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ।।३०।। मरेतो भाग मां सदा स्य पामे छ. ||३०||
-सङ्घहितम्१. नपुंसकलिङ्गमत्र। ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ जाग्रत्ज्ञानाभावस्तत्स्वापे तत्त्वं नव्यैरिष्यते, उक्तं च - 'सुषुप्त इति जाग्रत्ज्ञानाभावसमानाधिकरणस्वापकर्तेति । श्रीपूज्ये स्वप्नान्त-रेऽपि तदर्शनविरहस्तु सिद्ध एव । योग्यानुपलब्धेस्तदभावसिद्धिरप्येवं द्रष्टव्या ।
श्रीपूज्यस्तु यामिन्या अधिकतरयामान निखिला वा तां यदा चिन्तनलेखनादिषु व्यापृतवानभवत्तदा क्वचित् स्तोककालमेव पीठमालम्ब्यासीन एव सुप्तवान् । वस्तुतस्तु तत्र स्वापत्वमपि न, मनःपरिणामविसंवादात्, व्यभिचारिणीवत् । तदुक्तं - 'नार्या यथाऽन्यसक्तानां, तत्र भावे सदा स्थितेः । तद्योगपापबन्धाय, तथा धर्मेऽपि दृश्यता-मिति योगबिन्दौ ।।२०४ ।। श्रीपूज्यस्तु तदाऽप्याराधनैकचित्तो बभूव, न चार्वाग्दृशां तद्विज्ञातुमशक्य मिति वाच्यम्, प्रत्यक्षाऽभावेऽप्यनुमेयत्वात्, कार्यलिङ्गसद्भावात्, तच्चरितस्यैव तत्त्वात् । यद्वा सुप्तावस्थाऽपि तस्याराधना, तदर्थत्वात्तस्याः, तद्धेतुत्वात्, कारणे कार्योपचा रात्।
यद्वा मुख्यवृत्त्याऽप्याराधना, ध्यानस्य तदाऽप्यनपायात्, निर्मलबोधयोगात्, तदुक्तम् - 'ध्यानं च निर्मले बोधो सदैव हि महात्मनाम् । क्षीणप्रायमलं हेम सदा कल्याणमेव ही-ति योगदृष्टिसमुच्चये ।।१७४ ।।
इत्थं तु स्वापमात्राभावोक्तावपि दोषविरह इति विभावनीयम् ।
प्रतिक्षणमक्षणिकाराधना