________________
तृतीयो भानुः
गुरुभक्तिः
(उपेन्द्रवज्रा) जगत्प्रसादाप्तजनोऽपि यस्माद्,
गुरुप्रसादाप्तिविधौ वराकः । गुरुप्रसादाप्तजनं हि तस्माद्,
गुरुप्रसादाप्तजनं विदन्ति ।।१३।।
સમગ્ર વિશ્વની પ્રસન્નતા પામનાર વ્યક્તિ પણ (ઘણી વાર) ગુરુકૃપા સંપાદન કરવામાં નિષ્ફળ જાય છે. માટે ગુરુને પ્રસન્ન કરનાર વિશ્વને પ્રસન્ન કરનાર કરતાં ચ મહાન કાર્ય કર્યું છે. એમાં शिष्टपुरुषो भाने छ. ||3||
(शार्दूल.) कुर्युः किं गुरवः कृपारसभृताः ? शङ्काऽस्ति चेमा मुधा,
___ 'पारस भरेला गुरुमो शुं री शई ?' में न स्यात्तत्कृपया हि किं जगति यद्, શંકા જ ખોટી છે. એમ પૂછો કે “ગુરુની કૃપાથી __ यत्स्याद्वरं पृच्छ्यताम् ।
જગતમાં સારામાં સારી કઈ વસ્તુ ન થાય ?” પં. पंन्यासस्तु तया स भानुविजयः,
ભાનવિજયજી ગુરુકૃપાથી જે ઉત્કૃષ્ટતા પામ્યા.. प्राप्तो यदुत्कृष्टताम्,
એ વિષયમાં ઘણું કહી ચૂક્યા છીએ અને આગળ प्रोक्तं बह्विह वक्ष्यते च पुरत,
પણ કહેવાશે તે એકાગ્રતાથી સાંભળો. ll૯૪ll एकाग्र्यतः श्रूयताम् ।।१४।।
-सङ्घहितम्१. जगत्प्रसादमाप्तश्चासौ जन इति विग्रहः । २. ध यार्थ. ३. महान.
wwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwww.
आरूढारोहणाभावगतिवत्त्वस्य चेष्टित'-मिति योगदृष्टिसमुच्चये ।।१७९ ।। ___गुरुभक्तिप्रभावेन साक्षात् परमात्मदर्शनयोगात् समापत्तिः सञ्जायते, ततश्च करतलगता सिद्धिः, इत्थं च सिद्धं तदनन्यहेतुत्वम्, उक्तं च - 'गुरुभक्तिप्रभावेन तीर्थकृद्दर्शनं मतम्। समापत्त्यादिभेदेन निर्वाणकनिबन्धन'-मिति योगदृष्टिसमुच्चये।।६४ ।।
तस्मादवश्यमात्महितेच्छुना गुरुभक्तिपरायणेन भाव्यम्, मोहान्धकारे निबिडभवगहने नेत्रदीपादिस्थानीयगुर्वेकशरणत्वाज्जीवानाम्, उक्तं च - ‘गुरुर्ने गुरुर्दीपः, सूर्याचन्द्रमसौ गुरुः। गुरुर्देवो गुरुः पन्था, दिग् गुरुः सद्गतिर्गुरु रित्यर्हद्गीतायाम् ।।२४-१५।।
ननु भवतु गुरुभक्तेर्मुक्तिनिबन्धनत्वम्, किन्तु गुरुकृतस्मारणादिनिदेन गुर्वाज्ञातिक्रमेण त्यक्ततत्सङ्गः साधुर्यदि बुद्ध्यादिप्रभावेन यश:सत्कारादीनवाप्नोति, ततः को दोष: ? इति चेत् ? गुरुविराधनाख्य इति गृहाण । सोऽस्तु, अस्माकं त्वित्थमेव धृतिरिति चेत् ? न, प्रत्यपायध्रौव्यात्, ननु यशःप्रभृतिऋद्धीनां दर्शितत्वात् कथं तदिति चेत् ? तादृशऋद्धीनां वध्यमण्डनसमत्वात्, यथोक्तं धर्माचार्यबहुमानकुलके- 'किं ताए रिद्धिए चोरस्स व वज्झमंडणसमाए ? गुरुयणमणं विराहिय जं सीसा कहवि वंछंति'त्ति ।।१५।।
तत: गुरुमानसाऽनुकूलवर्तन एव यतितव्यम्, तस्यैव परमकलादिरूपत्वात्, इत्थमेव बुद्ध्यादिसार्थक्याच्च, उक्तं च - 'एसा च्चिय परमकला। एसो धम्मो इमं परं तत्तं । गुरुमाणसमणुकूलं जं किज्जइ सीसवग्गेणं ति धर्माचार्यबहुमानकुलके ।।१३।। ततश्च माध्यस्थ्येनात्महितं विचिन्त्य सर्वात्मना गुरुचरणसमर्पणं कार्यम, तदेकोपायत्वात्तस्येति दिक।
-द्विधा जगत्- मोहवशं गुरुवशम् ।